________________
पंचसं
टीका
॥११॥
णि यावत्स्त्रीवेदं संक्लेशेन बध्ध्वा आपूर्य च प्रकृत्युत्तरदलिकसंक्रमेण नृत्वा च तावत्येव वर्षा
गि जीवित्वा ततः पख्योपमासंख्येयत्नागे गते सत्यकालमृत्युना ह्रस्वस्थितिं दशवर्षसहस्रप्र- माणां देवायुषो बध्वा देवत्वेनोत्पन्नः, तत्रापि तमेव स्त्रीवेदमापूर्य स्वायुषः पर्यंते मनुजेषु
मध्ये अन्यतरवेदसहितो जातः, ततो लघु शीघ्रं कपणायोद्यतः, ततस्तस्य स्त्रीवेदकपणसमये चरमसंबोल्ने सर्वसंक्रमणोत्कृष्टः प्रदेशसंक्रमो नवति. इह एवमेव स्त्रीवेदस्योत्कृष्टमापूरणमुत्कृष्टश्च प्रदेशसंक्रमः केवलज्ञानेनोपलब्धो नान्य श्रेत्येषैव युक्तिरनुसनव्या, न युक्त्यंतराणि, युक्त्यंतराणां चिरंतनग्रंश्रेष्वदर्शनतो निर्मूलतया अन्यथापि कर्नुमशक्यत्वात्. एवमुत्तरत्रापि यथायोगं तथैव केवलज्ञानेनोपलंनादित्युनरमनुसरणीय. ॥ ए॥
॥ मूलम् ॥-वरिसवरिछि पूरिय । सम्मन्नमसंखवासियं लनिय ॥ मंतुं मिउत्तमन । जहन्नदेवठि नोचा ॥ ५ ॥ व्याख्या-वर्षवर्गे नपुंसकवेदः, तमीशानदेवलोके प्रनूतका- समापूर्य नूयो नूयो बंधेन दलिकांतरसंक्रमणेन च स्वायुःकये ततव्युत्वा संख्येयवर्षायुष्केपु मध्ये समागत्य पुनरसंख्येयवर्षायुष्केषु मध्ये समुत्पन्नः तत्र संख्येयवर्षाणि यावत् स्त्री. १२८
??
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org