SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ पंच सं० टीका ॥ ११९ ॥ मायाति कर्म जीवस्य तथाविधसंक्लिष्टाध्यवसायपरिणतस्य तत्प्रयुंक्ते, जीवा एव तथानुकुब्येन जवनातू; ततः प्रयोक्तृव्यापारे शिजू, ततो निकाच्यते अवश्यवेद्यतया व्यवस्थाप्यते कर्म जीवेन यया सानिकाचना अथवा 'कच बंधने ' इति चौरादिकोऽप्यस्ति, ततो निकाय अवश्यवेद्यतया निबध्यते यथा कर्म सा निकाचना, जीववीर्यविशेषपरिणतिः, किमित्यमून्यप्रस्तुतानि बंधनादीनि करणान्युच्यते ? इति चेत् तदयुक्तं, अप्रस्तुतत्वाऽनावात्. यत आह- ' संकमकरलेत्यादि ' यत् यस्मात्कारणात्संक्रमकरणं बहुशो बहुषु स्थानेषु प्रा. कू नदयचिंतायां सत्ताचिंतायां चातिदिष्टं ततोऽवश्यं तदनिघातव्यं, तदननिधाने तयोर्विज्ञेयत्वात्, तत्साहचर्यात् शेषाण्यपि करणान्युच्यंते, करणानि चामूनि वीर्यविशेषरूपाणि, ततः प्रथमतो वीर्यमेव प्ररूपयति Jain Education International ॥ मूलम् ॥ - श्रावरणदेससङ्घ- स्कएण डुहेद वीरियं होइ || अभिसंधि असिंधिय । कसायसले सि नजयंपि ॥ ३ ॥ दोइ कलाइवि पढमं । इयरमलेली विजंललेलं तु ॥ गदपरिणाम फंदा - रूचंतं जोगन तिविदं ॥ ४ ॥ व्याख्या - इदास्मिन् जगति वीर्यं द्विविधं For Private & Personal Use Only भाग ३ ॥ 9200 www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy