________________
नाग ३
पंचसं झानावरणावधिदर्शनावरणयोरतीवरक्षाः कर्मपुजला जायते. ततो बंधव्यवच्छेदकालेऽपि प्र-
नूताः परिशटंति, तथा च सति जघन्यप्रदेशसंक्रमो न खन्यते, इति 'अणोदिस्स' इत्युक्तं. टीका
॥ मूलम् ॥–श्रीमतिगाछिमित्राण । पालियावेवसाठिसम्मनं ॥ सगखवणाए जहणो ॥१०॥ अदापवत्तस्स चरमंमि ॥१०६ ॥ व्याख्या-स्त्यानिित्रकस्त्रीवेदमिथ्यात्वानां थे पक्ष
एसटी सागरोपमाणां यावत् सम्यक्त्वमनुपाल्य सम्यक्त्वप्रनावतस्तेषां संबंधि प्रनूतं दलिकं प
रिशाट्य किंचिचेषाणां सतां कपणायां समुद्यतस्य स्वस्वयथाप्रवृत्तकरणांतिमसमये विध्यात
संक्रमेण जघन्यः प्रदेशसंक्रमो नवति. परतोऽपूर्वकरणे गुणसंक्रमेण प्रनूतकर्मदलिकसंक्रम पर संजवात् जघन्यः प्रदेशसंक्रमो न प्राप्यते इति यथाप्रवृत्तचरमसमयग्रहणं. ॥ १६ ॥
॥ मूलम् ||-अरइ सोगठकसाय । असुन्नधुवबंधि अधिरतियगाणं ॥ अस्सायस्य य चरिमे । अहापवत्तस्स लहुखवगे ।। १०७ ॥ व्याख्या-अरतिशोकयोरष्टानामप्रत्याख्यानप्र- त्याख्यानावरणसंज्ञितानां कषायाणामशुन्नध्रुवबंधिनीनां कुवर्णादिनवकोपघातरूपाणां अस्थि* रत्रिकस्यास्थिराशुन्नायशःकीर्तिरूपस्यासातवेदनीयत्य सर्वसंख्यया चतुर्विंशतिप्रकृतीनां, त
e
॥१
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org