SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ नाग ३ टीका पंचसं ध्वा नारकः सप्तमक्षितौ वर्तमानश्ररमे अंतर्मुर्ने मिथ्यात्वं गतः, ततस्तन्निमिनं तिर्यग्छि- कं बनन् गुणितकौशः सप्तमपृथिव्याः सकाशादिनिर्गत्य प्रश्रमसमय एव मनुजहिकं य थाप्रवृत्तसंक्रमेण तस्मिन् तिर्यग्छिके बध्यमाने संक्रमयन् तस्य मनुजहिकस्योत्कृष्टं प्रदेश४.०२३॥, संक्रमं करोति. ॥ १० ॥ ॥ मूलम् ॥-तिबगराहाराणं । सुरगतिनवगस्स थिरसुन्नाणं च ॥ सुन्नधुवबंधीण तहा । सगबंधा आलिगं गंतुं ॥ ११ ॥ व्याख्या-तीर्थकराहारकसप्तकयोः, सुरगतिनवकस्य देवकिवैक्रियसप्तकरूपस्य, स्थिरशुनयोश्च शुन्नध्रुतबंधिनीनां च नामप्रकृतीनां तैजससप्तकशुक्ललोहितहारिइसुरनिगंधकषायाम्समधुरमृउलघुस्निग्धोष्णागुरुलघुनिर्माणलक्षणानां सर्वसंख्यया एकोनचत्वारिंशत्प्रकृतीनां, तथेति वचनाच्चतुरुपशमकस्य स्वबंधावलिकां गत्वा स्वबं. धावलिकायाः परतो यशःकीर्ती संक्रम्यमाणानामुत्कृष्टः प्रदेशसंक्रमो नवति. इयमत्र नावना-आहारकसप्तकं तीर्थकरनाम च नत्कृष्टं स्वबंधकालं यावदापूर्य, तत्रादारकसप्तकस्योत्कृष्टः स्वबंधकालः देशोनां पूर्वकोटिं यावत् संयममनुपालयतो यावान् अप्रमत्तताकालस्ता ॥१० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy