________________
OR तत्र यदा प्रनूताः प्रकृतय एकस्या संक्रामंति, या यशाकीर्तीवेकस्यां शेषा नामप्रक- नाग।
तयः, तदा प्रकृतिस्थानसंक्रमः. यदा तु प्रनूतासु प्रकृतिष्वेका संक्रामति, यथा मिथ्यात्वं सटीका
- चक्त्वसम्यग्मिथ्यात्वयोः, तदा प्रकृतिस्थानपतग्रहः. यदा पुनः प्रनूतासु प्रनूताः संक्रामए ति , यया ज्ञानावरणस्य पंचापि प्रकृतयः पंचसु, तदा प्रकृतिस्थानसंक्रमः प्रकृतिस्थानपत.)
र ग्रहश्च. अन्यच वस्तुस्थित्या प्रकृतिस्थानानामपि संक्रमपतग्रहनावे यदैकैकप्रकृतिसंक्रमपत
ग्रहनावौ विवक्ष्येते, तदा प्रकृतिसंक्रमप्रकृतिपतद्ग्रदो वेदितव्यौ, तेनोत्तरत्रैकैकप्रकृतिसंक( मपतद्ग्रहनावचिंतायां वस्तुनः प्रकृतिस्थानसंक्रमपतद्ग्रहनावेऽपि प्रकृतिसंक्रमप्रकृतिपत
दग्रहौ प्रतिपाद्यमानौ न विरुध्येते. ॥ ५ ॥ तथा- . म ॥ मूलम् ।।-खयनवसमदिठीणं । सेढीए न चरिमलोन्नसंकमणं ॥ खवियठगस्स इ.
- यरा । जं कमा होति पंचएवं ॥ ६ ॥ व्याख्या-कायिकसम्यग्दृष्टीनामौपशमिकसम्यग्द- ए॥ भष्टीनां वा जीवानां श्रेण्यामुपशमश्रेण्यामंतरकरणे कृते सति चरमलोनस्य संज्वलनलोन
स्य संक्रमो न नवति. इतरस्यां तु दपक श्रेण्यां पिताष्टकस्य कपितकषायाष्टकस्यांतरकर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org