SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ नाग ३ त्वं चिंत्यते-सर्वस्तोको जघन्यनिकेपः, तस्यावलिकासत्कासंख्येयत्नागगतस्पाईकमात्रविष- यत्वात्. ततोऽनीछापना अनंतगुणा, निकेपविषयस्पईकेन्य आवलिकामात्रस्थितिगतानां स्प.. टीका ईकानामनंतगुणत्वात्. एवं सर्वत्राप्यनंतगुणता स्पाईकापेक्षया दृष्टव्या. तत नत्कृष्टो निके. ॥१५पोऽनंतगुणः, ततोऽपि सर्वोऽनुनागो विशेषाधिकः, तदेवमुक्ता अनुनागोजना, ।। संप्रत्यनु. नागापवर्तनामतिदेशेनाह ॥ मूलम् ॥-उदयानवट्टणा एवं ॥ १६ ॥ ( गाथाचतुर्थीशः) व्याख्या-एवमुर्तनाप्रकारेण अपवर्तनाप्यनुनागविषया वक्तव्या, केवलमुदयादारन्य स्थित्यपवर्तनावत. तद्यथा-प्रश्रमं स्पाईकं नापवर्त्यते, नापि हितीय, नापि तृतीयं, एवं तावक्तव्यं, यावदावलि. कामात्रस्थितिगतानि स्पाईकानि नवंति. तेन्य नपरितनानि तु स्याईकान्यपवत्यैते. तत्र यदा नदयावलिकाया नपरि समयमात्रस्थितिगतानि स्पाईकान्यपवर्त्तयति, तदा समयोनावलि- कात्रिनागक्ष्यगतानि अतिक्रम्याधस्तनेष्वावलिकासत्कसमयाधिकत्रिनागगतेषु स्पाईकेषु निविपति. यदा तूदयावलिकाया नपरि न हितीयसमयमात्रस्थितिगतानि स्पाईकान्यपवर्त्तयति, ॥ १६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy