________________
पंचसं
नाग ३
टीका
॥१५॥
व्याघातेऽतीबापना. संप्रत्यल्पबहुत्वमुच्यते-तत्रापवर्तनायां जघन्यो निक्षेपः सर्वस्तोकः, त- स्य समयाधिकावलिकात्रिनागमात्रत्वात्. ततो जघन्यातीवापना हिगुणा त्रिसमयोना. कधं त्रिसमयोनं दिगुणत्वमिति चेकुच्यते-व्याघातमंतरेण जघन्यातीछापना आवलिकात्रिनागध्यं समयोनं नवति. पावलिका चाऽसत्कल्पनया नवसमयप्रमाणा कल्प्यते, ततस्त्रिनागध्यं समयोनं पंचसमयप्रमाणमवगंतव्यं. । निक्षेपोऽपि जघन्यः समयाधिकावलिकाविनागरूपोऽसत्कल्पनया चतुःसमयप्रमाणो हिगुणीकृतस्त्रिसमयोनः सन् तावानेव नवतीति. ततोऽपि व्याघातं विना नत्कृष्टा अतीचा. पना विशेषाधिका, तस्याः परिपूर्णावलिकामात्रत्वात्. ततो व्याघाते नत्कृष्टा अतीवापना असंख्येयगुणा, तस्या नत्कृष्टमायस्थितिप्रमाणत्वात्. ततोऽप्युत्कृष्टो निक्षेपो विशेषाधिकः, तस्य समयाधिकाछिकोनसकलकर्मस्थितिप्रमाणत्वात. ततः सर्वा कर्मस्थितिर्विशेषाधिका. सं- प्रत्युतनापवर्तनयोः संयोगेनाल्पबहुत्वमुच्यते-तत्रोति॒नायां व्याघाते जघन्यावतीछापना. निदेपौ सर्वस्तोको, स्वस्थाने तु परस्परं तुल्यौ, आवलिकासंख्येयत्नागमात्रत्वात्. ततोऽप
१०५३॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org