SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥८९३॥ संक्रमयति, तद्यथा- न दर्शनमोहनीयं चारित्रमोहनीये संक्रमयति, नापि चारित्रमोहनीयं दर्शन मोदनीये ॥ ३ ॥ तथा ॥ मूलम् ॥ - संकामेइ न आनं । नत्रसंतं तदय मूलपगईन || पगश्वाल विज्ञेया । संकमग्गिदा विदा || ४ || व्याख्या - चत्वार्यपि श्रायूंषि न परस्परं संक्रमयंति, नापि शांतं चारित्रमोहनीयप्रकृतिजालं क्वापि संक्रमयति, दर्शन त्रिकं तूपशांतमपि संक्रमयति, एतच्च वक्ष्यमाणग्रंथपौर्वापर्यापर्यालोचनादवसीयते तथा मूलप्रकृतीझीनावरणीयादिकाः परस्परं न संक्रमयति, तद्यथा- न ज्ञानावरणं दर्शनावरले संक्रमयति, नापि दर्शनावरणं ज्ञानावरले. एवं सर्वास्वपि मूलप्रकृतिषु वाच्यं तथा प्रकृतिप्रकृतिस्थान जेदात्संक्रमपतद्दौ द्विविधकारी, तद्यथा - प्रकृतिसंक्रमः प्रकृतिस्थानसंक्रमः प्रकृतिपतद्ग्रहः प्रकृतिस्था न तद्ग्रहः तत्र यदा एका प्रकृतिरेकस्यां प्रकृतौ संक्रामति, यथा सातमसाते, सातं वा साते, तदा या संक्रामति सा प्रकृतिसंक्रमः यस्यां तु संकामति सा प्रकृतिपतद्ग्रहः छत्रादीनां प्रकृतीनां समुदायः प्रकृतिस्थानं. Jain Education International For Private & Personal Use Only जाग ३ ॥८५३ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy