________________
पंचसं०
टीका
॥१०६॥
सु विट्टणा एक्का ॥ २० ॥ व्याख्या - आबंधं यावद्वेधस्तावर्त्तयति स्थित्यनुज्ञागान्, अपवर्त्तना पुनः स्थितिरसानां सर्वत्रापि प्रवर्त्तते, बंधे अबंधे वा प्रवर्त्तते इत्यर्थः एव कालनियमः, अथवा प्रबंध इति यावन्मात्रः स्थितिबंधस्तावन्मात्रस्य च स्थितिसत्कर्मणः स्थित्युछनानुजागर्त्तना चोपजायते नृपरितनस्य तु कर्मणः स्थित्यनुज्ञागोवर्त्तना न जवति. - पवर्त्तना पुनः सर्वत्र बंधपरिमाणादर्वाक् परतो वा प्रवर्त्तते इत्यर्थः तथा किट्टीकृतवर्जे कमंदलिके नजयं नापवर्त्तनारूपं जवति; किट्टीकृते त्वपवर्त्तनैवैका केवला, नोर्त्तनेति. एष सर्वोऽपि विषयनियमः नवर्त्तनापवर्त्तनाकरणे समाप्ते तदेवमुक्ते नर्त्तनापवर्त्तने ॥ २० ॥ संप्रति कर्मप्रकृतिगतक्रमप्रामाण्यानुसरणाडुदीरणा वक्तव्या, तत्र चैते अर्थाधिकारास्तद्यथालक्षणं, भेदः, साद्यादिप्ररूपणा, स्वामित्वं च तत्र प्रथमतो लक्षणभेदयोः प्ररूपणार्थमाह
|| मूलम् || - जं करलोकट्टिय । नदये दिज्जइ नदीरणा एसा | पगठिइमाइ । चनहा मूलुत्तरयन दुविदा ॥ २१ ॥ व्याख्या - इह पूर्वार्धेन लक्षणमनिहितं, उत्तरार्धेन तु जेदः, तत्र यत्परमाण्वात्मकं दलिकं करणेन योगसंझिकेन वीर्यविशेषेण कषायसहितेन वा
Jain Education International
For Private & Personal Use Only
नाग ३
॥१०६॥
www.jainelibrary.org