SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं टीका ॥१३॥ वा च, सा च साद्यध्रुवता अध्रुवोदयत्वादेव नावनीया. तथा मिथ्यात्वस्योदीरणा चतुर्विधा, तद्यथा-सादिरनादिर्बुवा अध्रुवा च. तत्र सम्यक्त्वं प्रतिपन्नस्योदीरणा मिथ्यात्वस्य न नवति, नदयाऽनावात, ततोऽधुवा. सम्यक्त्वाच्च प्रतिपतितस्य मिथ्यात्वं गतस्य पुनरपि जवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत. तथा अन्यासु प्रकृतिषु ज्ञा. नावरणपंचकदर्शनावरणचतुष्टयांतरायपंचकस्थिरास्थिरशुनाशुलतैजससप्तकागुरुलघुवर्णादिविंशतिनिर्माणरूपासु सर्वसंख्यया सप्तचत्वारिंशसंख्याकासु नदीरणा विधा, तद्यथा-अ. नादिर्घवा अध्रुवा च. तवाऽनादिर्धवोदयत्वात्, ध्रुवा अव्यानां, अध्रुवा नव्यानां, ज्ञानावरपंचकदर्शनावरणचतुष्टयांतरायपंचकानां कीणमोहगुणस्थानके, शेषाणां च सयोगिकेवलिचरमसमये व्यववेदनावातू. तदेवं कृता साद्यादिप्ररूपणा. सांप्रतमत ऊर्ध्वं मूलप्रकृतीनामु. तरप्रकृतीनां च नदीरकान नदीरणास्वामिनो नणामि ॥ २३ ॥ तत्र प्रश्रमतो मूलप्रकृत्युदी रणास्वामिन पाह ॥ मूलम् ॥-घाईणं उनमचा । नदीरगा रागिणो न मोहस्स ॥ वेयाका पमत्ता । १०६३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy