SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ नाग ३ टीका पंचसं निदेपं च जघन्यं, इह जघन्यनिक्षेपग्रहणात्सर्वोपरितनी प्रावलिका असंख्येयत्नागाधिका - गृह्यते. ततस्तां च मुक्त्वा शेषं सर्वमपि स्थितिजातमुहर्त्य ते. नावना चैतषिया प्रागेव क ता, एष निर्व्याघाते विधिः ॥ ५ ॥ व्याघाते पुनरयं॥१॥ ॥ मूलम् ॥-निवाघाए एवं । वाघान संतकम्महिगबंधो ॥ आवलिअसंखन्नागो । जा वावलि तब अश्वणा ॥ ६ ॥ व्याख्या-एवं पूर्वोक्तप्रकारेण दलिकनिकेपो निर्व्याघाते व्याघातानावे दृष्टव्यः, व्याघाते पुनरन्यथा. अथ कोऽसौ व्याघात इत्याह-व्याघातः प्राक्तन| स्थितिसत्कर्मापेक्षयान्यधिकान्निनवकर्मबंधरूपः, तत्राऽतीबापना आवलिकाया असंख्येयत मो लागः, स च प्रवईमानस्तावदवसेयो यावदावलिका. श्यमत्र नावना-प्राक्तनसत्कर्मस्थित्यपेक्षया समयादिनान्यधिको योऽनिनवकर्मबंधः स व्याघात इहानिप्रेतस्तत्रातीबापर ना जघन्या आवलिकाया असंख्येयत्नागमात्रा, तग्राहि-प्राक्तनसत्कर्मस्थितेः सकाशात्स- मयमात्रेणान्यधिकेऽनिनवकर्मबंधे सति प्राक्तनसत्कर्मणोत्या वा हिचरमा वा स्थितिनोय॑ते, एवं यावदावलिका, अन्यस्याश्चावलिकाया असंख्येयतमो नाग इति. ॥ १५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy