________________
पंचसं
नाग ३
टीका
२०५४ा
वर्तनायां जघन्यो निपोऽसंख्येयगुणः, तस्य समयाधिकावलिका त्रिनागमात्रत्वात्. ततोऽ- प्यपवर्तनायामेव जघन्यातीवापना हिगुणा त्रिसमयोना. अत्र नावना प्रागेव कुता. ततोऽ.. प्यपवर्त्तनायामेव व्याघातं विना नत्कृष्टातीबापना विशेषाधिका, तस्याः परिपूर्णावलिकाप्रमाणत्वात्. तत नजनायामुत्कृष्टातीचापनासंख्येयगुणा, तस्या नत्कृष्टावाधारूपत्वात्. ततोऽपवर्तनायां व्याघाते नत्कृष्टा अतीवापना असंख्येयगुणा, तस्या नत्कृष्टडायस्थितिप्रमाणत्वात्. तत नर्तनाया नत्कृष्टो निक्षेपो विशेषाधिकः. ततोऽप्यपवर्तनायामुत्कृष्टो निदेपो विशेषाधिकः, ततोऽपि सर्वा स्थितिर्विशेषाधिका. तदेवमुक्ता स्थित्यपवर्तना ॥ १५ ॥ संप्रत्यनुनागोहर्तनापवर्त्तने वाच्ये, तत्र प्रश्रमतोऽनुनागोनिनामाह
॥ मूलम् ॥-चरमं नो वटिज । जाव अणंताणि फगाणि ॥ तन नस्सकिय नवट्ट। (पादोना गाथा ) व्याख्या-चरमं स्पाईकं नोगते, नापि हिचरम, नापि विचरम, एवं तावाच्यं यावचरमात्स्पाईकादधोऽनतानि स्पाईकानि नोइत्यते. इदमत्र तात्पर्य-यो जघन्यो निक्षेप आवलिकाया असंख्येयन्नागः सर्वोपरितनो, या च तस्याध श्रावलिकामा
॥॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org