SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ नाग। हीका पंचसं० ॥ मूलम् ॥-धिय नक्कोसरसं । आवलियान परेण संकामे ॥ जावंतमु(मिछो । अ- सुनाणं सवपगईणं ॥ ५६ ॥ व्याख्या-सर्वासामशुनप्रकृतीनां पंचविधज्ञानावरणनवविध दर्शनावरणासातवेदनीयाष्टाविंशतिविधमोहनीयनरकहिकतिर्यगूहिकपश्यिजातिवर्जशेषजाएउ तिचतुष्टयप्रयमवर्जसंस्थानप्रथमवर्जसंहननकुवर्णादिनवकोपघाताऽप्रशस्तविहायोगतिस्थावर सूक्ष्मसाधारणापर्याप्तास्थिराशुनकुर्नगदुःस्वरानादेयायशःकीर्तिनीचैर्गोत्रांतरायपंचकलकणानामष्टाशीतिप्रकृतीनां सूक्ष्मपर्याप्तमादिं कृत्वा सर्वोऽपि चतुर्गतिको मिथ्यादृष्टिः केवलमसं. ख्येयवर्षायुषस्तियङ्मनुष्यान आनतादींश्चदेवान वर्जयित्वा, एते हि मिथ्वादृष्टयोऽपि संतो नाशुनप्रकृतीनामुक्तरूपाणामुत्कृष्टमनुनागं बभ्रंति. तीवसंक्लेशाऽनावात्. ततश्वोत्कृष्टानुन्नागसंक्रमाऽनाच इति तेषां वर्जनं, नत्कृष्टं रसं नत्कृष्टमनुनागं बध्वा श्रावलिकायाः परतस्तं ब मुत्कृष्टं रसं संक्रमयति; तावच्च संक्रमयति यावदंतर्मुहूर्ते, परतोऽवश्यं शुलपरिणामन्नावतमस्तस्योत्कृष्टानुनागस्य विनाशसंन्नवात्. नत्कृष्टं हनुन्नागं बाई संतमंतर्मुहूर्तात्परतोऽवश्यं मि यादृष्टिः शुनप्रकृतीनां संक्लेशेनाशुनप्रकृतीनां तु विशुद्ध्या विनाशयति ॥ ५६ ॥ I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy