SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥१०६॥ सजोगिणो नामगोयाणं ॥ २४ ॥ व्याख्या - घातिप्रकृतीनां ज्ञानावरणदर्शनावरणांत रायरूपाणां सर्वेऽपि स्थाश्चरमावलिकाही नक्षी मोइपर्यवसाना नदीरकाः, मोहनीयस्य तु रागिलः सरागाः, चरमावलिकाही नसूक्ष्म संपरायपर्यवसाना नदीरकाः, तथा वेद्यस्य वेदनीयस्यायुषश्च प्रमत्ताः प्रमत्तगुणस्थानक पर्यंताः सर्वेऽप्युदीरकाः, केवलमायुषः पर्यंतावलिकायां नोदीरका जवंति तथा नामगोत्रयोः सयोगिनः सयोगिकेवलिपर्यवसानाः सर्वेऽप्युदीरकाः, तदेवं मूलप्रकृत्युदीरणास्वामिन नक्ताः ॥ २४ ॥ सांप्रतमुत्तरप्रकृत्युदीरणास्वामिन ग्राह ॥ मूलम् || – नवपरघायं सादा - रणं च इयरं तगूए पज्जत्ता ॥ बनमा चन्दंसणलावरणंतरायाणं ॥ २५ ॥ व्याख्या - नृपघातमित्यादौ षष्ठ्यर्थे प्रथमा ततोऽयमर्थः नपघातस्य पराघातस्य साधारणस्य चशब्दो नित्रक्रमः, इतरस्य च प्रत्येकनाम्नः, तन्वा पर्याप्ताः शरीरपर्याप्त्या पर्याप्ता नदीरकाः, केवलं साधारणस्य साधारणाः, प्रत्येकस्य प्रत्येकशरीरिः तथा चतुर्विधदर्शनावरणज्ञानावरणपंचकांतरायपंचकानां सर्वे ब्रद्मस्थाः चरमावलिकामोदवर्जा नदीरकाः ॥ २५ ॥ Jain Education International For Private & Personal Use Only भाग ॥१०६॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy