SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ टीका म्यग्दृष्टीना दव पंचसं संझाः. तत एताः सम्यग्दृष्टिशुनध्रुवा वजर्षन्ननाराचसंहननयुताः, वजर्षननाराचं हि देवानवे नाग। नारकन्नवे वा वर्तमानाः सम्यग्दृष्टयो बधति, न मनुजतिर्यग्नवे. मनुजतिर्यग्नवे वर्तमानानां स म्यग्दृष्टीनां देवगतिप्रायोग्यबंधसंनवेन संहननबंधानावात्. ततो नैतत्सम्यग्दृष्टेः शुन्नध्रुवबंधी ५१०१॥ ति पृथगुपानं. कधेनूता एतास्त्रयोदशापि प्रकृतीरित्याह-विरचिता धात्रिंशदधिकसागरोपमा शतचिताः, तथाहि-षट्षष्टिसागरोपमाणि यावत् सम्यक्त्वमनुपालयन् एता बनाति. ततीत दूः कालं यावत्सम्यग्मिथ्यात्वमनुनूय पुनरपि सम्यक्त्वं प्रतिपद्यते. ततो नूयोऽपि सम्य. IA त्वमनुत्नवन् षट्षष्टिसागरोपमाणि यावत् एताः प्रकृतीबंधाति. तत एवं हात्रिंशदधिकं सागरोपमशतं यावत्सम्यग्दृष्टिः सन सम्यग्दृष्टिशुनध्रुवा आपू. र्य, वजर्षननाराचसंहननं तु मनुष्यतिर्यग्नवहीनं यथासनवमुत्कृष्टं कालमापूर्य, ततःसम्य-) र दृष्टिशुन्नध्रुवा अपूर्वकरणगुणस्थानके बंधव्यक्जेदानंतरमावलिकामानं कालमतिक्रम्य यशः ॥११॥ * कीर्ती संक्रामयन तासामुत्कृष्टं प्रदेशसंक्रमं करोति. तदानी प्रकृत्यंतरदलिकानामप्यतिप्रनू तानां गुणसंक्रमेण लब्धानां संक्रमावलिकातिक्रांतानां संक्रमसंन्नवात्; वजर्षननाराचसंहनन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy