________________
पंचर्स०
टीका
| एउना
तासामुत्कृष्टोऽपि रसः संक्रामन् दिस्थानकोऽवसेयो, न शेषः, एकस्थानकस्य जघन्यत्वात्, त्रिस्थान कचतुःस्थानयोश्चाजाव्यात् तथा शेषासु शेषाणां प्रकृष्टो रसः संकामन् परमश्चतुःस्थानको वेदितव्यः ॥ ४ ॥ जघन्यरस संकूमप्रतिपादनार्थमाद
॥ मूत्रम् ॥ - एगाराजदन्नं । संकमई पुरिससम्म संजलले | इयरासु दोगलिय । जदन्नरससंकमे फE || ५५ ॥ व्याख्या - पुरुषवेदसम्यक्त्व संज्वलनक्रोधमानमायानां एकस्थानकस्य रसस्य सर्वजघन्यं यत्स्पर्धकं तत् यदा संक्रामति, तदा तेषां जघन्यानुनागसंक्रमः, इतरासु इतरासां शेषप्रकृतीनां, जघन्यरस संक्रमे दिस्थानकं स्पर्धकमवसेयं किमुक्तं जवति?सर्वजघन्यं स्थानकरसस्पर्धकं यदा संक्रामति, तदा से तासां जघन्यानुजागसंकूमः इद यद्यपि मतिश्रुतावधिमनः पर्यायज्ञानावरणांतरायपंचकानामेकस्थान कोऽपि रसो बंधे प्राप्यते, तथापि काले प्राम्बो हिस्थानकोऽपि रसः संक्रामति, नैकस्थानकः केवल इति जघन्यसंकूमविषयतया नैतेषां एकस्थानको रस नक्तः तदेवमुक्तं जघन्यसंक्रमपरिमाणं ॥ ५५ ॥ संप्रति स्वामी प्रतिपादयितव्यः, तत्र उत्कृष्टानुनागसंक्रमस्वामिनमाद
Jain Education International
For Private & Personal Use Only
भाग ३
॥ ९७८ ॥
www.jainelibrary.org