SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ नाग। वान् सर्वो वेदितव्यः. तीर्थकरनाम्नश्च स्वबंघकाल नत्कृष्टो देशोनपूर्वकोटिह्यान्यधिकानि - Ka यस्त्रिंशत्सागरोपमाणि, तत एतावंतं कालं यावदापूर्य कपकश्रेणिं प्रतिपन्नो यदा बंधव्यववेटीका दानंतरमावलिकामानं कालमतिक्रम्य यश-कीर्ती संक्रमयति, तदा तयोरुत्कृष्टः प्रदेशसंक्रमः, ॥श्याम तथा शुनध्रुवबंधिनीनां स्थिरशुनयोश्च सर्वसंख्यया हाविंशतिप्रकृतीनां चतुःकृत्वो मोहोप शमानंतरं बंधाव्यवच्छेदादूर्ध्वमावलिकायाः परत नत्कृष्टः प्रदेशसंक्रमो लन्यते. गुणसंक्रमण हि संक्रांतं दलिकमावलिकायामतीतायां सत्यामन्यत्र संक्रमयोग्यं नवति, नान्यथेत्यत आ. TA वलिकायाः परत इत्युच्यते. देवगतिनवकं तु यदा पूर्वकोटिपृथक्त्वं यावदापूर्याष्टमे नवे कप& कश्रेणिप्रतिपन्नः सन् स्वकबंधव्यवश्वेदानंतरमावलिकामोतं कालमतिक्रम्य यशाकीती प्रक्ति पति, तदा तस्योत्कृष्टः प्रदेशसंक्रमो नवति. तदानी हि प्रकृत्यंतरदलिकानामपि गुणसंकूमेNण लब्धानां संकूमावलिकातिकांतत्वेन संकूमः प्राप्यते इति कृत्वा. तदेवमुक्तं नत्कृष्टं प्रदेश- संक्रमस्वामित्वं ॥ ११ ॥ संप्रति जघन्यप्रदेशस्वामित्वमन्निधानीयं. तच्च प्रायः कपितकर्मीशे प्राप्यते, इति तस्यैव स्वरूपमाह ॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy