SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ नाग। R ॥मूलम् ॥-छियरिगणा । आवलियं लंघिळण तहलियं ॥ सवेसुविनिरिकप्प३ । विगणेसु नवरिमेसु ॥ ॥ व्याख्या-इप्सितस्थितिस्थानात् यस्त्यितिस्थानमुर्त्यते, तटीका त कमित्यर्थः. श्रावलिका संघयित्वा अतिक्रम्य तलिकमुप॑मानस्थितिदलिकं सर्वेष्व॥१०४ापि नपरितनेषु स्थितिस्थानेषु निक्षिप्यते ॥ २ ॥ एष निक्षेप विषयप्रमाणनिरूपणार्थमाह ॥ मूलम् ॥-श्रावलियअसंखन्नागाइ । जाव कम्मं वित्तिनिरकेवो ॥ समनत्तरा लिया. । सावाहाए नवे कणो ॥ ३ ॥ व्याख्या-इह निक्षेपविषयो धिा, जघन्य नत्कृष्टश्च. तत्रावलिकाया असंख्येयत्नागमात्रासु स्थितिषु यः कर्मदलिकनिकेपः स जघन्यः, तथाहिसर्वोत्कृष्टास्थित्यमादध आवलिकामावलिकाया असंख्येय च नागमवतीर्याधस्तनी या स्थि. तिस्तस्या दलिकमतीत्यापनावलिकामात्रमतिक्रम्योपरितनीष्वेवावलिकाया असंख्येयन्नागनाविनीष निक्षिप्यते, नावलिकाया मध्येऽपि तथा स्वान्नाव्यात. ततोऽसावेतावान् जघन्यो दलि- कनिकेपविषयः, एवं च सति प्रावलिकाया असंख्येयतमेन नागेनाधिकासु आवलिकामात्रासुस्थितिषु नर्त्तनं न नवतीति सि.ई. तथा च सत्युत्कृष्टे स्थितिबंधे नहर्तनायोग्याः स्थि ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy