________________
जाग३
पंचसं यते. एवं देवमनुष्यन्नवेषु सम्यक्त्वादि गृह्णन मुंश्च तावक्तव्यो, यावत्पख्योपमासंख्येयना
गमध्ये संख्यातीतान वारान यावत् सम्यक्त्वलानः स्वल्पकालिकश्च देशविरतिलानो नवटीका
ति. इह यदा यदा सम्यक्त्वादिप्रतिपत्तिस्तदा तदा बहुप्रदेशाः प्रकृतीरल्पप्रदेशाः करोति, त॥१०॥ तो बहुशः सम्यक्त्वादिप्रतिपनिग्रहणं, एतेषु च सम्यक्त्वादिप्रायोग्येषु नवेषु मध्ये अष्टौवारा
न सर्वविरतिं प्रतिपद्यते, अष्टावेव च वारान् अनंतानुबंधिनां कषायाणामुघलनं करोति. तथा चतुरो वारान् मोहनीयमुपशमय्य, ततोऽन्यस्मिन् नवे लघु शीघ्र कर्माणि कृपयन क. पितकांश इत्यभिधीयते. एतेन च पितकौशेन इह जघन्यप्रदेशसंक्रमस्वामित्वे चिंत्य
माने प्रायेण बाहुल्येन प्रकृतमधिकारः, काश्चित्पुनः प्रकृतीरधिकृत्य सविशेषं नमिष्यामि. TA तदेवमुक्तः कपितकौशः ॥ १०५ ।। तत्र जघन्यप्रदेशसंक्रमस्वामित्वमाह
॥ मूलम् ॥-हासदुनयकुलाणं । खीणंताणं च बंधचरिमंमि ॥ समए अहापवत्तेण। नहीजुगले अणोहिस्स ॥ १५ ॥ व्याख्या-हास्यकिं हास्यरतिरूपं तस्य, नयजुगुप्सयोः, तथा कीरो कीकषाये अंतः पर्यंतो यासां ताः कोणकषायांताः, अवधिज्ञानावरणरहितज्ञा
॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org