________________
पंचसं
टीका
॥ ८३४ ॥
कषायोदये विशेषाधिकानि; एवं तावद्दक्तव्यं यावत्सर्वजघन्यं कषायोदयस्थानं इयमनंतरोपनिधया वृद्धिमार्गणा. परंपरोपनिधया त्वियं
-
उत्कृष्टकषायोदयस्थानादारभ्याऽसंख्येयलोकाकाशप्रदेशप्रमालानि कषायोदयस्थानानि नातिक्रम्य यदपरमधः कषायोदयस्थानं, तस्मिन् अनुज्ञागबंधाध्यवसायस्थानानि न. त्कृष्टकषायोदय सत्कानुजागबंवाध्यवसायस्थानापेक्षया हिगुणानि भवंति पुनरपि तावंति कपायोदयस्थानानि ततः प्रनृत्यधोजागेनातिक्रम्य यदपरमधः कषायोदयस्थानं, तस्मिन् हिगुनिजवंति एवं नूयोभूयस्तावद्वाच्यं यावजघन्यं कषायोदयस्थानं, यानि चांतरानावन हिगुणवृदिस्थानानि तान्यावलिकाया असंख्येयतमे जागे यावतः समयास्तावत्प्रमाणानि जवंत अमूनि चावलिकाया असंख्येयनागमात्राणि शुनप्रकृतीनामशुनप्रकृतीनां च प्रत्येकं गुणवृदिस्थानानि स्तोकानि; एकस्मिन् हिगुणवृक्षपांतराले कषायोदयस्थानान्यसंख्येगुणानि तदेवं स्थितिबंध देतुषु श्रध्यवसायेषु अनुज्ञागबंध हेतूनामध्यवसायानां प्ररूपणा कृता ॥ ७१ ॥ संप्रति स्थितिबंधस्थानेषु अनुज्ञागबंधस्थानप्ररूपणां चिकीर्षुराह—
Jain Education International
For Private & Personal Use Only
नाग ३
॥ ८३४ ॥
www.jainelibrary.org