________________
पंचसं०
टीका
॥ १२१ ॥
जलानामादारिकादिरूपतया परिणामापादनं तद्रूपं तत्स्वज्ञावं तत्कारणमित्यर्थः इद ग्रहणपरिणामकारणं सत् ग्रहणपरिणामरूपमित्युक्तं, कार्येण सह कारणस्याऽनेदविवक्षणात् तया स्पंदनारूपं यथासंभवं सूक्ष्मबादरपरिस्पंदरूप क्रियात्मकं एतदेव च सलेइयं वीर्यमुक्तस्वरूपं योगसंज्ञमुच्यते, एकार्थिकानि चास्यैव वक्ष्यति, अस्य च सहकारिकारणभूता मनोवाक्कायाः, ततस्तेऽपि कारणे कार्योपचारात् योगशब्देन शास्त्रेषु व्यवहियंते तथा चाह-' जोगतिविहं ' योगतो मनोवाक्कायरूपतः सहकारिकारणवदुपजायमानं सलेश्यं वीर्य योगसं त्रिविधं त्रिप्रकारं जवति, तद्यथा— मनोयोगो वाग्योगः काययोगः, तत्र मनसा कारसानूतेन योगो मनोयोगः, वाचा योगो वागयोगः, कायैन योगः काययोगः ॥ ४ ॥ योगसंस्यैव वीर्यस्य एकार्थिकान्याद
॥ मूलम् ॥ - जोगो विरियं थामो । नन्वाद परक्कमो तहा चेठा || सत्ती सामहं विय | जोगस्स दवंति पज्जाया ॥ ५ ॥ व्याख्या - सुगमा ॥ ५ ॥ संप्रति योगसंज्ञकस्यैव वीर्यस्य जघन्याजघन्योत्कृष्टानुत्कृष्टत्वपरिज्ञानाय प्ररूपणा कर्त्तव्या, तत्र च दशानुयोगद्वाराणि,
Jain Education International
For Private & Personal Use Only
नाग ३
।। १२१ ॥
www.jainelibrary.org