________________
नाग।
हीका
पंचसं० ॥ मूलम् ॥-धिय नक्कोसरसं । आवलियान परेण संकामे ॥ जावंतमु(मिछो । अ-
सुनाणं सवपगईणं ॥ ५६ ॥ व्याख्या-सर्वासामशुनप्रकृतीनां पंचविधज्ञानावरणनवविध
दर्शनावरणासातवेदनीयाष्टाविंशतिविधमोहनीयनरकहिकतिर्यगूहिकपश्यिजातिवर्जशेषजाएउ तिचतुष्टयप्रयमवर्जसंस्थानप्रथमवर्जसंहननकुवर्णादिनवकोपघाताऽप्रशस्तविहायोगतिस्थावर
सूक्ष्मसाधारणापर्याप्तास्थिराशुनकुर्नगदुःस्वरानादेयायशःकीर्तिनीचैर्गोत्रांतरायपंचकलकणानामष्टाशीतिप्रकृतीनां सूक्ष्मपर्याप्तमादिं कृत्वा सर्वोऽपि चतुर्गतिको मिथ्यादृष्टिः केवलमसं. ख्येयवर्षायुषस्तियङ्मनुष्यान आनतादींश्चदेवान वर्जयित्वा, एते हि मिथ्वादृष्टयोऽपि संतो नाशुनप्रकृतीनामुक्तरूपाणामुत्कृष्टमनुनागं बभ्रंति. तीवसंक्लेशाऽनावात्. ततश्वोत्कृष्टानुन्नागसंक्रमाऽनाच इति तेषां वर्जनं, नत्कृष्टं रसं नत्कृष्टमनुनागं बध्वा श्रावलिकायाः परतस्तं ब
मुत्कृष्टं रसं संक्रमयति; तावच्च संक्रमयति यावदंतर्मुहूर्ते, परतोऽवश्यं शुलपरिणामन्नावतमस्तस्योत्कृष्टानुनागस्य विनाशसंन्नवात्. नत्कृष्टं हनुन्नागं बाई संतमंतर्मुहूर्तात्परतोऽवश्यं मि
यादृष्टिः शुनप्रकृतीनां संक्लेशेनाशुनप्रकृतीनां तु विशुद्ध्या विनाशयति ॥ ५६ ॥
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org