________________
पंचसं कृता वर्गणाप्ररूपणा ॥ ७ ॥ स्पईकप्ररूपणार्थमाह
नाग ३ ॥ मूलम् ।।-तान फड्डुगमेगं । अपरं नचि रूवुढीए ॥ जाव असंखा लोगा । पुटीका
विहाणेण तो फमा ॥ ७ ॥ व्याख्या-ताः पूर्वोक्ता वर्गणाः श्रेण्यसंख्यन्नागगतप्रदेशराशि ॥७॥ प्रमाणा एकत्र मिलिता एकं म्पाईकं, अत ऊर्ध्व रूपवृद्ध्या एकैकवीर्याविनागवृद्ध्या जीव
प्रदेशा न लभ्यते, नापि हान्यां, नापि त्रिन्तिः, यावन्नापि संख्येयैः, किंत्वसंख्येयैरेवाऽसंख्येर यलोकाकाशप्रदेशप्रमाणैरन्यधिकाः प्राप्यंते, ततस्तेषां समुदायो हितीयस्य स्पाईकस्य प्रथ
मा वर्गणा, 'पुत्वविहाणेण तो फमा' ततः पूर्वविधा पूर्व विधानेन पूर्वप्रकारेण स्पाईकानि वा- व्यानि. तानि चैवं-प्रथमवर्गणायाः परतो जीवप्रदेशानामेकेन वीर्याविनागेनाधिकानां सर
मुदायो हितीया वर्गणा, हान्यां वीर्याविनागान्यामधिकानां समुदायस्तृतीया वर्गणा, एवं या तावाच्यं यावत् श्रेण्यसंख्येयत्नागगतप्रदेशराशिप्रमाणा वर्गणा नवंति. तासां च समुदायो ॥७ ॥ भवितीयं स्पाईकं, ततः परं पुनरप्येकेन वीर्याविनागेनाधिका जीवप्रदेशा न लभ्यते, नापि धा
न्यां, नापि त्रिनिर्यावन्नापि संख्येयैः, किंत्वसंख्येयैरेव, असंख्ये यलोकाकाशप्रदेशप्रमाणैर
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org