________________
नाग,
पंचसं० न्यधिकाः प्राप्यं ते. ततस्तेषां समुदायस्तृतीयस्पाईकस्य प्रथमा वर्गणा. तत एकैकवीर्याविन्ना-
- गवृद्ध्या दितीयादयो वर्गणास्तावहाच्या यावत् श्रेण्यसंख्येयत्नागगतप्रदेशगशिप्रमाणा नवंटीका
ति. तासां च समुदायस्तृतीयं स्पाईकं, एवमसंख्येयानि स्पाईकानि वाच्यानि. तदेवं कृता स्प. ॥५५॥ कप्ररूपणा ॥ ७॥ संप्रति स्थानप्ररूपणां चिकीर्षुराद
॥ मूलम् ॥-सेढी असंखन्नागिय । फाडुहिं जहन्नयं हव गणं ॥ अंगुलअसंखन्नागु-तराई नून असंखाई ॥ ॥ व्याख्या-इह पूर्वोक्तस्वरूपैः स्पाईकैः श्रेण्यसंख्येयत्नागिकैः श्रेण्यसंख्येयत्नागगतप्रदेशराशिप्रमाणैर्जघन्यं स्थानं योगस्थानं नवति. एतच्च सूक्ष्मनि. गोदस्य सर्वाल्पवीर्यस्य नवप्रथमसमये वर्तमानस्य प्रतिपादितं. ततः परंतूयोऽप्यसंख्येयानि योगस्थानानि पूर्वप्रकारेण वक्तव्यानि, तद्यथा-ततः सूक्ष्म निगोदादुक्तस्वरूपात अन्यस्याधिक तरवीर्यस्य जीवस्य येऽल्पतरवीर्या जीवप्रदेशास्तेषां समुदायः प्रथमा वर्गणा. तत एकेन वी. विनागेन वृक्षानां समुदायो हितीया वर्गणा. हान्यां वीर्याविन्नागाच्यामधिकानां समुदायस्तृतीया वर्गणा. त्रिनिर्वीर्याविनागैरधिकानां समुदायश्चतुर्थी वर्गणा. एवं तावहाच्यं यावत्
॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org