________________
पंचसं०
टीका
॥ ७१७ ॥
॥ श्रीजिनायनमः ॥
॥ श्रीपंचसंग्रहटीका प्रारम्यते ॥
( तृतीयो जागः )
-
(मूल कर्त्ता - श्री चंर्षिमदत्तर — टीकाकार - श्रीमलयगिरिजी ) पावी प्रसिद्ध करनार - पंडित श्रावक दीरालाल हंसराज ( जामनगरवाळा ) संप्रति कर्मप्रकृतिसंग्रहोऽभिधातव्यः कर्मप्रकृतिश्च शास्त्रांतरं, मदर्दि च ततो न मादृशैरल्पमेधा नः स्वमतिप्रभावतः संगृहीतुं शक्यते, किंतु कर्मप्रकृतिप्रानृतादिशास्त्रार्थपारगामिविशिष्टश्रुतधरोपदेशपारंपर्यतः, ततोऽवश्यमिह ते नमस्करणीया इति तेन्यो नमस्कारं प्राक्तनग्रंथेन सह वक्ष्यमाणमंश्रस्य संबंधं च प्रतिपिपादयिषुरिदमाद
॥ मूलम् ॥ - नमित सुयदराणं । वोचं करणाणि बंघलाईलि || संकमकरणं बहुसो । अइदिसियं नृदयसंतेजं ॥ १ ॥ व्याख्या - नत्वा श्रुतघरेज्यः सकलश्रुतमहार्णवपारगा
Jain Education International
For Private & Personal Use Only
जाग ३
|| 323 11
www.jainelibrary.org