SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ १३३॥ ष्टव्याः, तदेवं कृता श्रविभागप्ररूपणा ॥ ६ ॥ संप्रति वर्गलाप्ररूपणार्थमाह ॥ मूलम् ॥ सवप्पवी रिएहिं । जीवपएसेहिं वग्गला पढमा || बीयाइ वग्गणानु । रूवुत्तरिया असंखान ॥ 9 ॥ व्याख्या - येषां जीवप्रदेशानामन्यजीव प्रदेशापेक्षया वीर्याविजागाः सर्वस्तोकाः, स्वस्थाने च परस्परं तुल्यसंख्याः, तैर्घनीकृतलोका संख्येयजागव संख्येयप्रतरगत प्रदेशराशिप्रमाणैः सर्वालपवी यैजीवप्रदेशैः प्रथमा वर्गणा, तेषां सर्वालपवीयीगां प्रदेशानां पूर्वोक्तप्रमाणानां समुदायः प्रथमा वर्गणेत्यर्थः ततो द्वितीयादयो वर्गला रूपोतरा असंख्येया दृष्टव्याः, तद्यथा — जघन्यवर्गणायाः परतो जीवप्रदेशा एकेन वीर्याऽविज्ञा नाभ्यधिका घनीकृतलोका संख्ये यज्ञाग वर्त्त्य संख्येयप्रतरगत प्रदेशराशिप्रमाणा वर्त्तते, तेषां समुदाय द्वितीया वर्गणा ततः परं द्वाभ्यां वीर्याविभागाच्यामधिकानां तावतामेव जीवप्रदेशानां समुदायस्तृतीया वर्गणा ततोऽपि त्रिनिर्वीर्याविना गैरधिकानां तावतामेव जीवप्रदे शानां समुदायश्चतुर्थी वर्गला. एवमेकैकवीर्याविज्ञागवृद्ध्या वर्द्धमानानां तावतां तावतां जीप्रदेशानां समुदायरूपा वर्गला असंख्याः, श्रेण्यसंख्येयनागगतप्रदेशराशिप्रमाणा वक्तव्याः. Jain Education International For Private & Personal Use Only जाग ३ ।। ७२३ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy