SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ नाग । पंचसं नावरणचतुष्टयचक्षुरचक्षुःकेवलदर्शनावरणनिज्ञहिकांतरायपंचरूपाः, तासां सर्वसंख्यया अ- टादशप्रकृतीनां बंधचरमसमये यथाप्रवृत्तसंक्रमेण जघन्यः प्रदेशसंक्रमोनवति. इयमत्र नाटीका वना-योऽवधिज्ञानसमन्वितो जीवस्तस्यावधिज्ञानावरणरहितशेषज्ञानावरणचतुष्टयावधिद. ॥श्नाशनावरणरहितशेषचक्षुरचक्षुःकेवलदर्शनावरणरूपाणां सप्तानां प्रकृतीनामात्मीयात्मीयबंध व्यवछेदसमये यथाप्रवृत्तसंक्रमेण जघन्यः प्रदेशसंक्रमः. अवधिज्ञानं झुत्पादयन् प्रनूतान कमपुजलान् परिशाटयतिस्म. तत एतासां स्वबंधव्यवच्छेदसमये स्तोका एव पुजलाः प्राप्यते. अत्रापि च जघन्यप्रदेशसंक्रमेणाधिकारः, ततो योऽवधिज्ञानसमन्वित इति नावितं. तथा निशचिकहास्यरतिनयजुगुप्सानां बंधव्यववेदानंतरं गुणसंक्रमेण संक्रमो जायते, ततः प्रनूतं दलिकं लन्यते. अंतरायपंचकस्य प्रागुक्तानां च प्रकृतीनां बंधव्यवछेदानंतरं संक्रम ए. वन नवति, एतद्ग्रहाऽसंप्राप्तेरिति बंधचरमसमये इत्युक्तं. तथा अनवधेरवधिज्ञानाऽवधिद- निरहितस्यावधियुगले अवधिज्ञानावरणावधिदर्शनावरणरूपे स्वस्वबंधचरमसमये जघन्यः प्रदेशसंक्रमो नवति. इह अवधिज्ञानमवधिदर्शनं चोत्पादयतः प्रबलक्षयोपशमन्नावतोऽवधि ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy