SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ प नाग ३ त्रातीबापना, तस्थितिस्थानगतानि स्पाईकानि सर्वाण्यपि नोहत्यै ते, किं तु तेन्योऽवस्ताद- TA वतीर्य यानि स्पईकानि समयमात्रस्थितिगतानि तानि नहर्तयति. तानि चोहर्त्य श्रावलि टीका कामात्रस्थितिगतानि अनंतानि स्पाईकानि अतिक्रम्योपरितनेष्वेवावलिकासत्कासंख्येयत्नाग॥१०॥ मात्रगतेषु स्पाईकेषु निक्षिपति. यदा पुनरधोऽवतीर्य हितीयसमयमात्रस्थितिगतानि स्पाईका र नि नयति, तदा प्रावलिकामात्रस्थितिगतानि स्पाईकानि अतिक्रम्य नपरितनेषु समया. धिकावलिकासत्कासंख्येयत्नागमात्रगतेषु स्पाईकेषु निक्षिपति. एवं यथा यथाधोऽवतरति, तथा तथा निदेपो वर्हते. अतीबापना पुनः पुनः सर्वत्रापि आवलिकामात्रस्थितिगतान्येव स्पाईकानि. कियान पुनरुत्कृष्टो निक्षेपविषयः? इति चेयते-बंधावलिकायामतीतायां समयाधिकावलिकामागतानि स्पाईकानि व्यतिरिव्य शेषाणि सर्वाण्यपि निक्षेप विषयः. तश्रादि-नहर्त्यमानानि समयमात्रस्थितिगतानि स्पईकानि न तत्रैव निक्षिपति, श्रावलिकामात्रगतानित्वतीबापना. ततो बंधावलिकायामतीतायां समयाधिकावलिकामात्रगतानि व्यतिरिच्य शेषाणि स्पाईकानि निक्षेप विषयः. संप्रत्यत्रैवाल्पबहु ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy