SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ __पंच टीका प्रकार, तद्यथा-आवरणस्य वीर्यातरायरूपस्य देशकयेण सर्वक्षयेण च; तत्र देशकयेणनाम: उद्मस्थानां, सर्वक्ष्येण केवलिनां; पुनरप्येकैकं विविधं, अनिसंधिजमनन्निसंधिजं च. तत्र यहुझिपूर्वकं धावनवल्गनादिक्रियासु नियुज्यते तदन्निसंधिजं, इतरदननिसंधिजं, यद्भुक्तस्याहारस्य धातुमलत्वादिरूपपरिणामापादनकारगं, एकेंझ्यिादीनां वा मनोलब्धिरहितानां तत्तकियानिबंधनं; तथा ननयमपि गद्मस्थिकं कैवलिकं च प्रत्येकमकषायि सलेश्यं च नवति. तत्र गद्मस्थिकमकषायि सलेक्यं नपशांतमोहकीगमोहानां, कैवलिकमकायि सलेश्यं सयोगिकेवलिनां ' दोश कसाश्वीत्यादि ' प्रथमं गद्मस्थिकं वीर्य कषाय्यपि कषायिकमपि, अपिशब्दादकषाय्यपि नवति. तत्र कषायिकं सूमसंपरायगुणस्थानकपर्यंतानां सर्वेषां संसारिणां, अकषायिकं च प्रागेवोक्तं. इतरत्कैवलिकमलेश्यमपि. लेश्यारहितमपि नवति.तचाऽयोगिकेवलिनां सिहानां च वेदितव्यं. तदेवमनेकधा वीर्य प्ररूप्य संप्रति येन वीर्यणाधि ॥२०॥ कारस्तविशेषतः प्ररूपयति-'जं लेसं तु इत्यादि ' यत्सलेश्यं वीर्य, तद् ग्रहणपरिणामस्पं. दनरूपं, तत्र ग्रहणं औदारिकादिशरीरप्रायोग्याणां पुजलानामुपादानं, परिणामस्तेषामेव पु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy