SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥१०२॥ ॥ मूलम् ॥ चनसमगोनच्चस्सा | खवगा नीयाचरिमबंधे ॥ ( गाथा ई ) ॥ ए७॥ व्याख्या - इह मोहोपशमं कुर्वन्नुच्चैर्गोत्रमेव बन्नाति, न नीचैर्गोत्रं नीचैर्गोत्र सत्कानि च दलिकानि गुणसंक्रमेण उच्चैर्गोत्रे संक्रमयति, ततश्चतुः कृत्वो मोहोपशमग्रहणमवश्यं कर्त्तव्यं. तत्र चतुरोवारान् मोहनीयमुपशमयन नचैर्गोत्रं बनन् नीचैर्गोत्रं गुणसंक्रमेण चैर्गोत्रं सं क्रमयति ततः पुनरपि सम्यक्त्वमासाद्य उच्चैर्गोत्रं बधन तत्र नीचैर्गोत्रं संक्रमयति एवं नूयो नूय चैगोत्रं नीचैगोत्रं च बध्नन नीचैर्गोवबंधव्यवच्छेदानंतरं शीघ्रमेव सिद्धिं गंतुकामो चैतबंध चरमसमये नचैर्गोत्रस्य गुणसंक्रमेण बंधेन चोपचितीकृतस्योत्कृष्टं प्रदेशसंक्रमं करोति ॥ ७ ॥ ॥ मूलम् ॥ - परघायसगलत सचन-सुसरादिति सासखगश्चनरंसं ॥ सम्मधुवारिसद| काम विरचिया सम्मे || ८ || व्याख्या - पराघातनाम ' सगलत्ति ' पंचेंयिजातिः, त्रसादिचतुष्कं त्रसवादरपर्याप्तप्रत्येकलकणं, सुस्वरादित्रिकं सुस्वर सुनगादेयरूपं, नच्वासः, प्रशस्त विहायोगतिः, समचतुरस्रसंस्थानं, एता द्वादशप्रकृतयः सम्यग्दृष्टिशुध्रुव Jain Education International For Private & Personal Use Only नाग ३ ॥१०२॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy