SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं झानावरणावधिदर्शनावरणयोरतीवरक्षाः कर्मपुजला जायते. ततो बंधव्यवच्छेदकालेऽपि प्र- नूताः परिशटंति, तथा च सति जघन्यप्रदेशसंक्रमो न खन्यते, इति 'अणोदिस्स' इत्युक्तं. टीका ॥ मूलम् ॥–श्रीमतिगाछिमित्राण । पालियावेवसाठिसम्मनं ॥ सगखवणाए जहणो ॥१०॥ अदापवत्तस्स चरमंमि ॥१०६ ॥ व्याख्या-स्त्यानिित्रकस्त्रीवेदमिथ्यात्वानां थे पक्ष एसटी सागरोपमाणां यावत् सम्यक्त्वमनुपाल्य सम्यक्त्वप्रनावतस्तेषां संबंधि प्रनूतं दलिकं प रिशाट्य किंचिचेषाणां सतां कपणायां समुद्यतस्य स्वस्वयथाप्रवृत्तकरणांतिमसमये विध्यात संक्रमेण जघन्यः प्रदेशसंक्रमो नवति. परतोऽपूर्वकरणे गुणसंक्रमेण प्रनूतकर्मदलिकसंक्रम पर संजवात् जघन्यः प्रदेशसंक्रमो न प्राप्यते इति यथाप्रवृत्तचरमसमयग्रहणं. ॥ १६ ॥ ॥ मूलम् ||-अरइ सोगठकसाय । असुन्नधुवबंधि अधिरतियगाणं ॥ अस्सायस्य य चरिमे । अहापवत्तस्स लहुखवगे ।। १०७ ॥ व्याख्या-अरतिशोकयोरष्टानामप्रत्याख्यानप्र- त्याख्यानावरणसंज्ञितानां कषायाणामशुन्नध्रुवबंधिनीनां कुवर्णादिनवकोपघातरूपाणां अस्थि* रत्रिकस्यास्थिराशुन्नायशःकीर्तिरूपस्यासातवेदनीयत्य सर्वसंख्यया चतुर्विंशतिप्रकृतीनां, त e ॥१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy