________________
पंचसं
टीका
॥१०४६॥
एवं समयह्वयेन समयत्रयेण यावदावलिकाया असंख्येयतमेनापि जागेनाभ्यधिके अनिनवकर्मबंधे दृष्टव्यं यदा पुनर्घाभ्यामावलिकाया असंख्येयतमाभ्यां नागान्यामधिकोऽनि नवकर्मबंध नृपजायते, तदा प्राक्तन सत्कर्मणोत्यस्थितिरुद्वर्त्यते. उद्वर्त्य च आवलिकायाः प्रश्रममसंख्येयतमं नागमतिक्रम्य द्वितीये असंख्येयतमे जागे निक्षिप्यते, एतौ प्रतीज्ञापनानिपौ जघन्यौ यदा पुनः समयाभ्यधिकाच्यां द्वाभ्यामावलिकाया असंख्येयतमायां (प्रair १४००० ) जागाच्यामधिकोऽजिनवकर्मबंधः, तदा श्रावलिकायाः प्रथममसंख्येयतमं जागं समयाधिकमतिक्रम्य द्वितीये असंख्येयतमे जागे निक्षिप्यते एवमनिनवकर्मवस्य समयादिवृक्षै प्रतीज्ञापना प्रवईते. सा च तावत् यावदावलिका परिपूर्णा भवति निक्षेपस्तु सर्वत्रापि तावन्मात्र एव जवति तत ऊर्ध्वं पुनरजिनवकर्मबंधवृक्षै निक्षेप एव केवलो वईते नातीलापना ॥ ६ ॥ एतदेवाद
॥ मूलम् ॥ - श्रावलिदो संखंसा । जइ वह हिणवो न विश्बंधो || नवहतोचरिमा । एवं जावलिय श्रवणा || १ || श्रावणावलियाए । पुलाए वदृत्ति निस्केको ||
Jain Education International
For Private & Personal Use Only
नाग ३
॥१०४६ ॥
www.jainelibrary.org