SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ७१७ ॥ ॥ श्रीजिनायनमः ॥ ॥ श्रीपंचसंग्रहटीका प्रारम्यते ॥ ( तृतीयो जागः ) - (मूल कर्त्ता - श्री चंर्षिमदत्तर — टीकाकार - श्रीमलयगिरिजी ) पावी प्रसिद्ध करनार - पंडित श्रावक दीरालाल हंसराज ( जामनगरवाळा ) संप्रति कर्मप्रकृतिसंग्रहोऽभिधातव्यः कर्मप्रकृतिश्च शास्त्रांतरं, मदर्दि च ततो न मादृशैरल्पमेधा नः स्वमतिप्रभावतः संगृहीतुं शक्यते, किंतु कर्मप्रकृतिप्रानृतादिशास्त्रार्थपारगामिविशिष्टश्रुतधरोपदेशपारंपर्यतः, ततोऽवश्यमिह ते नमस्करणीया इति तेन्यो नमस्कारं प्राक्तनग्रंथेन सह वक्ष्यमाणमंश्रस्य संबंधं च प्रतिपिपादयिषुरिदमाद ॥ मूलम् ॥ - नमित सुयदराणं । वोचं करणाणि बंघलाईलि || संकमकरणं बहुसो । अइदिसियं नृदयसंतेजं ॥ १ ॥ व्याख्या - नत्वा श्रुतघरेज्यः सकलश्रुतमहार्णवपारगा Jain Education International For Private & Personal Use Only जाग ३ || 323 11 www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy