________________
नाग ।
पंचसं स्य तु देवन्नवाच्च्युतः सन् सम्यग्दृष्टिदेवगतिप्रायोग्यं बध्नन् आवलिकामानं कालमतिक्रम्पो-
Ka त्कृष्टं प्रदेशसंक्रमं करोति. ॥ ७ ॥ टीका
॥ मूलम् ॥-नरयउगस्स विनोन्ने । पुवकोमीपुहुननिचियस्स ॥ यावरनज्जो वायव । ॥१७शा एगिदिणं नपुंससमं ॥ एए || व्याख्या-नरकश्किस्यापि नरकगतिनरकानुपूर्वीरूपस्य पू
वकोटिपृथक्त्वं यावनिचितस्य सप्तसु पूर्वकोट्यायुष्केषु तिर्यग्नवेषु नूयो नूयो बस्येत्यर्थः, अष्टमे नवे मनुष्यो नूत्वा पकश्रेणिं प्रतिपन्नः, तस्य अन्यत्र तनिरकहिकं संक्रमयतश्चर
मसंगेने सर्वसंक्रमेण तस्योत्कृष्टः प्रदेशसंक्रमो नवति. स्थावरनामनद्योतनामातपनामए. - केश्यि जातिरित्येतासां चतसृणां प्रकृतीनां नपुंसकसमं वेदितव्यं, नपुंसकस्येव प्रासामपि प्र. कृतीनामुत्कृष्टः प्रदेशसंक्रमो नावनीय इत्यर्थः ॥ एए॥
॥ मूलम् ॥ तेत्तीसयरापालिय । अंतमुहुर्ण गाई समत्तं ॥ बंधेत्तु सत्तमान । निग- मसमये नरगस्स ॥ १० ॥ व्याख्या-अंतर्मुदूर्नोनानि त्रयस्त्रिंशत्सागरोपमाणि यावत् सम्यक्त्वमनुपाख्य सम्यक्त्वप्रत्ययं तावंतं कालं मनुजहिकं मनुष्यगतिमनुष्यानुपूर्वीरूपं ब
॥१०
॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org