SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग टीका ॥११॥ मो नवति. अत्रापि बंधव्यवच्छेदादाक् प्रावलिकाधिकेन कालेन यहाई, तन्मुक्त्वा शेषस्य च. रमसंगेन्ने उत्कृष्टः प्रदेशसंक्रमो दृष्टव्यः, एवं मानमाययोरपि वाच्यं ॥ ए६ ॥ । ॥ मूलम् ॥-चनरुवसमित्तु खिप्पं । लोलजसाणं ससंकमस्सते ॥ ( गाथाई ) व्या ख्या-अनेकनवनमणेन चतुरो वारान मोदनीयमुपशमय्य, चतुर्थोपशमनानंतरं शीघ्रमेव कपकश्रेणिं प्रतिपन्नस्य तस्यैव गुणितकौशस्य स्वसंक्रमस्यांते चरमसंगेन इत्यर्थः, संज्वलनलोजयशःकीयोरुत्कृष्टः प्रदेशसंक्रमो नवति. होपशमश्रेणिं प्रतिपन्नेन सता प्रकृत्यंतरदलिकानां प्रनूतानां गुणसंक्रमेण तत्र प्रहपात्, अधि संज्वलनलोन्नयशःकीर्तिप्रकृती निरंतरमापूर्यते, तत नपशमश्रेणिग्रहणं. आसंसारं च परिभ्रमता जंतुना मोदनीयस्य चतुर एव वारान यावऽपशमः क्रियते, न पंचममपि वारं, ततश्चतुरुपशमय्येत्युक्तं. तथा संज्वल. नलोनस्य चरमसंगेनोंतरकरणचरमसमये, दृष्टव्यो, न परतः, परतस्तस्य संक्रमाऽनावात. तस्य संक्रमाऽनावातू. अंतरकरणमि कए । चरित्तमोदेणुवुधिसंकमणं' इति वचनात्. यशःकीर्नेरपूर्वकरणगुणस्थानके त्रिंशत्प्रकृतिबंधव्यववेदसमये अवगंतव्यः, परतस्तस्याः संक्रमाऽनावात्. ॥ ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy