SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं तदा प्रागुक्ता अतीवापना समयोनावलिकाविन्नामध्यप्रमाणा समयमात्र स्थितिगतैः स्पाईकै- 1. रधिकावगंतव्या, निक्षेपस्तु तावन्मात्र एव. एवं समयवृद्ध्या अतीछापना तावदृझिमुपनेतटीका म व्या, यावदावलिका परिपूर्णा नवति. ततः परमतीबापना सर्वत्रापि तावन्मात्रैव, निदेपस्तु ॥१५॥ वईते. एवं निर्व्याघाते सति दृष्टव्यं. व्याघाते पुनरनुनागकंडकं समयमात्रस्थितिगतस्पाईक न्यूनमतीबापना दृष्टव्या. कंमकमानं समयन्यूनत्वं यथा प्राक् स्थित्यपवर्तनायामुक्तं तथाऽत्रापि दृष्टव्यं ॥ १६ ॥ एतदेवाह - ॥ मूलम् ||-अश्चावणाश्या । संणान सुवि, पुववृत्तान। किंतु अतनिलावेण । २ फागा तासु वत्तवा ॥ १७ ॥ व्याख्या-अतीबापनाद्याः, जघन्याऽतीबापना, नत्कृष्टाऽतीबा पना, आदिशब्दाजघन्यो निक्षेप नत्कृष्टो निक्षेपः, एवमाद्याः संज्ञाः संज्ञेयानि वक्तव्यस्था| नानि, योरप्यनुनागोर्त्तनापवर्तनयोः पूर्वोक्ता दृष्टव्याः, स्थितिविषये यथा प्रागुक्तास्तथा त्रापि वक्तव्या इत्यर्थः, किंतु तासु निक्षेपातीबापनादिरूपासु संझासु स्पाईकान्यनंतालिलापेन वक्तव्यानि, तथैव च प्रागन्निहितानीति. संप्रत्यस्यामेवानुनागापवर्त्तनायामपबहुत्वमुच्य ॥१५॥ 131 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy