________________
नाग ।
पंचसं नावरणचतुष्टयचक्षुरचक्षुःकेवलदर्शनावरणनिज्ञहिकांतरायपंचरूपाः, तासां सर्वसंख्यया अ-
टादशप्रकृतीनां बंधचरमसमये यथाप्रवृत्तसंक्रमेण जघन्यः प्रदेशसंक्रमोनवति. इयमत्र नाटीका
वना-योऽवधिज्ञानसमन्वितो जीवस्तस्यावधिज्ञानावरणरहितशेषज्ञानावरणचतुष्टयावधिद. ॥श्नाशनावरणरहितशेषचक्षुरचक्षुःकेवलदर्शनावरणरूपाणां सप्तानां प्रकृतीनामात्मीयात्मीयबंध
व्यवछेदसमये यथाप्रवृत्तसंक्रमेण जघन्यः प्रदेशसंक्रमः. अवधिज्ञानं झुत्पादयन् प्रनूतान कमपुजलान् परिशाटयतिस्म. तत एतासां स्वबंधव्यवच्छेदसमये स्तोका एव पुजलाः प्राप्यते.
अत्रापि च जघन्यप्रदेशसंक्रमेणाधिकारः, ततो योऽवधिज्ञानसमन्वित इति नावितं. तथा निशचिकहास्यरतिनयजुगुप्सानां बंधव्यववेदानंतरं गुणसंक्रमेण संक्रमो जायते, ततः प्रनूतं दलिकं लन्यते. अंतरायपंचकस्य प्रागुक्तानां च प्रकृतीनां बंधव्यवछेदानंतरं संक्रम ए. वन नवति, एतद्ग्रहाऽसंप्राप्तेरिति बंधचरमसमये इत्युक्तं. तथा अनवधेरवधिज्ञानाऽवधिद- निरहितस्यावधियुगले अवधिज्ञानावरणावधिदर्शनावरणरूपे स्वस्वबंधचरमसमये जघन्यः प्रदेशसंक्रमो नवति. इह अवधिज्ञानमवधिदर्शनं चोत्पादयतः प्रबलक्षयोपशमन्नावतोऽवधि
॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org