SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं रानादेयापर्याप्तास्थिराशुन्नायशःकीर्तिनीचे!त्रलक्षणा क्षात्रिचत्प्रकृतयः, तासां गुणितकर्मी- शस्य कपकस्य सूक्ष्मसंपरायस्य अंते चरमसमये नत्कृष्टः प्रदेशसंक्रमो नवति. तथा अनिटीका TE वृत्तिबादरमंपरायस्य दपकस्य गुणितकाशस्य मध्यमकषायाष्टकस्त्यानईित्रिकतिर्यग्छिक॥११॥ त्रिचतुरॉिश्यिजातिसूक्ष्मसाधारणनोकषायषटकरूपाणां चतुर्विंशतिप्रकृतीनामात्मीये आ. की त्मीये चरमे संबोने चरमसंक्रमे नत्कृष्टः प्रदेशसंक्रमो नवति ॥ ए॥ ॥ मूलम् ॥-संगेजणाए दोएई । मोहाणं वेयगस्स खवणसेसे ॥ नुप्पाश्यसम्मत्तं । मिचत्तगए तमतमाए ॥ १ ॥ व्याख्या-कपकस्य क्ष्योमोहनीययोमिथ्यात्वसम्यग्मिथ्यात्वयोरात्मीयात्मीयचरमसंगेने सर्वसंक्रमणोत्कृष्टः प्रदेशसंक्रमो नवति. तश्रा कीणशेषे अंतर्मुहूर्तावशेषे आयुषि तमस्तमान्निधानायां सप्तमपृथिव्यां वर्तमान औपशमिकं सम्यक्त्वमु. त्पाद्य दीपेण च गुणसंक्रमकालेन वेदकसम्यक्त्वपुंजं समापूर्य सम्यक्त्वात्प्रतिपतितो मिथ्या- । त्वं च प्रपद्य तत्पश्रमसमय एव वेदकसम्यक्त्वस्योत्कृष्टं प्रदेशसंक्रमं करोति. ॥ १॥ ॥ मूलम् ||-जिन्नमुदुत्ते सेसे । जोगकसोकसाई काकण ॥ संजोयणावि संजोय ॥ १५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy