SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ पंचर्स० टीका ॥ १२२ ॥ तद्यथा— अविज्ञागप्ररूपणा, वर्गलाप्ररूपणा, स्पाईकप्ररूपणा, अंतरप्ररूपणा, स्थानप्ररूपणा, अनंत रोपनिधा, परंपरोपनिधा, वृद्धिप्ररूपणा, समयप्ररूपणा, जीवानामल्पबहुत्वप्ररूपणा च. तत्र प्रथमतोऽविभागप्ररूपणार्थमाह || मूलम् || - पन्ना अविभागं । जन्नविरियस्स वीरियं विन्नं || एक्केक्स्स पएसस्स | असंखलोगखपएससमं || ६ || व्याख्या - प्रज्ञया केवलिप्रज्ञया जघन्यवीर्यस्य सूक्ष्मनिगोदस्य जवप्रथमसमये वर्त्तमानस्य सर्वालपवीर्यस्येत्यर्थः, वीर्यमविज्ञागं यथा जवति, एवं विनं सत् एकैकस्य जीवप्रदेशस्याऽविभागसंख्यापेक्षया असंख्येयलोकाकाशप्रदेशसमयं, यातोऽसंख्येयेषु लोकेष्वाकाशप्रदेशाः, एतावंत एकैकस्मिन् प्रदेशे वीर्याऽविनागा इत्यर्थः इयमंत्र ज्ञावना - सूक्ष्म निगोदस्य नवप्रश्रमसमये वर्त्तमानस्य सर्वाल्पवीर्यस्य वीर्य केवलिप्रझारुपेण वेदनन विद्यते, वित्वा च वित्वा च निर्विज्ञागा जागाः क्रियं ते; ते च निर्विज्ञागा जागा जघन्यतोऽप्येकैकस्मिन् जीवप्रदेशे यावंतोऽसंख्येयलोकेष्वाकाशप्रदेशा एतावंतो लत्र्यंते, नृत्कर्षतोऽप्येतावंतः केवलं जघन्यपदज्ञाविवीर्याविज्ञागापेक्षया ते असंख्येयगुला ह Jain Education International " For Private & Personal Use Only जाय ॥ १२२ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy