________________
पंचसं०
टीका
॥१०१४।।
मये औदारिकैकविंशते रौदारिक सप्तकज्ञानावरणपंचकदर्शनावरणचतुष्टयांतराय पंचकलक्षलानामेकविंशतिप्रकृतीनामुत्कृष्टं प्रदेशसंक्रमं करोति. एतासां दि कर्मप्रकृतीनां नारकजवचरमसमये नत्कृष्टयोगवशात्प्रभूतं कर्मदलिकमात्रं तच्च बंधावलिकायामतीतायां संक्रमयति, नान्यथा. अन्यत्र एतावत्प्रभूतकर्मदलिकं न प्राप्यते इति ' तत्तो तिरियागया लिगोवरिं' इत्युक्तं तथा ततो नारकजवानंतरनवे समागतः प्रथमसमयादारत्र्य सातवेदनीयमुत्कृष्टं बंधकालं यावद् वध्वा असातावेदनीयं बधन असातावेदनीयस्य बंधावलिकांतसमये सातावेदनीयं सकलमपि बंधावलिकातीतं भवतीति कृत्वा तस्मिन् समये श्रसात वेदनीये बध्यमाने सातं यथाप्रवृत्तसंक्रमेण संक्रमयन सातस्योत्कृष्टं प्रदेशसंक्रमं करोति. ॥ ८९ ॥
॥ मूलम् ॥ —कम्मचक्के असुजाण । वनमालीस सुहुमरागंते ॥ संबोज मि नियगे । चवीसाए नियति ॥ ७० ॥ व्याख्या - कर्मचतुष्के दर्शनावरणवेदनीयनामगोत्रलक्षणे या शुनः सूक्ष्मसंपरायावस्थायामबध्यमानाः प्रकृतयो निशद्विकासात वेदनीयप्रथमवर्जसंस्थानपंचकप्रथमवर्जसंहननपंचकाऽशुनवर्णादिनव कोपघाताप्रशस्त विहायोग तिर्भगडुःस्व
Jain Education International
For Private & Personal Use Only
भाग ३
॥ १०१४॥
www.jainelibrary.org