SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका 120001 नादिगुणदान्यंतरे वा यदनुज्ञागपटलं तत्सर्वस्तोकं, ततो योरप्युर्त्तनापवर्त्तनयोर्जघन्यो निक्षेपोऽनंतगुणः, स्वस्थाने तु तुल्यः, तत्र यद्यप्युर्त्तनायामावलिका संख्येयनागगतानि स्पईकानि निक्षेपोऽपवर्त्तनायां समयाधिकावलिकात्रिनागगतानि स्पर्द्धकानि, तथाप्यादिमस्थि तिषु स्पर्द्धकानि स्तोकान्येव प्राप्यंते, अंतिम स्थितिषु प्रभूतानीति स्पर्धकसंख्यापेक्षया योरपि निक्षेपस्तुल्यः, एवमतीवापनायामपि जावनीयं. ततो येोरपि प्रतीवापना एवं दृष्टव्या, निक्षेपादनंतगुणा स्वस्थाने तु परस्परं तुल्या इत्यर्थः, ततो व्याघाते यदुत्कृष्टमनुजागरुकं एकया कर्गलया समयमात्र स्थितिगत स्पर्धकसंदतिरूपया दीनं तदनंतगुणं, तत् नवर्त्तनापवर्त्तनयोरुत्कृष्टो निक्षेपो विशेषाधिकः, स्वस्थाने तु परस्परं तुल्यः, ततः पूर्वबद्धं बध्यमानं वानुभागसत्कर्म विशेषाधिकं समयाधिकातीवापनावलिकागतैः पूर्ववदैर्बध्यमानैश्च स्पर्धकैरधिकत्वात् ॥ १८ ॥ १९ ॥ संप्रत्युर्त्तनापवर्त्तनयोः कालनियमं विषयनियमं च प्रतिपादयति ॥ मूलम् ॥ - प्रबंध नवदृ । सोवट्टणा विइरसाणं ॥ किट्टीवडे उज्जयं । किट्टि - Jain Education International For Private & Personal Use Only भाग ३ ॥१०५॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy