________________
नाग ३
पंचसं० ॥ मूलम् ॥-सुहुमेसु निगोएसु । कम्मपिलियसंखन्नागणं ॥ वसिन मंदकसान
जहणजोगो न जो ए३ ॥ १०॥ जोगेसु जो तसेसु । सम्मत्तमसंखवारसंपऊ ॥ देसवि. टीका a इंच सवं । अनवलणं च अडवारा ॥ १०३ ॥ चनरुवसमितु मोहं । लहुं खवेतो नवे ख॥१०२५mवियकम्मो ॥ पाएण तेण पगयं । पडुच्च कानवि सविसेसं ॥१०॥ व्याख्या-यो जीवः
र सूक्मेषु निगोदेषु सूक्ष्मानंतकायिकेषु मध्ये कर्मस्थिति सप्ततिसागरोपमकोटीकोटीप्रमाण
पल्योपमासंख्येयन्नागन्यूनां यावत्, किमुक्तं नवति? पढ्योपमासंख्येयनागहीनं सप्ततिसागरोपमकोटीकोटीप्रमाणं कालं यावऽषित्वा स्थित्वा, सूक्ष्म निगोदा हि स्वल्पायुषो नवंति, ततस्तेषां प्रनूतजन्ममरणनावेन वेदना नां प्रनतपुजलपरिशाट उपजायते, इति सूक्ष्मनिगोदग्रहणं. कथंभूत नषित्वेत्यत आह-मंदकषायो जघन्ययोगश्च, मंदः शेषनिगोदापेक्षयाप्यत्यल्पः कषायो यस्य स मंदकषायः, जघन्यः शेषनिगोदजीवानपेक्ष्य निकृष्टो योगः, स करणं वीर्य यस्य सः, तथा मंदकषायतायां हि स्वल्पतरां स्थिति बध्नाति, स्तोकां चोहर्तयति. तथा मंदयोगतायामनिनवकर्मपुजलोपादानमतिस्तोकं नवति, ततो मंदकषायजघन्ययो
॥१०
॥
१२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org