Book Title: Dhatuparayanam
Author(s): Munichandrasuri
Publisher: Shahibag Girdharnagar Jain S M Sangh
Catalog link: https://jainqq.org/explore/004315/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ पूज्यपाद सधस्थविर आचार्य देवेश श्रीमद् विजय भद्र सूरीश्वरेभ्यो नमः कलिकालसर्वज्ञ आचार्य-शिरोमणि श्री हेमचन्द्र सूरि भगवद् विरचितम् EARNI धातुपारायणम SEVDA रिकाः षन्तो2001 पूज्यपाद आचार्यदन श्रीमद विजय आकारस्व राः श्री शाहीबाग गीरधरनगर जैन श्वे. मू.सञ्च अमदाबाद-380 010. Page #2 -------------------------------------------------------------------------- ________________ BHARALLURRRRRRRRRR... न कलिकालसर्वज्ञ-आचार्यशिरोमणि श्रीमद् हेमचन्द्रसूरि भगवद् विरचितम् । SL धातु पारायणम् N प्रेरका पूज्यपाद-आचार्यदेव-श्रीमद् विजय ओङ्कार सूरीश्वराः LLLLL सम्पादकः पूज्यपाद सबस्थविर-आचार्यदेवेश श्रीमद् विजयभद्रसूरीश्वर शिष्यरत्न . पूज्यमुनिराज भी जिनचन्द्रविजयान्तेवासी मुनि मुनिचन्द्रविजयः प्रकाशकः श्री शाहीबाग गीरधरनगर जैन थे. म. सह अमदावाद-380010 Page #3 -------------------------------------------------------------------------- ________________ ङाआआआआआआअम् X प्रातिस्थान V सरस्वती पुस्तक भण्डार मोतीलाल बनारसीदास हाथीखाना, रतनपोल, बंगला रोड, जवाहर नगर, अमदावाद-380001 . dIllI. orIenTala buka senTara - राणीना हजीरा पासे, माणेकचोक, . अमदावाद VeKESESEEDSEKSEEEEEEEEaaaaaaw प्रथम संस्करण वीर सं. 2505 * विक्रम सं. 2035 . I. सं. 1979 कान्तिलाल DI. shaah। " भरत प्रिष्टरी" दानापीठ पाछळ, पालिताना। पीन. 195270 KhKhKhKhKhKhKhKhKhKh Page #4 -------------------------------------------------------------------------- ________________ DHANUPARAYANAM EDITOR : MUNI MUNICHANDRA VIJAYA Page #5 -------------------------------------------------------------------------- ________________ First Published: 1979 PRICE: Rs. 40 PRINTED BY: KANTILAL D. SHAH PALITANA-364270 Page #6 -------------------------------------------------------------------------- ________________ parama तारक, युगादि देव श्री ऋषभ देव भगवान मूळनायक भगवान,श्री ऋषभजिक प्रासाद, गीरधरनगर,शाहीबाग,अमदावाद-38001che. Page #7 -------------------------------------------------------------------------- _ Page #8 -------------------------------------------------------------------------- ________________ पूज्यपाद, शासनप्रभावक, आचार्य भगवंत श्रीमद् विज्यकारसूरीश्वरजी महाराजानुं आ शी वं च न 3:05 1 ' ' I 3 1 ". t T कलिकाल सर्वज्ञ, आचार्य भगवंत श्रीमद्द हेमचन्द्रसूरीश्वरजी महाराज द्वारा रचायेल अनेक ग्रंथे पैकीने एक ग्रन्थ धातुपारायणम, श्रम साथे संशोधन पछी, आजे ज्यारे प्रकाशित थई रह्यो छे त्यारे एक दुर्लभ ग्रन्थने विद्वानो अने अभ्यासीओ माटे सुलभ बनावीने श्री शाहीबाग गीरधरनगर जैन श्वेताम्बर मूर्तिपूजक संघे "पुस्थष्टी' ना शास्त्रकथित कर्तव्यने उचित रीते कर बजाव्युं छे तेम कहेवानुं मन थाय छे. आ रीते दरेक संधे एक एक प्राचीन ग्रन्थने प्रकाशित करावता जाय ते आपणुं मूल्यवान साहित्य बहार आवे अने महापुरुषोए अपार श्रम लई तैयार करेल ग्रंथ विद्वानो अने अभ्यासीओने माटे सुलभ बन्या करे. प्रस्तुत ग्रंथना अध्ययन द्वारा संस्कृत भाषा पर अधिकारिता प्राप्त करी अभ्यासीओ पूर्व महर्षिओए रचेल ग्रंथनुं अवगाहन न करी जिनवाणिना अमृत-पान वडे मोक्ष माना प्रवासमां आगळ न वधे ए ज शुभाभिलाषा. न श्री भीलडियाजी तीथी, आ वि सं. 2035 फागण सुदि 9, - विकारसूरि. ऋ . ता. 7-3-79 11 ज Page #9 -------------------------------------------------------------------------- ________________ अचिन्य चिन्तामणि श्रीमते भीलडिया पार्श्वनाथ भगवते नमः पूज्यपाद संघस्थविर आचार्य भगवंत श्रीमद् विजयभद्रसूरीश्वरजी सदगुरु नमः ग्रन्थ अने ग्रन्थकार व्याकरण शास्त्रना अध्ययननी अनिवार्यता आ रीते तरत समजी शकाशे के, ए अध्ययनने सामे छेडे मोक्ष तत्व बेठेलुं छे. संस्कृत अने प्राकृत भाषाना व्याकरणना ज्ञान द्वारा, पूजनीय आगम ग्रन्थमां गणधर भगवतेए गूंथेली वात अने त्यार पछीना ग्रन्थामां पण महर्षिओए प्रबोधेल उपदेशने हदयंगम बनावी शकाय छे अने महापुरूषना वचन द्वारा हृदयमां परिणत थयेली ए भगवद् वाणी जनम-जनमनां बधाने कर फगाववा वाचकोने प्रेरित करे एमां शुं आश्चर्य ? ' आ परंपराए मोक्ष सुखने आपनारा संस्कृत व्याकरण शास्त्रना पांच अंगो पैकीना एक अंग-धातुपाठना विवरणरूप आ ग्रन्थरत्न-धातुपारायणमू-कलिकालसर्वज्ञ आचार्य भगवंत हेमचन्द्रसूरि महाराजाए रचेल साथे धातुपाठ परनी निवृत्ति रूप छे. जेमां धातुओना विविध रूपो तथा धातुओमांथी व्युत्पन्न थतां लगभग छ हजार जेटला शब्दनी ससूत्र चर्चा करवामां आवी छे. ग्रन्थकार पारदर्शी मेधाविता अने अजोड शासन प्रभावकता एटले ज आचार्य भगवंत हेमचन्द्रसूरि महाराजा. व्याकरण, न्याय, छंद शास्त्र, साहित्य, अलंकार, चरित्रवर्णन, योग, धर्मशास्त्र, आदि विषयनी कई पण विद्याशाखा लो; ते ते शाखानुं तलस्पर्शी ऊंडाण तेओश्रीने ते ते ग्रन्थामां एवी अदभूत रीते अवगाहवामां आव्युं छे के, अल्यासी तेमां उडे ने उंडे उतरतो जाय तेम रसनो प्रवाह चागमथी फूटी नीकळता देखाय! अने एथी ज, एक विद्वाननुं पूज्यश्रीने अंजली अपतुं आ कथन मरथाय छे. एकला हेमचन्द्राचार्यजीना समग्र ग्रन्थोने मार्मिक अभ्यास सा शा Page #10 -------------------------------------------------------------------------- ________________ विशारदपणुं मेळवी शके एमां शक नथी. ए ग्रंथने वांचनार कंटाळतोय नथी के थाकोय नथी. ए संजीवनी एत एमां वा करे छे. प्रत्येक विषयनी रचनामां ज्ञानने प्रचंड धोध वरसी रहेलो जोईने थई आवे छे के, एमणे आ बधुं क्यारे वांच्युं ने लख्युं हशे? [ 5. अंबालाल शाह] अने सने केटलुं बधुं विपुल! साडा त्रण क्रोड श्लोक जेटलां मोटा व्यापमां प्रसरेलुं हेम-साहित्य, पहेलां कह्युं तेम ऊडु पण एटलुं ज छे. मात्र लंबाई अने पहोळाई ज नहि, UMDAI पण सामेल छे ए ज अनुपातमां ! विपुलता, वैविध्य अने रसप्रचुर्य बधी रीते अजोड छे हेम-साहित्य. डओं. नेमिचंद्र शास्त्रीना शब्दोमां कहीए तो, शब्दानुशासन-प्रक्रियामां पाणिनीय वियाकरणनी आखी पेनल द्वारा जे काम थयुं छे ते एकला हेमचन्द्रसूरि महाराजे कर्युं छे. श्राचुं कहीए ते, आ द्रष्टिए, संस्कृत भाषानुं कई पण व्याकरण, भलेने ते पाणिनितुं ज होय, सिद्धहेम व्याकरणनी तुलनामां न आवी शके. हेमचनसूरि महाराजे पिताना समयमां उपलब्ध कातन्न, पाणिनीय, सरस्वती वंकाभरण, जेनेन्द्र, शाकटायन आदि तमाम व्याकरण ग्रंथोनुं अवगाहन करी सार रह्यो छे अने एने पितानी अदभूत प्रतिभा द्वारा विस्तृत अने चमत्कृत कर्यो छे. [आचार्य हेमचन्द्र और उनका शब्दानुशासन : एक अध्ययन, पृ. 7 ना आधारे]. . . वि. सं. 1145 मां जन्मेला आ महान प्रतिभाशाळी विद्या स्वामी बहु नानी वयमां पूज्य देवचन्द्रसूरि महाराजा पासे दीक्षित थया. वि. सं. 1166 मां तेओश्री आचार्यपद वडे विभूषित थया अने पोतानी पाछळ अनेक ग्रन्थने मूकीने अने अनेक शासन प्रभावनानां कृत्य करीने आ महापुरुष वि. सं. 1229 मां क्षर देहे अहींथी सिधावी गया छे के एमने अक्षर देह ते आपणी सामे ज छे! ग्रन्थनी उपयोगिता प्रस्तुत ग्रन्थ धातुपारायणम" संस्कृत भाषाना व्याकरणना अभ्यासीओए व्याकरणनुं अध्ययन कर्या पछी अवश्य अवगाहवा जेवो ग्रन्थ छे. प्रस्तुत ग्रन्थ जोह, किर्ट नामना जर्मन विद्वाने संपादित करेल अने ते I. सं. 18ल्मां प्रगट थयेल. ते छण पण थयो छे, दुर्लभ पण छे. एनी दुर्लभतानो Page #11 -------------------------------------------------------------------------- ________________ ख्याल ए परथी आवशे के एनी एक मुद्रित नकल मेळववा माटे अमारे केटलाय ग्रन्थागारमां तपास कराववी पडेली अने घणा प्रयत्न एक नकल मळेली. - आजे आ दुर्लभ अने उपयोगी ग्रन्थ सुलभ बनी अभ्यासीओना हाथमां जई रह्यो छे ए आनंदनी वात छे. - संपादनमां वपरायेल हस्तप्रतो आदिनुं विवरण संस्कृत प्रस्तावनामां आपेल छे. ऋणदर्शन अने धन्यवाद संपादनना कार्यमां मार्गदर्शन आपनार पूज्यपाद, विर्य मुनिराज श्री जबूविजयजी महाराज साहेबना अमो अत्यंत आभारी छीए. श्री हेमचन्द्राचार्य जैन ज्ञान मन्दिर-पाटण, श्री संवेगी उपाश्रय, हाजापटेलनी पिओळ-अमदावाद तथा श्री विजयगच्छ ज्ञान भंडार-राधनपुरना कार्यवाहकेए ताडपत्रीय प्रत अने हस्तप्रत तथा श्री विजयदानसूरीश्वरजी ज्ञानमंदिर-अमदावाद ना कार्यवाहकोए मुद्रित धातु-पारायणम" उदारतापूर्वक वापरवा Apela che. A - pAlItANA bharata prinTarInA मालिक श्री कान्तिलाल DI. शाहे मुद्रणकार्य संतोषकारक रीते करी आप्युं छे. श्री भीलयिआजी तीर्थ ) वि. सं. 2035 फागण, sudi 9 / '', tA. 7-3-79 muni muniyavijaya * * * * ' ' che. :::: *'' : *** (. s Page #12 -------------------------------------------------------------------------- ________________ // aham // // श्री शङ्केश्वरपार्श्वनाथाय नमः ॥ ॥ श्रीमद् विजय भद्रसूरीश्वरेभ्यो नमः ॥ पुरोवाक् इह खलु विदितमेव विदुषां व्याकरणशास्त्रस्य महत्त्वम् , न तेन विना शास्त्रेष्वस्खलिता गतिः । शाने चाकुण्ठिता मतिः निःश्रेयसफलदानमुखा सम्पनीपयते । उक्तं cA'nyatra"vyAkaraNAt पदसिद्धिः, पदसिद्धेरर्थनिर्णयो भ्व्ति। अर्थात्तत्त्वज्ञान तत्त्वज्ञानात् परं shreyH॥" अस्य,ग्रन्थस्य प्रारम्भेऽप्यूचुः ग्रन्थकारा. कलिकालसर्वज्ञाः श्री हेमचन्द्राचार्याः "इह तावत् पदपदार्थज्ञानद्वारोत्पन्नं हेयोपायदेयज्ञानं निःश्रेयस-हेतुः इति प्रसिद्धम् । " .. अतो निःश्रेयसफलदानलब्धप्रतिष्ठस्य पञ्चाङ्गसंस्कृतव्याकरणस्यैकतमस्याङ्गस्य धातुपाठस्य विवरणात्मकमिदं ग्रन्थरत्न-धातुपारायणम्- विदुषां करकमलेषु समर्पयन्तो वयं परमां मुदं लभामहे । व्याकरणस्य अङ्गानि : . इह खलु संस्कृतव्याकरणशाने पञ्च अङ्गानि । इमानि च तानि- सूत्रपाठः धातुपाठः, गणपाठः, उणादिपाठः, लिङ्गानुशासनं च । अत्र सूत्रपाठो मुख्यः, शेषास्तस्योपकारिणः; ते च 'खिल' शब्देन व्यवट्रियन्ते । अस्ति संस्कृतव्याकरणवाङ्मये धातुपाठस्य विशिष्टं स्थानम् । शब्दानुशासनप्रवचने अनिवार्यमस्य प्रवचनम् । अत एव पूज्यपाद-देवनन्दी-कातन्त्र-चन्द्र-शाकटायनादयो वैयाकरणा. स्वं स्वं धातुपाठं प्रोचुः । पाणिनेरपि प्राचीनस्य आपिशलेः वैयाकरणस्य बहवो धातवो यत्र तत्र ग्रन्थेषूपलभ्यन्ते (सकारमात्रमस्ति धातुमापिशलिराचार्यः प्रतिजानीते, [ सिद्धहेमबृहन्न्यास, 1 / 1 / 22, पृ. 226 ) ततोऽपि प्राक्तनस्य काशकृत्स्नस्य सम्पूर्णो धातुपाठ उपलभ्यते । ___श्री हेमचन्द्राचार्यैरपि स्वकीयधातुपाठस्य प्रवचनं कृतम् , इदं 'धातुपारायणम्' तस्यैव धातुपाठस्योपरि रचितं स्वोपझं विवरणम् । न केवलं धातुपाठः, अपि तु शब्दानुशासनस्य पञ्चाऽप्यनानि विरचितानि तैः । Page #13 -------------------------------------------------------------------------- ________________ शब्दानुशासनस्य पञ्चष्वप्यङ्गेषु शब्दानुशास्तुरेव कृतित्वमत्र सिद्धहेमशब्दानुशासन एष दरीदृश्यते । अन्यन्न ज्ञायते एकमपि व्याकरणस्य तन्त्रं यस्मिन् तस्य कव पञ्चाप्यङ्गानि रचितानि । एके, अन्ये, केचित् : इदं 'धातुपारायणम्', यथा पूर्वोक्तम् , धातुपाठस्योपरि रचितं स्वोपझं विवरणम् , तेन अन्यतन्त्रेषु योऽनेकप्रकारो धातुपाठसम्बन्धी मतभेदो दृश्यते, स नात्र रष्टिगोचरः । पाणिनीयतन्त्र एव त्रिप्रकारो धातुपाठो दरीदृश्यते- धातुप्रदीपादौ मैत्रेयादिभिः स्वीकृतः पाठः (पौर्वसंज्ञः ) क्षीरतरङ्गिण्यां क्षीरस्वामिस्वीकृतपाठावतीवभिन्नो वर्तते । सायणेन माधवीया धातुवृत्तौ उपयुक्तः पाठस्ततोऽपि भिन्नः । भट्टोजीदीक्षितस्य सिद्धान्तकौमुदीगतो धातुपाठोऽपि न सर्वथा सायणेन सह संवादितां गच्छति । एवमन्यव्याकरणसम्बन्धिनि धातुपाठेऽपि परःशता मतभेदाः चिरकालात् प्रवर्तन्ते । हेमचन्द्रभगवद्भिः तेषामुल्लेखः यत्र तत्र स्थाने कुत्रचित् विवक्षितमतकारस्योल्लेखपूर्वकम् , बहुत्र तु नामग्राहं विना 'एके, अन्ये, केचित्' इत्युल्लेखेन सह prdrshitH। अमीषामनिर्दिष्टप्रन्थकाराणां नामानि अन्वेष्टुं प्रवृत्तमस्माभिः, विविधधातुपाठादिव्याकरणविषयकग्रन्थावलोकनेन च यान्यभिधानानि लब्धानि तानि नवमपरिशिष्टे (पृ. 474 तः) तत्तग्रन्थनिर्देशपूर्वकं दत्तानि । / शब्दानुशासने धातुपाठस्य स्थानम् : धातुपाठेन सह चत्वारोऽपि खिलपाठाः पूर्व शब्दानुशासनान्तःपातिन एष आसन् , मतिमान्धादिकारणेन पश्चात् तेषां पृथक्प्रकरणपद्धतिः प्रसिद्धेति युधिष्ठिरमीमांसकस्य मतम् (संस्कृत व्याकरण साहित्यका इतिहास भा. 2, पृ. 1 तः 4) / श्रीहेमचन्द्राचार्येण भगवता अस्य धातुपारायणस्य प्रारम्भे gaditam"zrIhemacandravyAkaraNanivezitAn स्वकृतधातॄन् । आचार्य हेमचन्द्रो विवृणोत्यह~ नमस्कृत्य । / " पतत्पाठानुसारेण दृश्यते यत् तैः स्वकीयशब्दानुशासन एव धातुपाठस्य प्रवचन कृतम्, किन्तु तत्त्वप्रकाशिकाख्यायां सिद्धहेमबृहवृत्तौ तत्तत्सूत्रव्याख्याने ( यथा-"दिवादेः श्यः" 3 / 472 इत्येतस्य सूत्रस्य बृहदवृत्तौ पवमन्यत्र) दिवाधादिगणगतधातूनां केवलम् अर्थरहितं प्रवचनमुपलभ्यते, भ्वादिगणस्य तु सम्पूर्ण प्रवचनं न दृश्यते । सम्पूर्णसार्थधातुपाठः पृथक्करणत्वेनैवोपलभ्यते । सिद्धहेमशब्दानुशासनस्य लघुपत्ति-वृद्धृत्यादीनां हस्तलिखितप्रतिषु कुत्राऽप्यस्माभिः सार्थधातुपाठो न दृष्टः ॥ Page #14 -------------------------------------------------------------------------- ________________ गणानां विभजनम् : धातुपाठस्य विभजनपद्धतिः विप्रकारा पुरातनकालादू विद्यते । पाणिन्यादिभिराचार्य: धातूनां दशसु गणेषु विभजनं कृतम् , पाणिनेरपि प्राचीनेन काशकृत्स्नेन नवगणात्मको धातुपाठः प्रोक्तः । आचार्यहेमचन्द्रसूरयोऽपि नवगणात्मिकां धातुपाठपद्धति स्वीकृतवन्तः । एषां मते दशगणास्ते जुहोत्यादिधातूनां स्वतन्त्र गणं स्वीकुर्वन्ति; ये तु नव गणान् कथयन्ति ते जुहोत्यादिधातून अदादिगण एव अन्तभृतान् म्न्य्न्ते। .. ग्रन्थस्य रचना पद्धतिः ___अत्र प्रन्थे, धातूनां पाठे प्रथमं परस्मैपदिनो धातवः, तत आत्मनेपदिनः, पञ्चादुभयपदिनः । तत्रापि प्रथमं स्वरान्तधातवोऽनुक्रमेण, ततो व्य्न्य्ज्ञान्ताः। यत्र यत्र तु क्रमभङ्गस्तत्र प्रायः प्रयोजनं निदर्शितम्; यथा-अर्थसाम्याथम, परम्परानुसरणार्थम् । क्वचित् वर्णक्रमो न भियते यथा 1 / 747 नाधृक् नाथस्वत् । धातूनां पाठानन्तरं धातोरर्थः, यत्र च अर्थविषयका स्पष्टताऽऽवश्यकी तत्र तत्र अर्थस्य पर्यायादिर्दत्तः । यत्र चकारात् अर्थस्यानुवृत्तिया भवति तत्र साऽपि शब्दमाई दर्शिता पथा 1 / 191 मिश 492 मश रोषे च, चकारात् शब्दे; शब्दने रोषक्रियायां चेत्यर्थः । . अर्थ-पर्यायानन्तरम् वर्तमानकालतृतीयपुरुषकवचनस्य रूपं दत्तमस्ति, ततोऽन्यानि अपि कपाणि तत्तत्सम्बन्धिसिद्धहेमसूत्रनिर्देशपूर्वकं निरूपितानि । पश्चात् सत्रनिर्देशपूर्वकं कृदन्तप्रत्ययैः कृदन्ताः शब्दाः उणादिप्रत्ययैश्च उणाचन्ताः शब्दाच साधिताः । क्वचिदेक पव शब्दः कृत्प्रत्ययेन उणादिप्रत्ययेन च साधितोऽस्ति; एततु पञ्चमपरिशिष्टे शब्दसूचिदर्शनेन ज्ञातुं शक्यते । . यत्र च अमुकः शब्दो न तस्माद् धातोः निष्पद्यते, अथ च वर्णसाम्यात् तथाविधभ्रमस्य सम्भावना, तत्र तच्छब्दः अमुकस्माद घातोः अमुकेन खत्रेण निष्पन्न इति स्पष्टीकरणं कृतमस्ति, यथा - 'अनोकह इति तु अनितेः ओकहे' (पृ. 156 / पं. 5) / बहुत्र अकारस्थले बकारः, सकारस्थले च शकारो मा भूत् इत्यर्थम् अयं दन्त्यौउपादि. अयं दन्त्यादिः इति स्पष्टता कृता अस्ति । उपलब्धधातुविवरणानि : विविधधातुपाठोपरि अद्ययावत् बढ्यष्टीका निमिताः सन्ति तासां मध्ये बढीनाम् अस्तित्वं तु यत्रतत्रागतोल्लेखादेव ज्ञायते, न तेषां ग्रन्थानामुपलब्धिः । भीमसेन-देवनन्दीपन्द्रगोम्यादीनां धातुपाठानामुपरी टीका न प्राप्यन्ते, कालकवलितास्ताः खलु । / . बोपदेषस्य कविकल्पद्रुमस्योपरि दुर्गादासस्य धातुदीपिका टीका, मैत्रवरक्षितस्य धातुप्रदीपः', क्षीरस्वामिनः क्षीरतरङ्गिणी', आचार्यश्रीहेमचन्द्रसूरेः 'धातुपारायणम्', कृष्ण Page #15 -------------------------------------------------------------------------- ________________ 12: लीलाशुकमुनेः 'पुरुषकारः' (देवस्योपरि ), सायणस्य माधवीया धातुवृत्तिः, A. गुणरत्नसरेः क्रियारत्नसमुच्चयः', श्रीहर्षकुलगणिनः 'धातुचिन्तामणिः (कविकल्पमस्योपरि), सिद्धिचन्द्रगणिनः 'धातुमञ्जरी', साधुसुन्दरगणिनः 'धातुरत्नाकरः', जिनदेवसूरेः 'क्रियाकलापः', हर्षकीतिसरेः 'धातुतरङ्गिणी' इत्यादयः बहवः धातुविवरणा उपलभ्यन्ते । (पषां आधग्रन्थसप्तकं मुद्रितम् , अन्तिमाश्चत्वारः, अद्यावधि अमुद्रिता एष आस्ते, (विशेषार्थ प्रष्टव्यः 'जैनसाहित्यका बृहद् इतिहास' भा.5)| अन्ये अपि बहवो वैयाकरणाः प्रक्रियाक्रमेण व्याकरणं कुर्वन्तो निजनिजग्रन्थेषु आख्यातविभागे धातुपाठस्य टीका निर्मितवन्तः । यथा विनयविजयमहोपाध्यायाः हैमप्रकाशमहाव्याकरणे, भट्टोजीदीक्षितः सिद्धान्तकौमुखाम् । अस्य ग्रन्थस्य प्रकाशनस्य आवश्यकता: जानन्ति विद्वांसो यद् अतीवोपयोगि इदं अन्थरत्नम् सिद्धहेमव्याकरणस्य अध्यापकानामध्येतृणां च । अस्य ग्रन्यस्य सम्पादनं पुरा जर्मनदेशीय 'जोह किर्स्ट' महोदयैः कृतम् आसीत्, 1899 खिष्टाब्दे च स प्रकाशितः अधुना स ग्रन्थ अतीवजीर्णो दुर्लभश्च जातः वैक्रमीये 2028 वर्षे जिनबिम्बप्रतिष्ठार्थ पूज्यपादाचार्यभगवन्तः श्रीमधिजयोकारसरिवर्या बेणपग्रामम् [बन सकाण्ठा जिलामध्ये] गतवन्तः । तत्रस्थभाण्डागारे मुनिश्रीहर्षविजयसम्पादितानि धातुपारायणस्य 1-112 पृष्ठानि दृष्टानि, चिन्तितं.तः, ग्रन्थोऽसौ अतीवसुन्दरः प्रकाशनार्हश्च, ततस्तेषामादेशेनास्माभिरस्य सम्पादनम् (पृ. 113 तः) प्रारब्धम् । पश्चात् 1-112 पृष्ठानां 'फोटो-ओफसेट' पद्धत्या पुनर्मुद्रणे जाते अद्यचैष प्रन्थो देव-गुरुकृपया पूर्णीभूतः । सम्पादन उपयुक्ता हस्तलिखितपतयः pA0 संज्ञक प्रतिः - श्रीसङ्घवीपाडा जैन ज्ञानभण्डार (पाटण) सत्केयं तालपत्रीया प्रतिः सम्प्रति श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे पाटणनगरे वर्तते । तत्रस्थ सूच्यनुसारेण अस्याः क्रमाङ्कम् 159 vartate । Catalogue of the Palmleaf Mss in the Patan Bhandar, Gaekwad's Oriental Series, Baroda No. 76 इत्येदनुसारेण अस्याः क्रमाकम् 259 वर्तते; पत्राणि 1-263 / तस्या अन्ते दत्ता पुष्पिका" समर्थितं धातुपारायणमिति, संवत् 1307 वर्षे चैत्र वदी 13 भोम श्रीधीसलदेवकल्याणविजयराज्ये वाम............... पञ्चकुलप्रतिप्रन्नो श्रीचन्द्रगच्छिय श्री चन्द्रप्रभसरिशिष्यैः आचार्य श्री नेमिप्रभ............श्रीहेमचन्द्रधातुपारायणपुस्तिका लेखिता लिखिता च । Page #16 -------------------------------------------------------------------------- ________________ पूज्यपाद संधिस्थीर युगमहर्षि आचार्य भगवंत श्रीमद् विजयभद्रसूरीश्वरजी महाराजा जन्म :- वि. सं. 1930 राधनपुर दीक्षा :- वि. सं. 1958 राधनपुर आचार्यपद्ध :- वि. सं" 1989 राधनपुर स्वर्गवासः- वि. सं. 2033 जुनाडीसा Page #17 -------------------------------------------------------------------------- _ Page #18 -------------------------------------------------------------------------- ________________ :13: pa0 संज्ञकप्रति - इयं प्रतिः 'संवेगी उपाश्रय' (हाजापटेलनी पोळ अमदावाद) सत्का कागदपत्रोपरि लिखिता। क्रमाङ्कः 1715 / पत्राणि 1-94 / प्रतिपत्रं पृष्ठ द्वयम् । प्रतिपृष्ठं 18 पङ्क्तयः, प्रतिपक्ति प्रायः 65 अक्षराणि, ग्रं. 5968 / pa0 1 संज्ञकप्रति :- इयं प्रतिरपि संवेगी उपाश्रय (हाजापटेलनी पोळ, अमदावाद) सत्का कागदपत्रोपरि लिखिता । 'संव 16 आषाढादि 43 वर्षे कार्तिक वदि 14 रवौ लिखितम्' इति अन्तभागे लेखः । रा. 1 संज्ञकप्रति :- इयं प्रतिः विजयगच्छभण्डार ( राधनपुर ) सत्का, कागदपत्रोपरि लिखिता । क्रमाङ्कः 1670, पत्राणि 1-89 / रा. 2. संज्ञकप्रति :- इयं प्रतिरपि विजयगच्छभण्डार (राधनपुर) सत्का, कागदपत्रो.. परि लिखिता क्रमाङ्कः 1671 पत्राणि 77-95 / अपूर्णा इयं प्रतिः । पृष्ठ 112 पर्यन्तमुपयुक्ताः हस्तलिखितपतय: (सर्वाः तालपत्रीयाः) सं.1 = सङ्घभण्डार (पाटण) सत्का प्र्तिः। = खेतरवसीभण्डार (पाटण) सत्का प्रतिः । = वाडीपार्श्वनाथभण्डार (पाटण) सत्का प्रतिः । = प्रवर्तकजीभण्डार सं. पा. 1 = सङ्घवीपाडाभण्डार " सं. पा. 2 = " त. अथवा तपा. = तपगच्छभण्डार आसां प्रतीनां विशिष्टं विवरणं नोपलभ्यते । कथितमेव पूर्वमस्माभिर्यत् 112 पृष्ठपर्यन्तो ग्रन्थः सम्पादितो मुनिश्रीहर्षविजयैः । - पतदतिरिक्ता अन्या अपि काश्चन तालपत्रीय-कागदपत्रीयाः हस्तलिखितप्रतयः - उपयुक्ता अस्माभिः तत्तत् शङ्कितस्थलदर्शनार्थम् । ' प. प्रतेः अस्माभिः पूर्ण उपयोगः कृतः, अन्यासां यथासम्भवम् आंशिक उपयोगः कृत्ः। अस्मदीयं संस्करणम् ग्रन्थकृता सिद्धहेम0 सूत्राणि तत्र तत्र उद्धृतानि । तत्र च दीर्घाणां सूत्राणां प्रतीका एष दत्ताः, यथा - " गतिक्विति" / वस्तुतोऽत्र "गतिक्वन्यस्तत्पुरुषः' इति सम्पूर्ण सूत्रम् , Page #19 -------------------------------------------------------------------------- ________________ ग्रन्थकृता "गतिविति" प्रतीक एव उपन्यस्तः, ईदृशेषु स्थलेषु - "गतिक्व0" 331142 - इति - इति निर्देशोऽस्माभिरस्मिन् सम्पादने विहितः । इत्येवमन्यत्रापि सन्धित्यागेन सूत्राणां प्रतीकानां निर्देशाः सम्प्रति उच्चार्यमाणसूत्राणां सौकर्याथै तत्र तत्रास्माभिर्विहिता इति ध्येयम् । इह पारायणे सर्वधातूनां विषरणे यदि तत्समानो धातुः अन्यस्मिन् गणे वर्तते तदा तस्य निर्देशः आचार्यविवरणस्यान्ते कृतः । अस्माभिः तेषाम् अन्यगणीयधातूनां गणधातुसूचकाङ्कानि ईदृशे [ ] चतुष्कोणके दत्तानि । यत्र च द्वयोः त्रयाणां वा धातूनाम् एक एव अर्थ., तत्र धातुपाठे अन्तिमधातोरेष गणसूचकानुबन्धो दृश्यते, अथ च तेषां पृथक् पृथक् पारायणे प्रारब्धे हस्तलिखित प्रतिषु क्वचिद् अनुबन्धो दृश्यते क्वचिच न, अस्माभिरेषु स्थलेषु सर्वत्रानुबन्धो न्यस्तः । यथापृ. 172, पं. 9 श्वसक् । ___ चुरादौ पूर्षमुद्रितसंस्करणे 263, 264 धातवोः पश्चात् पुनरपि 263 A, 264 आ इति अङ्के दत्ते, अस्माभिस्तु अनुक्रमेण सर्वेषामषं दत्तम् , अतः पूर्वसंस्करणे चुरादौ 413 धातवः अस्मदीये तु 415 धातवः । क्वचित् क्वचित् अत्रत्यः सिद्धहेमसूत्रपाठः प्रचलितसिद्ध हेम0पाठा भिन्नो दृश्यते । अस्माभिरेताशस्थले प्रचलितपाठः स्वीकृतः, अत्रत्यपाठस्तु टिप्पण्यां निर्दिष्टः । यथापृ. 146, टि. 1, 2 / / ___ अत्रत्यपाठस्य पतविषयसङ्गतैः अन्यग्रन्थैः सह यत्र यत्र शब्दशः अर्थशो वा साम्यं दृष्टं, तत्र तत्र तुलनार्थ टिप्पण्यां निर्देशः कृतः । यथा पृ. 152, टि. 1 / पृ. 338, टि. 1 / पृ. 340, टि 1...... / . क्वचिद् उणादिसूत्रस्य धातुपारायणीयः पाठः उणादिसूत्रप्रकरणाद् भिन्नो दृश्यते, तद्भिन्नताऽपि टिप्पण्यां drshitaa। यथा-पृ. 184, टि.2 / पृ. 203, टि. 2 / पृ. 220, टि. 1 / क्वचित् अमुकशब्दो येन उणादिसणेह साधितः, स शब्दः तत्सूत्र विवरणे न साक्षाद् उपलभ्यते, आदिशब्देन प्रानो भवति, अथ च स एष शब्दः अन्योणादिसूत्रविवरणे साक्षाल्लभ्यते, अस्माभिः टिप्पण्यां क्वचित्रिदर्शितमेतद् । यथा पृ. 144 / टि. 1 उपसंहारः घुफाचवलोकने अनवधानादिना शीतकाक्षरभङ्गाद वा जाता अशुद्धयः शुद्धिपत्रके दर्शिताः । अतः शुद्धिपत्रकमनुसन्धायैव ग्रथोऽध्येतव्यो विद्भिः। अन्या अपि याः काश्चन स्खलना अत्र दृष्टिपथ-मषतरेयस्ताः सर्वा अपिः संशोध्य सफलयन्तु अस्माकं परिश्रम प्रन्थपठन-पाठन-पालोचनेन इति सप्रश्रयम् अभ्यर्थयामहे । Page #20 -------------------------------------------------------------------------- ________________ उपक्रतिस्मृतिः विविधभाषकोविदैःभारतीयदर्शनशास्त्रविशारदैः जिनागमतत्वकुशलैः पूज्यमुनिराजश्री भुवनविजयजीमहाराजान्तेवासिभिः मुनिराजश्री जम्बूविजयमहाराजैः भूयो भूयो मार्गदर्शनप्रदानेन बहुसाहाय्यं कृतम् । अनेकशः परामर्शदानेन च समये समये मम क्षतयः परिमार्जिताः, अतः ते विशेषत उपकारिणः । - पूज्य मुनिराजश्री यशोविजयमहाराजानां प्रेरणया साहाय्येनैव च प्रन्थोऽयं सम्पादितो मया । न केवलं तैः पाठान्तरग्रहणे मुद्रणाईप्रतिलिपिलेखने प्रूफशोधन एव च साहाय्यं कृतम् , अपि तु सर्वप्रकारेण मम योगक्षेमरक्षा कृता । किश्च, ते मम गृहस्थावस्थायां ज्येष्ठभ्रातरः अधुना व विविधशास्त्राध्यापनेन विद्यागुर्व्ः। तेषामेव असीमवात्सल्यात् सर्वथा साहाय्याश्चैवेदं ग्रन्थरत्नं निश्चिन्तमनसा मया सम्पादितम् । वस्तुतः अस्य समयसम्पादनसौष्ठवस्य यशः तेषामेव । परिशिष्टानां प्रूफशोधने बालमुनिमहायशविजयेनाऽपि साहाय्यं कृतम् । परमकृपालुपरमात्मनः परमोपकारीणां परमपूज्यानां प्रातःस्मरणीयानाम् आचार्यदेवेश-श्रीमजियभद्रसूरीश्वराणां च परमकृपया साहाय्यांचव इदं कार्य सम्पन्न मिति तेषां चरणेषु अनन्तशः प्रणिपातं विधाय प्रभुश्रीयुगादिदेवस्य ऋषभजिनेशस्य जन्म-दीक्षाकल्याणक पवित्रिते अथ दिने प्रणिपत्य युगादीशं महायाम्येतेन कुसुमेन । विक्रम संवत 2035 ) फल्गुनकृष्णा अष्टमी इत्यावेदयति श्री ऋषभदेव जन्म-दीक्षा- कल्याणकदिनम् पूज्यपादाचार्यदेवेशश्रीमद्विजयभद्रसूरीश्वरशिष्य... जुनाडीसा पूज्यपादमुनिराजश्रीजिनचन्द्रविजयान्तेवासी ..... (जिल्ला बनासकांठा) मुनि मुनिचन्द्रविजयः उत्तरगुजरात Page #21 -------------------------------------------------------------------------- ________________ श्रुतसुं दिल मान्यो ! [प्रकाशकीय निवेदन] सदीओना विशाळ पटने भेदीने श्रुतनी गंगा आपणुं युगना कांठा लगी आवी पहोंची छे आजे. भगवद्याणीना नीर आचमन आपणने कराववा माटे, तेमां गळाडूब नाहीने जातने निर्मळ बनाववानी तक आपवा सारु " वाणी. भगवाननी वाणी. राग अने द्वेषथी गंठाई चूकेला व्यक्तिने स्वस्थ बनावती पावनी वाणी. एकादी छलक-A गंगाना नीरनी-पण जे पडी जाय हैयामां, ते संसारने बाळी नांखतो असह्य ताप क्यांय छूमंतर थई जाय ! अनिर्वचनीय शान्तिथी हैयुं छलक छलक छलकावा मांडे. संभळाय छे पेली नदीने धीरे, मधुर, मीठ अवाज ? भगवानना पवित्र शन एवं श्रवण. जे एकवार संभळाया पछी दुनियामां बीजुं कंई सांभळवानुं मन ज न थाय. जिन वचनरस एवो मीठो मधुरे लागे के बीजा बधा रस एनी आगळ साव फिक्का फस लागे ! वाणी. प्रभुनी वाणुं. पण आत्मीयताने पुट आपवा सारु मारापणानी भावना एमां उमेरीए ते ! "मारा भगवाननी वाणी." ममत्व चमत्कार सजे छे. पवित्र शब्दने ममत्वना सोनानां ढाळे रसवामां आव्या छे ने ! मारापणाने स्पर्श. एक नानकडी शी वात वस्तुना वस्तृत्वने केवो नवो घाट आपी रहे छे ए साश्चर्य जेवाने वारे हवे आपणे छे. संसारना ममत्वने भूंसवा माटे देवाधिदेव परनुं ममत्व गाढ बनाववुं पडशे. - जो के, पूजनीय आगम ग्रंथे सीधी रीते आपणने-श्रावकोने वांचवानो अधिकार नथी. पण पूजनीय मुनि भगवंतने मुखेथी आपणे जरूर ए सांभळी शकीए. प्रस्तुत ग्रंथरत्न पूजनीय आगम ग्रन्थोनी भाषा प्राकृत छे. ज्यारे आगम ग्रन्थ परनी टीकाओ तथा अन्य महर्षिओए लखेल ग्रन्थोनी भाषा मुख्यतया संस्कृत छे. एटले ए ग्रन्थना हाई सुधी पहोंचवा mATe A be भाषाओ परनी पकड अनिवार्य छे. प्रस्तुत ग्रन्थरत्न धातु पारायणम" संस्कृत भाषाना व्याकरणना अध्ययन पछी अवश्य अवगाहवा जेवो ग्रन्थ छे. पूज्य मुनिवरे आदिने अध्ययन माटे खूब ज जरूरी ए आ ग्रन्थ सात-आठ दायका पहेलां प्रसिद्ध थयेल हतुं. हाल ते अत्यन्त दुर्लभ-अने तेय अति जीर्ण अवस्थामां होई, वि. सं. 2030मां अमारा श्री संघमां चातुर्मासार्थे पधारेल पूज्यपाद, संघस्थविर आचार्य भगवंत श्रीमद विजयभद्रसुरी Page #22 -------------------------------------------------------------------------- ________________ श्वरजी महाराजना पट्टधर पूज्यपाद शासन प्रभावक आचार्य भगवंत श्रीमद् विजय RArasUrIzvarajI महाराजानी प्रेरणाथी अमारा श्री संघे प्रस्तुत ग्रन्थरत्नने प्रकाशित करवानो निर्णय कर्यो अने आजे ए ग्रन्थरत्नने विद्वानोना करकमळमां मूकवा अमे भाग्यशाळी बन्या छीए उंचे आकाशे लहेराय, हवज शासननो ! ' ग्रन्थ प्रकाशनना आजना आ भव्य प्रसंगे, अमारा श्रीसंघने मळेल अन्याने लाभनी याद सहेजे ज आवी जाय छे. अमारे आंगणे, नूतन निर्मित श्री ऋषभजिन प्रासादमां मूळनायक श्री ऋषभदेव भगवन्तनी प्रतिष्ठानो महोत्सव पूज्यपाद, संघस्थविर आचार्य भगवंत श्रीमद विजय सिद्धिसूरीश्वरजी महाराजनी निश्रामां उजवायो हते. वि. सं. 2009 ना जेठ सुदि 10 ना दिने उजवायेल आ प्रतिष्ठा महोत्सवमां मूळनायक श्री ऋषभदेव भगवान आदिना त्रण तारक बिबोनी तथा ध्वजदंडनी प्रतिछाने लाभ शेठ माणेकलाल मेहनलाले लीधो हतो. आ पहेलां, संघनी स्थापना थई त्यारथी शेठ जमनाभाई भगुभाईना बंगले आवेल गृह चैत्यमां दर्शन-पूजनने लाभ मळतो हतो. त्यार बाद धर्मनिष्ठ शेठाणी पू. माणेकबानी सूचना मुजब उपरक्त नवीन जिनालयनुं निर्माण थयेल. प्रतिष्ठा महोत्सव पछी, देव-गुरुकृपाथी एकधारी रीते जैन परिवारनी वृद्धि अमारा श्रीसंघमां थती गई. अने तेथी "सांकडा भाई पर्वना दाडा" ने बदले दशनार्थीओ अने पूजनार्थीओना समूहथी रोज दहेरासर सांकडुं पडवा लाग्युं. आथी वि. सं. 2030मां अमारा श्री संघमां चातुर्मासार्थे पधारेल पूजयपाद, संघस्थविर आचार्य भगवंत श्रीमद विजय भद्रसूरीश्वरजी महाराजा तथा तेओश्रीना पट्टधर पूज्यपाद, शासन प्रभावक आचार्य भगवंतश्रीनी प्रेरणाथी अमारा श्रीसंघे श्री ऋषभजिन प्रासादनी बन्ने बाजुए बे देवकुलिकाओ तथा गूढ मंडपनी आगळ नृत्य मंडप बनाववानो निर्णय कर्यो अने तदनुसार देवकुलिकाओ अने नृत्यमंडप तैयार थई जतां नूतन निमित देवकुलिकाओमां प्रतिष्ठित करवा माटे तारक परमात्माओना बिंब भराववामां आव्या. अंजनशलाका महोत्सव नवीन भरावायेल परमात्माना बिओनी अंजनशलाकानो अने प्रतिष्ठानो महेत्सव हवे नजीक आववा लाग्यो. पूज्यपाद व्याख्यान वाचस्पति आचार्य भगवन्त श्रीमद विजय रामचन्द्रसूरीश्वरजी महाराजानी पावन निश्रामां आ महोत्सव उजवावाने हतो. श्री जमनाभाई शेठना बंगले विशाळ शमियाणाओ बांधी भव्य नगर Page #23 -------------------------------------------------------------------------- ________________ :18: खडुं करवामां आव्युं अने त्यां ज कल्याण केनी उजवणी करवामां आवी. कल्याणकेनी उजवणी प्रसंगे पूज्यपादश्रीना ते ते कल्याणकने अनुरूप प्रवचन सांभळवा ए जीवनने लहावो हतो. विविध पूजनो द्वारा भगवदूभक्ति अने साधर्मिक वात्सल्य द्वारा संघभक्ति करवामां आवी हती. वि. सं. 2034ना वैशाख महिने उजवायेल आ महोत्सव अनेक रीते यादगार बन्यो हतो. अंजनशलाका विधि छे. सु. 5 ना मांगलिक दिने अने प्रतिष्ठाविधि . . 6 ना शुभ दिने थयेल. तप-भक्ति महोत्सव पूज्यपाद, वर्धमान तपोनिधि आचार्य भगवंत श्रीमद विजय राजतिलक सूरी. श्वरजी महाराजा नी 200 (100 + 100) मी एळीनी पूर्णाहुति न शक्वर्ती महात्सव पण अमारे आंगणे उजवायो हतो. वि. सं. 2034 ना फागण महिने पृजपाद, व्याख्यान वाचस्पति आचार्य भगवन्त श्रीमद् विजय रामचन्द्र सूरीश्वरजी महाराजानी निश्रामां उजवायेल आ महोत्सवने संपूर्ण लाभ अमारा संघना अग्रणी, दानवीर श्रेष्टिवर्य श्री माणेकलाल मोहनलाले लीधा हता. सुकृत करण केरां लहावा, फरी फरी मळ्या करो ! - अमारा श्री संघने आ महान पुय छे के आवां सुकृतनां कार्यो करवानो लाभ अवार नवार मळ्या ज करे छे. आ जिनालयना निर्माण पछी, गं. स्व. पिटबहेने पाठशाळा माटे उपाश्रय माटे) जिग्या आपतां श्री. पिटबहेन पाठशाळा वि. सं. 2014 मां अस्तित्वमां आवी. - श्री युत शामळदास वनमाळीदासे तेमनुं निवासस्थान श्राविका उपाश्रय माटे श्री संघने अपर्ण कर्युं छे. - शेठ लकमीचंद गादडदासना सुपुत्रए पूज्य आचार्यदेव श्रीमद् विजयभद्रसूरीश्वरजी ज्ञान मन्दिर अने शेठ लक्षमीचंद गादडदास व्याख्यान हओण्ल बंधावी श्री संघने समपित करेल छे. पूज्यपाद, वर्धमान तनिधि आचार्य भगवन्त श्रीमद् विजय राजतिलकसूरीश्वरजी महाराजाना सदुपदेशथी शेठ माणेकलाल मोहनलाल तरफथी श्रीमती लीलावती बहेन माणेकलाल आयबिल खातुं शरू थयेल छे. आम अनेक धर्मस्थानेथी शोभतो अमारो संघ वधु ने वधु धर्माराधना संमुख बने एवी आशिष गुरुवर्ग पासेथी चाहीए छीए. - पोपटबहेन जैन पाठशाळा निवेदक: कार्यवाह, गीरधर नगर, शाहीबाग श्री शाहीबाग गीरधरनगर अमदावाद-380 010 ता. 20-7 79 * जैन श्वे. मू. संघ, T Page #24 -------------------------------------------------------------------------- ________________ BHECRESORRORIANSACRORESAMAST ELETELETELETELETETELETEELETEEFTELELELETELELETELELELELELETEER I PATHA nAmA TOE . E tiennennennenn-nnnnnnnnnnn ALLELELECTELELELELELELELEL पूज्यपाद-सङ्घस्थविर-आचार्यदेवेश श्रीमद विजयभद्रसूरीश्वरसद्गुरूणां स्तुत्यष्टकम् रचयिता : विवर्यः पूज्यमुनिषर्यः अरविन्दविजयः ISLSLSLSLSLSLSLEIET SCORCHAEOSROSAROERS क्षमामार्दवादौ खलु प्राप्तसिद्धि, सदातोक्तिसंस्मारणे संप्रलमम् । तपःपूतगात्रं सुवात्सल्यमूर्ति, नमामि त्रिधा श्रीगुरुं भद्रसरिम् ॥ 1 ॥ पुरं पावितं जन्मना राजधन्यं, कुलं घोतितं प्राक्तनैः पुण्यदीपैः । खरत्ने पुनर्नन्दचन्द्रे सुयोगे, नमामि त्रिधा श्रीगुरुं भद्रसरिम् ॥ 2 ॥ व्रताकाङ्क्षयामिग्रहा भीष्मपाल्या, कृता येन शान्तात्मना स्वान्तशुद्धथै । परित्यक्तवान् मर्त्यभोगांस्ततो यः, नमामि त्रिधा श्रीगुरुं भद्रसरिम् ॥ 3 ॥ उदासीनभोगश्च वैराग्यमग्नः, प्रभुभक्तिलीन: पुना राजमान्यः । अगृहद् व्रतं बन्धुभार्यासमेतः, नमामि त्रिधा श्रीगुरुं भद्रसरिम् ॥ 4 ॥ पुराणेषु तीर्थेषु यात्राः पवित्राः, ____ महासङ्घसा, धनाश्चक्रिवान् यः । पुन नविम्वप्रतिष्ठा विशुद्धाः, नमामि त्रिधाश्री गुरुं भद्रपरिम् ॥ 5 ॥ बाजाही ETERMINATORTOON नफरत फैलालीनालीमा H ASWAMOSHINTAMS gAvAdhAvAAAAbATadAnA 1--1 -1 MARWA JAMA CATIMRITWITMENT mAnAPIPELETELEL. -1-1 -1-1-1 PRASTAN Page #25 -------------------------------------------------------------------------- ________________ 7s bhimAnAmA RATAPre AALHINm : FFEETTETTETTETTETERESERVEDIAETER निजानन्दश्री प्राप्तुकामा भवन्तः, तदानीं गुरोः पादमूलं श्रयध्वम् । अनन्तं शिवं च प्रयातातिशीघ्रम् , .... नमामि त्रिधा श्रीगुरुं भद्रसरिम् ॥ 6 ॥ गुरोः स्वर्गवासथ डीसानगर्यो, - चतुर्युक्शतायुप्रकृष्टं गतस्य । प्रशान्तै रसैः परितं पूर्णकामं, ... नमामि त्रिधा श्रीगुरुं भद्रसरिम् ॥ 7 ॥ यदीयं मनस्त्यागवैराग्यपूतं, मुखं सौम्ययुक् शारदं पूर्णचन्द्रम् । / सुधास्पर्धिनी वाग् यदीया सुमिष्टा, नमामि त्रिधा श्रीगुरुं भद्रवरिम् ॥ 8 ॥ गुणाः प्रस्तुताः भद्रघरेः सुवर्णाः, भुजङ्गप्रयातेन वृत्तेन युक्ताः । स्मरन्ति प्रभाते सुभत्या च ये ते, : लभन्तेऽरविन्द श्रियं शंप्रमृताम् ॥ 9 ॥ नवधा ब्रह्मगुप्ताय, प्राप्ताय शमसम्पदम् । सिद्धान्तमातृभक्ताय, __ भद्राय गुरवे नमः ॥ 10 ॥ जानी नजानी FEATii mini HTETWEENNN indian mAdhAnAtIla Page #26 -------------------------------------------------------------------------- ________________ पूजयपाद शासन प्रभावक आचार्य भगवंत श्रीमद् विजयकारसूरीश्वरजी महाराजा जन्म :- वि. सं. 1979 झिंझुवाडा दीक्षा :- वि. सं. 1990 झिंझुवाडा पंन्यासपद्ध :- वि. सं. 2006 राधनपुर आयायपद्ध :- वि. सं', 2010 महेसाणा Page #27 -------------------------------------------------------------------------- _ Page #28 -------------------------------------------------------------------------- ________________ अणमोल खजानो श्रतनो -पूज्य मुनिराजश्री अरविन्डविज्यजी महाराज साहेब. कलिकाल सर्वज्ञ, आचार्य भगवंत हेमचन्द्रसूरीश्वजी महाराजानुं साहित्य एवडा मोटा व्यापमां फेलायेलुं छे के, एनुं माप लेवुं ते दरियामां देट मूकवा जेवुं दुष्कर गणाय. कलिकाल सर्वश्रीनी ए सर्वज्ञता-बधा विषय परना अधिकारितापूर्ण प्रभुत्यनो आछेरे आभास आपी रह्या छे एमना केडीबंध ग्रन्थः केट केटला विषय पर केट केटला ग्रंथे ! काळना प्रवाहमां अने खास करीने तो राजकीय अंधाधूंधीना गभर्या वहे णमां तेओ श्रीमदना केटलाय ग्रन्थो नाम शेष थई गया; छतां अत्यारे जेटलुं हेमसाहित्य उपलब्ध छे, ते पण एटलुं बधुं विस्तृत अने सर्वागीण छे के तेनो अभ्यासी ते ते ग्रंथनुं अवगाहन करी ते ते विषयने निष्णात बनी शके आ साहित्यने सुरक्षित रीते साचवीने आपणा सुधी पहोंचाडवा माटे ए युगना श्राद्धवेए जे भगीरथ पुरुषार्थ खेडेलो, ते तेमनी अणमेल मृतभक्तिनी आछेरी झांय दर्शावी रह्यो छे. आ उत्कट श्रतभक्तिए ज अत्यारे उपलब्ध एवी हेमसाहित्यनी गंगाने आपणा द्वार सुधी लावी छे. परमहंत कुमारपाळ महाराजाना निधन पछी, एमना अनुगामी गूर्जर शासक तरीके आवेला अजयपाळे पोताना पुरगामी परना श्रेषथी ज्यारे कुमारपाळनां अमर सर्जन समा भव्य जिनमंदिरने अने ग्रन्थागारने नष्ट करवा मांड्या त्यारे समय पारखु, अगमचेती श्रावके रातोरात ए पवित्र ग्रंथने पाटणथी जेसलमेर अने अन्य सुरक्षित स्थळोए पहोंचाडी दीधां. पाटणमां पण भोंयरा वगेरेमां अमुक ग्रंथो साचव्या. अलंकारनी पेटीओनी सुरक्षा करतां य वधु जाळवणी ग्रन्थ पिटकेनी एमणे करेली. धन्य छे एमनी ए श्रुतभक्तिने! एमनी ए श्रुतभक्ति अने समयसूचकताए श्रतनो आ अणमोल खजाने आपणुं सुधी हेमखेम पहोंचाड्यो. हवे ए खजानाना दिव्य रत्नोने बहार काढीने विद्वानो अने अभ्यासीओना हाथमां मूकवानुं काम अत्यारना श्रुतभक्त श्राद्धवए करवानुं छे अने एम पिताना पुरोगामीओना पगले पगले चालवानुं che. Page #29 -------------------------------------------------------------------------- ________________ , A kA 2 prastuta grantha "धातु पारायणम" संस्कृत व्याकरणना उच्च अभ्यासीओ माटे आशीर्वाद रूप बनशे एमां शक नथी. संसकृत व्याकरणना मारा वर्षोना अध्यापनना आधारे हुं कही शकुं के, व्याकरणना अध्यापन पछी आ ग्रन्थनुं अध्यापन अंध्या- : पकोए अवश्य कराववुं जोईए. तेम थवाथी विद्यार्थीए करेल संस्कृत व्याकरणनुं अवगाहन वधु ऊंडु बनशे. - दरेक संस्कृत-प्राकृत पाठशाळाना अध्यापकोने मारे द्रढ अनुरोधे छे के, तेओ पोतानी पाठशाळामां अभ्यासीओने प्रस्तुत ग्रंथनुं अध्ययन करावे ज । देसाईवास, राधनपुर वाया-पालनपुर ता. 20-7-79 पं. माणेकलाल हरगोवनदास सेनेथा, (साहित्यशास्त्री) अध्यापक, श्रीमद् विजयभद्रसूरीश्वरजी संस्कृत-प्राकृत पाठशाळा-राधनपुर. | ] , -nara'; By: RD : ''1'' [ -:: v :::::: Page #30 -------------------------------------------------------------------------- ________________ सम्पादनोपयुक्तग्रन्थसूचिः . ग्रन्थाः अनेकार्थसमहः (कैरवकटीका युतः ) अभिधानचिन्तामणिः ( स्वोपज्ञवृत्तियुतः ) अमरकोशः (व्याख्यासुधाव्याख्यायुतः) आख्यात चन्द्रिका उणादिविवरणम् । कविकल्पद्रुमः [वोपदेवरचितः, दुर्गादासकृतधातुदीपिकाव्याख्यासमेतः] कविरहस्य काशकृत्स्न धातुव्याख्यानम् (चन्नवीरकविकृतकर्नाटकटीकायाः संस्कृतरूपान्तरम् , *प्र. भारतीय प्राच्यविद्या प्रतिष्ठान-अजमेर) . काव्यप्रकाशः काव्यालङ्कारसूत्राणि (वामनकृतानि) काशिका वृत्तिः कीरातार्जुनीयकाव्यम् कुमारसम्भवकाव्यम् क्रियारत्नसमुच्चयः क्षीरतरङ्गिणी (क्षीरस्वामिविरचिता प्र. रामलालकपूर ट्रस्ट . अमृतसर) गणरत्नमहोदधिः चान्द्रव्याकरण (प्र. राजस्थानप्राच्यविद्याप्रतिष्ठान ) जैन साहित्यका बृहद् इतिहास भा. 5 (प्र. पार्श्वनाथ विद्याश्रम शोध संस्थान) देवम् (पुरुषकारवार्तिकयुतम्) म्याश्रयकाव्यम् (सटीकम् ) धातुकाव्य धातुप्रदीपः (प्र. वीरेन्द्र रीसर्च सोसायटी राजशाही) * इदं तु ध्येयम्-पृ. 1-112 पर्यन्त ग्रन्थटिप्पने प्रयुक्तग्रन्थानां पृष्ठाकाः कस्य संस्करणस्य इति न जानीमः । अत्र तु शेषग्रन्थोप्रयुक्तग्रन्थपृष्ठाः यस्य यस्य संस्करणस्य तस्यैव प्रदर्शनम् ॥ Page #31 -------------------------------------------------------------------------- ________________ :24: ग्रन्थाः निघण्टुशेषः (वल्लभगणिकृतटीकायुतः) निरुक्तम् न्यायसङ्ग्रहः न्यास: (जिनेन्द्रबुद्धिकृतकाशिकाव्याख्या) पदमारी (काशिकाव्याख्या) पाणिनीयव्याकरणम् पाताञ्जलमहाभाष्यम् (प्रदीपयुतम्) माधषीया धातुवृत्तिः (प्र. प्राच्यभारतीप्रकाशनम् I. स. 1964) मेदिनीकोषः लघुन्यासः (कनकप्रभसरिकृतः) वाक्यपदीयम् विश्वप्रकाशः शिशुपालवधकाव्यम् सिद्धहेमबृहदवृत्तिः सूर्यशतकम् संस्कृतव्याकरण शास्त्र का इतिहास (लेखक-युधिष्ठिर मीमांसक) सिद्धान्त कौमुदी (तत्वबोधिनीयुता) हर्षचरितम् हैमलिङ्गानुशासनम् (स्वोपाटीका-दुर्गपदविवरणयुतम् ) . संकेत विवरणम् टि. = टिप्पन TI. = टीका द्र. = द्रष्टव्य पृ. = पृष्ठ भा. = भाग वि. = विवरण Page #32 -------------------------------------------------------------------------- ________________ 22 23 491 ग्रन्थानुक्रमः विषय विषय आर्शीवचन आवकार ग्रन्थ अने प्रस्थाकार सम्पादनोपयुक्तप्रन्थसूचिः पुरो वाक् संकेतविवरणम् 24 श्रुतसुनिल भान्या! स्वोपझं धातुपारायणम् स्तुत्यष्टकम् परिशिष्टानि आये ंअ Qtana 21 / शुद्धिपत्रकम् a....नु....क्र....म....णि....का विषय, पृष्ठ विषय पृष्ठ भ्वादिगणः 1-160 - दिवादिगणः 201-236 परस्मैपदिधातवः परस्मैपदिधातवः 201-224 आत्मनेपदिधातवः 73-112 | दिवाषन्तर्गणः पुषादि गणः 208-224 उभयपदिधातवः 113-129 आत्मनेपदिधातवः 224-234 पुतादिधातवः 129-135 शमादिधातवः 219-223 ज्वलादिधातवः स्वादिधातवः . 224-226 यजादिधातवः 145-151 उभयपदिधातवः 234-236 घटादिधातवः 152-160 स्वादिगणः 237-246 अदादिगणः 161-200 उभयपदिधातवः 237-240 परस्मैपदिधातवः 161-181 परस्मैपदिधातवः 241-245 180-181 आत्मनेपदिधातवः 245-246 आत्मनेपदिधातवः 181-188 तुदादिगणः 247-277 उभयपविधातवः 188-191 उभयपदिधातवः 247-250 अदाधन्तर्गणः ह्वादिगणः 191-200 मुचादिधातवः 249-251 परस्मैपदिधातवः 250-275 परस्मैपदिधातवः 191-195 आत्मनेपदिधातू तुदाधन्तर्गणः कुटादि गणः 270-276 उभयपदिधातवः 196-200 / आत्मनेपदिधातवः . 275-277 Page #33 -------------------------------------------------------------------------- ________________ :26: विषय पृष्ठ । विषय रुधादिगणः 278-284 / आत्मनेपदिधातवः 333-339 उमयपदिधातवः 278-280 अदन्ताधातवः 339-350 परस्मैपदिधातवः 280-284 परस्मैपदिधातवः 339-349 आत्मनेपदिधातू 284-284 आत्मनेपदिधातवः 349-350 युजादिधातवः तनादिगणः 285-288 1 परिशिष्टम् कण्ड्वादिधातवः 359 परस्मैपदिधातवः 285-287 सौत्रा धातवः 360-363 आत्मनेपदिधात 287-288 3 " लौकिकादिधातव 364. क्रयादिगणः 289-307 धातुसूचिः 365-400 उभयपदिधातवः 289-294 शब्दसूचिः 401-469 परस्मैपदिधातवः 295-306 उद्धृतग्रन्थकारसूचिः 470 . याचन्तर्गण: प्वादिगणः 292-300 उद्धृतग्रन्थसूचिः 470 प्वाधन्तर्गणः ल्वादिगणः । 292-300 उद्धरणसूचिः 471-473. आत्मनेपदिधातुः 306-307 मतान्तरसचिः 474-488 . चुरादिगणः 308-358 विशेषटिप्पणानि 489-490 परस्मैपदिधातवः 308-333 | 11 " न्यायसचिः 490 . अर्थविशेषे धातवः 323-335 / zuddhipatrakam 491 Page #34 -------------------------------------------------------------------------- ________________ dhAtupArAyaNam Page #35 -------------------------------------------------------------------------- _ Page #36 -------------------------------------------------------------------------- ________________ // OM ऐं नमः ॥ ॥ आचार्यपुङ्गवश्रीमद्विजय भद्रसूरीश्वरपादपनेभ्यो नमो न्म्ः॥ कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यविरचितं धातुपाराय्न्न्म्। ॥ अहम् ॥ श्रीसिद्धहेमचन्द्रव्याकरणनिवेशितान् स्वकृतधातून् । आचार्यहेमचन्द्रो, विवृणोत्यई नमस्कृत्य ॥ .. 'इह तावत् पद-पदार्थज्ञानद्वारोत्पनं हेयोपादेयज्ञानं निःश्रेयसहेतुः' इति प्रसिद्धम् । 'पद-पदार्थ ज्ञानं च नय-निक्षेपादिमिरधिगमोपायैः परमार्थतः, व्यवहारतस्तु प्रकृत्यादिमिः' इति पूर्वाचार्यप्रसिद्धा । एव सुखप्रहण-स्मरणकार्यसंसिद्धये विशिष्टानुबन्धसम्बन्धक्रमाः सहार्थेन प्रकृतयः प्रस्तूयन्ते । तत्र यद्यपि नाम-धातु-पदभेदात् 'राजा, जयति, पूर्वादेतरां, पचतितराम्' इत्यादौ त्रेधा प्रकृतिः, तथापि नामपदयोर्धातुमूलत्वाद् धातुप्रकृतिरेवैका प्रधानम् । अव्युत्पत्तिपक्षवादिनामपि व्युत्पत्तिपक्षानुसारेणैव शब्दस्वरूपनिर्णय इति तत्रापि धातुमूलत्वमेव । धातुप्रकृतिस्तु द्वेषा-शुद्धा प्रत्ययान्ता च । शुद्धा भू इत्यादिः। प्रत्ययान्ता गोपाय कामि ऋतीय जुगुप्स कण्डूय बोभूय बोम् चोरि भावि बुझ्ष 10 इत्यादिः । एषाऽपि शुद्धमूलैवेति शुद्धैवोदाहियते ॥ 1. भू सत्तायाम् । m इत्यविभक्तिको निर्देशः सान्त रान्तशानिरासार्थः, एवं सर्वत्र । भू इत्येषा प्रकृतिः सत्तायां वर्तते । अभूत् भूत इत्यादौ प्रयोगित्वदर्शनाद् ऊकारस्य "अप्रयोगीत्" 1 / 1 / / 37 ॥ इति इत्सञ्ज्ञा न भवति, एवमन्यत्रापि । वर्णसमामायक्रमेण स्वरान्त-व्यञ्जनान्तधातूपदेशप्रतिपानात् पा पाने इत्यादेः प्रथमं निर्देशे प्राप्ठे वृद्धसमयानुवर्तनार्थ प्रथममस्य पाठः । यद् सदा-16 "भूवादयो धातवः" (pA0 1 / 3 / 1) इति; मजलायं च, यदाहमालिकत्वात् प्रथममस्य प्रयोगः" इति । Page #37 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं - [भुवादिगणे एवमदाद्यादिगणेष्वपि वृद्धसमयानुवर्तनमदिप्रभृतीनां प्रामिर्देशे प्रयोजनमभ्यूधम् । सतो भावः सत्ता अस्तित्वं द्रव्यधर्मो धात्वर्थसामान्यमिति यावत् । यदाहुः सा नित्या सा महानात्मा, तामाहुस्त्वतलाद्रयः । प्राप्तकमा विशेषेषु, क्रिया सैवाभिधीयते ॥ तां प्रातिपदिकार्थ च, धात्वर्थ च प्रचक्षते । इति । सेति सत्ता । अपि च धात्वर्थः केवलः शुद्धो, भाव इत्यभिधीयते । तथा यत्रान्यत् क्रियापदं न श्रूयते तत्र अस्तीति भवन्तीपरं प्र्योक्त्व्य्मिति। ___ ननु भुवः सत्तावाचित्वे धातुत्वमनुपपन्नम् , क्रियार्थो हि धातुः, क्रिया च स्पन्दरूपा, सत्ता तु 10 द्रव्यादिषु 'सत् सद्' इत्यनुवृत्तप्रत्ययाभिधानलिङ्गा स्पन्दरूपा न भवति, नैष दोषः, यथा जानाति पश्यति स्मरति श्रद्धत्ते संयुज्यते समवैति वियुज्यते नश्यति श्वेतते इत्यादीनां ज्ञान-दर्शन-स्मरणश्रद्धान-संयोग-समवाय-वियोग-विनाश-वर्णादयो द्रव्यगुणा अपरिस्पन्दात्मका अप्याख्यातप्रकृतिवाच्याः सन्तः क्रियाव्यपदेशमर्हन्ति, एवं सत्ताऽपि द्रव्यधर्मो धातुवाच्यतामापद्यमाना क्रियाव्यपदेशं लप्स्यते । मणि मुकुर-कृपाणादिज्ञापकवैचिच्याचक रूपस्यापि मुखादेर्नानात्वोपलब्धेर्धातुवाच्यैव सत्ता क्रियात्वमा16 स्कन्दति, न प्रातिपदिकवाच्येति नाव्यवस्था । .., फिञ्च पाकादिक्रियाणां त्रैकाल्याभिव्यञ्जकत्वमुपलब्धम्-पचति पक्ष्यति अपाक्षीत् , जानाति ज्ञास्यति अज्ञासीदित्यादि; तोहापि भवति भविष्यति अभूदिति धातुवाच्यायां सत्तायामुपलभ्यमानं क्रियात्वं व्यवस्थापयति, अत एव वृक्ष इत्यादिप्रातिपदिकवात्यायाः सत्ताया न क्रियात्वम् , एवं च ___ स्थिते क्रियावाचित्वमात्रमाख्यातुं सत्ता उपात्ता । 20 अर्थान्तराण्यप्यनयोपलक्ष्यन्ते । यदाहुः निपाताश्चोपसर्गाश्च, धातवश्वेति ते त्रयः । ___अनेकार्थाः स्मृताः सर्वे, पाठस्तेषां निदर्शनम् । / इति । तथा च भूरयं क्वचिदस्त्यर्थे वर्तते, यथा बहूनि धनान्यस्य भवन्ति, सन्तीत्यर्थः । काप्यभूतप्रादुर्भावे, वचाक्षीरभोजिन्याः श्रुतधरः पुत्रो भवति, जायते इत्यर्थः । कचिदभूततद्भावाख्ये सम्पद्यर्थे, 25 अशुक्लः शुक्लो भवति, सम्पद्यते इत्य्र्थ्ः॥ उपसर्गवशाच्च धातोरनेकोऽर्थः प्रकाशते, यथा प्रभवतीति स्वाम्यर्थः प्रथमत उपलम्भश्च । पराभवति परिभवति अभिभवतीति तिरस्कारः । सम्भवतीति जन्मार्थः प्रमाणानतिरेकेण धारणं च । अनुभवतीति संवेदनम् । विभवतीति व्याप्तिः । आभ 1 भवतीतिष saM1 तपा0 ॥ 2 "क्रियार्थों धातुः" / 3 / 33 ॥ इति सूत्रम् ॥ 3 भद्धते saM1 संर 30 तपा0 ॥4देग्दित्यादिः, त saM1 संर त्पा॥5ज्ञ्यार्थ्ः saM1 saM2 क्रियारत्न ॥ .. Page #38 -------------------------------------------------------------------------- ________________ परस्मैधातवः 1] स्वोपवं धातुपारायणम् । .... वतीति भागागतिः । उद्भवतीति उद्भेदः । प्रतिभवतीति लमकत्वमिति । __अथवाऽर्थान्तरेष्वपि क्रियासामान्यरूपा सत्ताऽनुवर्तत एवेति सत्ताया एवोपादानं कृतम् । सत्ताव्यतिरेकीणि अर्थान्तराणि खरविषाणायमानानि स्युः । "षड् भावविकाराः" इति वचनाच भावः सत्ता सामान्यरूपा क्रियेत्य्व्सीय्ते। yadAhu~H__"जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यतीति षड् भावविकारीः" इति। अपि च सर्वेऽपि खलु धातवस्तेन तेनोपाधिना सत्तामेवावच्छिद्यावच्छिद्य विषयीकुर्वन्तीति सा क्रियासामान्य्मित्युच्य्ते। तथा च "क्रियार्थो धातुः" / 3 / 3 / 3 / इति सुवो धातुत्वम् । ____ आत्मनेपदोभयपदानुबन्धाभावाच "shessaat-"333100| कर्तरे परस्मैपदम् अपवादाभावाच्च औत्सर्गिकः शव , भवति भवतः भवन्ति, भवसि भवथः भवथ, भवामि भवावः भवामः । एवं सप्तम्यादिषु । शतरि भवन् । "क्रियाव्य्तिहारे-"3।3।23। "भावकर्मणोः" 3 / 4 / 68 / चाऽऽत्मनेपदं 10 c। व्यतिभवते व्यतिभवेते व्यतिभवन्ते । एवं सर्वत्र । आनशि व्यतिभवमानः । भावे चैत्रेण भूयते । भावस्यासत्त्वरूपत्वेन सङ्ख्याधभावाद् द्विवचन बहुवचने न भवतः । एकवचनं तु न व्यादिप्रतिपक्षकत्वसङ्ग्यानिबन्धनम् , किन्त्वमेदैकत्वनिबन्धनम् । "एकवचनमुत्सर्गः करिष्यते" इति हि भाष्यम् । अत एव युष्मदस्मकर्तृकत्वेऽपि द्वितीय-तृतीयत्रिके न भवतः । त्वया भूयते, मया भूयते । कर्मणि अनुभूयते 1 "भावस्य क्रियायाः षट् प्रकारा इत्यर्थः । तेषु चास्तिः पठित इति तस्यापि कियात्वमित्यर्थः । अथवा15 भावस्य सत्ताया एते प्रकाराः । सत्तैवानेकक्रियात्मिका साधनसम्बन्धादवसीयमानसाध्यरूपा ज्ञ्मादिरूप्त्याऽव्भास्ते|" इति प्रदीपे कैयटः ॥ 2 "भावः स्वभावेऽभिप्राये, चेष्टासत्तात्मजन्मसु । क्रियालीलापदार्येषु, बुधजन्तुविभूतिषु । " इति विश्वप्रकाशे वान्तवर्गे 14 श्लोकः ॥ 3 वार्स्स्याय्न्न्य्ः॥ ___4 एषां स्वरूपं वाक्यपदीये क्रियासमुद्रशे 26 श्लोकसत्कहेलाराजकृतप्रकीर्णकप्रकाशाख्यव्याख्यागतं yathA"janma केनचिद् ध्र्मेन्नाविर्भाव्ः। तत्र सव्यापार पूर्वोत्तरवस्थात्यागावाप्स्योरन्तराले वर्तमानं जायते इत्यभिधीयते । 20 वस्त्वात्मलाभोन्मुखं समासादितरूपं तु सध्यापारमिवास्तीत्याख्यातपदेनाभिधीयत इत्यस्तित्वमात्मलाभपर्यायमाविर्भावरूपस्य जन्मन एवोत्तरोऽवस्थाविशेषः । तथा च निरुक्तकारः 'जायत इति पूर्वभावस्यादिमाचष्टे' इत्याह । पूर्वभावस्य विपरिणामादेर्व्यावहारिकात् प्रथमस्यास्तित्वस्यादिर्जन्म इत्यर्थः । तथास्तीत्युत्पत्रस्य सत्त्वस्यावधारणमाचष्टे इत्युत्पन्नस्य सत्त्वस्पेति जन्मोत्तरकालतामेवाभिव्यनक्ति । अवधारणं निश्चयः । अस्त्यात्मानं भावयति । अस्याश्च भाव्यमानायाः सत्तायाः सन्तानेन प्रवृत्तः पूर्वोत्तरक्षणनिरोधोपजनाभ्यां सङ्ग्रहः । यावच्च सदृशसन्तानप्रवाहस्तावदलक्षितविवेको भावोऽस्तीत्य-25 बधारणार्थमभिधीयते । अस्त्यात्मानं बिभर्येव न वंसत इत्यर्थः । विसदृशसन्तानोपजननेऽर्थभेदेन विपरिणमत इति ध्यपदिश्यते तत्त्वादप्रच्यतं वस्तु । यदाह निरुतकार:-'विपरिणमत इत्यप्रच्यवमानस्य तत्त्वाद विकारमाचष्टे इति । अत्रैवोपचयविवक्षायां वर्धत इति । यदाह निरुक्तकृत्-वर्धत इति स्वानाभ्युच्चयं संयोगिनां पदार्थानामाचष्टे' इति । वर्धते शरीरेण, वर्धते विज(च)येन इति । अपचयविवक्षायां तु पूर्वमपक्षीयत इति तदनन्तरं विनश्यतीति तिरोभावामिधानमवस्थाद्वयेन । यदाह स एव-'अपक्षीयत इति स्वाहापचयं संयोगिनामर्थानां वाचष्टे, विन-30 स्वतीति पूर्वभावस्यान्तमाचष्टे" इति। विशेषार्थिना निरुतभाष्यं विलोकनीयम् ॥ ..'5 यथा च vA0 ॥ 6 "प्रायोवादोऽयम् । अन्यथा 'उष्ट्रासिका भास्यन्ते हतशायिकाः शय्यन्ते' इति मान्ये धावनिर्देशे ज्युलि कृदभिहितो भावो द्रव्यवत्प्रकाशते इति आसिकाः शायिकाः इत्यत्र बहुवचनसिखालि मास्यन्ते प्राप्यन्ते त्यत्र तम्न सिध्येत" इति तत्वबोधिन्याम् भावकर्मप्रक्रियाव्याख्याने ॥ 7कत्वेऽपि सं. 2 ॥ 86 Page #39 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भुवादिगणे सुखम् , संवेद्यते इत्यर्थः । अर्थान्तरे हि वर्तमानस्याकर्मकस्यापि सकर्मकत्वं भवति । "काला-'ध्व्-bhaavdesh-"2।2123|| अपेक्षया च सर्व एव धातवः सकर्मकाः । मासमास्ते, क्रोशो गुडधानाभिर्भूयते, गोदोहं खपिति, कुरून् शेते । अर्थान्तरवृत्यादिना च सकर्मकस्याप्यकर्मकत्वं भवति । यदाह धातोरान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात् । प्रसिद्धरविवक्षातः, कर्मणोऽकर्मिका क्रिया.॥ इति । / अर्थान्तरे वर्तमानाद् धातोः सकर्मकस्याप्यकर्मिका क्रिया भवति, यथा भारं वहति, उद्य च्छतीत्यर्थः; नदी वहति, स्व्तीत्य्र्थ्ः। कर्मणो धात्वर्थान्तःप्रवेशादकर्मकत्वम् , यथा जीव प्राणधारणे जीवति, हदि पुरीपोत्सर्गे हदते, अत्र प्राण-पुरीषाख्ये कर्मणी धात्वर्थेनैव क्रोडीकृते । कर्मणः प्रसिद्धत्वात् , यथा देवो वर्षति । न पुनरत्र, रक्त वर्षति, पार्थः शरान् वर्षति । कर्मणोऽविवक्षितत्वात् , यथा नेह पच्यते, नेह मुज्यते । कर्माविवक्षा चौदासीन्यनिवृत्तिमात्रपरतया प्रयोगात् , 10 यथा 'किं करोति' इति प्रश्ने 'पचति पठति' इत्यादि प्रत्यवस्थानम् , न तु भवति विद्यते वेत्यादि, तेषामपर्यनुयोज्यत्वात् । यत्तु 'किं करोति' इति प्रश्ने 'भवति' इत्युत्तरं तत् क्रियाख्यकर्मनिबन्धनम् , न तु बाधकर्मापेक्षं भवनम् , करोतीत्यर्थावगमात् । क्रिया हि सर्वधातूनामान्तरं कर्म, अत एव क्रियाविशेषणानां कर्मत्वं स्म्र्न्ति। नन्वेवं "क्रियाविशेषणात्" 2 / 2 / 41 ॥ इति योगो व्यर्थः, "कर्मणि" 2 / 2 / 40 / इत्येव द्वितीया15 सिद्धः, नैवम् , आन्तरकर्मणा सकर्मणोऽप्यकर्मककार्यप्रतिपयर्थत्वाद् योगस्य, तेन 'सुखं सुप्त' इत्यादी कर्तरि क्तः सिद्धः, 'सुखं स्थाता' इत्यादौ कृन्निमित्ता षष्ठी न भवतीति । अत एव सकर्मका-कर्मकव्यवहारो द्रव्यकर्मनिमित्त उच्यते । यदाह सकर्मका-'कर्मकत्वं, द्रव्यकर्मनिबन्धनम् । इति । भू इति निरनुखारस्य पाठाद् "एकस्वरादनुखारेतः" 14 / 56 / इत्यनिट्त्वं न भवति । सेट्त्वा20 'निट्वे च यद्यपि "staadyshito'tronnaadeH-"1|4|32| इति प्रत्ययस्याऽऽदौ विधानात् प्रत्ययस्यैव, तथाप्युपचारेण धातोरिति । व्यत्यभविष्ट, व्यतिभविषीष्ट, भविता, भविष्यति, अभविष्यत् , भवितव्यम् , भविता, भवितुम् । "उवर्णात्" 4 / 4 / 58 / इतीप्रतिषेधात् भूतः, भूतवान् , भूतिः, भूत्वा । एवं पदस्य साक्षात्प्रकृतिरुदाहृतः । परम्पराप्रकृतिस्तूदाहियते---णिगि भवन्तं प्रयुक्ढे भावयति, करोतीत्यर्थः । यदाहुः नित्य न भवनं यस्य, यस्य वाऽनित्य्भूत्ता। न तस्य क्रियमाणत्वं, खपुष्पा-'ऽकाशयोरिव । तेन भूतिषु कर्तृत्वं, प्रतिपत्नस्य वस्तुनः । प्रयोजकक्रियामाहुर्भावनां भावनाविदः ॥ इति । 1 यदा संरः ॥ 2 सिद्धार्थत्वात पाच्दि। / धातोरपि । न्य' से. 80 स्ण्पा। प्र* ॥ 5 मावानां मा saM1 त्पा। Page #40 -------------------------------------------------------------------------- ________________ परस्मधातवः 1] स्वोपर धातुपारायणम् । * "भावयेज्ज्योतिरान्तरम्" इत्यनेकार्थत्वाद् ध्यायेदित्यर्थः । यहि बोभूयते । यल्लुपि बोभवीति बोभोति । सनि बुझ्षति । समन्ताणिगि बुम्पयति । यबन्ताणिगि बोभ्ययति । यङ्लुबन्ताणिगि बोभावयति । णिगन्ताणिगि भावयति । णिगन्तात् सनि बिभाव्यिस्स्ति। ("तुमर्हादिच्छायां सन् )अत्त्स्न्ः"3।4।21। इति वचनादिच्छासमन्तात् सन् नास्ति । ("व्यञ्जनादेः) एकस्वराद्" 3 / 4 / 9 / इति वचनात् सन्-यङ्यङ्लुबन्तेभ्योऽनेकस्वरेभ्यो यद् नास्ति । विशेषास्तु--"ळ्यर्थे भृशादेः स्तोः" 3 / 4 / 29 / इति क्यकि अभृशो भृशो भवति भृशायते, अत्र भवत्यर्थोपगृहीते च्छ्यर्थे क्यविधानम् , अत एव क्यन्तस्य क्रियार्थत्वेन धातुत्वं भवतेश्चाप्रयोगः । "भूङः प्राप्तौ णि" 3 / 4 / 19 / भावयते पदम्, प्रामोतीत्यर्थः, पक्षे उत्साहाद् भवते लक्ष्मीम् । "धातोरनेकस्वरादाम् परोक्षायाः कुम्वस्ति चानु तदन्तम्" 3 / 4 / 46 ॥ चकासाम्बभूव । "भू-स्वपोरदुतौ" 1170 बभूव, अत्र स्वरविधेः प्रागेव द्विर्वचने वृद्धावावादेशे च "भुवो वः 10 परोक्षा-'द्यतन्योः 4 / 2 / 43 / इत्युपान्त्यस्योत् । "पिबैति-दा-भू-स्थः सिचो लुप् परस्मै न चेट्" 4 / 3 / 66 / अभूत् , अत्र "भवतेः सिलपि" 4 / 3 / 12 / इति गुणप्रतिषेधः । अभूवन् , अत्र "सिज्विदोऽभुवः" 4 / 2 / 12 / इति पुस् न भवति । "न ख्या-पूग-भू-भा-कम-गम-प्याय-वेपो णेश्च" 239 प्रभवनम् प्रभावना, अन "स्वरात्" 2 / 385 / इति "णे" 2 / 3 / 88 / इति च णत्वं प्राप्तं न भवति । "भव्य-गेय" 5 / 1 / 7 ॥ इत्यादिना कर्तरि ये भव्यः पुमान् , पक्षे भावे भव्य- 16 मनेन । आवश्यक व्यणि भाव्यम् । अवश्यभाव्यमनेन "kRtye'vshymo-"3|2|138| इति मो लक् । "हत्या-भूयं भावे" 5 / 136 / ब्रह्मणो भवनं ब्रह्मभूयम् । "प्रहादिभ्यो णिन्" 5 / 1 / 53 ॥ परिभवतीति परिभावी, परिभवी पक्षे, इस्वत्वं गणनिपातनात् , भूते त्वभिभावी । "वा ज्वलादि-दुनी-भू-ग्रहा-'ऽसोर्णः" 5 / 1 / 62 / भवतीति भावः, पक्षे अचि भ्व्ः। "न्म्-"5।1।128। इत्यादिना खिष्णु-खुकयोः अनाढ्य आढ्यो भवति आढ्यम्भविष्णुः आढ्यम्भावुकः । "भावे चाशिताद्भुवः.20 खः" 5 / 1 / 130 / आशितस्व-उसस्य भवनमाशितम्भवो वर्तते, आशितो भवत्यनया आशितम्भवा पाली । "प्राज्यलम्-" 5 / 2 / 28 / इत्यादिना इष्णो भवतीत्येवंशीलो भविष्णुः । "भू-जेः ष्णुक" 5 / 2 / 30 / भूष्णुः । "श-कम-" 5 / 2 / 40) इत्यादिना उकणि भावुकः । "जीण-i-क्षि-" 5 / 2 / 72 / इत्यादिना इनि परिभवी । "विद्युद्-ध्द्-"5।2।83॥ इत्यादिना किपि मित्रं भवतीति मित्रमः, धनिक-धारकयोरन्तरे प्रतिभवतीति प्रतिमः । "श-सं-स्वयं-वि-भाद् भुवो दुः" 5 / 29 2285 / शम्मुः सम्मुः स्वयम्भुः विमुः प्रभुः । "भू-भ्यदो'" 5 / 3 / 23 / प्रभवः अनुभवः । प्रभावाधास्तु बाहुलकाद् पनि प्रादिसमासो वा । "भुवोऽवज्ञाने का" 5 / 3 / 64 / परिभावः, पक्षे अलि परिभवः । "भ्यादिभ्यो वा" 5 / 3 / 115 / इति किपि भवत्यस्याः सर्वमिति भूः, पक्षे तौ मृतिः । "च्च्य] काप्याद् m-कगः" 5 / 3 / 140 / कृच्छ्रेणाऽनाट्येनाऽऽन्येन भूयते दुराढ्यम्भवं 1 "व्यज्यावश्यके" 1115 ॥ इति हैमसूत्रम् ॥ 2 मासे या तपा0 ॥ 3 पक्षे "भ्यादिभ्यः" 30 ॥ 39 ॥ इति को वा. प्रतौ मंशोधकेन बर्षितम् ॥ Page #41 -------------------------------------------------------------------------- ________________ भावार्यश्रीहेमचन्द्रविरचितं [भुषादिगणे भवता, एवं स्वाढ्यम्भवम् ईषदाढ्यम्भवम् । "स्वागतभव्यर्थ-नाना-विना-धाऽर्थेन भुवन्ध" 5 / 4 / 86 / पार्श्वतोभूय पार्वतोभूत्वा पार्श्वतोभावमास्ते, "तृतीयोक्तं वा" 331 / 50 / इति तत्पुरुषविकल्पनात् पक्षे क्त्वो यप् न भवति । एवं नानाभूय नानाभूत्वा नानाभावम्, विनामूय विनाभूत्वा विनाभावम् , द्विधाभूय द्विधाभूत्वा द्विधाभावमास्ते । "तूष्णीमा" 5 / 4 / 87 / तूष्णीम्भूय तूष्णीम्भूत्वा तूष्णीम्भाव6 मास्ते । "आनुलोम्येऽन्वचा" 5 / 4 / 88 अन्वग्भूय अन्वग्भूत्वा अन्वभावमास्ते । उणादौ-"शी-री-मू-दू-मू-घृ-पा-"(u0201) इत्यादिना किति ते भूतो ग्रहः । "अदो भुवो डुतः" (u0214) अद्-विस्मितं मनो भ्व्त्य्स्मिन्नित्य्द्भुत्म्। "सू-धू-भू-अस्जिभ्यो वा" (u0274) इत्यने भुवनम् , कित्त्वाभावपक्षे भवनम् । "कृ-भूभ्यां कित्" (u0690) इति किति मौ भूमिः। "भू-सू-कुशि-विशि-शुभिभ्यः कित्" (u0693) इति किति रौ भूरिः। "भुवो वा" (u0922) 10 इति णिनि भविष्यतीति भावी, णित्त्वाभावे भवी, "वर्त्यति गम्यादिः" 6 ॥ 31 ॥ इति भविष्यति साधू । "कृ-म्व्स्तिभ्याम्-"7।2।126॥ इत्यादिना तद्धिते च्वौ अशुकः शुकः सम्पपते shukkiibhvti। "अव्य्क्तानुक्र्न्नाद्-"7।2।145। इत्यादिना डाचि पैटद्भवति पटपटामवति, एवंमन्यान्यप्युदाहरणानि परीक्ष्य योज्यानि । भूण अवकल्कने भावयति सर्पिषा सक्तून् , mishrytiityrthH|| अथाऽऽदन्ताः षडनिटथ- ..... 15 2 पां पाने । आत्मनेपदोभयपदानुबन्धामावात् "शेषात्परस्मै" 33100 / इति कर्तरि परस्मै पदी, आकारश्च नेत् प्रयोगित्वात् । "shrauti-क्बु-"4।2।108। इत्यादिना पिबादेशे पिबति पिवतः पिबन्ति, आदेशस्यादन्तत्वाद् गुणाभावः । "भाव-कर्मणोः" 3468 / आत्मनेपदे "Iya'jane'yapi" 1397 / इति ईत्वे चैत्रेण पीयते, पीयते पयः । "पिवैति-" 366 ॥ इत्यादिना सिचो लुपि अपात् । "आतो णव औः" 1 / 2 / 120 ॥ इत्यउत्वे प्पउ। "गा-पा-" 113196 ॥ इत्यादिनाऽऽशि20 ष्यत्वे पेयात् । अनुस्वारेत्त्वा पाता। णिगि "पा-शा-" 1 / 2 / 20 / इत्यादिना ये पाययति, फलवति तु कर्तरि आहारार्थलक्षणपरस्मैपदापवादः । "परिमहा-" 3394 ॥ इत्यादिनाऽऽत्मनेपदम् , पाय्य्ते। " पिबः पीप्य" 11233 ॥ इति पीप्यादेशे अपीप्यत् । "स्न्य्चाय्य्-॥5122इत्यादिनिपात्नात् कुण्डैः पीयतेऽस्मिन् सोम इति कुण्डपाय्यः क्रतुः । "प्रा-ध्मा-" 5 / 1 / 58. इत्यादिना शे पिवः उ स्पिबः विपिब्ः। ये तु सोपसर्गादेव शमिच्छन्ति तन्मते "तन्त्र्यवी-" 51164 ॥ इत्यादिना णे पिब25 तीति पाय्ः। "सुरा-शीघोः पिबः" 5 / 1 / 75 / इति टकि सुरापी शीधुपी मी । "खा-पा-" 5 / 1 / 142 ॥ इत्यादिना के द्वाभ्यां पिबति द्विपः । "नी-दा-" 5 / 2 / 88 / इत्यादिना टि पात्री। "सादिभ्यः कः" 5 / 3 / 82 / इति के प्रपिबन्त्यस्यामिति प्र्पा। "गा-पा-पचो मावे" 5 / 3 / 95 / इति तौ सम्पानं सम्पीतिः । "पानस्य भावकरणे" 2 / 3 / 69 / इति वा गत्वे क्षीरपाणं क्षीरपानं वा वर्तते, 1 एवं सं 1 नास्ति ॥ 2 पटद् भवति पटद् भवति इति सं . सपा तपा. मु. दिः ॥ 30 3 णव-" तपा0 saM1 sN2॥ 4 वाजेद पावे ॥ . . Page #42 -------------------------------------------------------------------------- ________________ परस्मैधातवः 1-5] स्वोपलं धातुपारायणम् । क्षीरपाणः क्षीरपानो vA kNsH। "deze" 2 / 3 / 70 / iti नित्यं णत्वे सुरा पानं येषां ते सुरापाणाः प्राच्याः। उणादौ "कृ-वा-पा-जि-" (u01) इत्यादिना उणि पायुः । "कीचक-" (u033) इत्यादिनाऽके निपातनाद् बृहत्तन्त्रात् कला आपिबन्तीति कलापकाः शास्त्राणि । "नी-नू-रमि-" (u0220) इत्यादिना किति थे पीथो र्विः। "अर्तीरि-" (u0338) इत्यादिना मे पामा। मनि पामा। "पः पी-प्यौ च वा" (u0775) इति तुनि पीतुश्चन्द्रः, पितुः प्रजापतिः, पातुः र्क्स्सिता। "पा-हाक्भ्यां । पय-चौ च" (u0953) इत्यसि पयः । "नील-पीतादकम्" 6 / 2 / 4 / इति तद्धिते के पीतेन रक्तं पीतकं वस्त्रम् ॥ 3 घां ग्न्धोपादाने। विशेषानुबन्धाभावात् परस्मैपदी । "shrauti-"4।2|108| इत्यादिना शिति जिघ्रादेशे जिप्रति । "ट्धे-ना-शा-" 4 / 3 / 67 / इत्यादिना सिचो वा लुपि अघ्रात् अघ्रासीत् । आदन्तत्वात् "संयोगादेर्वाऽऽशिष्येः" 4 / 3 / 95 / इति वैत्वे घेयात् घायात् । अनुस्वारेत्त्वादिडभावे प्राता। 10 "प्रा-मोर्यडि" 4 / 3 / 98 / इतीत्वे जेनीयते । उपरे णौ "जिप्रतेरिः" 4 / 2 / 38 / इत्युपान्त्यस्य वेत्वे अजिप्रिपत् अजिघ्रपत् । "प्रा-ध्मा-"5।1।58। इत्यादिना शे जिनः उजिनः । ये तु सोपसर्गादेव शमिच्छन्त्रि तन्मते "तन्-व्य-" 5 / 1 / 64 / इत्यादिना णे प्राय्ः। "व्याघ्रा-'ऽने प्राणि-नसोः" 5 / 1 / 57 / इति डे व्याघ्रः आघ्रा । "R-ही-"4।2।76। इत्यादिना क्तयोस्तस्य वा नत्वे प्राणः प्रातः, प्राणवान् प्रातवान् । विशेषबोधार्थत्वाद् "गति-बोधा-" 2 / 2 / 5 / इत्यादिनाऽणिगि कर्तुः णिगि कर्मत्वे 15 प्रापयति गन्धं मैत्रं चैत्रः । ये तु दृशेरन्यस्य बोधविशेषार्थस्य नेच्छन्ति तन्मते प्रापयति गन्धं मैत्रेण चैत्रः ॥ ... 4. मां शन्दामिसंयोगयो । शब्दे मुखादिना चामिस्योगे। विशेषानुबन्धाभावाद् ध्वाखं यावत् परस्मैपदिनः । "श्रौति-" 1 / 2 / 108 / इत्यादिना धमादेशे धमति विधर्मति । दध्मौ । अनुस्वारेत्त्वात् ध्मातः शङ्खः । "प्रा-ध्मा-" 5 / 1 / 58 / इत्यादिना शे धमः उद्धमः विधमः । ये तु सोपस- 20 गर्गादेव शमिच्छन्ति तन्मते "तन्-व्यधी-" 5 / 1 / 64 / इत्यादिना णे ध्मायः । "नाडी-घटी-" 5 / 1 / 120 / इत्यादिना खशि नाडिन्धमः घटिन्धमः । "पाणि-करात्" 5 / 1 / 121 ॥ इति खशि पाणिन्धमाः पन्थानः, पाणिन्धमपुरुषयोगात् पथां ताच्छन्द्यम् , अधिकरणे वा "बहुलम्" 5 / 1 / 2 / इति खर । उणादौ "कीचक-" (u033) इत्यादिनिपातनादके धमकः । धमनिरिति तु धमेः सौत्रस्य "सदि-वृत्यमि-" (u0 680) इत्यादिना अनौ रूपम् ॥ 25 5 ष्ठां गतिनिवृत्तौ । "shrauti-"4।2|108| इत्यादिना तिष्ठादेशे तिष्ठति । "देवार्चा-मैत्रीसङ्गम-पथि-कर्तृक-मन्त्रकरणे स्थः" 3 / 3 / 60 / इत्यनेन "उपात् कर्तर्यात्मनेपदे जिनेन्द्रमुपतिष्ठते, रभिकानुपतिष्ठते, गङ्गा यमुनामुपतिष्ठते, अयं पन्थाः सुन्नमुपतिष्ठते, ऐन्या गार्हपत्यमुपतिष्ठते । "वा 1 "मन्" (u0 911) ॥ 2 ले परे खे. संपा 1 ॥ 3 नाऽणिकर्तुः saM1 सर तपा0 ॥ . 4 म्ति। "मातो णव औः" 4 / 2 / 12 / द sN2॥ 30 Page #43 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं भुषादिगणे. लिप्सायाम्" 3361भिक्षुर्दातकुलमुपतिष्ठते उपतिष्ठति वा। "उदोऽनूदहे" 3 / 3 / 62 / मुक्तावृत्तिष्ठते । "सं-वि-प्रावात्" 3 / 3 / 63 / सतिष्ठते वितिष्ठते प्रतिष्ठते अवतिष्ठते । "ज्ञीप्सा-स्थेये" -3 / 3 / 64 / तिष्ठते कन्या च्छात्रेभ्यः, "श्लाघ-दु-खा-शपा प्रयोज्ये" 2 / 2 / 60 / इति च्तुर्थी। संशय्य कर्णादिषु तिष्ठते यः । (किराता0 सर्ग 3 zlo0 14) 5. "प्रतिज्ञायाम्" 3 / 3 / 65 / तदतदात्मकं त्त्त्व्मातिस्स्त्थ्ते। "उपात् स्वः" 3 / 3183 ॥ इति कर्मण्य सति भोजने उपतिष्ठते । "अधेः शील्-स्थास आधारः" 2 / 2 / 20 / इत्याधारस्य कर्मत्वे गृहमधितिछति । क्ये "Iya'Jjane'yapi" 4 / 3 / 97 / इतीत्वे स्थीयते । "पिवैति-" 4 ॥ 3 ॥ 66 // इत्यादिना सिचो लुपि अस्थात् । "इश्व स्था-दः" 4 / 3 / 41 ॥ इति इत्वे कित्त्वे च उपाखित । प्रत्यष्ठात् कठकालापम् , अत्र "स्था-सेनि-" 2 / 3 / 40 / इत्यादिनाऽड्व्यवधानेऽपि षत्वं "चरणस्य स्थेणोऽवतन्यामनुवादे" 3 ॥ 10 1138 ॥ इति द्वन्द्रस्यैकार्थत्वम् । अधितष्ठी, अत्र द्वित्वेऽपि मत्वम् । अनुखारेत्वात् नेट् ,अधिष्ठास्यति । परे णौ "तिष्ठतेः" 4।2।39इत्युपान्त्य्स्येत्वे अतिष्ठिपत् । "प्रवचनीयादयः" 5 / 1 / 8 / इति वा । कर्तर्यनीये उपस्थानीयो गुरोश्चैत्रः, पक्षे यथाप्राप्तम् , कर्मणि उपस्थानीयो गुरुः शिष्येण, भावे उपस्थानीयं शिष्येण । "श्लिष-शीक्-" 5 / 1 / 9 / इत्यादिना च कर्तरि के उपस्थितो गुरु शिष्यः, पक्षे कर्मणि उपस्थितो गुरुः शिष्येण, भावे उपस्थितं शिष्येण, अत्र "दो-सो-मा-" 4 / 4 / 11 / इत्यादिनेत्वम् । 15 "ग्रहादिभ्यो णिन् " 5 / 1 / 53 / स्थायी । "स्था-पा-"5।1।142॥ इत्यादिना के प्रतिष्ठते प्रष्ठः, अत्र "प्रष्ठोऽप्रगे" 2 ॥ 3 ॥ 32 ॥ इति पत्वम् । परमेष्ठः, अत्र "गो-'म्बा-'ऽम्ब्-"2।3।30। इत्यादिना पत्वम् । किपि साक्षाद् व्यञ्जन एवेत्वविधानादीत्वाभावे संस्थाः । संस्थाशब्दादन्यत्र लुम्न्य्न्य्ज्ञेऽपीच्छ्त्येके। तथा च जयकुमारः पा पाने इत्यस किपि पीरित्याह । "स्था-ग्ला-"5।2।31॥ इत्यादिना खौ स्थास्नुः |"sh-क्म्-"5।2।40। इत्यादिना उकणि स्थायुकः । "sthesh-"5।2।81|| इत्या20 दिना वरे स्थाव्र्ः। "स्थादिभ्यः कः" 5 / 3 / 82 ॥ इति के आखूनामुत्थानमाखूत्यो बर्तते, अत्र "उदः स्था स्तम्भः सः" 1 / 344 / इति सो लुक् । गावस्तिष्ठन्त्यस्मिन्निति गोष्ठम् , "गों-'म्बा-अम्ब-" 2 / 3 / 30 / इत्यादिना पत्वम् । "यो वा" 5 / 3 / 96 ॥ इति को व्यवस्थितिः, पक्षे "उपसर्गादातः" 5 / 3 / 110 / इत्यङि व्यवस्था । व्यवस्था शीलमस्येति "अस्था-च्छत्रादेरम् ॥ 6 / 4 / 60 / इत्यमि बैय्व्स्थ्ः। उणादौ "स्था-क्षुतोरूप" (u0 185) इति णे उदादेशे च स्थूणा । "शुषीषि-बन्धि " 25 (u0 116) इत्यादिना कितीरे खिर्ः। "स्थविर-" (u0 417) इत्यादिनिपातनाद् इरे स्व्विर्ः। "स्था-विरे: कित्" (u0 429) इत्यूरे स्थूर्ः। "खो वा" (u0 473) इत्यले स्थलम् , स्थली अकृत्रिमा चेत्, डिस्वाभावपक्षे स्थालं स्थाली। "किति-कुरि-" (u0 518) इत्यादिना कित्यवे स्थवः । "अजि-स्था-" (u0768) इत्यादिना णौ स्थाणुः । "सव्यात् स्वः" (u0 855) इति डिति ऋप्रत्यये सव्ये तिवतीति सज्येष्ठा । अत्र भीरुठानादित्वात् षत्वम् । "प्रात् स्वः" (u0 924) 30 "भीष्टानादा" 2 ॥ 3 ॥ 33 ॥ Page #44 -------------------------------------------------------------------------- ________________ परस्मैधातवः 5-9] स्वोपझं धातुपारायणम् । इति णितीनि प्रस्थास्यते प्रस्थायी, "वर्त्यति गम्यादिः" 5 / 3 / 1 ॥ इति भविष्यति साधुः। "परमात् कित्" (u0 925) इति कितीनि परमे पदे तिष्ठतीति परमेष्ठी, भीरुष्ठानादित्वात् षत्वं सप्तम्यलुप् च । षोपदेशः "षः सोऽष्टयै-ष्ठिव-प्वष्कः" 2 / 3 / 98 / इति सादेशार्थः । तथा च कृतत्वात् सस्य तिष्ठासतीत्यादौ "नाम्यन्तस्था-" 2 / 3 / 15 / इत्यादिना षत्वं सिद्धं स्थातेत्यादौ सकारश्रवणं च ॥ 6 म्नां अभ्यासे । अभ्यासः पारम्पर्येण वृत्तिः । "shrauti-"4।2|108| इत्यादिना शिति मनादेशे । आमनति । "आतो णव औः" 4 / 2 / 120 / म्म्नौ। अनुस्वारेत्त्वाद् नेट् , नाता । घनि आम्नाय्ः॥ 7 दांम् दाने। मकार इत् अप्रयोगित्वात् , स च "श्रौति-" 4 / 2 / 108 / इत्यादौ विशेषणार्थः । तथा च शिति यच्छादेशे प्रयच्छति । दास्या सम्प्रयच्छते, अत्र "दामः सम्प्रदानेऽधम्र्ये आत्मने च" 2 / 2 / 52 / इति सम्प्रदानात् तृतीयाऽऽत्मनेपदं च । "अवौ दा-धौ दा" 3 / 35 / इति दासज्ञा, क्ये "ईर्व्यञ्जनेऽयपि" 4 / 3 / 97 ॥ इति ईत्वे दीयते । "पिबैति-" 4 / 3 / 66 / इत्यादिना सिचो लुपि 10 अदात् । णवि ददौ । "प्राद ज्ञश्च" 5 / 1 / 79 / इति डे अन्नं प्रयच्छतीति अन्नप्रदः । "स्वरादुपसर्गादस्तिकित्यधः" 4 / 4 / 9 / इति नादेशे प्रत्तम् । "दस्ति" 3 / 2 / 88 / इति वेर्दीर्घत्वे वीत्तम् । "दत्" 4 / 4 / 10 / इति ददादेशे द्त्त्ः। "दा-थे-सि-" 5/2 / 36 / इत्यादिना रौ यच्छतीत्येवंशीलो दारुः। "भुजि-पत्यादिभ्यः कर्मापादाने" 5 / 3 / 128 / इति कर्मण्यनटि दीयते तदिति दानम् । अनुस्वारेत्त्वात् सम्प्रदाता । "दा-भाभ्यां नुः" (u0 786) इत्यौणादिके नौ दानुः ॥ 15 इतः परमिदन्ताश्चत्वारः 8 जिं 9 जिं अभिभवे । जयति । "प्रा-वेर्जेः"3।3।28। इत्यात्मनेपदे पराजयते विजयते । "जेर्गिः सन्-परोक्षयोः" 4 / 1 / 35 / इति म्यादेशे जिगीषति, जिगाय्। "णौ क्री-जीङः" 4 / 2 / 10 / इत्यात्वे जापयति । "क्षय्य-जय्यौ shktau"4।3।90। इति निपातनात् जेतुं शक्यो जय्यः, जेयोऽन्य्ः। "जि-विपू-न्यो हलि-मुञ्ज-कल्के" 5 / 1 / 43 ॥ इति क्यपि जित्या जित्यो वा हलिः, जेयमन्यत् । 20 "भृ-वृ-जि-तृ-तप-दमेश्च नाम्नि" 5 / 1 / 112 / इत्यणोऽपवादे खे ध्न्न्य्ज्य्ः। "भू-जेः स्स्न्नुक्"5।2॥30॥ जयतीत्येवंशीलो जिष्णुः । "जीण-ह-क्षि-" 5 / 2 / 72 ॥ इत्यादिनेनि जयी । "मृ-जीण-नशष्ट्वरप्" 5 / 2 / 77 / जित्वरी । अनुस्वारेत्त्वाद् इडभावे जेता। उणादौ "कृ-वा-पा-जि-" (u0 1) इत्यादिनोणि जायुः पित्त्म्। "त-जि-" (u0 221) इत्यादिनाऽन्ते jyntH। "ci-ji-" (u0 392) iti re दीर्धे च जीरोऽजाजी, लत्वे जीलश्चर्मपुटः । "R-शी-" (u0 906) इत्यादिना कनिपि जित्वा 25 धर्मः, जित्वानौ । स्त्रियां "णस्वराऽघोषाद् वनो रश्च" 2 / 4 / 4 / इति ड्यां रत्वे च जित्वरी न्दी॥ जिं । जयति । जिज्राय जिज्रियतुः जिनियुः । अनुस्वारेत्त्वात् नेट् नेता ॥ केचित्तु जिं जये इत्यकर्मकत्वार्थ पृथक् पठन्ति जयः सर्वोत्कर्ष इति च व्याचक्षते, तदयुक्तम् ,उत्क 1 नेट् vA0 नास्ति ॥ 2 "अप्रयोगीत" 11 ॥ 37 ॥ था. pA02 Page #45 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भुवादिगणे पस्वामिभवाविशेषत्वात् सकर्मकत्वा-'कर्मकत्वयोश्च विवक्षानिबन्धनत्वात् , तथा च जयति जिन इत्यकर्मकः, जयति शत्रूनिति सकर्मकः । अत एव कौशिकोऽपि नामुमध्यैष्ट । अन्ये तु जिंस्थाने जृ इति ऋकारान्तं पठन्ति, जरति, जर्ता ॥ 10 विं क्स्स्ये। क्स्स्य्ति। कर्मकर्तरि तु क्षीयते । यद्वामनः-"क्षीयते इति कर्मकर्तरि" / अनुखा। रेत्त्वात् क्षेता । कर्तरि ते "H क्षी चाध्यार्थे" 4 / 2 / 74 / इति तस्य नत्वे क्षीइत्यादेशे च क्षीणः । भावे के क्षितमनेन । वित् निवास-गत्योः इत्यस्य तु क्षियति । क्षिपर हिंसायाम् इत्यस्य तु क्षिणाति । ऐश्वर्येऽप्ययमित्येके, ऋभून् क्षयति-ईष्टे ऋमुक्षाः ॥ 116 12 1 13 हू~ 14 \15 खं गतौ । पञ्चाप्यनुखारेतः । अयति । ___ "उदयति हि स ताह कापि स्न्द्र्भ्रीतौ"| 10 उदयति विततो रश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्त्म्। / __ वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥ [शिशुपाल0 4-20] एता। ईण्क् गती, इक् स्मरणे, इंडक् अध्ययने इत्येषां तु एति प्रामम् , मातुरध्येति, शाखमधीते इति भवति ॥ . इतः परं षडुदन्ता:-- . . 15 द्ण्। दवति । दोता। "वा ज्वलादि-" 5 / 1 / 62 / इत्यादिना णे दावः, पोऽचि दवः । उदन्तत्वाद् "युवर्ण-" 5 / 3 / 28 / इत्यादिनाऽलि दवः । सम्पूर्वाद् "यु-दु-द्रोः" 5 / 3 / 59 / इति पनि सन्दावः । दुदुंट् उपतापे दुनोति ॥ हु~ / द्रवति । द्रोता । द्रोष्यति । "skr-"4।4।8॥ इत्यादिनाऽनुस्वारेतामपि परोक्षायामिड्विहितस्तत्र द्रुवर्जनादिड् नास्ति, द्रोथ दुर दुद्रुम । "न्नि-shri-"3।4।58। इत्यादिना के अदुद्रुवत् । णौ "चल्याहारा-" 3 / 3 / 108 / इत्यादिना फलवत्कर्तर्यपि "ईगितः" 20 363295 / इत्यात्मनेपदापवादे परस्मैपदे द्रावयति अयः । सन्परे णिगि "श्रु-सु-तु-a-प्लु-च्योर्वा" 4 / 1 / 61 / इति पूर्वोकारस्यत्वे विद्रावयिषति, पक्षे दुद्रावयिषति । सन्वद्रावात् डंपरे णौ अदिद्रवत् अदुद्रवत् । "वेश्च द्रोः" 5 / 2 ॥ 54 ॥ इति घिनणि विद्रवणशीलो विद्रावी, एवं प्र्दावी। उत्पूर्वाद् "यु-पू-द्रोर्ष" 5 / 3 ॥ 54 ॥ इति पनि उद्मावः । सम्पूर्वाद् "यु-दु-द्रोः" 5 / 3 / 59 / इति पनि स्न्द्राव्ः। "प्रात् सु-दु-स्तोः" 5 / 3 / 67 / प्र्द्राव्ः। केवलादुदन्तत्वादेति वा द्रवः । उणादौ "द्रोर्वा"(u0 187) 25 इति णे दुणा ज्या, कित्त्वाभावपक्षे द्रोणः, गौरादिपाठात् दुणी द्रोणी । "दु-ह-वृहि-दक्षिभ्य इण" (u0 194) इतीणे द्रविणम् । "घु-दुभ्याम्" (u0744) इति डिदुः, दुस्तरुः । "हरि-पीत-"(u0 745) इत्यादिना हुः, हरिद्वः ऋषिः, पीत्दुर्देव्दारुः॥ शुं । शवति । शोता । शोष्यति । अचि 1 अस्य श्लोकस्य प्रथम पादं मुक्त्वा अन्यानि khe0 संपा 1 वा. नास्ति ॥ 2 दवा khe0 संपा1 वा. saM1 sN2| मत्र "नियमानुपसर्गाद्वा " 5360 / इति सूत्रे अनुपसर्गाद घश्विकल्पनात् "युवर्ण30वृ--" 520 इति अल् दवः, पक्षे दावः, प्रद्रावः सन्नावः इत्यादिषु विधानबलाम वैकल्पिकत्वम् ॥ 3 "गौरादिभ्यो मुख्याद् जोः" 2 ॥ 19 ॥ Page #46 -------------------------------------------------------------------------- ________________ 10 परस्मैधातवः 10-20] स्वोपलं धातुपारायणम् । शवः । उणादौ "भीशलि-" (u0 21) इत्यादिना नपूर्वात् के अशोकः । "विचि-पुषि-मुषि-" (u0 22) इत्यादिना किति के शुकः । "चि-जि-शु-" (30 392) इति रे दीर्वं च शूरो विक्रान्त्ः। "ऋच्छि-चटि-" (u0 397) इत्यरे shbrH॥ तूं । सवति । सोता । "णि-श्रि-" 3 / 4 / 58 / / इति असुसुवत् । णौ "चल्याहारार्थे-" 3 / 3 / 108 / इति फलवत्कर्तर्यपि परस्मैपदम् , साक्य्ति। सन्परे णौ "श्रु-सु-" 4 / 1 / 61 / इति पूर्वस्योतो वेत्वे सिस्रावयिषति सुसावयिषति । उपरे णौ सन्व- 6 द्रावात् असिसवत् असुसवत् । "वा ज्व्ला-"5।1।62। इतिणे आसावः, पंक्षेऽचि आसवः । "दिद्युद्ध्द्-"5।2।83। इति किपि निपातनात् सवतीत्येवंशीला सूः । "प्रात् सु-दु-स्तोः" 5 / 3 / 67 / पत्रि प्रसावः । "श्वादिभ्यः" 5 / 3 / 92 / तौ सूयतेऽनयेति सुतिः । उणादौ "निघृषि-" (u0 511) इति किति वे सवत्यस्मादिति सुवः, "सोश्चिक" (u0 871) सवत्यस्या हविरिति सुक्, भीमादित्वादपादाने साधू । "सु-रीभ्यां तस्" (u0 978) सोतः ॥ 16 स्थैर्य च । चकाराद् गतौ । भवति । अनुस्वारेत्त्वात् प्रोता, भ्रोस्स्य्ति। ध्रुव गति-स्थैयेयोः इत्यस्य ध्रुवति । अचि कुटादित्वाद् हित्त्वे ध्रुव्ः॥ 17.सु prsvaishvryyoH। ग्ताव्प्येके। सवति । अनुस्वारेत्त्वात् सोता, सोष्यति । अपोपदेशत्वात् षत्वाभावे सुसाव्। येषां तु षोपदेशोऽयं तन्मते षत्वे सुषाव । पुंक् प्रसवैश्वर्ययोः इत्यस्य सौति। पुंग अभिपवे इत्यस्य तु सुनोति सुनुते ॥ 16 ... इतः परमृदन्ता नव 18 स्म चिन्तायाम् । स्मरति । अनुस्वारेत्त्वात् स्मता, स्मर्तुम् । ऋवन्तत्वात् "हनृतः स्यस्य" 4 / 4 / 49 / इति प्रतिप्रसवादिडपि. स्म्रिस्स्य्ति। णौ स्मारयति । आध्याने घटादित्वात् स्मरयति । परे णौ "स-i-त्वर-" 4165 / इति सन्वदावापवादे पूर्वस्यात्वे असस्मरत् । "स्मृ-दृशः" 333172 / इति समन्तादात्मनेपदे सुस्मर्पते । "स्मृत्यर्थ-" 2 / 2 / 11 / इति कर्मणो व्याप्यत्वविकल्पनाद् मातुः 20 स्मरति, मातरं स्मरति । णौ सनि सिस्मारयिषति, अपोपदेशत्वान पत्वम् । स्मरति कोकिलो वनगुस्मम् , स्मरयत्येनं वनगुरुमः, अत्र "अणिकर्म णिकर्तृकाण्णिगोऽस्मृतौ" ॥ 3 ॥ 88 / इति स्मृत्यर्थवजनादात्मनेपदं न भवति । "पुनाग्नि-" 5 / 3 / 130 / इति घे स्मरन्त्यनेनेति स्मरः । को स्मृतिः। स्मएण्ट पालने च स्मृणोति ॥ 19 20 सेचने । ग्र्ति। ज्गार्। अनुस्वारेत्त्वात् ग्र्ता। ऋदन्तत्वादिटि गरिष्यति ॥ 25 / घरति । ज्घार्। उणादौ "मणीकास्तीक-" (u0 50) इतीके निपातनात् घर्षरीका घण्टिका । "-वी-हा-" (u0 183) इति किति णे घृणा । "शी-री-" (u0 201) इति किति ते घृतम् । "अर्तीरि-" (u0 338) इति मे धर्मः । "ऋद्-" (u0 635) इति किति णौ घृन्निः। 1"भीमादयोऽपादाने' 5 ॥ 14 ॥ 2 "कुटादेखिद्-" ॥ 3 ॥ 14 ॥ 3 "पाईस्यो-" ॥ 24 ॥ Page #47 -------------------------------------------------------------------------- ________________ 7 आचार्यभीहेमचन्द्रविरचितं [भुषादिगणे यथाभिधानमस्य प्रयोगः, अनुस्वारेत्त्वाच स्वायशिति यद्यस्तिप्रयोगस्तदाऽनिदत्वं ज्ञेयम् । घृण सपणे . इत्यस्य तु धारयति, पारयामास ॥ . 21 औस shbdoptaapyoH। स्वरति । सम्पूर्वस्य "समो गम्-" 3 / 3 / 84 / इत्यात्मनेपदम् , संस्वरते । औदित्त्वा वेद, स्वर्ता स्वरिता । सुस्वपति सिस्वरिषति । "हनृतः स्यस्य" 4 / 4 / 19 / इति 5 नित्यमिटि स्व्रिस्स्य्ति। णौ सनि सिस्वारयिषति, अपोपदेशत्वात् षत्वं नास्ति । सिस्वरयिषतीति तु स्वरण आक्षेपे इत्यस्यादन्तस्य । अचि स्वरः । उणादौ "भृ-मृ-त-त्सरि-" (u0 716) इत्युः, स्वसर्वज्रः । "गम्यमि-रम्यजि-" (u0 92) इति गे स्वर्गः ॥ 229 व्र्न्ने। वरणं वगनम् । दूरति । दद्वरतुः द्द्व्रुः। अनुखारेत्त्वात् द्वर्ता । "हनृतः sysy"4।4।49। itITi dvrissyti| Sabhi णिगन्तादचि वा द्वारम् । उणादौ "वाआरौ"(u0. 944) 10 इति किपि द्वारयतीति द्वाः॥ . 23 24 है कौत्तिल्ये। अनुस्वारेतौ । ध्वरति । दध्वरतुः दध्वरुः । हरति । जहरतुः जहरुः । ध्वर्ता, हर्ता । "हनृतः sysy"4।4।19। itITi ध्वरिष्यति, ह्रिस्स्य्ति। यङि "क्य-या-" 4 / 3 / 10 / इति गुणे दाध्वर्यते । यलपि दरिवर्ति daz2अर्ति दरीध्वरीति । एवं हरतेरपि । अचि न . ध्वरतीत्यध्वरः ॥ 15. 25 सं ग्तौ। सरति, प्रसरति । "वेगे sartev"i 4 / 2 / 100 / धावति । क्ये सिय्ते। "सर्त्यर्तेर्वा" 3 / 4 / 61 ॥ इत्यहि असरत् , पक्षे असार्षीत् । अनुस्वारेत्त्वाद् नेट् , सर्ता । "हनृतः स्यस्यै" 4 / 4 / 19 / इति इटि सरिष्यति । "कादि-" 1148इत्यनुस्वारेतामपि परोक्षायामिड्विहितस्तत्र सुवर्जनाद् न भवति, ससव ससूम ससर्थ । णौ सनि सिसारयिषति, पोपदेशाभावाद् न षत्वम् । "वर्योपसर्या "5 / 1 / 32 ॥ इति म्यणपवादे ये उपसर्या ऋतुमती चेत् , उप्सार्याऽन्या। "कुप्य-मियोध्य-" 20 5 / 1 / 39 / इति निपातनात् क्यपि सूर्यः । "घु-सू-स्वोऽकः साधौ" 5 / 1 / 69 / इत्यके साधु सरति सरकः । णके अमिसारिका। "पुरोऽत्र-" 5 / 1 / 140 / इति टे पुरःसरः, पुरःसरी । "पूर्वात् कर्तुः" 5 / 1 / 141 ॥ पूर्वसरः, पूर्वसरी । "भूषा-क्रोधार्थ-" 5 / 2 / 42 ॥ इत्यने सरतीत्येवंशीलः सरणः । "विपरि-पात् सर्तेः" 5 / 2 / 55 / इति घिनणि विसरतीत्येवंशीलो विसारी, एवं परिसारी प्र्सारी। "सु घस्य-" 5 / 2 / 73 / इति मरकि समरः । "सु-जीण-" 5 / 277 / इति देवरपि सूत्वरः, सत्वरी । "सतेः 25 खिर-" 5 / 3 / 17 / इति पनि अवयवैरन्योन्यं सरति धावतीति सारः, चन्दनसारः, अतिपावतीत्य तीसारो व्याधिः, सारो बलम् , विसारो मत्स्यः । "s-ग्ल्ह्ः-05।3।31। इत्यकि ग्वामुप्स्र्ः। "भाबाकोः " 5।3।18।प्नि आसारः प्र्सार्ः। विसर-प्रसरौ त्वलि बाहुलकात् |उन्नादौ "द-क-न-" 1 स्पेदि. 1 saM2 ॥2स्येति स vA0 से. स्ण्पा। विना ॥ 3 "स्कस-पृ-भू-स्तु-दुभु-soya'dhanAdeH परोक्षायाः" ॥ 48 ॥ इत्यत्र स्कृप्रमृतीनां अनुस्वारेतामपि सर्वधातूनां परोक्षायामिङ्30 विधानेऽपि मस इति भणनात् इट् न भवति ॥ 4 'यं धा संपा 1 वा. प्र. सं. संर तपा* मु.॥ Page #48 -------------------------------------------------------------------------- ________________ 13 परस्मैधातवः 21-27] स्वोपझं धातुपारायणम् । (u027) इत्यके स्र्क्ः। "सृणीका-" (u050) इतीके निपातनात् सृन्नीका। "दिव्यवि-" (u0 142) इत्यटे सरटः । "-कृ-तृ-" (u0 173) इत्यण्डे सरण्डः कृमिजातिः । "सर्तेर्णित्" (u0 230) इति थे सार्थः । "सर्तेः षपः" (u0 313) सर्षपः । "सर्तेओऽन्तश्च" (u0 478) इति कित्याले सृगालः । "लटि-खटि-" (u0 505) इति वे सर्वः । "ऋद्-घृ-सू-" (u0 635) इति किति णौ सृणिः । "R-ह-सू-" (u0 638) इत्यणौ सरणिः । "सारेरथिः" (u0 670) 5 सारयतीति सार्थिः। "सर्तेरय्वन्यू" (u0 803) सरयुः, सरयूः, सरण्युर्मेघः । "सर्तेरड्" (u0 878) सरड् वृक्षः । "hR-sa-ruhi-" (u0 887) iti sarit / "as" (u0 952) ityasi [सरः जलाशयः] / अद्भयः सरन्ति स्म अप्सरसः, बाहुलकाद् भूतेऽपि साधुः ॥ 26 प्रापणे च । चकाराद् गतौ । "श्रौति-" 4 / 2 / 108 / इति ऋच्छादेशे ऋच्छति, प्रार्छति । सम्पूर्वात् "समो गम्-" इत्यात्मनेपदे समृच्छते । क्ये अर्यते । "अव्यर्ति-" 3 / 4 / 10 / 10 इति यङि अरार्यते, अत्र "क्य-यङाशीर्ये" 4 / 3 / 10 / इति गुणः । आरतुः आरुः, अत्र "संयोगादर्तेः" 4 / 3 / 9 / इति गुणः । "सर्त्यर्तेर्वा" 3 / 4 / 61 / इत्यङि आरत् , पक्षे आर्षीत् । णौ "अर्तिरी-" 4 / 2 / 21 / इति पौ अर्पयति । अनुस्वारेत्त्वाद् नेट् , अर्ता । "हनृतः स्यस्य" 4 / 4 / 49 / इतीटि aripyati । thavi "R-vR-vye-'da itt"4|4|80| Aritha / sani "R-smi-पूङ-" 4 / 4 / 48 / इतीटि अरिपंति । "R-ही-घा-" 4 / 2 / 76 / इति तयोर्वा नत्वे ऋणमधमर्णदेयम् , अन्यत्र ऋतम् । "स्वामि- 15 वैश्येऽयः" 5 / 1 / 33 ॥ इति ये अर्थः स्वामी वैश्यो वा, अन्यत्र घ्यणि आर्यः । "लू-धू-सू-खनि-" 5 / 2 / 87 / इतीत्रे अरित्रम् । "भिदादयः" 5 / 3 / 108 / इत्यङि निपातनात् आरा । उणादौ "घृवी-हा-" (u0 183) इति किति णे ऋणम् । "चिक्कण-कुक्कण-" (u0 190) इत्यणे निपातनात् उरणो मेषः । अंक गतौ इत्यस्य तु इयर्ति ॥ 27 द प्ल्व्न्-त्र्न्न्योः। प्लवनं मन्जनम् , तरणमुल्लङ्घनम् । तरति । क्ये तीर्यते । "स्कृच्छृतो'- 20 कि-" 4 / 3 / 8 / इति गुणे "तृ-त्रप-" 4 / 1 / 25 / इत्यत एत्वे च तेरतुः तेरुः । अनुस्वारेत्त्वाभावाद् इड् , "वृतो न्वा-"4।4।35। इतीटो वा दीर्घः, तरिता तरीता । सनि "इवृध्-"4।4।47। इति वेद, तितरिषति तितरीपति तितीर्षति । आशिषीटो दीर्घत्वप्रतिषेधात् तरिषीष्ट । "ऋवर्ण-" 4 / 4 / 57 / इति नित्यमिड्निषेधात्किति तीर्खा । यडि तेतीर्यते । यङ्लुपि तातति । णके तरतीति तारकः, तारिका । "तार्का-व्र्न्न्का-"2।4।113॥ इति निपातनाद् इत्वाभावे तारका ज्योतिः। "भृ-वृ-जि-"5।1।112। 25 __1 "आपोऽपाप्ताप्सराजाच" (u0964) इति सूत्रेण 'आपॢट् व्याप्तौ' इत्यस्य अस्प्रत्यये अप्सरआदेशे चापि अप्सरसः देवगणिकाः ॥ 2 ननु"-प्राक्तु स्वरे-" 4 / 11 / इति वचनात् कथं गुणात्प्राग् न द्वित्वम् ? उच्यते, स्वरादित्वाद्धातोद्धितीयांशस्येटो द्वित्वे कर्तव्ये द्वित्वनिमित्तस्य स्वरस्याभावाद् द्वित्वात् प्राग् गुण एव ॥ 3 इति ये वा. मु. नास्ति॥ 4 अत्र "नामिनोऽनिट्" 4 / 3 / 33 / इति सनः किन्वाद् इर् ॥ 5 "वृतो नवाऽनाशी:-" 4 ॥ 4 ॥ 35 // इत्यनेन सूत्रेण ॥ 6 यङि saM1 saM2 तपा0 नास्ति । 30 Page #49 -------------------------------------------------------------------------- ________________ माचार्यश्रीहेमचन्द्रविरचितं [भुवादिगणे इति खे रथात् स्थैर्वा तरति रथन्तरो राजा, रथन्तरं साम । "भिदादयः" 5 / 3 / 108 / इति निपातनादङि तारा ज्योतिः । "अवात् तृस्तृभ्याम्" 5 / 3 / 133 ॥ पनि अवतरन्त्यनेनास्मिन् वा अव्तार्ः|. "युवर्ण-" 5 / 3 / 18 / इत्यलि अवतरणमवतरः । उणादौ "पति-तमि-" (u0 98) इत्यने त्र्म्ः। "तु-क-कृपि-" (u0 151) इति कीटे तिरीटं मुकुटम् । "ज-क-त-" (u0 173) इत्यण्डे तरण्डः । 6 "यम्यजि-" (u0 288) इत्युने तरुणः तलुनः । "नी-नू-रमि-" (u0 227) इति किति थे ती र्थम् । "R-ह-स-" (u0 638) इत्यणौ तरणिः । "वृ-कृ-त-" (u0 540) इति षे तर्षः प्ल्व्ः। "मा-वा-वद्यमि-" (u0 564) इति से तो वीतंसः, बाहुलकात् न षत्वम् । "स्वरेभ्य i." (u0 606) तरिः, तरी नौः । "तृ-स्तृ-तन्द्रि-" (u0 711) इति ईप्रत्यये तरीनः । "भृ-मृ-तृ-" (u0 716) इत्युः तरुः । "R-त-श-" (u0 727) इति णित्युप्रत्यये लत्वे च ताल । तीरमिति तु 10 तीरण कर्मसमाप्तौ इत्यस्य ॥ .. . 28 धे पाने । टकारः शुनिन्धयीत्यादौ ड्यर्थः । धयति । अशित्यात्वे द्धौ। णिगि "अर्तिरी-ब्ली-"4।2।21। इति पौ धापयति । फलवत्कर्तर्यात्मनेपदस्य प्राप्तस्य "च्ल्याहारा-"3।3।108। .इत्यपवादे परस्मैपदे प्राप्ते "प्रिमुहा-"33394| इति पुनरात्मनेपदम् , धापयते शिशु माता । क्ये दासज्ञात्वाद् "ईर्व्य्न्य्ज्ञेऽय्पि"4।3।97। इतीत्वे घीयते । "धे-श्वेर्वा" 3 / 4 / 59 / इति के ऐधत् , 15 पक्षे अधात् अधासीत् , अत्र "धे-त्रा-"4।3।67। इति सिचो वा लुप् । अनुस्वारेत्त्वात् नेट्, धाता|... "प्रा-ध्मा-" 5 / 1 / 58 / इति शे धयः, उद्धयः, निध्य्ः। ये तु सोपसर्गादेव शमिच्छन्ति तन्मते ."त्न्-व्य्धी-"5।164। इति णे धाय्ः। "शुनी-स्तन--" 5 / 1 / 119 / इति खशि शुनिन्धयः, शुनि- .. न्धयी । क्तयोः पीतः धीतवान् , धावर्जनाद् "दत्" 4 / 4 / 10 / इति दत् न भवति । "दा-धे-सि-" 5 / 2 / 36 / इति रौ धयतीत्येवंशीलो धारुर्गाः । "तृन्नुदन्ता-" 2 / 2 / 90 / इति निषेधाद् न स्स्स्स्त्थी। 20 "धात्री" 5 / 2 / 91 ॥ इति निपातनात् कर्मणि त्रुटि धयन्ति तामिति धात्री। उणादौ "धेः शित्" (u0 787) इति नौ घेनुः ॥ इतः परमैन्दता अनुस्वारेतवैकविंशतिः____ 29 दैव शोधने । वकारो "अवौ दा-धौ दा" 3 / 3 / 5 / इति दासज्ञानिषेधार्थः । दायति । क्ये निदायन्ते भाजनानि, अवदातं मुखम् , अदासीत् , दिदासति, एषु दासज्ञाऽभावाद् ईत्वं त्तः सिज्लु25 विदादेशश्च न भवति । अनुस्वारेत्त्वाद् नेट्, दाता । यडि दादायते । यङ्लुपि दादाति दादेति दादीतः, अत्र "एस्सामी-"4।2।97) इत्यत्र दासज्ञस्यैव वर्जनात् ईत्वं भवति । दाम् दाने यच्छति । देह त्रै पालने दयते । दांव लवने दाति । डुदांग्क् दाने ददाति । दों छोच्छेदने छ्ति॥ 1 "इतोऽक्त्यर्थात्" ॥ 4 ॥ 32 ॥ इति ब्यां रूपम् ॥ 2 सम्जत्वा khe0 संपा1 vA0 ॥3"ईय्ध्नेऽय्पि ॥ 39 ॥ इति ईत्वं "स्वरादुपसर्गादस्तिकित्यधः 4 / 4 / 9 / इति तः "पिवैति-दा-भू-स्थ:-" 30 4 ॥ 3 ॥ 66 // इति सिचो छ' "मि-मी-मा-दामित् स्वरस्य" ॥ 1 ॥ 20 ॥ इति इदादेशश्च ॥ Page #50 -------------------------------------------------------------------------- ________________ परस्मैधातवः 28-38] स्वोपर्श धातुपारायणम् । .30 ध्यै चिन्तायाम् । मातुआयति, मातरं ध्यायति, "स्मृत्यर्थ-" 2 / 2 / 11 / इति कर्मणो वा व्याप्यत्वम् । अशित्यात्वे दध्यौ । अनुस्वारेत्त्वाद् नेट, ध्याता । णौ ध्यायति वनगुल्मं कोकिलः,ध्यापयत्येनं वनगुल्मः, अत्र "अणिक्कर्म-" 3 / 3 / 88 / इति स्मृत्यर्थवर्जनादात्मनेपदं न भवति । दुष्टं मां च ध्यायतीति "आतो डो-" 5 / 1 / 76 / इति डे दूव्यः माढ्यः, आध्यायन्ति तमिति "स्थादिभ्यः-" 5 / 3 / 82 / इति के आढयः, पृषोदरादित्वात् साधवः । सन्ध्यायन्त्यस्यामिति "स्थादिभ्य्ः-"5।3।82। 5 इति के सन्ध्या । मां ध्यायतीति डे मध्यम् । "व्य्न्य्ज्ञान्त्स्था-"4।2।71। इति ध्यावर्जनात् क्तयोस्तस्य नत्वाभावे ध्यातः ध्यातवान् । "दिद्युद्दहत्-" 5 / 2 / 83 / इति निपातनात् विपि ध्यायतीत्येवंशीला धीः । उणादौ "तीवर-" (u0 444) इति निपातनात् वरटि धीवरः । "ध्या-प्योर्धी पी च" (u0 908) इति कनिपि धीवा ॥ 31 ग्लै हर्षक्षये । इह हर्षक्षयो धात्वपचयः । ग्लायति । अशित्यात्वे ज्ग्लौ। अनुस्वारेत्त्वाद् 10 नेट, ग्लाता । "संयोगादेर्वाऽऽशिष्येः" 4 / 3 / 95 / ग्लेयात् ग्लायात् । णौ "ज्व्ल्-ह्ल्-"4।2।32॥ इत्यनुपसर्गस्य वा इस्वत्वे ग्लपयति ग्लापयति । "व्य्न्य्ज्ञान्त्स्था-"4।2।71। इति क्तयोस्तस्य नत्वे ग्लानः ग्लानवान् । "स्था-ला-" 5 / 2 / 31 / इति स्खौ ग्लायतीत्येवंशीलो ग्लास्नुः । "ग्ला-हा-" 5 / 3 / 118 / इत्यनौ ग्लानिः । ग्लायतावुपपदे "shk-धृस्स्-"5।4।90। इति तुम् , ग्लायति भोक्तुम्। उणादौ "ग्ला-नुदिभ्यां डौः" (u0 868) ग्लौश्चन्द्रः ॥ . 32 म्लैं गात्रविनामे । विनामः कान्तिक्षयः । म्लायति । अशित्यात्वे म्म्लौ। अनुस्वारेत्त्वाद् नेट् , म्लाता । म्लेयात् म्लायात् । म्लानः । "स्था-ला-म्ला-" 5 / 2 / 31 / इति स्नौ म्लास्नुः । ये तु म्लायतेरपि "ग्ला-हा-"5।3।118। इत्यनिमिच्छन्ति तन्मते म्लानिः ॥ 33 3 nynggkrnne| कुत्सितमङ्गं न्यङ्गम् । द्यायति । अशित्यात्वे दद्यौ । अनुस्वारेत्त्वात् नेट् , द्याता। येयात् द्यायात् । द्यानः ॥ 34 3 स्वप्ने । द्रायति । अशित्यात्वे दद्रौ । अनुस्वारेत्त्वात् नेट् , द्राता। द्रेयात् दायात् । . निद्राणः । "शीङ्-श्रद्धा-" 5 / 2 / 37 / इत्यालौ निद्राणशीलो निद्रालुः । "उप्स्र्गादात्ः"5।3।110। इत्यङि निद्रा । तारकादित्वात् इते निद्रितः । द्रांक कुत्सितगतौ द्राति, निद्राति ॥ 35 धै तृप्तौ । भ्रायति । अशित्यात्वे दध्रौ । अनुस्वारेत्त्वात् नेट् , भ्राता । "R-ही-त्रा" 4 / 2 / 76 / इति क्तयोस्तस्य वा नत्वे ध्राणः भ्राणवान् , भ्रातः भ्रातवात् । धेयात् ध्रायात् ॥ 36 37 - 38 रै शब्दे । कायति । अशित्यात्वे चकौ । अनुस्वारेत्त्वाद् नेट्, काता। उणादौ "भीण्शलि-" (u0 21) इति के काकः ॥ मैं। गायति । अशित्यात्वे जगौ । क्ये 1 ननु अत्र "नामिनो गुणः" 4 / 3 / 1 / इति कथं न गुणः ऐकारस्यापि नामित्वाद् ! इति चेत् 'ऐकारोपदेशवलान्न गुणः' इति सिद्धहेमबृहदवृत्तौ 4 / 3 / 1 / सूत्रे, यद्वा 'गुण इति सान्वयसम्ज्ञासमाश्रयणात् न गुणः, ऐकाराद् एकारस्य हीनत्वात्' इति क्रियारत्नसमुच्चये ॥ 2 "तदस्य सखातं तारकादिभ्य इतः" ॥ 1 ॥ 138 / इति सूत्रम् ॥ 16 90 25 80 Page #51 -------------------------------------------------------------------------- ________________ . आचार्यश्रीहेमचन्द्रविरचितं [भुवादिगणे गीयते । "गा-पा-" 1396 / इत्येत्वे गेयात् । अनुस्वारेत्वाद् नेट् , गाता । "यमि-रमि-नम्यातः, सोऽन्तश्च" 4 / 4 / 86 / इतीटि से च अगासीत् अगासिष्टाम् । इणादेशस्य तु अंगात् । "भव्य-गेय-" 5 / 17 इति वा कर्तरि ये गेयो माणवको गाथानाम् , पक्षे कर्मणि गेया माणबकेन गाथाः । "गस्थ क" 5 / 1 / 66 / इति थके गानशिल्पो गाथकः । "टनण्" 5 / 1 / 67 / इति टनणि गायनः, गायनी । 5 "गायोऽनुपसर्गात् टक्" 5 / 174 / इति टकि सामगः, साम्गी। "उपसर्गात्" 5 / 3 / 110 / इत्यहो ऽपवादे "गा-पा-पचो भावे" 5 / 3 / 95 / इति को प्रगीतिः, उपगीतिः । उणादौ "कमि-a-गा-"'. (u0 225) इति थे गाथा। "नी-नू-रमि-" (u0 227) इत्युत्पूर्वात्किति थे उद्गीथ ओण्कार्ः|. "कृसि-कमि-" (u0 773) इति तुनि गातुः । "हु-पूग्गोन्नी-" (u0 863) इति तृः, उद्गाता । गांड गतौ गाते॥ 10 ऋस् रायति । अशित्यात्वे र्रौ। अनुस्वारेत्त्वाद् नेट्, राता। अरासीत् अरासिष्टाम् । राक् दाने राति धनम् ॥ 39ष्टथै 40 स्त्य सङ्घाते च । चकारात् शब्दे । ध्याय्ति। "पः सो-' 2।3।98इति ष्ट्यैवर्जनात् पस्य सोऽत्र न भवति । अशित्यात्वे तष्टयौ । अनुस्वारेत्त्वाद् नेद्, प्ठ्याता ॥ स्त्यै । स्त्यायति । अशित्यात्वे तस्त्यौ । अनुस्वारेत्त्वाद् नेद् , स्त्याता । "प्रसमः स्त्यः स्तीः"| 16 4195 / इति स्तीभावे प्रसंस्तीतः, प्रसंस्तीतवान् । "प्रात् तश्च मो वा" 4196 / प्रस्तीमः प्रस्ती मवान् , प्रस्तीतः प्रस्तीतवान् । "व्यञ्जनान्तस्था-" 4 / 2 / 71 / इति क्तयोस्तस्य नत्वे संस्त्यानः संस्स्यानवान् । उणादौ "दिन-नम-" (u0 268) इति निपातनात् ने स्तेनः । "सी" (u0 450) इति निपातनाद् डिति टि स्त्री ॥ 41 बैं खदने । खदनं हिंसा खैर्य च । खायति । अशित्यात्वे चखौ ! अनुस्वारेत्त्वाद् नेट्, खाता ॥ 20 42 3 43 0 44 सैं क्स्स्ये। क्षायति, जायति, सायति । अशित्यात्वे चक्षौ, जजौ, ससौ । अनुस्वारेत्त्वाद् नेद, क्षाता, जाता, साता । "झइ-शुषि-" 4 / 2 / 78 / इति क्तयोस्तस्य मत्वे क्षामः क्षामवान् ॥ 45 मैं 46 पाके । सायति । अशित्यात्वे सखौ । अनुस्वारेत्त्वाद् नेट्, साता । के साणः ॥ / श्रायति । शत्रौ । श्राता । णौ पाके घयादित्वाद् इस्वत्वम् , अपयति । पाकादन्यत्रै श्रापयति । 25 के "श्रः शतं हविः क्षीरे" 4 / 1 / 100 / इति निपातनात् शृतं क्षीरं हविर्वा । "अपेः प्रयोक्त्रैक्ये" 111101 / अप्यते स्म शृतं क्षीरं हविर्वा । श्रांक पाके श्राति ॥ 1भत्र 'इणिकोर्गाः' 4 / 4 / 23 ॥ इति गादेशे कृते "यमि-रमि-नन्यात सोऽन्त" 4186 / इति सूत्रस्य आदन्तत्वेऽपि नैव प्रवृत्तिः, "पिवैति-दा-भू-स्थ:-" ॥ 66 ॥ इत्यत्र एति इत्यनेन इण-कोहणात् प्रथममेव सिच्लोपात् ॥ 2 उपगीतिः सं. 2 तपा0 नास्ति ॥ 3 भनेकार्थत्वाद स तपा. त्ति.| 304 वेदयतीत्यर्वी सं? तपा. टि. / Page #52 -------------------------------------------------------------------------- ________________ परस्मैधातवः 39-61] स्वोपलं धातुपारायणम् । -47 . 48 ओवें shossnne। पायति, अस्य पारूपं लाक्षणिकमिति "श्रौति-" 1 / 2 / 108 ॥ इति पिवादेशो न भवति । अशिल्यात्वे प्पउ। अनुस्वारेत्त्वाद् नेट् , पाता । णौ "पा-शा-" 4 / 2 / 20 / इति येऽन्ते पाययति । क्ये निपीयते । आशिष्यत्वे पेयात् । पा पाने पिबति । पांच रक्षणे पाति॥ ओवै । वायति । ववौ । वाता। ओदित्त्वात् "सूय्त्यादि-"4।270। इति क्तयोस्तस्य नत्वे वानः वानवान् । उणादौ "कृ-वा-पा-जि-" (u0 1) इत्युणि 'वायुः । वाक् गति-गन्धनयोः वाति ॥ 5 . 49 णे वेष्टने । स्नायति, "षः सो-"2।3।98॥ इति सत्वम् । अशित्यात्वे सनौ । अनुस्वारेत्त्वात् नेट् , स्नाता । उणादौ "कृ-वा-पा-जि-" (u0. 1) इत्युणि सायुः । ष्णांक शौचे नाति । ष्णांक शौचे इत्यत्र दर्शितप्रयोगा अत्राप्यूयाः, वेष्टने खायतीति प्रयोगार्थत्वादिहैतत्पाठस्य ॥ अथ कान्ताः पञ्च सेटध.. 50 फक नीचैर्गतौ । अकारः श्रुतिसुखार्थः, एवं शेषेष्वदन्तेषु । नीचैर्गतिर्मन्दगमनम् अस- 10 द्वयवहारो वा । फकति । पफक्छ । फबिता । "क्वेटो-" 5 / 3 / 106 / इत्यप्रत्यये फका । के फक्तिं निगीर्णम् ॥ 51 तक हसने । सहने इत्यन्ये । तकति । तकिता । "shki-त्कि-"5।1।29। इति ये तक्यम् ॥ / 52 तक कच्छूजीवने । उदिद् "उदितः स्वरानोऽन्तः" 4 / 4 / 98 ॥ इति नागमार्थः । ताति, 15 आतैति । तैशिष्यति । पनि आतङ्कः ॥ 53 शुक गतौ । शोकति । shushok। शोकिष्यति । "नाम्युपान्त्य्-"5।1।54। इति के शुकः । उणादौ "शुक-शी-मूभ्यः कित्" (u0 463) इति ले शुक्लः ॥ . 54 बुक भाषणे । भषणे इत्य्न्ये। भषणं भर्त्सनम् । बुकति श्वा । बुकिष्यति । "केटो-" 5 / 3 / 106 / इत्यप्रत्यये दुका ॥ 20 अथ खान्ता द्वाविंशतिः सेटब- 55 ओस्तृ 56 राख 57 लाख 58 द्रातृ 59 धातृ शोषणा-'लमर्थयोः । ओखति । "उपसर्गस्यानिणेघेदोति" 1 / 2 / 19 / पोख्ति। "गुरुनाम्यादेः-" 3 / 4 / 48 / इत्यामादेशे ओखाच्कार्। ऋदित्त्वाद् म्परे णौ "उपान्त्यस्या-" 1 / 2 / 35 / इति न इस्वः, मा भवानोचिखत् । ऋदित्त्वादेव चउतो नेत्सझा प्र्योगित्वाच्॥ राख । राखति । अरराखत् ॥ लास्ल । लाखति । अललाखत् ॥ 5 द्राख । दाखति । अदद्राखत् ॥ भ्रातृ । भाखति । अवधाखत् । केचिदमुं नाधीयते ॥ 60 शाख 61 सास्त्र व्याप्तौ। शाखति । ऋदित्त्वात् ashshaakht। अचि "केटो-" 5 / 3 / 106 / इत्यप्रत्यये वा शाला । उणादौ "-शक्-"(u0 160) इत्योटे शाखोटो वृक्स्स्ः। शाखेस्विती चातः" (u0 100) इत्यरे शिखरम् , shekhrH॥ लाख । नखति । अशलाखत् ॥ 1 मेट् सं संर ta0 प्र* मु. नास्ति ॥ 2 मातद्विष्यति ॥ था. pA0 3 Page #53 -------------------------------------------------------------------------- ________________ 18 भाचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे 62 कक्ख हसने । कक्खति । "क्तेटो-" 5 / 3 / 106 / इत्यप्रत्यये क्क्खा। उणादौ "दिव्यषि-" (u0 142) इत्यटे कक्खटः । द्वितीयादिमेत केचिन्मन्यन्ते, खक्खति । खक्खा ॥ 63 उरा 64 नख 65 णख 66 वख 17 मख 68 रख 69 लख 70 मखु 71 . रखु 72 लखु 73 रिखु 74 इख 75 इखु 76 ईखु 77 वल्ग 78 रगु 79 लगु । 80 तगु 81 श्रगु 82 श्लगु 83 अगु 84 वगु 85 मगु 86 स्वगु 87 इगु 88 उगु 89 रिगु 90 लिगु गतौ । ओखति । "उपसर्गस्यानिणेधेदोति" 1 / 2 / 19 / इत्युपसर्गावर्णलोपे पोखति । "नाम्युपान्त्य-" 5 / 1 / 54 / इति के उखा ॥ नख । नखति । प्रनखति, मोपदेशत्वात् "अदुरुपसर्गा-" 2 / 3 / 77 / इति न णत्वम् । अचि नखः ॥ णख । नखति । प्रणखति, णोपदेशत्वाद् णत्वम् ॥ वख । वखति ॥ मख । मखति । बाहुलकात् "व्यञ्जनाद्-" 10 5 / 3 / 132 / पञपवादे "पुनाम्नि पः" 5 / 3 / 130 / इति थे मखः ॥ र्ख्। र्ख्ति॥ लख । लखति ॥ मखु । मङ्खति । उदित्त्वाद् नेऽन्तेऽचि मलो ब्न्दी॥ रखु । रजति ॥ लखु । लङ्गति ॥ रिखु । रिति। रिङ्खणः, रिङ्गणं स्खलनम् ॥ इख । एखति ॥ इखु । इङ्गति, प्रेसति । प्रेङ्खा ॥ ईखु । ईयति ॥ अथ गान्ता अष्टादश सेटो वल्गवर्जा उदितथ15 ब्ल्ग्। बल्गति । "व्यञ्जनात्-" 5 / 3 / 132 / धनि वल्गो बल्गेत्यर्थः ॥ गु। रणति । उदित्त्वाद् नागमे "व्यञ्जनात्-" / 5 / 3 / 132 // पनि रगति-सङ्गच्छते जनोऽस्मिमिति रजः । / लगु । लति । "ललि-कम्प्योः -" 4 / 2 / 47 / इति नलोपे विलगितः पशुः । घनि लगः, खजनेऽयं रूढः ॥ त्गु। ताति। तगुः स्खलने रूद्ध्ः॥ - shrgu। अति ॥ लगु । लाति ॥ अगु। अङ्गति । अचि अङ्गम् । उणादौ "अम्यनि-" (u0405) इत्यारे अङ्गारः 20 "मस्यसि-" (u0 699) इत्युरौ अङ्गुरिः, लत्वे अङ्गुलिः ॥ व्गु। वङ्गति । अचि वङ्गः । वगुर्गतिवैकल्ये रूद्ध्ः॥ मगु । मङ्गति । मनः । उणादौ "मशेर्नलुक् च" (u0 253) इत्यधे मगधाः । "मृदि-कन्दि-" (u0 465) इत्यले मङ्गलम् । "हृषि-वृति-" (u0 485) ityule mngglm| svagu / khnggti|| gu| inggti| te इङ्गितम् । अनटि प्रेङ्गणम्, "नाम्यादेरेव ne" 2 / 3 / 86 // iti Natvam // ugu / unati // rigu| ringgti|| ligu| लिङ्गति, 25 आलिङ्गति । "व्यञ्जनात्-" 5 / 3 / 132 ॥ पनि णावचि वा लिङ्गम् । लिगुण चित्रीकरणे लियति ॥ वखमुदितमप्येके पठन्ति, वसति ॥ 91 त्वगु कम्पने च । चकाराद् गतौ । स्थितस्यैव चलनं कम्पनम् । गतिर्देशान्तरप्राप्तिहेतुः क्रिया। त्वति । अचि त्वाः॥ 92 युगु 93 जुगु 94 बुगु वर्जने । युगति । जुङ्गति । बुङ्गति ॥ Page #54 -------------------------------------------------------------------------- ________________ परस्मैधातवः 62-104] स्वोपलं धातुपारायणम् । अथ षान्ताश्चत्वारः सेटो गग्यवर्जा उदितश्च95 गग्य ह्स्ने। गग्धति । "क्तेटो-" 5 / 3 / 106 / इत्यप्रत्यये गग्धा । घादिरयमित्येके, घ्ग्घ्ति॥ 96 दघु पालने । वर्जनेऽपीत्यन्ये । दवति ॥ 97 शिघु आघान्ने। आघाणं गन्धोपादानम् । शिवति । उणादौ "धा-लू-" (u070) इत्याणके शिवाणको नासाम्ल्ः। "शी-भी-" (u0 71) इत्यानके शिवानकः श्लेष्मा ॥ 5 . 98. laghu shossnne|lngghti / लघुङ् गतौ लङ्घते ॥ अत्र मघु मण्डने इत्येके पठन्ति, mngghti॥ atha चान्ता विंशतिः सेटश्च99 शुच शोके । शोचति । शोचिष्यति । ते सेट्त्वात् कत्वाभावे व्यणि शोच्यः । न्यङ्कादित्वाद् पनि कत्वे शोकः । "नाम्युपान्त्य-" 5 / 1 / 54 / इति के शोचति शुचः । "भूषा-क्रोधार्थ-" 5 / 2 / 42 ॥ इत्यने शोचनशीलः शोचनः । उणादौ "नाम्युपान्त्य-" (u0 609) इति किति इप्रत्यये 10 शुचिः । "रुच्यर्चि-" (u0 989) इतीसि शोचिः ॥ 100 कुच शब्दे तारे। तारे उच्च इत्यर्थः । शब्दमात्रेऽपीत्यन्ये । कोचति । चुकोच्। "उति शवर्हान्यः क्तौ भावारम्भे" 4 / 3 / 26 ॥ इति वा कित्त्वे कुचितम् कोचितमनेन, प्रकुचितः प्र्कोचित्ः। कुच सम्पर्चनेति ज्वलादौ पठिष्यमाणोऽपीहार्थविशेषात् पुनः पठितः ॥ 101 क्रुश्च गतौ । क्रुञ्चति । क्रुञ्चन् । "युजञ्च-" 2 / 1 / 71 / इति नस्य विधानात् को नलो- 15 पामावे क्रुङ् । "प्रज्ञादि-" 7 / 2 / 165 / इत्यणि क्रौञ्चः । अजादित्वात् स्त्रियामापि क्रुचा ॥ 102 कुच च कौत्तिल्या-'ल्पीमाव्योः। चकारः क्रुश्चोऽनुकर्षणार्थः, तेन कुश्शस्वैयर्थ्य सिद्धम्, गतेरन्यस्य वा कौटिल्ये द्रव्यस्याल्पीभावे । कुञ्चति । णके कुञ्चिका । किपि नलोपे कुक् । क्ते "नो व्यञ्जनस्यानुदितः" 4 / 2 / 45 / इति नलोपे सङ्कुचितः, निकुचितः । सहोचितः इति तु कुच शब्दे तारे इत्यस्य, अनेकार्थत्वाच धातूनां कौटिल्यार्थता ॥ 103 लुच अपनयने । अनुपयुक्तापासने । लुञ्चति । "ऋत्तृस्स्-"4।3।24। इति क्त्वो वा कित्त्वे लचित्वा लुञ्चित्वा । क्तयोरपि वा कित्त्वमित्येके, तन्मते लुचितम् लुश्चितम् ॥ . 104 अर्च पूजायाम् । अर्चति । "अनातो नश्चान्त--" 4 / 1 / 69 / इति पूर्वस्याऽऽत्वे नेऽन्ते च आनर्च । क्ते सेट्त्वाद् व्यणि कत्वाभावे aWH, अचेरपि कत्वमिच्छन्त्येके, अर्यः । "ज्ञानेछार्चा-" 5 / 2 / 92 ॥ इति सति क्ते अर्चित्ः। "क्तयोरसदाधारे" 2 / 2 / 91 / इत्यत्र सतो वर्जनात् 25 प्रतिषेधाभावे "कर्तरि" 2 / 2 / 86 / इति षष्ठयां "ज्ञानेच्छा -" 31186 / इति च समासाभावे ग्रामणस्यार्चितः । "क्तेटो-" 5 / 3 / 106 / इत्यप्रत्यये अर्चा । उणादौ "भीण्शली" (u0 21) 151 "केनित्त्-"11111॥ इत्यत्र अनिट इत्युक्त्वात् ॥ 2 "न्यक्रुजमेघादयः" 1111112 ॥ इति सूत्रम् ॥ 3 सहोचक khe0 saM1 2 प्र. तपा0 / सहोचिकवा . ॥ Page #55 -------------------------------------------------------------------------- ________________ 20 भाचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे इति के अर्कः । "रुच्यर्चि-" (u0 989) इतीसि अर्चिः । अचिंण् पूजायाम् अर्चयति, अर्चते । 105 अम्चू गतौ च । चकारात् पूजायाम् । अव्ति। "क्रियाव्य्तिहारेऽग्ति-"3।3।23॥ इति गत्यर्थवर्जनाद् गतौ नाऽऽत्मनेपदम् ,व्यत्यञ्चति मिथुनं ग्रामम् ; पूजायां तु प्रतिषेधाभावादात्मनेपदमेव, / व्यत्यञ्चते मिथुनं देवम् । क्ये गतौ "अशोऽन_याम्" / 2 / 46 / इति नलकि अच्यते; पूजायामर्चा5 वर्जनाद् नलोपाभावे अञ्च्यते । "अनातो-" 1 / 169 / इति पूर्वस्याऽऽत्वे नेऽन्ते च आनश्च । ऊदित्त्वाद् "ऊदितो वा"4।4।42॥ इति क्त्वायां वेटि अक्त्वा अञ्चित्वा; अर्चायां "लुभ्यञ्चे:-" 4 / 4 / 4 / इति क्तयोः क्त्वायां च नित्यमिद् , अञ्चिता अस्य गुरवः, अञ्चितवान् गुरुन् , अश्चित्वा गुरून् । "पूदिव्यञ्चे:-" 4 / 2 / 72 / इति क्तयोर्नत्वे "समक्नौ शकुनेः पादौ"; "-अनपादाने" 4 / 2 / 72 / इत्युक्तेः "उदक्तमुदकं कूपात्", सापादानार्थे न नत्वम् । कावर्चायां नलोपाभावेऽनर्चायां तु नलुक्यपि 10 "अचः" 1 / 4 / 69 / इति घुटि नागमे पाए प्राञ्चौ प्रायः; शसादौ गत्यर्थे प्राचः प्राचेत्यादि, पूजने तु नलोपाभावे "अच्च् प्राग्-" 2 / 1 / 104 / इति चोऽभावे प्राश्वः प्राश्चेत्यादि । "भावाकोंः" 5 / 3 / 18 / पनि पर्यकः पत्यकः, "क्तेऽनिट-" 4 / 1 / 111 ॥ इति कत्वम् । "उदहोऽतोये" 5 / 3 / 135 / इति निपातनाद् घनि उदच्यतेऽनेनेति उदको घृतस्य; तोये तु जलोदश्चनः, "करणा धारे" 5 / 3 / 129 / इत्य्न्द्। उणादौ "अञ्चेः क च वा" (u0 656) इत्यतौ अङ्गतिः, कत्वाभावे 15 अञ्चतिः । "नेरच्चेः" (u0 724) इत्युपत्यये न्याः, न्यकादित्वात् कत्वम् , कत्वाभावे न्यञ्चुः । स्वेदबिन्दुः ॥ 106 वञ्चू 107 चञ्चू 108 तञ्चू 109 त्वञ्चू 110 मञ्चू 111 मुञ्चू 112 मुञ्चू 113 अचू 114 म्लुचू 115 ग्लुञ्चू 116 पस्च गतौ । पस्चवर्जा ऊदितो दश । वञ्चति । यडि "वञ्च-संस-" 4 / 1 / 50 / इति न्यागमे वनीवच्यते । यजन्तादचि वनीवचः । 20 यङ्लुपि वनीवञ्चीति । ऊदित्त्वात् क्त्वायां वेट , वक्त्वा; इटि "ऋतृप-" 4 / 3 / 24 / इति क्त्वो वा ' कित्त्वे वचित्वा वञ्चित्वा । वेट्त्वात् क्तयोर्नेट् इतीडभावे वक्तः वक्तवान् । वञ्चित इति तु वशिण प्रल म्भने इत्यस्य । पत्रि "न वञ्चेर्गतौ" 4 / 1 / 113 / इति कत्वाभावे "वश्वं वश्चन्ति बाणिजाः"; गतेरन्यत्र कत्वे वर्क काष्ठम् , "नाम्नि" 3 / 2 / 75 / इति दीर्घ अष्टावकः । णौ फलवकर्तर्यात्मनेपदे प्राप्ते "चल्याहारार्थेक्-" 3 / 3 / 108 / इति परस्मैपदं भवति, अहिं वञ्चयति, गमवतीत्यर्थः । णिगन्तातु 25 प्रलम्भने वर्तमानादफलवकर्तर्यपि "प्रलम्भे गृधि-वञ्चेः" 3 / 3 / 89 / इत्यात्मनेपदम् , बालं वञ्चयते । अणिगन्तस्तु प्रलम्भने वशिण प्रलम्भने इति चुरादिरयम् , बालं वञ्चयते । चौरादिकादेव णिचि णिगन्तात् प्रलम्मे इत्यात्मनेपदमित्येके । उणादौ "भृ-शी-शपि-"(u0 232) इत्यो बचायः अध्या। "ऋज्यजि-" (u0 388) इति किति रे वक्रम् , न्यकादित्वात् कत्वम् ॥ चम्बू । चञ्चति । 1 सापादानेऽर्थे vA0 ॥ 2 तेऽनिट्त्वात् कत्वम् संपा. वा.॥ धनी, "क' बा ॥ 4-5 'न्य मेषादयः ॥ 1112 ॥ Page #56 -------------------------------------------------------------------------- ________________ परस्मैधातवः 105-121] स्वोपचं धातुपारायणम् । चक्त्वा चश्चित्वा । क्तयोः चक्तः चक्तवान् । घनि चकः । अचि चच्चा तृणपुरुषः । उणादौ "मृदिकन्दि-" (u0465) इत्यले च्न्य्च्ल्ः। चाचल इति तु चलेर्यङन्तादचि रूपम् , अत्र लस्यानुनासिकत्वाभावपक्षे पूर्वस्य म्वभावः, अनुनासिकत्वे तु मौ चञ्चल इत्यपि । "भृ-मृ-तृ-त्सरि-"(u0 716) इत्युप्रत्यये चञ्चुः ॥ तञ्चू । तञ्चति । तक्त्वा त्न्य्चित्वा। तक्तः तक्तवान् । उणादौ "ऋज्यजि-" (u0 388) इति रे तक्रम् ॥ त्वञ्चू । त्वञ्चति । त्वक्त्वा त्वञ्चित्वा ॥ मञ्चू । मञ्चति । 5 अचि मञ्चः । मक्त्वा मञ्चित्वा । क्ते म्क्त्ः। मचुङ् धारणोच्छ्राय-पूजनेषु च म्न्य्च्ते॥ मुन्य्चू। मुञ्चति । मुक्त्वा मुञ्चित्वा ॥ ग्रुञ्चू । ग्रुञ्चति । मुक्त्वा मुश्चित्वा ॥ चू । मोचति । अद्यतन्याम् "ऋदिच्छि-स्तम्भू-मुचू-म्लुचू-ग्रुचू-ग्लुचू-ग्लुञ्चू-जो वा" 3 / 4 / 65 / इत्यङि aZcat , अम्रोचीत् । मुक्त्वा, सेटः क्त्वो "वौ व्यञ्जनादेः-" 4 / 3 / 25 / इति वा कित्वे झुचित्वा मोचित्वा ॥ __ म्लुचू । म्लोचति । अम्लुचत् अम्लोचीत् । म्लुक्त्वा म्लुचित्वा म्लोचित्वा । "मूलविभुजा-" 5 / 1 / 10 144 / इति निपातनात् के मलिनं म्लोचति मलिम्लुचः ॥ ग्लुञ्चू । ग्लुञ्चति । अग्लुचत् अग्लुध्वीत् । ग्लुक्त्वा ग्लुन्य्चित्वा॥ पस्च । "षः सो-"2।3।98। इति षस्य सत्वे "सस्य शषौ" 1 / 3 / 61 / इति सस्य शत्वे च सश्चति । षोपदेशत्वाद् णौ सनि षत्वे सिषश्चयिषति; सनि षत्वापन्ने "न्नि-स्तोरेवा-"2।3।37। इति नियमात् षत्वाभावे सिसश्चिषति । यङि सासश्यते । यङ्लुपि सासश्चीति सासक्ति; दिवि असासक्, अत्र "D-नः सः त्सोऽश्चः" 1 / 3 / 18 / इति श्चो वर्जनाद् 5 "दन्त्यसकारापदिष्ट कार्य तदादेशस्य तालव्यस्यापि भवति" इति "स्ण्योग्स्यादौ-"2।1।88। इति शस्य लुकि चस्य कत्वम् ॥ 117 ग्रुचू 118 ग्लुचू स्तेये । गतावपि केचित् । प्रोचति । वा अङि अगुचत् अग्रोचीत् । मुक्त्वा गुचित्वा प्रोचित्वा । / ग्लुचू । ग्लोच्ति। अग्लुचत् अम्लोचीत् । ग्लुक्त्वा ग्लुचित्वा ग्लो. चित्वा । घनि ग्लोचः, लक्ष्यानुरोधात् कत्वाभावः ॥ 20 - अथ छान्ता एकादश सेटश्च 119 म्लेछ अव्यक्तायां वाचि। "स्वरेभ्यः" 1 / 3 / 30 / इति छस्य द्वित्वे म्लेच्छति । मिम्लेच्छ । अचि म्लेच्छः । यङ्लुपि मेम्लेष्टि; वस्मसोः "अनुनासिके च-" 4 / 1 / 108 / इति छस्य शत्वे मेम्लेश्वः मेम्लेश्मः, निरनुनासिकत्वे तु शत्वाभावे मेम्लेच्छः; divi amemleT । "kssubdh-viribdh-"4|4|70| iti निपातनात् के लिष्टमविस्पष्टम् , म्लेच्छितमन्यत् ॥ 120 लछ 121 लाछु लक्षणे । छस्य द्वित्वे लच्छति, लक्षयतीत्यर्थः, अङ्कयतीति वा ॥ लाछु । उदित्त्वाद् नागमे लाञ्छति, स एवार्थ्ः। क्विपि लान् । यङ्लुपि लालांष्टि; क्विपि "अनुनासिके च-" 4 / 1 / 108 / इति शत्वे संयोगान्तलोपे लालान् । अनटि लाञ्छनम् ॥ 1 लक्षयतीत्यर्थः , अङ्कयतीति वा योऽर्थः । / 25 Page #57 -------------------------------------------------------------------------- ________________ [भूवादिगणे आचार्यश्रीहेमचन्द्रविरचितं - 122 वाछु इच्छायाम् । उदित्त्वाद् नागमे वाञ्छति, वाञ्छा, वाञ्छितम् । क्विपि वान् वांशी vaaNshH॥ 123 आछु आयामे । उदित्त्वाद् नेऽन्ते आञ्छति । क्ये आञ्छयते । "अनातो नश्चा-" 4 / 1 / 69 / इत्यातो वर्जनाद् आत्व-नागमयोरभावे आञ्छ आञ्छतुः । किपि आन् , स्वान् स्वांशी 5 स्वांशः । ते आञ्छितः ॥ 124 हीछ लजायाम् । छस्य द्वित्वे हीच्छति । जिहीच्छ । हीच्छा ॥ 125 हुर्छा कौटिल्ये । (छति, "भ्वादे मि-" 2 / 1 / 63 / इति दीर्घत्वम् । आदित्त्वात् "आदितः" 4 / 4 / 71 / इति क्तयोरेडभावे हूर्णः हर्णवान् । "नवा भावारम्भे" 4 / 4 / 72 / इति वेडभावे हूर्छितम् हर्णमनेन, प्रहूर्छितः प्रहूर्णः । यङ्लुपि "राल्लुक्" 4 / 1 / 110 / इति छस्य 10 लुकि "लघोः-" 4 / 3 / 4 / इति गुणे जोहोर्ति, ईति जो ति । विपि हू: हुरौ हुरः ॥ 126 मुर्छा मोः-स्मुच्छ्राय्योः। मूर्छति । आदित्त्वात् क्तयोरिडभावे मूर्तः मूर्तवान् , "r-दाद्भूर्छ्-"4।2।69। इति वर्जनात् क्तयोस्तस्य न नत्वम् । तेऽनिट्त्वात् "क्तेटो गुरोः-"5।3।106। इत्यप्रत्ययाभावे क्तौ मूर्तिः । मूर्छति तु भिदादित्वादङि । तारकादित्वात् इते मूर्छितः । "नवा भावा रम्भे' 4 / 4 / 72 / इति वेडभावे मूर्छितम् मूर्तमनेन, प्रमूर्तः प्रमूर्छितः ॥ 15 127 स्फुर्छा 128 स्मुर्छा विस्मृतौ । स्फूर्छति । स्फूर्णः । स्फूर्छितम् , स्फूर्णमनेन । क्तौ । - स्फूर्तिः ॥ स्मुर्छ । स्मूर्छति । स्मर्णः स्मर्णवान् । स्मूर्छितम् स्मर्णमनेन स्मूर्छा ॥ .. .. 129 युछ प्रमादे । छस्य द्वित्वे युच्छति । "श्यशवः" 2।1।116।ityturntaadeshe युच्छ्न्ती। किपि युट् ॥ अत्र 'उछु उञ्छे, उछइ विवासे' इति केचित् पठन्ति, तदयुक्तम् , तुदादिपठि ताभ्यामेवामूभ्यामभिमतरूपसिद्धेः ॥ 20 अथ जान्ताश्चतुश्चत्वारिंशत् त्यज-पञ्जवर्जाः सेटश्च - 130 धृज 131 धृजु 132 ध्वज 133 ध्वजु 134 ध्रज 135 ध्रजु 136 वज 137 व्रज 138 पस्न गतौ । धर्जति । दर्ज । यङि "ऋमतां रीः" / 1 / 55 / दरीधृज्यते । इकारोपान्त्योऽयमिति केचित् , धेजति ॥ धृजु । उदित्त्वाद् नागमे घृञ्जति । दधृञ्ज । दरीधृज्यते ॥ ध्वज । ध्वजति । "व्यञ्जनादेर्वोपान्त्यस्यातः" 4 / 3 / 47 / इति वा वृद्धौ अध्वाजीत् अध्व26 जीत् । अचि ध्वजः ॥ ध्वजु । उदित्त्वाद् नागमे ध्वञ्जति । दध्वञ्ज । यङि दाध्वञ्ज्यते ॥ ध्रज । ध्रजति । दंध्राज । अध्राजीत् अध्रजीत् ॥ ध्रजु । उदित्त्वाद् नागमे भ्राति । दध्रन । यडि दाध्रज्यते ॥ वज । जति । अवाजीत् अवजीत् । "anaadeshaade:--"4||1||24|| इत्येत्वस्य "न शस-दद्-" 4 / 1 / 30 / इति प्रतिषेधात् ववजतुः ववजुः । घनि वाजो वेग-पक्षी, .1 "भिवादयः" 5 / 3 / 108 ॥ 2 "तदस्य सजातं तारकादिभ्य इतः" ॥ 1138 ॥ 3 मूर्छा सजाता अस्य इति विग्रहः ॥ Page #58 -------------------------------------------------------------------------- ________________ . परस्मैधातवः 122-141] स्वोपलं धातुपारायणम् । / ते सेट्त्वाद् न गत्वम् । उणादौ "भी-वृधि-"(u0 387) इति रे व्ज्र्ः॥ ब्रज । ब्रजति । "वद-ब्रज-" 4 / 3 / 48 / इति वृद्धौ अब्राजीत् । यङि वाव्रज्यते । यङ्लुपि वावक्ति वाव्रजीति । ध्यणि परिव्राज्यम् , क्ते सेट्त्वाद् न गत्वम् । णके प्रिव्राज्क्ः। "दिद्युद्दद्-" 5 / 2 / 83 ॥ इत्यादिनिपातनात् क्विपि परिव्राट् । "आस्यटि-" 5 / 3197 / इति क्यपि ज्या प्रव्रज्या प्रिव्र्ज्या। "गोचर-" 5 / 3 / 131 ॥ इति निपातनाद् घे व्रजन्ति. तस्मिन्निति व्रजः । वज व्रजण मार्गणसंस्का- 6 रगत्योः वाजयति ब्राज्य्ति॥ प्स्ज्। "षः सो-" 23 / 98 / इति षस्य षत्वे "सस्य शषौ" 1॥361इति सस्य शत्वे "तृतीय्स्तृतीय्-"1।3।19। इत्यासन्नत्वाच्छस्य जे सज्जति । गौ सनि षोपदेशत्वात् "णि-स्तोरेवा-" 2 ॥ 3 ॥ 37 // इति षत्वे सिषजयिषति । "णि-स्तोरेवा-" 2 / 3 / 37 / इति नियमात् सनि षत्वभूते न षत्वम् , सिसजिषति । अचि सज्जः । ते सज्जितः । कचिदात्मनेपदमपि दृश्यते 10 प्रकृतेर्गुणसम्मूढाः, सज्जन्ते गुणकर्मसु । [भगवद्गीता a0 3 zlo0 29] 'सज्जमानमकार्येषु" इति ॥ 139 अज क्षेपणे च । चकाराद्तौ । अजति । "अघक्यप्-" 4 / 4 / 2 / इति वींभावे विवाय, संक्विआय । "त्रने वा" 1 / 4 / 3 / वींभावे प्राजिता प्रवेता, अत्रानुस्वारेत्त्वात् नेट् , पाजनो दण्डः, प्रवयणो दण्डः । "क्रियाव्य्ति-"3।3।23। इति गत्यर्थवर्जनाद् गतौ नात्मनेपदम् , व्यत्यजन्ति प्रामम् ; 15 क्षेपणे त्वात्मनेपदमेव व्यत्यजन्ते । "अघञ्-" 44 / 2 / इत्यशिद्विषये एव वीभावे व्यञ्जनादित्वाद् यपि, वेवीयते । घादिवर्जनाद् घनादौ वींभावाभावः । घभि समाज छात्राणाम् , उदाजः खगानाम् । "समज-" 5 / 3 / 99 / इति क्यपि समज्या सभा । "समुदोऽजः-" 5 / 3 / 30 / इत्यलि समजः पशुसहः, उदजः पशुप्रेरणम् । अचि अजः अजा । "ललाट-वात-" 5 / 1 / 125 / इति खशि वातमजन्ति वातमजा मृगाः। "गोचर-सञ्चर-" 5 / 3 / 131 ॥ इति निपातना धे व्यजः । उणादौ "प्या-पी-7 20 (u0 258) इति ने वेनः प्राज्ञः । "यम्यजि-"(u0 288) इत्युने वयुनश्चन्द्रः । "विपिना-जिना-" (u0 284) इति निपातनादिने अजिनम् । "ऋज्यजि-" (u0 388) इति किति रे वीरः । म्यविरादिनिपातनादिरे अजिरम् । "मी-ज्यजि-" (u0 439) इति सरे वेसरः । "पादाचात्यजिभ्याम्" (u0 620) इति णिदिः आजिः; पदाजिः पत्तिः, "पदः पादस्याऽऽज्यातिगोपहते" 332 / 95 / इति पादस्य पदादेश आजीति निर्देशाच vyaadeshaabhaavH| "अजि-सा-" (u0 768) इति णौ वेन्नुः। 25 "अन्ज्यजि-" (u0 966) इत्यसि गादेशे च अगः क्षेमम् ॥ 140 कुजू 141 खुजू स्तेये । कोजति, खोज्ति। ऊदित्त्वात् क्त्वायां वेटो, कुक्त्वा, खुक्त्वा; सेटि क्त्वि "वौ व्य्न्य्ज्ञा-"4।3।25। इति क्त्वो वा कित्त्वे कुजित्वा कोजित्वा, खुजित्वा खोजित्वा । / 1 "स्थविर-पिठिर-स्फिरा-'जियदयः" (u017) इति सूत्रम् ॥ Page #59 -------------------------------------------------------------------------- ________________ 24 _ आचार्यश्रीहेमचन्द्रविरचितं - [भूषादिगणे 142 अर्ज 143 सर्ज अर्ज्रे। अर्जति । "अनातो नश्वान्त-" 4 / 1 / 69 / इति पूर्वस्यात्वे नागमे च आनर्ज । "अयि रः" 4 / 1 / 6 / इति रस्य द्वित्वाभावे अर्जिजिषति । उणादौ "यम्यजि-" (u0 288) इत्युने अर्जुनः । "अर्जेरृज् च" (u0 722) ऋजुः । अर्जण् प्रतियने अर्जयति ॥ स्र्ज्। सर्जति । ससर्ज । णके सर्जिका । उणादौ "कृषि-चमि-" (u0 829) इत्यूः, सर्जूः क्षारः ॥ 6 144 कर्ज व्यथने । कर्जति । चकर्ज । 145 खर्ज मार्जने c। चकाराद् व्यथने । ख्र्ज्ति। च्ख्र्ज्। उणादौ "मी-मसि-"(u0 427) इत्यूरे खजूरः । "कृषि-चमि-" (u0 829) इत्यूः, खजूः ॥ 146 खज मन्थे । मन्थो विलोडनम् । खजति । चखाज चखजतुः चखजुः, आदेशादित्वाद् "अनादेशादे:-" 4 / 1 / 24 / इति नैत्वम् । यङि चाख्ज्य्ते। यङ्लुपि चाखजीति । क्ते खजि10 तम् । क्ते सेट्त्वाद् ध्यणि पनि च गत्वाभावे खाज्यम् खाज्ः। अचि खजः । उणादौ "शलि-बलि-" (u0 34) इत्याके खजन्त्यनेनेति खजाको मन्थः, खजाका दर्वी ॥ 147 खजु गतिवैकल्ये । गतवैकल्यं विकृतत्वम् । उदित्त्वाद् नागमे खञ्जति । चखञ्ज । अचि खञ्जः । नन्द्यादित्वादने खञ्जनः । उणादौ "खरञ्जेरीटः" (u0 152) खञ्जरीटः ॥ 148 एन कम्पने । एजति । "गुरुनाम्यादेः-" 3 / 4 / 18 / इति परोक्षाया आमादेशे एजा. 16 अकार । ऋदित्त्वाद् "उपान्त्यस्यासमान-" 4 / 2 / 35 / इति इस्वाभावे मा भवानेजिजत् । "एजेः" . 5 / 1 / 118 / खश्, अनमेजयः । एजुङ् दीप्तौ एजते ॥ 149 दोस्फूर्जा वजनि?षे । स्फूर्जति । पुस्फूर्ज । यहि पोस्फूयते । यङ्लुपि पोस्फूर्जीति; दिवि "रात्सः" 2 / 1 / 90 / इति नियमात् संयोगान्तलुगभावे अपोस्फङ । ट्वित्त्वात् "ट्वितोऽथुः" 5 / 3 / 82 / स्फूर्जथुः । ओदित्त्वात् क्तयोस्तस्य नत्वे आदित्त्वात् चेडभावे स्फूर्णः स्फूर्णवान् । "नवा 20 भावाऽऽरम्मे" 4 / 4 / 72 / इति वेडभावे स्फूर्णम् स्फूर्जितमनेन, प्रस्फूर्णः प्र्स्फूर्जित्ः। "भवादे - मिनो-" 2 / 1 / 63 ॥ इति दीर्घ सिद्धे दीर्घोच्चारणं "भ्वादेः-" 2 / 1 / 63 ॥ इति दीर्घत्वस्यानित्यत्वज्ञापनार्थम् , तेन कुर्दते कुर्दनः इत्यपि सिद्धम् ॥ - 150 क्षीज 151 कूज 152 गुज 153 गुजु अव्यक्ते shbd। क्स्सीज्ति। चिक्षीज ॥ कूज । कूजति । चुकूज । क्ते कूजितम् । ते सेट्त्वाद् न पनि गत्वम् , कूजः ॥ गुज्। 25 गोजति । जुगोज्॥, गुजु । उदित्त्वाद् नागमे गुञ्जति । जुगुञ्ज । गुञ्जितम् । गुञ्जा ॥ . 154 लज 155 लजु 156 तर्ज भर्त्सने । लजति । ललाज ॥ लजु । उदित्त्वाद् नागमे लाति । ललल । लजुण भासार्थः लञ्जयति ॥ त्र्ज्। त्र्ज्ति। त्त्र्ज्। तर्जिण सन्तर्जने तर्जयते ॥ 1 "केऽनिटमजोः कगौ घिति" 4 / 1 / 11 ॥ इत्यत्र के परे अनिट्धातोर्गत्वविधानात् ॥ 2"नन्यादिभ्योऽनः" 5 / 1152 ॥ 3 "सूय्त्यायोदित्ः"4।2।70। इत्यनेन ॥ 4 "आदितः ॥ 41 इति सूत्रेण इडभावे "र-वर्णानो -12 / 3 / 63 ॥ इति णत्वे च ॥ Page #60 -------------------------------------------------------------------------- ________________ परस्मैधातवः 142-173] स्वोपझं धातुपारायणम् । 157 लाज 158 लाजु भर्जने च । चकाराद् भर्त्सने । लाजति । ते सेट्त्वाद् गत्वाभावे पनि लाज्यन्ते इति लाजाः॥ लाजु । उदित्त्वाद् नागमे लाञ्जति ॥ 159 जज 160 जजु युद्धे। जजति ॥ जजु । उदित्त्वाद् नागमे जजति । यङ्लुपि जाजक्ति जाजञ्जीति ॥ 161 तुज हिंसायाम् । तोजति । तुतोज । "वौ व्यञ्जना-" 4 / 3 / 25 / इति क्त्वा-सनो कित्त्वे । तुजित्वा तोजित्वा, तुतुजिषति तुतोजिषति ॥ 162 तुजु वलने c। चकाराद् हिंसायाम् । पालनेऽपीत्यन्ये । वलनं प्राणनम् । उदित्त्वाद् नागमे तुञ्जति । तुतुञ्ज । क्ते तुञ्जिता भूः । क्ते सेट्त्वात् "क्तेटो-' 5 / 3 / 106 / इत्यः, तुञ्जा । तुङ्ग इति तु तमेर्डित्युङ्गे । तुजुण हिंसाद्यर्थः, भासार्थश्चान्यः, तुञ्जयति । / 163 गर्ज 164 गजु 165 गृज 166 गृजु 167 मुज 168 मुजु 169 मृजु 170 maja 10 zabda // garja / grjti| jgj| kte garjitam / "bahulametannidarzanam" iti वचनात् चुरादित्वे गर्जयति । यल्लक्षम् ___ "प्रतिरवपरिपूर्णा गर्जयन्त्यद्रयोऽपि" ॥ गजु । उदित्त्वाद् नागमे गञ्जति । जगञ्ज । अचि गञ्जा ॥ गृज । गर्जति । जगृजुः । यङि जरीगृज्यते । यङ्लुपि जरिगति जर्गति । ते गृजितम् ॥ गृजु । उदित्त्वाद् नेऽन्ते gRati। 15 जगृञ्ज । यङि ज्रीगृन्य्ज्य्ते। यङ्लुपि जरिगृति जति । उणादौ "स्वसि-रसि-" (u0 269) इत्यने गृञ्जनमभक्ष्यद्रव्यम् ॥ मुज । मोजति । मुमोज । "वौ व्यञ्जना-" 4 / 3 / 25 / इति क्त्वासनो कित्त्वे मुजित्वा मोजित्वा, मुमुजिषति मुमोजिषति ॥ मुजु । उदित्त्वाद् ने मुञ्जति । मुमुञ्ज । अचि मुन्य्ज्ः॥ मृजु । उदित्त्वाद् ने मृञ्जति ॥ मज । मजति ॥ 171 गज मदने च । चकारात् शब्दे । मदनं मदोत्पत्तिः । ग्ज्ति। ज्गाज्। अचि गजः । 20 गज मार्जण् शब्दे गाजयति ॥ 172 त्यजं हानौ । हानिस्त्यागः । त्यजति । तत्याज । अनुस्वारेत्त्वाद् नेट् , अत्याक्षीत् । त्य्क्ता। यङि तात्यज्यते । यङ्लुपि तात्यजीति तात्यक्ति । ध्यणि "त्यज-" 4 / 1 / 118 / इति गत्वप्रतिषेधात् त्याज्यम् । "युज-भुज-" 5 / 2 / 50 / इति घिनणि त्यागी। घनि त्याग्ः॥ 173 षजं सङ्गे । "षः सो-" 2 / 3 / 98 / इति सत्वे "दंश-सञ्जः शवि" 4 / 2 / 49 / इति 25 नलोपे स्ज्ति। "व्य्न्य्ज्ञानाम्नित्ति"4।3।45। इति वृद्धौ असाङ्क्षीत् । संयोगान्तत्वात् "इन्ध्यसंयोगा-" 1 तमूच् काङ्कायाम् इत्यस्माद्धातोः "कमि-तमि-शमिभ्यो डित्" (u0 107) इति डित् उङ्गः । / "व्यञ्जनानामनिटि" 4 / 3 / 45 / "सः सिजस्तदि-स्योः" 4 / 3 / 65 / "अघोषे प्रथमोऽशिटः" 1350 / 2 अत्र "च-जः k-ग्म्-"2।1।86॥ इति वृद्धौ ईत्त्वे प्रथमत्वे कत्वे च कृते "नाम्यन्तस्था-कवर्गात-" 2 ॥ 3 ॥ 15 // इति सस्य षत्वे "क-षयोर्योगे क्षः" इति वचनात् क्षत्वं च ॥ dhA0pA04 Page #61 -------------------------------------------------------------------------- ________________ भाचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे 4 / 3 / 21 / इति परोक्षायाः कित्त्वाभावे' ससञ्जतुः ससञ्जः । "स्था सेनि-" 2 / 3 / 40 / इत्युपसर्गात् षत्वे व्यतिषजति अभिस्स्ज्ति। अभिषिषति । षोपदेशत्वात् णौ सनि "सञ्जेर्वा" 2 / 3 / 38 / इति षत्वे सिपञ्जयिषति, पक्षे सिसञ्जयिषति । यङि सास्ज्य्ते। यङ्लुपि सासञ्जीति सास्न्ग्कि। अनुस्वारेत्त्वाद् नेट्, सका, सङ्क्तुम् । क्ते प्रसक्तम् । तेऽनिट्वाद् व्यणि गत्वे प्रसजयः । पञि. उत्सङ्गोऽः । 5 "घन्युपसर्गस्य-" 3 / 2 / 86 / इति दीचे प्रासको युगम् , निषङ्गस्तूणा । "ज-नशो नि-" 43 / 23 / इति क्त्वो वा कित्त्वे सक्त्वा सङ्क्त्वा । यादेः क्त्वो नित्यं कित्त्वे आसज्य प्रसज्य । उणादौ "वी-सञ्ज्यसिभ्यस्थिक्" (u0 669) सक्थि ॥ अथ टान्ता अष्टात्रिंशत् सेटच 174 कटे व्र्स्सा-'ऽव्र्न्न्योः। वृष्टावावरणे चार्थे । कटति । चकटतुः चकटुः, आदेशादित्वाद् 10 "अनादेशादेः-" 11 / 24 / इत्येत्वाभावोऽत्र । "व्यञ्जनादेर्वोपान्त्यस्या-" 4 / 3 / 17 / इति वा प्राप्ताया वृद्धेरेदित्वात् "न श्वि-जागृ-" 4 ॥ 3 ॥ 49 // इति प्रतिषेधे भकटीत् । अचि कटति-वर्षतिमदजलं सवति कटः करिगण्डः, कटति-आवृणोति कटो वीरणादिमयः, नास्य कटोऽस्ति निकटः समीप इत्यर्थः । घनि काटः । उणादौ "द-क-न-" (u0 27) इत्यके कटकः । "कृ-कडि-" (u0 321) इत्यम्बे कटम्बो वादिनम् । "कृ-श-प-पूर-" (u0 418) इति ईरे कटीरं क्त्ती। 16 "क-ग-श-" (u0 441) इति वरटि कट्टरो व्यालाश्वः, कट्टरी दषिविकारः । "पदि-पठि-" (u. 607) इति इः, क्त्तिः। "भृ-भू-तू-" (u0 716) इत्युः, कटुः । / 175 शट रुजा-विशरण-गत्य-'वशातनेषु । चतुर्वर्थेषु । shttti। शशाट । अचि शटः । ण्यन्तादचि shaattii। णके शाटकः । पनि शाटः । तालव्यादिः ॥ .. 176 वट वेष्टने । वटति रज्जुम् । "अनादेशादेः-" 4 / 1 / 24 / इत्येत्वस्य "न शस-दद-" 20 4 / 1 / 30 / इति प्रतिषेधे ववटतुः ववटुः । अचि व्त्त्ः। "बहुलम्" 5 / 1 / 2 / इत्यकटि वव्यते-वेष्ट्यते इति वटकम् । प्यन्तादचि वाटः वाटी वाटं च वृतिः। उणादौ "पदि-पठि-" (u0 607) इति इः, वटिः । "भृ-म-तृ-त्सरि-" (u0 716) इत्युः, वटुः । परिभाषणे घटादित्वाद् णौ वटयति । पट बटण ग्रन्थे, अदन्तः, वटयति ॥ 177 किट 178 खिट उच्चासे । उत्त्रासो भयोद्गतिः उत्त्रासनं च । केटति । चिकेट । "nA25 म्युपान्त्य-" 5 / 1 / 54 / इति के किटः, किटी ॥ खिट । खेटति । चिखेट । खिव्यते-उत्त्रा 1 ननु "तत्र वसु-कानौ तद्वत्" 5 / 2 / 2 ॥ इत्यत्र क्वसु-कानयोः परोक्षावदावे "इल्भ्यसंयोगात् परोमा कित" इति संयोगान्तधातूनां कित्त्वाभावे कथं सेजिवान् बभ्रशानः : इत्यादौन : इति चेत्, पसु-पानयोः परोक्षाबदाकादेव कित्त्वे सिबे कितकरणं संयोगान्तधात्वर्थम् , तेन संयोगान्तात परो...' क्षायाः कित्त्वनिषेऽपि अनयोः कित्त्वात् न लगिति ॥ 2 "ण्यन्तस्य त्वस्य अद्यतन्यामेव प्रयोगो दृश्यते तेन जउरे प्राचीकटत्" इति क्रियारत्नसमुचये ॥ Page #62 -------------------------------------------------------------------------- ________________ 27 परस्मैधातवः 174-189] स्वोपझं धातुपारायणम् । स्यतेऽनेनेति "व्यञ्जनाद्-" 5 / 3 / 132 / घनि यावादित्वात् के खेटकः, आखेटकः । काभावे खेटो ग्रामोऽधमश्च ॥ 179 शिट 180 पिट अनादरे । एतौ ताल्व्य्-मूर्ध्न्यादी। शेटति । शिशेट ॥ पिट । "षः सो-' 2 / 3 / 98 ॥ इति सत्वे सेटति । षोपदेशत्वाद् षत्वे सिपेट ॥ 181 जट 182 झट सङ्घाते । ज्त्त्ति। जजाट । जट्यते-संहन्यते "स्थादिभ्यः-" 5 5 / 3 / 82 / इति के जटा । जटा अस्य सन्तीति "काला-जटा-" 7 / 2 / 23 / इति लेलौ, जटालः जटिलो जटावान् । अभ्रादित्वादः जटः । स्थादित्वात् के जटः ॥ झट । झटति । उज्झटति । अचि झटः, झटा । घनि झाटः ॥ 183 पिट शब्दे च । चकारात् सङ्घाते । पेटति । "तिक्कृतौ-" 5 / 1 / 71 / इति के स्वार्थे के च पिटकः । "घञ्युपसर्गस्य-" 3 / 2 / 86 / इति बाहुलकाद् दीपे पिटाकः । लिहादित्वादचि पेत्ता। 10 उणादौ "छिदि-भिदि-" (u0 30) इति वा कित्यके पिटकः क्षुद्रस्फोटः, पेटकं चक्रम् । केचित 'पेडा' इति सिद्ध्यर्थ डान्तमेनं पठन्ति । 184 भट भृतौ । भृतिवेतनं भरणं च । भटति । बभाट । परिभाषणे घटादित्वात् णौ भटयति । अचि भटः । णके भाटकम् । उणादौ "बन्धि-वहि-" (u0 459) इति इत्रे भटित्रम् । "कल्यनि-" (u0 481) इति इले भटिलः । "कमि-वमि--" (u0 618) इति णिदिः, भाटिः सुरतमूल्यम् ॥ 15 - 185 तट उच्छ्राये । तटति । तताट । अचि तटः । णके ताटकः । उणादौ "शलि-बलि-"(u0 34) इत्याके तटाकम् ॥ 186 खट काझे । काङ्गाऽस्यास्तीत्यभ्रादित्वादः काङ्गः, काङ्क्षाविशिष्टो धात्व्र्थ्ः। खटति । चखाट । अचि खटस्तृणम् । गौरादित्वात् ड्याम् ख्त्ती। लध्वी खेटी ख्त्तिका। उणादौ "लटिखटि-" (u0 505) इति वे खट्वा ॥ 20 187 णट नृतौ। नतावित्यन्ये । हिंसायामप्येके । न्त्त्ति। प्रणटति, णोपदेशत्वाद् "अदुरुपसर्गा-" 2 / 3 / 77 / इति णत्वम् । नायं णोपदेश इत्येके, प्रनटयति प्र्नात्त्य्ति। नेटतुः नेटुः । अचि नटः । णौ नतौ घटादित्वाद् ह्रस्वे नटयति शाखाम् ; नृतौ हिंसायां च घटादित्वाभावे न हूखः, नटं नाटयति, प्रणाटयति, चोरस्योन्नाटयति, "जास-नाट-" / 2 / 2 / 14 / इति कर्मणो वा व्याप्यत्वम् । नटण अवस्यन्दने नाटयति नाटकम् ॥ 188 हट दीप्तौ । हटति । जहाट । णके हाटकम् ॥ 189 पट अवयवे । "षः सो-" / 2 / 3 / 98 / इति सत्वे सटति । ससाट । अचि सटा । पोपदे 1 "अभ्रादिभ्यः" ॥ 2 ॥ 46 ॥ 2 "स्थादिभ्यः कः" 5 / 3 / 82 ॥ 3 "लिहादिभ्यः" 5 / 1150 ॥ 4 "त्वाद् DI, ख pra0 mu0 ॥ 5 + + एतन्मध्यगतः पाठः saM1 saM2 संपा1 vA0 तपा0 नास्ति । / 6 नर्तयतीत्यर्थः ॥ 7 चौरस्यो प्र. mu0 ॥ 25 Page #63 -------------------------------------------------------------------------- ________________ 28 आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे शत्वाद् णौ सनि "णि-स्तोरेवा-" 2 / 3 / 37 / इति षत्वे सिपाटयिषति ॥ 190 लुट विलोटने । विलोडने इत्यन्ये । लोटति । लुलोट । लुटच विलोटने लुट्यति । लुटण भासार्थः लोटयति ॥ 191 चिट प्रैष्ये । प्रैष्यं दासत्वम् । चेटति । चिचेट । णके चेटको बालो दासश्च । उणादौ 5 "किलि-पिलि-" (u0 608) इति इः, चेटिः ॥ 192 विट शब्दे । आक्रोशे इत्यन्ये । वेटति । "नाम्युपान्त्य-" 5 / 1 / 54 / इति के विटः । / णके वेटकम् ॥ 193 हेट विवाधायाम् । हेटति । जिहेट । डान्तोऽयमित्येके, हेडति, जिहेड ॥ 194 अट 195 पट 196 इट 197 किट 198 कट 199 कटु 200 कटै गतौ । 10 अटति । परोक्षायाम् "अस्यादेः-"4।1।68। इति पूर्वस्याऽऽत्वे आटतुः आटुः । "अत्त्य्र्ति-"3।4। 10 / इति यङि अटाट्यते । "आस्यटि-" 5 / 3 / 97 / इति क्यपि अत्त्या। "वाटाट्यात्" 5 / 3 / 103 / इति यङन्ताद ये अटाट्या; पक्षे "शंसि-" 5 / 3 / 105 / इत्यः, अटाटा । सनि "स्वरादे:-" 4 / 1 / 4 / इति द्वितीयांशद्वित्वे अटिटिषति । अने अटनः । उणादौ "सदि-वृत्यमि-" (u0 680) इत्यनौ अत्त्निः। "छवि-छिवि-स्फवि-"(u0 706) इति वौ निपातनात् अटविः ॥ पट । पटति । पपाट । अचि 16 पटः । उणादौ "वी-पति-पटिभ्यस्तनः" (u0 292) पट्टनम् । "कृ-श-प-पूग्-" (u0 418) इतीरे प्त्तीर्ः। "मृदि-कन्दि-"(u0 465) इत्यले पटलम् , प्यन्तात् पाटलम् । "कटि-पटि-" (u0 493) इत्योले पटोलः । "कृ-प्र-कटि-" (u0 589) इत्यहे पटहः । "भृ-मृ-तृ-त्सरि-" (u0.716) इत्युः, प्त्तुः। पटण भासार्थः पाटयति । पट vaTaN granthe, अदन्तः, पटयति ॥ इट । एटति । इयेट ॥ किट । केटति । चिकेट । उत्त्रासे पठितोऽप्यर्थभेदात् पुनरुपात्तः ॥ कट । 20 कटति । चकाट । "व्यञ्जनादेः-" 4 / 3 / 47 / इति वा वृद्धौ अकटीत् अकाटीत् ॥ कटु । उदित्त्वाद् नागमे कण्टति । [उणादौ] "dR-kR-nR-" (u0 27) ityake knnttkH|| कटै । क्त्त्ति। ऐदित्त्वात् क्तयोर्नेट् , कट्टः कट्टवान् ॥ . 201 कुटु वैकल्ये । उदित्त्वाद् ने कुण्टति । चुकुण्ट । अचि कुण्टः । डान्तोऽयमित्येके, कुण्डति, अचि कुण्डः ॥ 25 202 मुट प्रमर्दने । मोटति । अने आमोटनम् । णौ ते आमोटितः । उदिदयमिति कौशिका, मुष्टति । मुटत् आक्षेप-प्रमर्दनयोः मुटति । पुट मुटण् सञ्चूर्णने मोटयति ॥ 203 चुट 204 चुटु अल्पीभावे । चोटति । चुचोट । अनटि उच्चोटनम् । चुट छुट घुटत् छेदने चुटति । तुट चुट चुटु छुटण् छेदने चोटयति ॥ चुटु । उदित्त्वाद् ने चुण्टति । 1 चौरादिकोऽप्ययं वर्तते, तत्र चुण्टयति ॥ Page #64 -------------------------------------------------------------------------- ________________ परस्मैधातवः 190-217] स्वोपचं धातुपारायणम् । चुचुष्ट । अनटि चुण्टनम् । डान्तोऽयमित्यन्ये, चुण्डति, चुचुण्ड, अचि चुण्डः ॥ 205 वटु विभाजने । विभाजनं विभागीकरणम् । उदित्त्वाद् ने वण्टति । ववण्ट । अचि वष्ट एकचरः सेवकः । घनि वण्टो भागः । वटुण विभाजने वण्टयति ॥ 206 रुटु 207 लुटु स्तेये । उदित्त्वाद् ने रुण्टति । रुरुण्ट । अचि रुण्टः ॥ लुत्तु। उदित्त्वाद् ने लुण्टति । लुलुण्ट । अचि लुण्टः । "वृङ्-भिक्षि-" 5 / 2 / 70 / इति टाके लुण्टाकः । क्ते । सेट्त्वात् "क्तेटो गुरोः-" 5 / 3 / 106 / इत्यः, लुण्टा । लुण्टण स्तेये च लुण्टयति । ठान्तावेतावित्यन्ये ॥ 208 स्फट 209 स्फुट्ट विशरणे । स्फटति वस्त्रम् । पस्फाट । क्ते स्फटितम् । अचि कर्पूरस्फटा । उणादौ "क्री-कल्यलि-" (u0 38) इतीके स्फ्त्तिक्ः। उदिदयमिति केचित , तत्र ने स्फण्टति ॥ . स्फुट्ट । स्फोटति । पुस्फोट । ऋदित्त्वाद् वाऽङि अस्फुटत् , पक्षे अस्फोटीत् । 10 घञि स्फोटः, आस्फोटः, विस्फोटः । स्फुटत् विकसने कुटादिः, स्फुटति, अस्फुटीत् । "नाम्युपान्त्य-" 5 / 1 / 54 / इति के स्फुटः । चट स्फुटण् भेदे स्फोटयति । कथं स्फुटयति ? स्फुटं करोतीति णिचि भविष्यति । "बहुलमेतत्" इति वचनाच्चुराद्यदन्तो वा स्फुटण् ज्ञेयः ॥ 210 लट बाल्ये। बाल्यं बाल्क्रिया। लटति । ललाट । घनि लाटः । अचि कुत्सितं लटति कुलटा, लटः, लटकः । णके लाटकः । उणादौ "लटि-खटि-" (u0 505) इति वे लट्टा ॥ 15 211 रट 212 रठ च प्रिभास्स्न्ने। चकारो लटानुकर्षणार्थः, तेन लटेरर्थद्वयं सिद्धम् । रटति । रराट । घनि विरट्यते इति विराटः । रटिता ॥ अथ ठान्ताः सप्तदश settshcrtth। रठति । र्रात्थ्॥ 213 पठ व्यक्तायां वाचि । पठति । पपाठ । णके पाठकः । ते पठितम् । "तेहादिभ्यः" 20 4 / 4 / 33 / इतीटि निपठितिः । "नेनंद-गद-" 5 / 3 / 26 / इति वाऽलि निपठः, निपाठः ॥ 214 वठ सौल्ये । वठति । व्वात्थ्। "अनादेशादे:-" 4 / 1 / 24 / इत्येत्वस्य "न शस-दद-" 4 / 1 / 30 / इति प्रतिषेधे ववठतुः ववठुः । उणादौ "ऋच्छि-चटि-" (u0 397) इत्यरे वठरः । / 215 मठ मद-निवासयोश्च । चकारात् स्थौल्ये । मठति । म्मात्थ्। मठन्ति-निवसन्त्यत्रेति "व्यानाद्-" 5 / 3 / 132 ॥ इति पनि प्राप्ते बाहुलकात् "पुन्नाम्नि घः" 5 / 3 / 130 / मठः । उणादौ 25 "ऋच्छि-चटि-" (u0 397) इत्यरे मठरोऽधमः ॥ 216 कठ कृच्छ्रजीवने । कठति । च्कात्थ्। अचि कठः । उणादौ "श्या-कठि-" (u0282) इतीने कठिनः । "कठि-चकि-" (u0 433) इत्योरे कठोरः । "चटि-कठि-" (u0 752) i. त्याको कठाकुः कुत्तुम्ब्पोस्सी॥ 217 हठ बलात्कारे । प्लवन-कीलबन्धनयोरित्यन्ये । हठति । झात्थ्। आदेशादित्वात् "अना- 80 Page #65 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे देशादे:-" 4 / 1 / 24 / इति नैत्वम् , जहठतुः जहठुः । अचि हठः ॥ 218 उठ 219 रुठ 220 लुठ उपघाते । ओठति । उवोठ ऊठतुः ऊठुः । "नाम्युपान्त्य-" 5 / 154 / इति के उठ उपघातकः ॥ रुत्थ्। रोठति ॥ लुठ । लोत्थ्ति। लुठत् संश्लेषणे लठति ॥ 5 221 पिठ हिण्सा-sngkleshyoH। पेठति । उणादौ "मृधुन्दि-" (u0 399) इति कित्यरे पिठरं भाण्डम् । पिठिरमिति तु पिठेः "स्थविर-" (u0 417) इति निपातनादिरे रूपम् ॥ 222 शठ कैतवे च । चकाराद् हिण्सा-sngkleshyoH। तालव्यादिः । शठति । शशाठ । अचि शठः । शठ श्वठ श्वठुण् संस्कार-गत्योः शाठयति । शठण सम्यग्भाषणे अदन्तः, शठयति । / 223 शुठ ग्तिप्र्तीपाते। ताल्व्यादिः। shotthti। shushotth| उदिदयमित्येके, तत्र च ने 10 shunntthti। शुठण आलस्ये शोठयति ॥ 224 कुठु 225 लुठु आलस्ये च । चकाराद् गतिप्रतीपाते । उदित्त्वाद् ने कुण्ठति । चुकुण्ठ । कर्मणि घञि कुण्ठः । कुठारे इति तु कुठेः सौत्रस्य ॥ लुठु । लुण्ठति । लुलुन्न्त्थ्। अचि लुण्ठः ॥ 226 शुठु shossnne। तालव्यादिः । उदित्त्वाद् ने shunntthti। shushunntth| कर्मणि घञि shusstthii। शुठण् शोषणे शुण्ठयति । उणादौ "किलि-पिलि-" (u0 608) इति इः, शुण्ठि गरमेव ॥ 16 227 अठ 228 रुठु गतौ । अठति ॥ रुत्थु। उदित्त्वाद् ने रुण्ठति ॥ लुठुमप्यन्येऽधीयते । लुण्ठति । लुलुन्न्त्थ्॥ केचिदर्थभेदात् पुनर्लठमपि पठन्ति ॥ अथ डान्तास्त्रिंशत् सेटश्च. 229 पुडु प्र्म्र्द्ने। उदित्त्वाद् ने पुण्डति । पुपुन्न्द्द्। णके पुण्डकम् । उणादौ "सृणीका-" (u0 50) इति ईके निपातनात् पुण्डरीकम् । "खुर-क्षुर-" (u0 396) इति रे पुण्ड्ः ॥ 20 230 मुडु खण्डने c। चकारात् प्रमर्दने । उदित्त्वाद् ने मुण्डति । मुमुण्ड । मुडुङ् माने मुण्डते । / 231 मडु भूषायाम् । उदित्त्वाद् ने मण्डति । ममण्ड । "भूषा-क्रोधार्थ-" 5 / 2 / 42 / इत्यने मण्डनः । उणादौ "मृ-मन्यञ्जि-" (u0 58) इत्यूके मण्डूकः । "तृ-जि-" (u0 221) इति ण्यन्तादन्ते मण्डयन्त आदर्शः, "आमन्ता-" 4 / 3 / 85 / इति णेरयादेशः । मडण् भूषायाम् मण्ड-- यति । "णि-वेत्ति-" 5 / 3 / 111 / इत्यने मण्डना । वडुङ् मडुङ् वेष्टने मण्डते ॥ 25 232 गडु वदनैकदेशे । ग्न्न्द्द्ग्त्स्ण्ह्न्न्क्रियायामित्य्र्थ्ः। उदित्त्वाद् ने गण्डति । जगण्ड । अचि गण्डः । णके गण्डिका । उणादौ "कृ-श-कुटि-" (u0 619) इति वा णिदिः, गण्डिः, णित्त्वबलाद वृद्धौ गाण्डिः, ड्याम् गान्न्द्दी। मण्यादित्वाद् वे गाण्डिवम् , गाण्डीवम् । "तृ-जि-" (u0 221) इति प्यन्तादन्ते गण्डयन्तो मेषः ॥ 1 "तुषि-कुठिभ्यां कित्" (u0 408) इति कित् आरः ॥ 2 मण्डनः mu0 / मण्डनम् प्र्.॥ 80 3 "मण्यादिभ्यः" ॥ 2 ॥ 44 ॥ इति सूत्रम् ॥ Page #66 -------------------------------------------------------------------------- ________________ 10 परस्मैधातवः 218-254] स्वोपचं धातुपारायणम् । 31 233 शौर्3a ग्र्वे। तालव्यादिः । शौडति । शुशौड । ऋदित्त्वाद् णौ डे "उपान्त्य्स्या-"4।2।35। इति हूस्वाभावे अशुशौडत् । उणादौ "कृ-श-पृ-पूग्-" (u0 418) इतीरे शौडीरः ॥ 234 यउट्ट सम्बन्धे । सम्बन्धः श्लेषः । यौद्द्ति। युयौड । ऋदित्त्वाद् णौ डे "उपान्त्यस्या-" 4 / 2 / 35 / इति न हूस्वः, अयुयौडत् ॥ 235 मे 236 ग्रेड 237 म्लेड 238 लोड 239 लौर्3a उन्मादे । मेडति, प्रेडति, 6 म्लेडति, लोडति, लौडति । ऋदित्त्वाद् हस्वाभावे अमिमेडत् , अमिछेडत् , अमिम्लेडत् , अलुलोडत् , अलुलौडत् । शौड्रादयो लोडवर्जाष्टान्ता इत्यन्ये ॥ 240 रोड 241 रौट्ट 242 तौड अनाद्रे। रोद्द्ति। रुरोद्द्। ऋदित्त्वात् अरुरोडत् ॥ रौट्ट । रौडति । रुरौड । ऋदित्त्वात् अरुरौडत् ॥ तौत्त्त्त्। तौडति । तुतौद्द्। ऋदित्त्वात् अतुतौडत् ॥ 243 क्रीर्3a विहारे । क्रीडति । चिक्रीद्द्। "क्रीडोऽकूजने" 3 / 3 / 33 / इत्यात्मनेपदम् , सङ्क्रीडते, कूजने तु सङ्क्रीडन्ति शकटानि । "अन्वाङ्-परेः" 3 / 3 / 34 / अनुक्रीडते, आक्रीडते, परिक्रीडते । ऋदित्त्वाद् डे न ह्रस्वः, अचिक्रीडत् । "आङः क्रीड-" 5 / 2 / 51 ॥ इति घिनणि आक्रीडनशील आक्रीद्दी। ते क्रीडितम् । क्ते सेट्त्वात् "क्तेटो-" 5 / 3 / 106 / इत्यः, क्रीद्दा॥ 244 तुडु 245 तूड 246 tor3a तोडने । तोडनं दारणम् । तोडति । तुतोद्द्। ऋदित्त्वाद 15 अतुतोडत् । दारणस्य हिंसाविशेषत्वाद् "हन्त्यर्थाश्च' इति चुरादित्वे तोडयति । संयुक्तडान्तोऽयमित्येके तुद्दुति। उभयोर्लक्ष्यम् "तुडत्यंहः सकलमचिरात्तोडयत्यश्रियं च" ॥ ___ tUr3a । तूडति । तुतूद्द्। ऋदित्त्वात् अतुतूडत् । क्ते सेट्त्वात् "क्तेटो-" 5 / 3 / 106 / इत्यः, तूडा । / 247 हुड 248 हूडु 249 हट्ट 250 हौड गतौ । होडति, इडति, हूडति, होडति । 20 ऋदित्त्वात् अजुहोडत् , अजुहूडत् , अजुहूडत् , अजुहौडत् ॥ __ 251 खोड प्रतीपाते । गतावित्यनुवृत्तेर्गतिविषये प्रतीघाते । खोद्द्ति। ऋदित्त्वात् अचुखोडत् । अचि खोडः पङ्गुः । लत्वे खोला शिरस्त्रम् ॥ 252 विड आक्रोशे । वेद्द्ति। विवेड । [उणादौ] "कुलि-पिलि-" (u0 476) इति कित्याले विडालः ॥ 253 अड उद्यमे । अडति । व्यडति । अचि व्यडः । व्यापूर्वस्य व्याडः । लत्वे व्यालः ॥ 254 लड विलासे । लडति । लत्वे ल्ल्ति। जिह्वोन्मन्थने घटादित्वाद् णौ ह्रस्वे लडयति, अन्यत्र लाडयति, लत्वे लालयति । नन्द्यादित्वादने लडना ललना । अचि ल्द्द्ः। लडण् उपसेवा 1 तोड्धा तोरूपाणि तुधातुतुल्यानीति नाचार्येणोल्लिखितानीति ज्ञेयम् ॥ 25 Page #67 -------------------------------------------------------------------------- ________________ 32 आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे याम् उपलाडयति । ललिण् ईप्सायाम् लालयते । "घुरविशब्दे" 4 / 4 / 68 / इति विशब्दप्रतिषेधाण्णिचोऽनित्यत्वे उल्ललते ॥ ___255 कडु म्दे। उदित्त्वाद् ने क्न्न्द्द्ति। चकण्ड । कडुङ् मदे उदित्त्वाद् ने कण्डते । कडमप्येकेऽत्र पठन्ति, स तु तुदादिपाठेनैव गतार्थ इति नेहाधीत ॥ ___ 256 कद्ड कार्कश्ये । दोपान्त्योऽयम् । "तवर्गस्य-" 1 / 3060 / इति दस्य डत्वे कडति । चकड्ड । अचि कडः कर्कशः । ते सेट्त्वात् "क्तेटो-" 5 / 3 / 106 / इत्यः, कड्डा । विपि "पदस्य" 2 / 1 / 89 / इति संयोगान्तलोपे कद् कत् । अन्ये तु डोपान्त्यमेनं मन्यन्ते, तदा संयोगान्तलोपे कड् कट् ॥ 257 अड अभियोगे। दोपान्त्यः । "तवर्गस्य-" 1 / 3 / 60 / इति दस्य डत्वे अड्डति । 10 "अनातो-" 4 / 1 / 69 / इत्यात्वे ने च आनडु । सनि "न b-d-न्म्-"4।1।5। इति दस्य द्वित्वाभावे अडिडिषति । किपि "पदस्य" 2 / 1 / 89 / इति संयोगान्तलोपे अद् अत् । अन्ये तु डोपान्त्यमेनं मन्यन्ते, तदा संयोगान्तलोपे aD aT ; sani "na ba-da-nam-" 4 / 1 / 5 / iti प्रतिषेधाभावात् ड्डि इत्येतस्य द्वित्वे अडिड्डिषति ॥ ___258 चुद्ड हाव्क्र्न्ने। हावो भावसूचनम् । दोपान्त्योऽयम् । "तवर्गस्य-" 1 / 3 / 60 / इति 15 दस्य डत्वे चुडुति । चुचुङ । अचि चुडं भगम् । किपि सौ "पदस्य-" 2 / 1189 / इति संयोगान्तलोपे चुद् चुत्, साधुचुत् । डोपान्त्योऽयमित्यन्ये तत्र संयोगान्तलोपे चुड् चुट् ॥ अथ णान्ता एकानविंशतिः सेटच259 अण 260 रण 261 वण 262 व्रण 263 वण 264 भण 265 भ्रण 266 मण 267 धण 268 ध्वण 269 ध्रण 270 कण 271 क्वण 272 चण शब्दे । शब्दः 20 शब्दक्रिया । अणति । आण आणतुः । "तिक्कृतौ नाम्नि" 5 / 171 / इत्यकटि अणकः । अचि अणः, कुत्सायां कपि अणकः । उणादौ "कण्यणेर्णित्" (u0 56) इत्युके आणुकमक्षिमलम् । "शल्यणे:-" (u0 59) इति णिदूकः, आणूकं तदेव । "कण्यणि-" (u0 169) इति वा णिड्डः, अण्डः आण्डः । "कृ-श-कुटि-" (u0 619) इति वा णिदिः, अणिः आन्निभ्र्कीलिका। "भृ मृ-त-सरि-" (u0 716) इत्युः, अणुः । "अणे?'न्तश्च" (u0 836) इति णिदूः, ANDU25 ज्ल्भृन्ग्गार्ः॥ र्न्न्। रणति । रराण रेणतुः रेन्नुः। गतौ घटादित्वाण्णौ ह्रखः, रणयति, अन्यत्र राणयति । "प्राज-भास-" 4 / 2 / 36 / इति णौ डे वा इखत्वे अरराणत् अरीरणत् । अचि रणः । "युव्र्न्न्-"5।3।28। इत्यलि रण्यते रणः । रणन्त्यस्मिन्निति "व्यञ्जनाद्-" 5 / 3 / 132 / घनित्यस्यापवादे बाहुलकात् "पुनाम्नि-" 5 / 3 / 130 / इति थे रणः । "चालशब्दार्थात्-" 5 / 2 / 43 / ityane 1calaza sNpaa1|| Page #68 -------------------------------------------------------------------------- ________________ परस्मैधातवः 255-272] स्वोपनं धातुपारायणम् । रणनशीलो र्न्न्न्ः॥ व्न्न्। वणति । "अनादेशादेः-" 4 / 1 / 24 / इति एत्वस्य "न शसददि-" 4 / 1 / 30 / इति वादित्वात् प्रतिषेधे ववणतुः ववणुः । यङि वंवण्यते । यङ्लुपि वंवणीति वंवण्ति । वनि "वन्याङ्-' 4 / 2 / 65 / इति आत्वे प्रवावा । विचि प्रवण । विपि "अहन्पश्चमस्य-" 4 / 1 / 107 / इति दीर्घत्वे प्रवां । उत्पूर्वादचि पृषोदरादित्वाद् दो लत्वे उत्क्षणम् । क्तौ "अहन्पञ्चमस्य-" 4 / 1 / 107 / इति दीर्घत्वे तस्य टत्वे वाण्टिः । उणादौ "कमि-वमि-" (u0 618) इति । णिद् इः, वाणिर्वाक्, ड्याम् वाणी ॥ व्रण । व्रणति । अचि व्रणः । बेणण गात्रविचूर्णने अदन्तः, व्रणयति ॥ बणबिणति । "अनादेशादे:-" 4 / 1 / 24 / इति एत्वे बेणतुः बेणुः, पवर्गतृतीयादित्वेन "न शस-ददि-" 4 / 1 / 30 / इति प्रतिषेधाभावः । णौ--अचि बाणः । "व्यञ्जनाद् -" 5 / 3 / 132 / घञि बणन्त्यस्मिन् पुडा इति बाणः ॥ भ्न्न्। भ्न्न्ति। णौ-अचि भाणः prbndhvishessH॥ श्रण । भ्रणति । बभ्राण ॥ मण । मणति । ममाण मेणतुः मेन्नुः। उणादौ "मणि-व- 10 सेर्णित्" (u0 516) इति अवे माणवः शिष्यः । "पदि-पठि-एचि-"(u0607) इति इः, म्न्निः। "कुशिक-"(u045) इति इके मैणिको म्हाकुम्भ्ः॥ ध्न्न्। धणति । दधाण ॥ ध्व्न्न्। ध्वणति । दध्वाण ॥ ध्रण । ध्रणति । दध्राण ॥ कण । कणति । च्कान्न्। गतौ घटादित्वाण्णौ हस्वंत्वे कणयति, अन्यत्र काणयति । अचि कणः, कणिका । घनि काणः । उणादौ "स्यमि-कषि-" (u0 46) इति ईके कणीकः पटवासः । कणीका भिन्नतण्डुलावयवः । "कण्यणेर्णित्" 15 (u0 56) इति उके काणुकः काकः, काणुकम्-अक्षिमलम् । "कणि-भल्लेर्दीर्घश्व वा" (u060) इति ऊके कणूको धान्यस्तोकः, काणूकः पक्षी, काणूकम्-अक्षिमलं तमश्च । "वनि-कणि-" (u0 162) इति ठे कण्ठः । "कण्यणि-" (u0 169) इति वा णिति डे काण्डः शरः, कण्डं भूषणम् । "लटिखटि-" (u0 505) इति वे कण्वं पापम् , कण्वो मेधावी । "मृ-श्वि-" (u0 627) इति ईचौ कणीचिः शङ्खः शकटं च ॥ क्वण । कणति । चक्काण । "नवा कण-" 5 / 3 / 48 / इति वाऽलि 20 कणः काणः । "नेर्नद-" 5 / 3 / 26 / इति वाऽलि निक्कणः निक्कान्न्ः। 'वैणे क्वणः" 5 / 3 / 27 / इति सोपसर्गाद् वाऽलि प्रक्वणः प्रक्वाणो वीणायाः । उणादौ "सृणीका-" (u0 50) इति निपातनाद् यङन्तादीके कङ्कणीको घण्टाजालम् , तथा किमः परादीके किङ्किणीका घण्टिका ॥ चण । चणति । चचाण । हिंसा-दान-गतिषु घटादित्वाद् णौ हूस्वत्वे चणयति, अन्यत्र चाणयति । उणादौ "dR-ka-na-" (u0 27) iti ake cnnkH| "mahi-कणि-" (u0 428) इति णिति ऊरे 25 चाणूरो विष्णुहतो मल्लः ॥ 1 पञ्चमेति दीर्घ प्र संपा 1 ॥ 2 उल्वणः । तौ स्ण्पा1॥3 "कुशिक दृदिक-मक्षिका-इतिक-पिपीलिकादयः" (u0 45) इत्यत्र आदिग्रहणाद् गब्दिक-भुरिक-भुलिकादीनामिव अयमपि ॥ 4 वीणायां भवो वैणः, तस्मिन्नर्थे वर्तमानादुपसर्गपूर्वात् कणेर्भावाकोरल् वा स्यात् । प्रक्वणः प्रक्वाणो वीन्नायाः। कथं क्यणः क्वाणो वीणायाः ? "नघा क्न्न्-"5॥3॥48॥ इत्यादिना सामान्येन विधानाद् वैणेऽपि भवति । 5 "किमः परात् कणेः किण च" (u0 50) धा. pA0 5 Page #69 -------------------------------------------------------------------------- ________________ आगर्यश्रीहेमचन्द्रविरचितं [भूवादिगणे ___ इह च शब्दार्थत्वाविशेषेऽपि रणितं नू पुरादौ, मणितं सुरतकूजिते, कणितम् आर्ते, क्वणितं वीणादौ रूढम् । एवमन्यत्रापि, कूजितं विहगादौ, बृंहितं गजे, हेवितं हये, वाशितं पशुषु, गर्जितं मेघादौ, गुञ्जितं सिंहादावित्यादिक लक्ष्यादभ्यूह्यम् ॥ 273 ओणू अप्न्य्ने। ओणति । "गुरनाम्यादे-" 3 / 4 / 48 / इति परोक्षाया आमादेशे ओन्नान्य्च्कार्। ऋदित्त्वाद् णौ डे "उपान्त्यस्या-" 4 / 2 / 35 / इति ह्रस्वाभावे मा भवान् ओणिणत् । ननु नित्यत्वादन्तरङ्गत्वाच्च द्वित्वे कृते उपान्त्याभावादेव हूस्वो न प्राप्नोति किमृदित्करणेन ? सत्यम् , इदमेव ऋदित्करणं ज्ञापकम्-नित्यमन्तरङ्गं च द्वित्वमुपान्त्यहस्वो बाधते, तेनान्यत्रापि पूर्व हूस्वः पश्चाद् द्वित्वम् , मा भवानटिटत् , मा भवानशिशत् । वनि "वन्याङ् पञ्चमस्य" 4 / 2 / 65 / इति आत्वे अदावा, स्त्रियां "ण-स्वरा-" 2 / 4 / 4 / इति ड्या नस्य रत्वे च अवावरी ॥ 10 274 शोण वर्ण-गत्योः । तालव्यादिः । शोणति । शुशोण शुशोणतुः शुशोणुः । ऋदित्त्वाद् हस्वाभावे अशुशोणत् । शोणितः shonnitvaan। अचि शोणो वैर्णः, स्त्रियां "नवा शोणादेः" 2 / 4 / 31 / इति वा GIH, शोणी शोणा । गतौ "व्यञ्जनाद्-" 5 / 3 / 132 / घनि शोणो न्द्ः। उणादौ "ह-श्या-" (u0 210) इति इते शोणितम् । / 275 श्रोण 276 श्लोण सङ्घाते । तालव्यादी । श्रोणति । ऋदित्त्वात् अशुश्रोणत् । अचि gau15 रादित्वाद् ड्यां च श्रोणी । श्रोणिरिति तु शृणोतेरौणादिके णौ ॥ shlonn। श्लोणति । अशुश्लोणत् ॥ 277 पैण गति-प्रेरण-श्लेषणेषु । पैणति । पिपइन्न्। यङि पेपैण्यते । ऋदित्वात् अपिपइणत् ॥ अथ तान्ता दश सेटश्च278 चितै सञ्ज्ञाने । सज्ञानं संवित्तिः । चेतति । चिचेत्। ऐदित्त्वात् क्तयोर्नेट्, चित्तः चित्तवान् , चित्तम् । "वादिभ्यः" 5 / 3 / 92 / इति क्तौ चित्तिः । "वौ व्यञ्जनादे:-" 4 / 3 / 25 / इति 20 क्त्वा-सनोरिटि वा कित्त्वे चितित्वा चेतित्वा, चिचितिषति चिचेतिषति । णौ "साहि-साति-" 5 / 1 / 59 / इति शे चेतयः । विपि चेतनं चित् । उणादौ "अस्" (u0 952) इति असि चेतः । चितिण संवेदने चेतयते । चेतनः, चेतना ॥ 279 अत सातत्यगमने । सातत्येन गमन नित्यगतिः । अतति । आत आततुः आतुः । अतिता। सनि अतितिस्स्ति। "क्रियाव्यतिहारे-" 3 / 3 / 23 / इति गत्यर्थप्रतिषेधाद् नात्मनेपदम् , व्यत्यतति । 25 णिगि आतयति मैत्रम् , अत्र फलवत्कर्तर्यपि "अणिगि प्राणि-" 3 / 3 / 107 / इति परस्मैपदम् ; आतयति ग्रामं चैत्रमिति सकर्मकत्वविवक्षायां तु चल्यर्थत्वात् "चल्याहारार्थे ' 3 / 3 / 108 / इति 1 + एतन्मध्यगतः पाठः संपा1 नास्ति ॥ 2 शोण वर्णे इत्यस्य अचि शोणः उज्ज्वलो वर्णः-निर्दो. षरक्तवर्ग इत्यर्थः ॥ 3 धुंद श्रवणे इत्यस्माद्धतोः "का-वा-वी-क्री-श्रि-श्रु-क्षु-ज्वरि-तूरि-चूरि-पूरिभ्यो णिः" (u0 634) इति णिः, श्रोणिर्जघनम् । 4 'त्यर्थत्वान्नात्म संपा1 vA0 / Page #70 -------------------------------------------------------------------------- ________________ परस्मैधातयः 273-283] स्वोपझं धातुपारायणम् । परस्मैपदम् ; उभयत्रापि "गति-बोधा-" 2 / 2 / 5 / इत्यणिक्कर्तुः कर्मत्वम् । णौ डे ओणेरृदित्कग्णज्ञापकात् पूर्व ह्रस्वे पश्चाद् द्वित्वे मा भवानतितत् । "गत्यर्था-" 5 / 1 / 11 / इति वा कर्तरि क्ते अतितो ग्रामं चैत्रः, पक्षे यथाप्राप्तम् । कर्मणि अतितो ग्रामश्चैत्रेण, कर्माविवक्षायां भावे अतितमनेन । "अद्यर्थाच्चाधारे" 5 / 1 / 12 / इदमहेरतितम् । अत्र "क्तयोरसदाधारे" 2 / 2 / 91 / इत्याधारवर्जनात् कर्तरि षष्ठीप्रतिषेधो न भवति । शतरि अतन् । क्तौ अत्तिः । उणादौ "भीण-शलि-" (u0 21) इति के अत्क आत्मा। 5 "प्या-धा-पन्-' (u0 258) इति ने अल्नो वायुः । "तप्यणि-" (u0 569) इत्यसे अत्सी। "पादाचात्यजिभ्याम्" (u0 620) इति णिद् इः, आतिः; पैदातिः, "पदः पादस्या-" 3 / 2 / 95 / इति पदादेशः । "अतेरिथिः" (u0 673) अतिथिः । "सात्मन्नात्मन्-" (u0 916) इति मनि निपातनात् आत्मा ॥ 280 च्युत आसेचने । आसेचनम् ईषत्सेकः । च्योतति । च्योतिता। ऋदित्त्वाद् "ऋदिच्छ्वि-" 10 3 / 4 / 65 / इति वाऽङि अच्युतत् अच्योतीत् । "वौ व्यञ्जनादेः-" 4 / 3 / 25 / इति क्त्वा-सनोरिटि वा कित्त्वे च्योतित्वा च्युतित्वा, चुच्योतिषति चुच्युतिषति । उणादौ "नाम्युपान्त्य-" (u0 609) इति किद् इः, च्युतिः॥ 281 चुत 282 चुत 283 स्च्युत क्षरणे । क्षरणं स्रवणम् । चोतति । ऋदित्वाद् वाऽङि अचुतत् अचोतीत् ॥ स्चुतू । सो दन्त्योऽत्र । "सम्य sh-पौ"1।3।61। इति शत्वे श्चोतति । R- 16 दित्त्वाद् वाऽङि अश्चुतत् अश्चोतीत् ॥ स्च्युतू । सो दन्त्यः, स्च्युश्च योपान्त्योऽत्र । "सस्य श-पौ" 1 / 3 / 61 / इति शत्वे श्योतति । ऋदित्त्वाद् वाऽङि अश्युतत् अश्थ्योतीत् । षट् zyoti'ntIti "ड्नः सः-" 1 / 3 / 18 / इति श्चो वर्जनात् शः त्सो न भवति । श्चो वर्जनादेव च सकारापदिष्टं कार्य तदादेशस्य तालव्यस्यापि विज्ञायते, तेन घृतं श्योततीति क्विप्, घृतश्च्युत् , घृतश्च्युतमाचक्षाण इति णिचि* अन्त्यस्वरादिलुक्, पुनः क्विप्, "य्वों:-" 4 / 4 / 121 / इति यलुक्, घृतश्च, ततः सौ "संयोगस्यादौ-" 20 2 / 1 / 88 / इति शलुकि सिद्धं घृतः । नन्वत्र "न सन्धि-" 7 / 4 / 111 / इत्यत्रास्क्लुकीति वर्जनाद् णिलुकः स्थानित्वप्रतिषेधाभावे णिलुक् स्थानी इति पदान्तत्वाभावे सलग् न प्रामोत्येव, यथा सुकुस्मयतेः क्विपि सौ सुकूरिति । सत्यम् । अस्क्लुकीति वर्जनस्य प्रायिकत्वाद् असद्विधौ सलुक्यपि स्थानित्वप्रतिषेधाद् भवत्येव । श्रुतावपि समानमेतत् । आद्यो द्रमिलानामेव, द्वितीयः कौशिकस्यैव 1 इत्यत्राधा संपा1 vA0 ॥ 2 अततीति आतिः पक्षी ॥ 3 पादाभ्यामततीति पदातिः पत्तिः । / 4 "अत्र "सस्य शषौ" 1 / 3 / 61 ॥ इत्यत्रानु इत्यधिकारे वर्तमाने श्ववर्जनाभावे दन्त्यसकारस्य त्सः । स्यादिति । ननु तर्हि उपदेशावस्थायामेव तालव्यः पनीयः किं दन्त्यपठनेनेति, सत्यम् , दन्त्यं पठन्नेवं jJApayati"dantyApadiSTaM कार्य तालव्यस्यापि भवति परं दन्त्यस्थाननिष्पन्नस्य न सर्वस्य" तेन भवान् शेते इत्यादौ त्सो न भवति । ननु मधुग् इत्यत्र "स्वरस्य परे-" 74110 / इति सूत्रेण णिलोपरूपस्य स्वरादेशस्य स्थानिवत्त्वात् शलोपो न प्राप्नोति, न च वाच्यं "न सन्धि-" 4111 / इत्युपतिष्ठते इति, अस्वलुकीति वचनात् , यथा सुपूर्वात् कुस्मयतेः सुकूरित्यत्र । न । अस्क्लुकीत्यत्र नमनिर्देशेन 'ना निर्दिष्टमनित्यम्' इति न्यायात् स्थानित्वाभाव इति"| Page #71 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे सम्मतः । एवमन्यत्राप्याचार्यभेदेन धातुपाठो द्रष्टव्यः ॥ 284 जुतू भास्ने। जोतति । ऋदित्त्वाद् वाऽङि अजुतत् , अजोतीत् । "वौ व्य्न्य्ज्ञादेः"-4।3। 25 / इति वा कित्त्वे जोतित्वा जुतित्वा, जुजोतिषति जुजुतिषति ॥ 285 अतु बन्धने । उदित्त्वाद् ने अन्तति । "अनातो-'' 4 / 1 / 69 / इत्यात्वे ने च आनन्त । 5 णके अन्तकः । अन्ये अतु इतु बन्धने इति पेटुः । इन्ताञ्चकार ॥ 286 कित निवासे। केतति । अनटि सङ्केतनम् निकेतनम् । घञि सङ्केतः । णके केत्की। धातूनामनेकार्थत्वात् "कितः संशय-प्रतीकारे" 3 / 4 / 6 / इति स्वार्थे सनि विचिकित्सति मे मनः, चिकित्सत्यातुरं वैद्यः । निग्रह-विनाशावपि प्रतीकारस्यैव भेदौ, परक्षेत्रे चिकित्स्यैः पारदारिकः, चिकि स्यानि क्षेत्रे तृणाआने ॥ 10 287 ऋत घृणा-गति-स्पर्धेषु । "ऋतेमयः" 3 / 4 / 3 / इति स्वार्थे ङीये ऋतीयते । "अशवि ते वा" 3 / 4 / 4 / इति वा ङीये ऋतीयिता, ऋतीयाश्चक्रे; पक्षे अर्तिता, आन्र्त्। "ऋत्तृष-" 4 / 3 / 24 / इति सेटः क्त्वो वा कित्त्वे ऋतित्वा अर्तित्वा ॥ अथ थान्ताः षट् सेटश्च 288 कुथु 289 पुथु 290 लुथु 291 मथु 292 मन्थ 293 मान्थ हिंसा-सङ्क्के15 shyoH। हिंसा प्राण्युपघातः, सङ्क्लेशो बाधा । उदित्त्वाद् ने कुन्थति, कुन्थ्यते । क्ते कुन्थितम् । क्त्वि कुन्थित्वा । कुन्थश् सङ्क्लेशे कुश्शाति, कुथ्यते, कुथितम् ॥ पुथु । उदित्त्वाद् ने पुन्थति, पुन्थ्यते, पुन्थितम् ॥ लुथु उदित्त्वाद् ने लुन्थति, लुन्थ्यते, लुन्थितम् ॥ म्थु। उदित्त्वाद् ने मन्थति, मन्थ्यते, मन्थितम् ॥ मन्थ । नोपान्त्याऽय्म्। विलोद्द्नेऽय्मित्येके। मन्थति । मथ्यते । मथितम् । "ऋत्तृष-" 4 / 3 / 24 / इति सेटः क्त्वो वा कित्त्वे मथित्वा, मन्थित्वा । 20 अचि मन्थः । मन्थश् विलोडने मनाति मथ्नीतः ॥ मान्थ । मान्थति - / माथ्यते ॥ ___ अथ दान्ताः षड्विंशतिः स्कन्दवर्जाः सेटश्च 294 खादृ भ्क्स्स्न्ने। खादति । चखाद । ऋदित्त्वाद् हूस्वाभावे अचखादत् । "गति-बोधा-'ऽहारा-" 2 / 2 / 5 / इति सूत्रेण खादिवर्जनादणिकर्तुः कर्मत्वाभावे खादयत्योदनं चैत्रेण मैत्रः, अत्र फलवत्कर्तर्यपि "चल्याहारार्थे-' 3 / 3 / 108 / iti prsmaipdm| "nind-hiNs-"5|2|68| iti Nake खादनशीलः 25 खादकः ॥ 1 अनवधारणात्मकः प्रत्ययः संशयः, प्रतीकारो दुःखहेतोनिराकरणम् ॥ 2 संशेते इत्यथः ॥ 3 प्रतिकरोतीत्यर्थः ॥ 4 ननु अन्यैर्निग्रह-विनाशयोरपि सन् कथितः तत् स्वीयमते कथम् इति शङ्कायामाह-निग्रह-विनाशौ इति ॥ 5 निप्राह्य इत्यर्थः ॥ 6 विनाशयितव्यानि, अपनेतव्यानि वेत्यर्थः ॥ 7 ननु डीय इति अदन्ताकरणेऽमि. ऋतीयते इत्यादि सेत्स्यति किमदन्तकरणेन ? सत्यम्, ऋतीयते इत्यादीनामदन्तकरणाभावेऽपि सिद्धिः परं आर्तितीय इत्यत्रादन्ततायाः फलम् , अन्यथा आतितियत् इति स्यात् । उकार आत्मनेपदार्थः गुणाभावार्थश्च । Page #72 -------------------------------------------------------------------------- ________________ परस्मैधातवः 284-301] स्वोपझं धातुपारायणम् । __295 बद स्थैर्ये । ओष्ठ्यादिः । वद व्यक्तायां वाचि इति तु द्न्त्योस्स्त्थ्यादिः। बदति । बद्यते । ते बदितम् । उणादौ "ऋच्छि -चटि-" (u0 397) इति अरे बदरी बदरम् । पकारादिरयमिति कण्वः, पदति । / 296 खद हिंसायां च । चकारात् स्थैर्ये । खदति । अचि भिदादित्वाद् वाऽङि खदा । उणादौ "मदि-मन्दि-" (u0 412) इति इरे खदिरः ॥ __297 गद व्यक्तायां वाचि । गदति । जगाद । "ने -दा-" 2 / 3179 / इति नेणत्वे प्रणि गदति, प्रण्यगदत् । प्रण्यागदत् , "पदेऽन्तरे-" 2 / 3 / 93 / इत्यत्राऽऽङो वर्जनाद् आब्यवायेऽपि गत्वम् । "यम-मद-" 5 / 1 / 30 / इत्यमर्गाद् ये गद्यम् । सोपसर्गाद् ध्यणि निगाद्यो धर्मः । अचि ग्द्ः। भिदादित्वादङि गदा । "अजातेः-" 5 / 1 / 154 / इति णिनि अनुगादी । "नेर्न्द्-"5/3।26। इति वाऽलि निगदः, निगादः । उणादौ "कनि-गदि-" (u0 8) इति अः स्वरूपद्वित्वं च, गद्गदो- 10 'व्यक्तवाक्, गद्गदमव्यक्तवचनम् । गदण् गर्जे अदन्तः, गदयति ॥ . 298 रद विलेखने । विलेखनम् उत्पाटनम् । रदति । रराद । अनटि रदनम् । नन्द्यादित्वादने रदनः । अचि रदः ॥ 299 णद 300 लिक्ष्विदा अव्यक्ते शब्दे । शब्दमात्रे इत्यन्ये । "पाठे धात्वादेओ न्ः"2।3। 97 / इति नत्वे नदति । "अदुरुप्स्र्गा-"2।3।37। इति णत्वे प्रणदति । "ने -' 2 / 3 / 79 / 15 इति नेर्णत्वे प्रणिनदति । अचि नदः । गौरादित्वादै ड्यां नदी । "क्र्तुन्निन्"5।1।153। इति णिनि "पूर्वपदस्थात्-" 2।3।64।इति णत्वे च खर इव नदति खरणादी, असञ्ज्ञायां तु ख्र्नादी। 'नेर्नद-" 5 / 3 / 26 / इति वाऽलि निनदः, निनाद्ः। उणादौ "दा-भू-क्षणि-" (u0 793) इति अनुङि नदनुर्मेधः । नदण् भासार्थः नादयति, प्रनादयति ॥ विश्विदा । श्वेदति । चिक्ष्वेद । यङि चेक्ष्विद्यते यङ्लुपि चेक्ष्विदीति चेक्ष्वेत्ति । इटि क्ष्वेदिता, क्ष्वेदितुम् । आदित्त्वात् क्तयोर्नेट 20 विणः, विष्णवान् । "नवा भावारम्भे' 4 / 4 / 72 / इति वेटि विण्णम् श्वेदितमनेन । प्रश्चिण्णः प्रक्ष्वेदितः, अत्र "न DIG-शीङ्-" 4 / 3 / 27 / इतीटि कित्त्वाभावाद्गुणः । श्रीत्त्वाद् "ज्ञानेच्छा-'र्चा-" 5 / 2 / 92 / इति सत्यर्थे क्तः, क्ष्विद्यते विष्णः । अनुस्वारेदयमित्येके, तन्मते इडभावे देत्ता, श्वेत्तुम् । डान्तोऽयमित्येके, क्ष्वेडा ॥ __301 अर्द गति-याचनयोः । अर्दति । "अनातो-' 4 / 1 / 69 / इत्यात्वे ने च आन्र्द्। सनि 25 "अयि रः" 4 / 1 / 6 / इति रत्य द्वित्वाभावे अदिदिषति । ग्रहादित्वाद् णिनि स्म्र्दी। नन्द्यादित्वाद् अने जनार्दनः । "सं-नि-वेरर्दः" 4 / 4 / 63 / इति क्तयोर्नेट्, समर्णः, न्यणः, व्य्र्न्न्ः। "अविदूरेऽभेः" 1 "ऋवर्णव्यञ्जनाद् ध्यण्" 5 / 1 / 17 / इति सूत्रेण ॥ 2 "गौरादिभ्यो मुख्याद GIH" 2 / 4 / 19 / .3 "आदितः" 4 / 4 / 71 / इति सूत्रेण ॥ 4 अत्र दान्तत्वात् "रदादमूर्च्छ-मदः क्तयोर्दस्य च" ' 4 / 2 / 69 / इति सूत्रेण क क्तवतोः तस्य तद्योगे धातोर्दश्च नः, "रपृवर्णाद् नो न्न्-"2।3।63।इति नस्य णः । Page #73 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे 4 / 4 / 64 / अभ्यणे shete। अविदूरादन्यत्र अभ्यर्दितश्चौरः पीडित इत्यर्थः, अत एव याचनस्थाने यातनेत्येके पठन्ति, अर्दितः खेदित इत्यर्थः । ऋथ अदिए हिंसायाम् "युजादेर्नवा" 3 / 4 / 18 ॥ इति वा णिचि अर्दयति अर्द्ते॥ 302 नई 303 पर्द 304 गर्द शन्दे । नर्दति । नोपदेशत्वाद् णत्वाभावे प्र्न्र्द्ति॥ गर्द । "पाठे-" 2 / 3 / 97 / इति नत्वे नर्दति । णोपदेशत्वाद् णत्वे प्रणर्दति । ग्रहादित्वाद् णिनि न नईतीति अनर्दी । "कर्तुणिन्" 5 / 1 / 153 / सिंह इव विनर्दति सिण्ह्विन्र्दी॥ गर्द । ग्र्द्ति। जगर्द । ते सेट्त्वात् "क्तेटो-" 5 / 3 / 106 / इत्यः, नर्दा गर्दा । उणादौ "कृ-श-" (u0 329) इति अभे ग्र्द्भ्ः॥ 305 तर्द हिंसायाम । तर्दति । ततर्द । णके वितर्दिका वेदिः । ते सेट्त्वाद् अः, तर्दा ॥ 10 306 कर्द कुत्सिते शब्दे । कर्दति । चकर्द । क्ते सेट्त्वात् कर्दा । उणादौ "सृ-पृ-प्रथि-" (u0 347) इति अमे कर्दमः । / ___307 खर्द दशने । दशनमिह दन्दशूककर्तृक दन्तकर्म स्वभावाच्च धातुः साधनप्रधानप्रयोगसमवायी । खर्दति । च्ख्र्द्। अचि घनि च खर्दः । क्ते सेट्त्वात् ख्र्दा। पूर्वे तु खर्द दन्दशूके इति घठन्ति, व्याचक्षते च-दन्दशनशीलो दन्दशूक उच्यते, अनेन च 15 तद्विषया क्रिया लक्ष्यते, क्रियार्थत्वाद् धातोः। दन्दशन इति यु(ल्यु)डन्तनिर्देशेऽपि तद्विषया क्रिया प्र्तीय्ते। किन्तु साधननिर्देशः साधनप्रधानप्रयोगसमवायित्वज्ञापनार्थ इति ॥ 308 अदु बन्धने । उदित्त्वाद् ने अन्दति । "अनातो-" 4 / 1 / 69 / इति आत्वे ने च 1 सर्वास्वपि प्रतिषु 'भ्यणे सेने । अवि इति पाठो दृश्यते ॥ 2 "310 खर्द दंदशके"-शाकटायन धातुपाठ । "खर्द dndshke। दन्दशूको दंशनशीलः स्वभावभूतगर्हितदंशनक्रियाकर्ता । अनेन तत्समवेता स्वभावभूतगहितक्रिया लक्ष्यते धातोः क्रियावचनत्वात् । एवम् अन्यत्रापि द्रव्यनिर्देशे क्रिया ल्क्स्स्य्ते। दंदशन इत्येतन्नोक्तम् , ताच्छील्यार्थस्य संग्रहो न स्यात्"-मैत्रेयरक्षितरचितधातुप्रदीप pR0 14-धातु अंक 59 / "खर्द dndshuuke। दन्दशक इति दन्दशककर्तृका क्रिया अभिधीय्ते। साधनप्रधानप्रणेगित्वस्थापनार्थं दन्दशूकप्रहणम्-इति संमता-तरङ्गिण्यौ । दन्दर्को गर्हितो दंशनशीलः, इह तु तत्स्था क्रिया, दंश इत्यनुक्तिः ताच्छील्यादिप्रतिपत्त्यर्था इति मैत्रेये प्रतिपादितम् । दन्तशूक इति केशवस्वामी दकारस्य स्थाने तकारमाह"-- इत्यादि । माधवीया धातुवृत्ति पृ. 91 धातुअंक 60 / "खर्द dndshke। दंशहिंसादिरूपायां दन्दशकक्रियायाम्-इत्यर्थः"-सिद्धांतकौमुदी 7-4-7 सूत्र धातु अंक 24 / 3 यङन्त तपा0 ॥ 4 "अति अदि बन्धने । अत्र धनपालः-तान्तं द्रविडाः प्त्थ्न्ति। आयर्यास्तु दान्तम्-इति । उभयमिति मैत्रेय-स्वामि-काश्यप-सम्मताकारादयः"-माधवीया धातुवृत्ति. pR0 93 धातुअंक 62 / "अत्यादयः (अति-अदि-इदि-बिदि-गडि-) पञ्चैते न तिकविषयाः इति काश्यपः माधवीया धातवृत्ति पृ. 94 धातुअण्क्-65| Page #74 -------------------------------------------------------------------------- ________________ परस्मैधातवः 302-317] स्वोपझं धातुपारायणम् । आनन्द । अचि अन्दः । क्ते सेट्त्वात् अन्दा । उणादौ "कृषि-चमि-" (u0 829) इति UH, अन्दूर्गजयादशृङ्खलम् ॥ 309 इदु परमैश्वर्ये । परमैश्वर्यं prmeshnkriyaa। उदित्त्वाद् ने इन्दति । "गुरुनाम्यादेः-" 3 / 4 / 48 / इत्यामादेशे इन्दाञ्चकार । के सेट्वात् इन्दा । अनटि इन्दनम् । उणादौ "भी-वृधि-" (u0 387) iti re indrH|| ____310 'vi(vi)du avayave / avayava एकदेशः, अनेन स्वगता क्रिया लक्ष्यते । उदित्त्वाद् ने वि(बि)न्दति । यद्यभिधानमस्ति वि(बि)न्दुरिति दृश्यते, यथा गण्डति गण्ड इति । उणादौ "भृ-मृ-तृत्सरि-"(u0 716) इति उः, वि(बि)न्दुः ॥ 311 णिदु कुत्सायाम् । "पाठे-' 2 / 3 / 97 / इति णस्य नत्वे उदित्त्वाद् ने निन्दति । णोपदेशत्वाद् णत्वे प्र्न्निन्द्ति। "निस-निक्ष-निन्दः कृति वा" 2 / 3 / 84 / इति वा णत्वे प्रणिन्दनम् , 10 प्रनिन्दनम् । "निन्द-हिंस-" 5 / 2 / 68 / इति णके निन्दनशीलो निन्दकः । ते सेट्त्वात् निन्दा ॥ 312 टुनदु समृद्धौ । उदित्त्वाद् ने नन्दति । नोपदेशत्वाद् न णत्वम्, प्रनन्दति । ननन्द । णौ "नन्द्यादिभ्यो-" 5 / 1 / 52 / इत्यने न्न्द्न्ः। अचि नन्दतीति नन्दः, आपि नन्दा तिथिः, गौरादित्वाद् ड्याम् नन्दी नन्द एव । "प्रज्ञादि-" 7 / 1 / 165 / अणि नान्दः, स्त्रियां नान्दी। नन्दोऽस्यास्तीति नन्दी । णके नन्दकः । द्वित्त्वात् "टितोऽथुः" 5 / 3 / 83 ॥ नन्दथुः । उणादौ "हि-नन्दि-" (u0 15 220) इत्यन्ते नन्दन्तः सखा, नन्दन्ती सखी । "तृ-जि-" (u0 221) इति णौ अन्ते नन्दयन्तो राजा । "हृषि-पुषि-" (u0 797) इति णौ-इनौ नन्दयित्नुः पुत्रः । "यति-ननन्दिभ्यां दीर्घश्च" (u0 856) इति RH, ननान्दा ननान्दरौ ॥ 313 चदु दीप्त्या-'ऽह्लाद्योः। आह्लाद आह्वाद्न्म्-आन्न्दोत्पाद्न्मित्य्र्थ्ः। उदित्त्वाद् ने चन्दति । चचन्द । "रम्यादिभ्यः-" 5 / 3 / 126 ॥ इत्यनटि चन्दति-दीप्यते आह्लादयति चेति चन्दनम् । 20 उणादौ "भी-वृधि-" (u0 387) इति रे चन्द्रः । "मदि-मन्दि-" (u0 412) इति इरे चन्दिरश्चन्द्रः । छन्द इति तु "छदि-वहिभ्याम्-" (u0 954) इति असि छादयतेः ॥ 314 त्रदु चेष्टायाम् । उदित्त्वाद् ने त्रन्दति । तत्रन्द ॥ 315 कदु 316 क्रदु 317 क्लदु रोदना-'ऽह्वानयोः । उदित्त्वाद् ने कन्दति । चकन्द । अचि 1 "बिदि अवयवे । अवयव इति अवयवक्रिया उच्य्ते। bshaadiH। बिन्दति, बिबिन्द, बिन्दिता इत्यादि। बिन्दुः बाहुलकाद् u-प्रत्ययः । अत्र मैत्रेयः "बिन्दुरिच्छुः" इति सूत्रं बशादिं पठन् बिन्दुशब्दं व्युदपादयत् । वृत्तौ तु तत्र वेत्तेरेव पात्थ्ः। अत्र सम्मतायाम्-'भिदि अवयवे' / यद्यभिधानमस्ति 'भिन्दुः' इति dRshyte"| माधवीया धातुवृत्ति पृ.94 धातुअंक 64 / 2 "अदुरुपसर्गान्तरो ण-हिनु-मीना-'ऽनेः" 2 / 3 / 77 / इत्यनेन । 3 नपूर्वाद् नन्दतेः । 4 अत्र नखादित्वाद् (3 / 2 / 128) नोऽत् न भवति ॥ 5 छदण् संवरणे इत्यस्मात् अस धातोश्च छन्द इत्यादेशः, छन्दो वेदः इच्छा वाग्बन्धविशेषश्च । Page #75 -------------------------------------------------------------------------- ________________ 40 आचार्यश्रीहेमचन्द्रविरचित [भूवादिगणे कन्दो मूलम् । उणादौ "ऋच्छि-चटि-" (u0 397) इति अरे क्न्द्रा। "मृ-मृ-तृ-त्सरि-" (u0 716) इति उः कन्दुः पाकस्थानम् । कन्दुक इति तु "कमि-तिमेर्दोऽन्तश्च" (u0 54) इति उके क्मेः॥ ऋदु । उदित्त्वाद् ने क्रन्दति । चक्रन्द । "नन्यादिभ्यो-" 5 / 1 / 52 / इत्यने सङ्कन्दनः । षषि आक्र्न्द्ः॥ क्लदु । उदित्त्वाद् ने क्न्द्ति। चक्कन्द । कदुङ् क्रदुङ् क्लदुङ् इति घटादावात्मनेपदिनः, कन्दते क्रन्दते वन्दते ॥ 318 क्लिदु परिदेवने । परिदेवनं शोचनम् । उदित्त्वाद् ने क्लिन्दति । क्विन्द्यते । ते क्लिन्दित्ः। क्लिदुङ् परिदेवने क्लिन्द्ते। क्लिदौच आर्द्रभावे क्लियति । किन्नः ॥ 319 स्कन्दं ग्ति-shossnnyoH। स्कन्दति । स्कद्यते । चस्कन्द चस्फन्दतुः च्स्क्न्दुः। "वे: 20 स्कन्दोऽक्तयोः" 2 / 3 / 51 / इति वा षत्वे विष्कन्दति, विस्कन्दति । "परेः" 2 / 3 / 52 / इति क्तयो10 रपि वा षत्वे परिष्कण्णः परिप्कन्नः । ऋदित्त्वाद् वाऽङि अस्कदत् अस्कान्सीत् । अनुस्वारेत्त्वाद् नेद, स्कन्ता, स्कन्त्स्यति । यङि "vshv-स्ण्स्-"4।1।50। इति पूर्वस्य न्यागमे च्नीस्क्द्य्ते। यङ्लुपि चनीस्कन्दीति, चनीस्कन्ति । अचि स्कन्दः, प्रस्कन्दः । "स्कन्द-स्यन्दः" 5 / 3 / 30 / इति क्त्वः कित्त्वाभावाद् नलोपाभावे स्कन्त्वा, प्रस्कन्ध । यादेः क्त्वो न अकित्त्वमित्येके, प्रस्कर्थ । "मुजि-पत्या- 25 दिभ्य्ः-"5।3।128। इत्यनटि प्रस्कन्दत्यस्मादिति प्रस्कन्दनः । "विश-पत-" 5 / 4 / 81 ॥ इति णमि 15 गेहावस्कन्दमास्ते गेहं गेहमवस्कन्दमास्ते गेहमवस्कन्दमवस्कन्दमास्ते । उणादौ "स्कन्धमिभ्यां धः" (u0 251) बेहुलाधिकाराद् दस्य लुक्, स्कन्धः अंसः । "स्कन्दे' च" (u0 960) इति असि स्कन्धः स्कन्धसी । "आस्कन्द्यते चनीस्कन्द्यते इति लक्ष्ये नलोपो न दृश्यते स चेच्छिष्टसम्मतस्ततो नलोपाभावश्चिन्त्यः" इति वाचकवात्तिकम् ॥ अथ धान्तात्रयः20 320 विधू गत्याम् । "षः सो-" 2 / 3 / 98 / इति सत्वे सेधति । सिसेध, "गतौ सेधः" 2361 / इति न षत्वम्; णौ परिसेधयति गाम् , गमयतीत्यर्थः । गतेरन्यत्र "स्था-सेनि-" 2 / 3 / 40 / इति षत्वे प्रतिषेधति पापात् , अनेकार्थत्वाचायं निषेधेऽपि वर्तते । षोपदेशत्वाद् गतेरन्यत्र "नाम्यन्तस्था-" 2 / 3 / 15 / इति पत्वे सिषेध । इटि सेधिष्यति । ऊदित्त्वाद् "ऊदितो वा" 4 / 4 / 42 ॥ इति क्त्वि वेटि सिद्ध्वा सेधित्वा सिंधित्वा, "वौ व्यञ्जनादे:-" 4 / 3 / 25 / इतीटि क्त्वो वा ki25 त्वम् । सनि सिसिधिषति सिसेधिषति । क्त्वि वेट्त्वात् क्तयोर्नेट् , सिद्धः सिद्धवान् । निरनुबन्धपाठे 1 कमूङ कान्तौ इत्यस्य ॥ 2 आचक्रन्व संपा 1 वा. ॥ 3 "नो व्यञ्जनस्यानुदितः" 4 / 2 / 45) इति नलुकि ॥4"स्र्व्धातूनां बहुलं वेदत्वमित्यन्ये, आस्कन्दिषम् आस्कान्त्सम् , आस्कन्तव्यम् आस्कन्दितव्यमित्यादि, एवमन्यधातुष्वपि पक्का पचिता, पट्टा, पटिता इत्यादि । इदं च मतं "धूगौदितः" 4 ॥ 4 ॥ 3 ॥ इत्यत्र व्यवस्थितविभाषाविज्ञानाद् "भागमशास्त्रमनित्यम्" इति न्यायाच्च स्वमतेऽपि सगृहीतं द्रष्टव्यम्" -क्रियारत्नसमुच्चय पृ. 66 'स्कन्दं धातु. / 5बाहुलकाद. संपा 1 vaa0॥ 6 सनि pra0 saM1 saM2 तपा. नास्ति ॥ 7 "णि-स्तोरेवा-" 23 ॥ 3 ॥ इति नियमेन षस्वाभावे ॥ 8"वेटोऽपतः" 44162 ॥ इति सूत्रेण । Page #76 -------------------------------------------------------------------------- ________________ 16 परस्मैधातवः 318-328] स्वोपझं धातुपारायणम् । तु सिधितः । षिच संराद्धौ । सिध्यति । निसिध्यति, "स्था-सेनि-' 2 / 3 / 40 / इत्यत्र सेधनिर्देशाद् नात्र षत्वम् । सेद्धा, सेत्स्यति ॥ 321 षिधौ शास्त्र-माङ्गल्ययोः । शास्त्रं शास्त्रविषयं शासनम् , माङ्गल्यं मालविषया क्रिया। अनयोरेवार्थयोरयमौदित् , अर्थान्तरे पुनरूदित् पूर्वक एव, अन्यथा तत्पाठोऽनर्थकः स्यात् , अर्थान्तरेऽप्यनेनैवेडिकल्पस्य सर्वत्रैव सिद्धत्वात् । "षः सो-" 2 / 3 / 98 / इति सत्वे सेधति । पोपदेशत्वात् । सस्य कृतत्वे "नाम्यन्तस्था-" 2 / 3.15 / इति षत्वम् , सिस्सेध्। "स्था-सेनि-" 2 / 3 / 4 0 / इति षत्वे अभिषेधति, यङ्लुपि अभिषेषिधीति, अव्यवाये अभ्यषेधत् । घञि सेधः, शोभनः सेधः सुषेधः, "निर्दुःसो:-" 2 / 3 / 31 / इति षत्वन् । औदित्त्वात् "धूगौदितः" 4 / 4 / 38 / इति वेट, सेद्धा सेधिता । परोक्षायां "स्क्रसृ-वृ-" 4 / 4 / 81 / इति नित्यमिट , सिषिधिव सिषिधिम । "घसेकस्वरा-" 4 / 4 / 82 / इति नियमात् कसौ नेट्, सिषिध्वान् । वेट्त्वाद् "वेटोऽपतः" 4 / 4 / 62 / इति क्तयोनेंट् , 10 सिद्धः सिद्धवान् । उणादौ "ऋज्यजि-" (u0 388) इति किति रे सिध्रो वृक्षः, कपि सिधकः । / 322 शुन्ध शुद्धौ । शुन्धति । इटेइ शुधितः शुधितवान् । शुधंच शौचे शुध्यति, शुद्धः शुद्धवान् । शुन्धिण् शुद्धौ "गुजादेर्नवा" 3 / 4 / 18 / इति वा णिचि शुन्धते शुधितः, शुन्धयति शुन्धितः ॥ अथ नान्ता नव सेटश्च 323 स्तन 324 धन 325 ध्वन 326 चन 327 स्वन 328 वन शन्दे । स्तनति । तस्तान । इटि स्तनिता । अचि स्तनः । शब्दे घटादित्वाद् णिगि हस्वे स्तनयति, अन्यत्र स्तानयति । घनि अभिनिष्टानो विसर्गः, "अभि-निःष्टानः" 2 / 3 / 24 / इति षत्वम् । "अस्मान्लोपे-"4।1।63। इति सन्वद्भावे अतिस्तनत् । स्तनण् गर्जे अदन्तः, स्तनयति, समानलोपित्वात् सन्वद्भावाभावे अतस्तनत् ॥ धन । धनति । अचि धनम् । इटि धनिता, धनिष्यति । "mn-vn-"5।1। 20 147 / iti vanip , धन्वा, बाहुलकादात्वाभावः । उणादौ "कृषि-चमि-"(u0 829) इति UH, धनूज्यां चापं च । "रुद्यर्ति-"(u0 997) इति उसि धनुः ॥ ध्व्न्। ध्वनति । दध्वान । यङि दन्ध्वन्यते । इटि ध्वनिता, ध्वनिप्यति । अचि ध्वनः । ते "क्षुब्ध-विरिब्ध-" 4 / 4 / 70 / इति निपातनात् तमसि नेट , ध्वान्तं तमः, ध्वनितमन्यत् । शब्दे घटादित्वाद् णौ ह्रस्वे ध्वनयति, अन्यत्र ध्वानयति । उणादौ "पदि-पठि-" (u0 607) इति इः, ध्व्निः। वनण् शब्दे अदन्तः, ध्वनयति ॥ 25 चन । चनति । हिंसायां घटादित्वाद् णौ हूस्वे चनयति ॥ स्वन । दन्त्यादिः । वनति । सस्वान । "व्यवात् स्वनोऽशने" 2 / 3 / 43 / इति षत्वे विष्वाति अवष्वणति, विषष्वाण अवषष्वाण, 1 'सेध' इति कृतगुणस्य nirdeshH। ननु सेध इत्यत्र अकारश्रवणात् "तिवा शवा" इति न्यायात् यलपि । 'न भविष्यति इति चेत्, न, अकारोऽत्रोच्चारणार्थः, न तु शनिर्देशः, तेन यङ्लुप्यपि भवी, प्रतिषेषिधीति ॥ 2 भुङ्क्ते इत्यर्थः-सशब्दं भुङ्क्ते इत्यर्थः इति वृत्तिकार्ः। "तथा च वृत्तौ अभ्यवहारक्रियाविशेषोऽभिधीयतेधा0पा* 6 Page #77 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचित [भूवादिगणे व्यष्वणत् अवाष्वणत् : अशनादन्यत्र न षत्वम् , विस्वनति मेघः । परोक्षायां "न-प्रम-" 4 / 1 / 26 / इति वैत्वे स्वेनतुः स्स्व्न्तुः। अवतंसने घटादित्वाद् णौ हूस्वे स्वनयति, अन्यत्र स्वानयति । सेट्त्वात् स्वनिता, स्वनिष्यति । "नवा क्व्न्न्-"5।3।48। इति वा अलि स्वनः स्वानः । "क्षुब्ध-विरिब्ध-" 4 / 4 / 70 / इति मनसि क्ते नेट् , स्वान्तं मनः, स्वनितमन्यत् । "श्वस-जप-" 5 4 / 4 / 75 / इति आङ्पूर्वात् क्ते वा नेट् , आस्वान्तः आस्वनितो मृदङ्गः, आस्वान्तम् आस्वनितं mnH। "nernd-"5।3|26| iti vA ali निस्वनः निस्वान्ः॥ वन । वनति । ववान । यडि वंवन्यते । यङ्लुपि वनीति, तैसि क्वान्तः । "य्मि-र्मि-"4।2।55। इत्यत्र वनतीति तिवनिर्देशात् नलोपाभावे "अहन्पञ्चम-" 4 / 1 / 107 / इति दीर्घत्वम् । इटि वनिता, वनिष्यति । अचि मृग-विहगशब्दैर्वनतीति वनम् ॥ 10 329 वन 330 पन भक्तौ । भक्तिभंजनम् । वनिः अर्थभेदार्थ पुनरिहाधीतः । वनति । अनटि संवननम् । क्तौ "य्मि-र्मि-"4।2।55। इआते नलोपे वतिः । तिकि "न तिकि-"4।2।59। इति. दीर्घ-नलोपाभावे वन्यात् वन्तिः । ते वनितम् , व्निता। उणादौ "जठर-क्रकर-"(u0 403) इति निपातनात् अरे वान्र्ः। "वनि-वपिभ्यां णित्" (u0 421) इति ईरे वानीर्ः। वनूयि याचने वनुते ॥ पन । "षः सो-"2।3।98। इति सत्वे सनति । ससान सेनतुः सेनुः । "ये नवा" 15 4 / 2 / 62 / इति वा आत्वे सायते सन्यते । यङि सासायते संसन्यते । यङ्लुपि. संसनीति, तसि "AH ख्नि-"4।2।60। इति आत्वे संसातः । इटि सनिता, सनिष्यति । सनि "इवृध्-"4।4।47। इति वेटि सिसनिषति, "न्नि-स्तोरेवा-"2।3।37। इति नियमादत्र न षत्वम् ; "सनि" 4 / 2 / 61 / इत्यात्वे सिषासति, अत्र षोपदेशत्वाद् "नाम्यन्तस्था-" 2 / 3 / 15 / इति षत्वम् । णौ . असीषणत् । क्तो ___"AH ख्नि-"4।2।60। इत्यात्वे सातिः । तिकि "तौ सनस्तिकि" 4 / 2 / 64 / इति वा आत्व-नलुकोः 20 सातिः सतिः, पक्षे "अहन्पञ्चमस्य-" 4 / 1 / 107 / इति दीर्धे सान्तिः, तदेवं सनतेस्तिकि त्रैरू प्यम् । उणादौ "कृ-वा-पा-जि-"(u0 1) इति उणि सानुः । षणूयी दाने सनोति सनुते, तिकि सातिः सतिः, पक्षे तनादित्वाद् "न तिकि दीर्घश्च" 4 / 2 / 59 ॥ इति दीर्घ-नलुगभावे सन्तिः ॥ 331 कनै दीप्ति-कान्ति-गतिषु । दीप्तिः प्रकाशः, कान्तिः शाभा । कनति । चकान । इटि कनिष्यति । ऐदित्त्वात् क्तयोर्नेट् कान्तः, शील्यादित्वात् सत्यर्थे क्तः, कान्तवान् । वनि सुकावा। 25 क्विपि सुका सुकानौ । उणादौ "da-ka-na-"(u0 27) iti ake knkm| "कनेरीनकः" (u0 73) कनीनिका । "स्था-छा-मा-"(u0 357) इति ये कन्या ॥ यत्र स्वननमस्तीति सशब्दं भुङ्क्ते इत्य्र्थ्ः। पिनाकी तु भुजानः किञ्चित् शब्दं करोतीति । काश्यपस्तु भोजनमेवार्थमाह । बोधिन्यासेऽपि पक्षत्रयमपि दर्शितम्"- माधवीयधातुवृत्तौ पृ. 143 धातुअंक 12 / 1 विषयेषु अनाकुलं मनः .स्वान्तमित्यन्ये ॥ 2 मनसा घटितं स्पृष्टमिति यावत् ॥ 3 तसि तृतीयपुरुषद्विवचनसूचके प्रत्यये ॥ 4 सम्भक्तो संपा1 sN॥5"tik-कृतौ नाम्नि" 5 / 1 / 71 / इत्यनेन आशिषि तिक् ॥ 6 वनि कावा susNpaa1॥ Page #78 -------------------------------------------------------------------------- ________________ परस्मैधातवः 329-334] स्वोपझं धातुपारायणम् । 'अथ पान्ताः पश्चदश, गुपौ वेद, तपं सप्लं अनिटी, शेपाः सेटः - 332 गुपौ रक्षणे । "गुपौ-धूप्-"3।4।1। इति स्वार्थे आयः, गोपायति । "अशवि ते वा" 3 / 4 / 4 / इति वा आये गोपायाश्चकार, जुगोप । गोपायिता, पक्षे औदित्त्वाद् वेटि गोप्ता गोपिता । "कुप्य-भिद्योध्य-" 5 / 1 / 39 / इति निपातनात् क्यपि कुंप्यं सुवर्ण-रजताभ्यामन्यद् धनम् , अन्यत्र "shki-त्कि-"5।1।29। इति ये गोप्यम् । आये "शंसि-प्रत्ययात्" 5 / 3 / 105 / इति अः गोपाया, 5 पक्षे तो गुप्तिः। गुपि गोपन-कुत्सनयोः जुगुप्सते । गुपच् व्याकुलत्वे गुप्यति । गुपण भासार्थः गोपयति, गोपना ॥ ___333 तपं 334 धूप सन्तापे । तपति । "निसस्तपे-' 2 / 3 / 35 / इति षत्वे निष्टपति । "व्युदस्तपः" 3 / 3 / 87 / इत्यात्मनेपदम् , वितपते उत्तपते; वितपति उत्तपति पृष्ठम् । तताप तेपतुः तेपुः । यङि तातप्यते । यङ्लुपि तातपीति तातप्ति । अनुस्खारेत्त्वाद् नेट् , तप्ता, तप्तुम् । "तपेस्तपः- 10 कर्मकात्" 3 / 4 / 85 / इति कर्तयात्मनेपदं क्यश्च, तप्यते तपः साधुः-1 अर्जयतीत्यर्थः । अतप्त तपः साधुः, + / अत्र "तपः कर्ब तापे च" 3 / 4 / 91 / इति मिर्न भवति । अन्ववातप्त पापः पापेन कर्मणा, अत्रानुतापे जिज् न भ्व्ति। "नन्द्यादिभ्यः" 5 / 1 / 52 / इत्यने तपनः । "shki-त्कि-"5।1। 29 / इति ये तप्यम् । "ल्लात्त्-वात्-"5।1।125। इति खशि ललाटन्तपः । "द्विषन्तप-परन्तपो" 1 गुपौ इति औकारो गुपि गोपने इत्यस्य निवृत्त्यर्थः यङ्लुब्निवृत्त्यर्थश्च । गुपण भासार्थः गुपद व्याकुलत्वे अनयोश्च कथम् ? अनयोस्तु धूपसाहचर्यात् निरास्ः। ननु धूप चुरादिरप्यस्ति, सत्यम् , अणिजन्तविच्छसाहचर्यात् भौवादिकस्यैव ग्रहणम् । ननु विच्छिरपि भासार्थः चुरादिस्तत् कथं तेन साहचर्यम् , सत्यम् , तस्य अणिजन्ताभ्यां पणि-पनिभ्यां साहचर्यान्निरासः । ननु यङ्प्रत्ययस्य प्राप्तिरेव नास्ति आयप्रत्ययेऽनेकस्वरत्वात् तत् कथं 'यङ्लुब्निवृत्त्यर्थश्च' इत्युक्तम् , सत्यम् , अशक्विषये विकल्पितस्याऽऽयस्य प्रथमं यकि 'प्रकृतिग्रहणे यडूलुबन्तस्यापि' इति न्यायात् प्राप्तिः ॥ 2 ननु आयस्यादन्तत्वाभावेऽपि गोपायति इत्यादि सिध्यति किमदन्तकरणेन? सत्यम् , आयस्यादन्तत्वाभावे अजुगोपायत् इत्यादिस्थाने "उपान्त्यस्या-" 4 / 2 / 35 / इति हस्वत्वे अजुगोपयदित्याद्यनिष्टं स्यात् इत्यदन्तकरणफलम् ॥ 3 गोपाय्यते तत् इति गुपेः क्यप् आदेः कत्वं च ॥ 4 "आतू" 2 / 4 / 18 / इत्याप् saM1 टि. ॥ 5 सकृदनि sprshytiityrthH| अनासेवायामिति किम् ? निस्तपति-पुन: पुन: तपति इत्य्र्थ्ः। कथं तर्हि 'निष्टप्तं रक्षः, निष्टप्ता अरातयः' इति ! अत्र सदप्यासेवनं न विवक्ष्यते इति । 'निरतपत्' इत्यत्र कथं न षत्वम् ? उच्यते, अत्र पूर्व कृतमपि षत्वं परस्मिन्नडागमे "णषमसत्-" 2 / 1 / 60 / इत्यनेनासिद्धम् इति ॥ 6 इति सूत्रेण अकर्मकात् स्वाङ्गकर्मकाच्च । अकर्मकत्वं चास्य दीप्यते ज्वलति भासते रोचते इत्येषु अर्थेषु । यथा-वितपते रविः, दीप्यते-सामान्येन दीप्तो भवति; ज्वलति-ज्वालावान् भवति, भासते-उद्भूतरूपो भवति, रोचते-किरणवान् भवति इत्यर्थाः । स्वेऽङ्गे उत्तपते वितपते पाणिम् - तापयतीत्यर्थः । यदा अयमस्वाङ्गकर्मकस्तदा उत्तपति सुवर्ण सुवर्णकारः-दवीकरोतीत्यर्थः इत्येव भवति ॥7"अत्र् तपतेरर्जनमर्थ इति । साधुस्तत्र कर्ता, यत्रा तौ-साधुः-कर्म 'उपवासादीनि तपांसि साधु सन्तपन्ति इति, तत्र तपिर्दुःखानुभावनार्थ इति कर्मणस्तपसो व्यापारो दुःखजननमिति क्रियाभेदाद्विध्यर्थमेतत्-mA0 धावृ0 pR0 197 धातु-965| 8 स्वस्तिकमध्यगतः पाठः संपा1 नास्ति ॥ 9 नन्वनेन सामान्येन सानुतापेऽननुतापे च कर्तरि कर्मकर्तरि च भविष्यति किमनुतापग्रहणेनेति ! सत्यम् , अनुतापग्रहगं भावे कर्मणि चार्थम् तेन कर्मकर्तरि अन्ववातप्त कितवः स्वयमेव, कर्तरि अतप्त तपांसि साधुः, भावे अन्वतप्त चैत्रेण पश्चात्तपनं कृतमित्यर्थः ॥ 10 पश्चात्ता कारित इत्यर्थः । अनुतापादन्यत्र उदतापि सुवर्ण सुवर्णकारेण इति जिचा भवितव्यमेव ॥ 11 "खित्यनन्ययाऽरुषो मोऽन्तो हस्वच" 3 / 2 / 111 / इति मोऽन्तः ॥ Page #79 -------------------------------------------------------------------------- ________________ 44 आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे 5 / 1 / 108 / इति निपातनात् खे द्विषन्तपः, परन्तपः । "भृ-वृ-जि-" 5 / 1 / 112 / इति खे सर्वन्तपः । उगादौ "अस्" (u0 952) इति असि तपः तपसी ॥ धूप । स्वार्थे आये धूपायति । अशिति धूपायाञ्चकार दुधूप । धूपायिता, पक्षे नित्यमिटि धूपिता। धूपण भासार्थः धूपयति ॥ ___335 रप 336 लप 337 जल्प व्यक्ते वचने |र्प्ति । राप रेपतुः रेपुः । रपिता, रपितुम् । 6 "आसु-यु-वपि-" 19 / 1 / 20 / इति ध्यणि राप्यः, अभिराप्यः ॥ ल्प्। लपति । ललाप लेपतुः लेपुः । लपिता, लपितुम् । ध्यणि लाप्यः, अभिलाप्यः । करणेऽनटि लपनं मुखम् । क्ते लपितम् । घनि आलापः, संलापः, प्रलापः । "मथ-लपः" 5।2।53इति घिनणि प्रलपनशीलः प्रलापी ॥ jlp। jalpati / jajalpa / "क्रियाव्यतिहारे-" 3 / 3 / 23 / इत्यत्र शब्दार्थवर्जनान्नात्मनेपदम् , व्यतिजल्पति । "वृङ्-भिक्षि-" 5 / 2 / 70 / इति टाके जल्पाकः, जल्पाकी । घञि जल्पः ॥ 10 338 जप मानसे च । मनोनिर्वत्र्ये व्च्ने। चकाराद् व्यक्ते वचने । जपति । जजाप जेपतुः . जेपुः । इटि जपिता । "ग-लुप-" 3 / 4 / 12 / इति यङि गर्हितं जपति जञ्जप्यते, अत्र "जप-जभ-" 4 / 1 / 52 / इति पूर्वस्य मुरन्तः । "कृ-वृषि-मृजि-" 5 / 1 / 42 ॥ इति वा क्यपि जप्यम् , पक्षे ध्यणि जाप्यम् , विकल्पबलादेवात्र pa~vargalakSaNo यो न भवति । "शोकापनुद-" 5 / 1 / 143 / इति निपा तनात् के कर्णेजपः सूचकः, "अमूर्ध-मस्तका-" 3 / 2 / 22 / इति सप्तम्या अलुप् ; अन्यत्र तृचि करें15 जपिता मन्त्री । "श्वस-जप-" 4।4।75/इति क्तयोर्वा नेट् , जप्तः जपितः । "य्जि-ज्पि-"5।2।47/ इति यङन्ताद् ऊके ज्ञ्य्ज्पूक्ः। "व्यध-जप-" 5 / 3 / 47 / इत्यनुपसर्गाद् अलि जप्यते इति जपः । सोपसर्गाद् घञि उपजापः ॥ 339 चप सान्त्वने । चपति । चचाप चेपतुः चेपुः । अचि चपो वंशः तस्य विकारः चापं धनुः । उणादौ "दिव्यवि-" (u0 142) इति अटे चपटो विपुलः । "चपेरेटः" (u0 158) 20 चपेटः । "मृदि-कन्दि-" (u0 465) इति अले चपलः ॥ 340 पप समाये । "षः सो-" 2 / 3 / 98 ॥ इति षस्य सत्वे सपति । ससाप सेपतुः सेपुः । इटि सपिता, सपिप्यति । षोपदेशत्वाद् "णि-स्तोरेवा-" 2 / 3 / 37 / इति षत्वे सिषापयिषति । येषां तु नायं षोपदेशस्तेषां षत्वाभावे सिसापयिषति । उणादौ "प्लु-ज्ञा-यजि-" (u0 646) इति तौ सप्तिः 1 नन्वत्रोपपदे द्विषतूशब्दो द्विषतीशब्दो वा? यद्वा 'नामग्रहणे लिङ्गविशिष्टस्यापि' इति न्यायात् उभयोरपि ग्रहणम् ! उच्यते, लिङ्गविशिष्टपरिभाषाया अनित्यत्वात् द्विषच्छब्दोपपदोऽयम् न तु द्विषतीशब्दोपपदः, यद्वा 'निपातनस्येष्टविषयत्वात् striyAmanabhidhAnam'iti बृहदवृत्तौ shriihemcndrsuuryH| द्विषतीशब्दे तु "कर्मणोऽण" 5 / 3 / 14 / इत्यणि द्विषतीतापः, अण्यन्तस्य तु द्विषत्तापः परताप इति ॥ 2 एतन्नामा कश्चित् ॥ 3"करणाऽऽधारे" 5 / 3 / 129 / iti anaT ||4"shki-tkicti-yti-shsi-shi-yji-bhji-pvrgaat" 5 / 1 / 29 / iti सूत्रेण विशेषाभावात् ध्यण तु भवत्येव विकल्पसामर्थ्यात् ॥5"च्पो वृक्षः इति मैत्रेयः, वेणुविशेष इति दण्डनाथः" -mA0धा..पृ. 87 धातु-396 / 6 "समवायः सम्बन्धः सम्यगवबोधो वा"-मा.धा.pR0 87 धातु-397 / Page #80 -------------------------------------------------------------------------- ________________ परस्मैधातवः 335-367] स्वोपझं धातुपारायणम् । अश्वः । "पप्यशौभ्यां तन्" (u0 903) सप्त घटाः । चान्तोऽयमिति च्न्द्र्ः। सचति । "पलिसचेरिवः" (u0 522) सचिवः । पचि सेचने सचते ॥ ___341 सृप्लं गतौ । द्न्त्यादिः। सर्पति । क्ये सृप्यते । ससर्प ससृपतुः ससृपुः । लदित्त्वादङि असृपत् । अनुस्वारेत्त्वाद् नेट् , सप्ता, सप्तुम् । "लिहादिभ्यः" 5 / 1 / 50 / ityaci srpH| कुटिलं सर्पतीति "गत्यर्थात् कुटिले' 3 / 4 / 11 / इति यङि अचि सरीसृपः, षोपदेशाभावादत्र न षत्वम् । 5 * 'ऋदुपान्त्याद्-" 5 / 1 / 41 / इति क्यपि सृप्यम् । भावे घनि संसां विपादिका, अभिधानादस्य स्त्रीत्वम् । उणादौ "ऋज्यजि-सच्चि-" (u0 388) इति किति रे सृषा काचिन्नदी । "रुच्यर्चि-शुचि-" (u0 989) इति इसि सर्पिः । / 342 चुप भन्दायाम् । गतावित्यनुवृत्तेर्मन्दायां ग्तौ। चोपति-किचिच्चलतीत्यर्थः । चुचोप । अनटि चोपनम् । इटि चोपिता, चोपिप्यति । उणादौ "क्षु-चुपि-"(u0 301) इति कित् पः, चुप्पं 10 मन्दगमनम् । "ज्यजि-" (u0 388) इति किति रे चुप्रो वायुः ॥ 343 तुप 344 तुम्प 345 त्रुप 346 त्रुम्प 347 तुफ 348 तुम्फ 342 त्रुफ 350 त्रुम्फ हिंसायाम् । तोपति । तुतोप्। "वौ व्यञ्जनादे:-" 4 / 3 / 25 / इति क्त्वा-सनोरिटि वा कित्त्वे तुपित्वा तोपित्वा, तुतुपिषति तुतोपिषति "उति शवद्भियः-" 4 / 3 / 26 / इति क्तयोर्वा कित्त्वे तुपितम् तोपितमनेन ॥ तुम्प । तुम्प्ति। तुतुम्प । "प्रात्तुम्पतेर्गवि" 15 4 / 4 / 97 / इति सटि प्रस्तुम्पति गां वत्सः । येषां तु "प्रात्तुम्पतेः कपि" इति सूत्रं तेषां कपि समासान्ते सटि प्रस्तुम्पकः । क्तयोः तुपितः तुपितवान् । भावे क्ते तुपितम् , अत्र कित्त्वनिमित्तत्वादुपान्त्यत्वस्य सन्निपातलक्षणत्वेन "उति शवद्भियः" 4 / 3 / 26 / इति न कित्त्वविघातकत्वम् तथा च न गुणः ॥ त्रुप त्रोपति । तुत्रोप । त्रुपित्वा त्रोपित्वा । तुत्रुपिषति तुत्रोपिषति ॥ trumpa । trumpati / tutrumpa / त्रुपितः त्रुपितवान् ॥ 20 अथ फान्ताः सप्त सेटश्चतुफ । तोफति । तुतोफ्। क्तयोः तुफितः तुफितवान् ॥ तुम्फ । तुम्फ्ति। तुतुम्फ्। तुम्फिता । "ऋत्तप-" 4 / 3 / 24 / इति इटि क्त्वो वा कित्त्वे तुफित्वा तुम्फित्वा ॥ त्रुफ । त्रोफति । तुत्रोफ्। त्रुफितः त्रुफितवान् । / त्रुम्फ । त्रुम्फति । तुत्रुम्फ । त्रुफित्वा त्रुम्फित्वा। तुप-तुम्प-तुफ-तुम्फास्तु तुदादावपीत्यन्ये, तुपति, शे नलुगनिष्टेश्च प्रस्तुम्पति गौः, तुफति, 25 तुम्फति ॥ 351 वर्फ 352 रफ 353 रफु 354 अर्ब 355 कर्ब 356 खर्व 357 गर्व 358 चर्ब 359 त 360 नर्व 361 पर्व 362 बर्ष 363 शर्ब 364 पर्ब 365 सर्व 366 रिबु 367 रखु ग्तौ। 1 अभि saM1 saM2 प्र. तपा0 संपा1 khe0 ॥ 2 पान्निनीयाः॥ Page #81 -------------------------------------------------------------------------- ________________ 46 आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे सप्तदशाप्येते ग्त्य्र्थाः। फान्तास्त्रयोऽपि हिंसायामिति कण्वः । वर्फति ॥ [र्फ्|] रफति ॥ रफु । उदित्त्वाद् ने रम्फति ॥ अथ बान्ता अष्टादश सेटश्च अर्ब । अर्बति । "अनातो-" 4 / 1 / 69 / इत्यात्वे ने च आनर्ब ॥ क्र्व्। क्वाते। उणादौ 5 "दिव्यवि-" (u0 142) इति अटे कर्बर्ट क्षुद्रपत्तनम् । "वाश्यसि-" (u0 423) इति उरे कर्बुरः ॥ खर्व । खर्बति । अचि खर्बः ॥ गई । गर्बति । घञि गर्बः ॥ carba । carbati / pani crbH| anaTi चर्बणम् ॥ तब । तर्बति ॥ नर्ब । नर्बति ॥ पर्व । पर्वति ॥ बर्ब । ओष्ठ्यादिः । बर्बति । उणादौ "ऋच्छि-चटि-" (u0 397) इति अरे बर्बरः, बर्बरी कुञ्चिताः keshaaH॥ shrb। तालव्यादिः । शर्बति । प्र्व्। ssopdeshH। "पः सो-" 2 / 3 / 98 / इति षस्य सत्वे 10 सर्बति । षोपदेशत्वाद् "णिस्तोरेवा-" 2 / 3 / 37 ॥ इति षत्वे सिपर्वयिषति ॥ सर्व । सर्वति । सोप-- देशत्वात् षत्वाभावे सिसर्बयिषति ॥ रिबु । उदित्त्वाद् ने रिम्बति ॥ रखु । उदित्त्वाद् ने रम्बति । अचि रम्बः, करम्बः । ते करम्वितः । घर्बत्यपि केचित् पठन्ति, स पुनरनार्षत्वादुपेक्षितः । a.tyAdau रेफस्थाने नकारं कौशिका मन्यन्ते ॥ 368 कुबु आच्छादने । उदित्त्वाद् ने कुम्बति । "भीषि-भूषि-" 5 / 3 / 109 / इति 15 णौ अङि कुम्बा । कुबुण् आच्छादने कुम्बयति ॥ 369 लुबु 370 तुबु अर्द्ने। उदित्त्वाद् ने लुम्बति । उणादौ ण्यन्तात् "स्वरेभ्य i:-" (u0 606) इति इः, लुम्बिः ॥ तुबु । उदित्त्वाद् ने तुम्बति । अचि गौरादित्वाद् ड्याम् तुम्बी । लुबु तुबुण अर्दने, लुम्बयति, तुम्बयति ॥ 371 चुबु वक्त्रसंयोगे । वक्त्रेण स्म्ब्न्ध्ः। "नमस्तुङ्गशिरश्चुम्बि-" [हर्षचरिते] इत्युपचारात् । 20 उदित्त्वाद् ने चुम्बति । चुचुम्ब । चुम्बितुम् ॥ अथ भान्ता अष्टौ यभंवर्जाः सेटश्च-- 372 सृभू 373 सृम्भू 374 त्रिभू 375 षिम्भू 376 भर्भ हिंसायाम् । आधास्त्रयो दन्त्याद्याश्चतुर्थः षोपदेशः । सर्भति । सिसर्भयिषति । ऊदित्त्वात् क्वि वेट्, सृब्ध्वा स्र्भित्वा॥ सुम्भ्। सृम्भति । सिसृम्भयिषति । ऊदित्त्वात् सृब्ध्वा सृम्भित्वा ॥ त्रिभू । सेभति । 25 सिनेम सिलिभतुः सित्रिभुः। सिनेमयिषति । ऊदित्त्वात् सिब्ध्वा, पक्षे "वौ व्यञ्जनादे:-" 4 / 3 / 25 / इति इटि वा कित्त्वे सिभित्वा सेभित्वा। सनि सिसिभिषति सिभिषति । क्त्वि वेट्त्वात् क्तयोर्नेट् सिब्धः सिब्धवान् ॥ पिम्भू । "षः सो-' 2 / 3 / 98 / इति षस्य सत्वे सिम्भति । षोपदेशत्वाद् "नाम्यन्तस्था-" 2 / 3 / 15 / इति षत्वे सिषिम्भ । ऊदित्त्वात् सिब्ध्वा सिम्भित्वा । वेट्त्वात् क्तयोर्नेट्, सिन्धः सिब्धवान् ॥ भर्भ । भर्भति । बभर्भ । इटि भर्भिता ॥ Page #82 -------------------------------------------------------------------------- ________________ परस्मैधातवः 351-384] स्वोपझं धातुपारायणम् । 47 377 शुम्भ भाषणे च । चकारात् हिंसायाम् । भासने चेत्यन्ये । ताल्व्यादिः। शुम्भति । शुशुम्भ । के सेट्त्वात् "क्तेटो-" 5 / 3 / 106 ॥ इति अः शुम्भा शोभेत्यर्थः । शुभ शुम्भत् शोभार्थे शुभति । षोपदेशोऽयमिति गुप्तः, सुम्भति । कुपूर्वादचि कुसुम्भः । लक्ष्यं चै । ___ "सावष्टम्भनिशुम्भसुम्भन0" [ ] इति॥ 378 य 379 जभ मैथुने । मिथुनस्य कर्मणि भावे वा । आद्योऽन्तस्थादिरन्यश्च चव- 5 र्गादिः । यभति । "क्रियाव्यतिहारे-" 3 / 3 / 23 / इत्यात्मनेपदे व्यतियभते । क्ये यभ्यते । ययाभ येभतुः येभुः । अनुस्वारेत्त्वाद् नेट्, यब्धा, यब्धुम् । घनि याभः । "शकि-तकि-" 5 / 1 / 29 / इति ये यभ्यम् ॥ जम । "जभः स्वरे" 4 / 4 / 100 / इति ने जम्भति । जजम्भ । इटि जम्भिता, जम्भितुम् । णके जम्भकः । घनि जम्भो वर्तते । "शकि-तकि-" 5 / 1 / 29 / इति ये जभ्यम् । "ग-लुप-" 3 / 4 / 12 / इति गर्वार्थाद् यङि "जप-जभ-" 4 / 1 / 52 / इति पूर्वस्य म्वागमे च 10 जञ्जभ्यते । क्तयोरिटि नागमे नलुकि च जभितः जभितवान् । जभैङ् गात्रविनामे जम्भते ॥ अथ मान्ताः सप्तदश यम-णमं-गम्लंघर्जाः सेटश्च380. चमू 381 छम् 382 जमू 383 झम् 384 जिमू अदने । पञ्चाप्यूदितः । "ष्ठिवूक्लम्बा-" 4 / 2 / 110 / इति दीर्घत्वे आचामति । आपूर्वस्यैव दीर्घत्वविधानात् चमति, उच्चमति, विचमति । आचचाम । "अमोऽकम्पमि-" 4 / 2 / 26 / इति णौ हूस्वाभावे चामयति, आचामयति । 15 आसु-यु-वपि-" 5 / 1 / 20 / इति ध्यणि आचाम्यम् । "मोऽक्मि-".4।3।55/ इत्यत्र आचमो जनाद् वृद्धिनिषेधाभावे णके आचामकः । घनि आचामः । ऊदित्त्वात् क्त्वि वेट्, चान्त्वा चमित्वा । वेट्त्वात् क्तयोर्नेट्, आचान्तः आचान्तवान् । उणादौ "ऋच्छि-चटि-" (u0 397) इति अरे चमरः । प्रज्ञाद्यणि चामरः । "तप्यणि-" (u0 569) इति असे चमसः सोमपात्रम् , गौरादित्वाद् ड्याम् चमसी मुद्गादिभिंतकृता । "कृषि-चमि-" (u0 829) इति UH च्मूः। छम् । 20 छमति । चछाम । "अमोऽकम्यमि-' 4 / 2 / 26 / इति णौ हुम्वे छमयति । ऊदित्त्वात् छमित्वा छान्त्वा ॥ जमू । जमति । जजाम । णौ ह्रस्वे जमयति । ऊदित्त्वात् जमित्वा, जान्त्वा ॥ झम् । झमति । जझाम । झमयति । झमित्वा झान्त्वा । उणादौ "झमेझः" (u0 137) झञ्झा ॥ जिम्। जेमति । अनटि जेमनम् । घजि जेमः । ऊदित्त्वात् जीन्त्वा, पक्षे "वौ व्यञ्जनादेः-" 4 / 3 / 25 / इति वा कित्त्वे जिमित्वा जेमित्वा ॥ 25 1 हिंसायामेव इति देव्-मैत्रेयाद्य्ः॥2 दुर्ग्-ध्न्पाल्-shaakttaaynaaH॥ 3 "गुप्तस्तु 'सावष्टम्भनिषुम्भसम्भ्रमनमभूगोल' इत्यादिदर्शनाद् मूर्धन्यादित्वमाह"-mA0dhA0va0पृ.88 धातु-430॥4य्भ् विपरीतमैथुने-विपरीतानुष्ठान इत्यर्थः इति मैत्रेयः, पुरुषकारे तु विपरीतमैथुने इति -विपरीतयभने इति"-mA0dhA030pR0 191 धातु-961 / जमं च न पठन्ति पाणिनीया इति ॥ 5 उपसर्गरहितस्य " मोऽकमि-यमि-रमि-नमि-गमि-चम-आचमः" 4 ॥ 3 ॥ 55 ॥ इति वृद्धिप्रतिषेधे ध्यणि ये च न विशेष इति सोपसर्गस्योदाहरणम् ॥ 6 चामरम् vA0 sNpaa1pr0॥ 7 bhittm-shklm-khnnddm| "चमसी पिष्टवतिः'-abhidhAna03,64 "मुद्गादीनां पिष्टस्य वर्तिः"-अभि0 0 / Page #83 -------------------------------------------------------------------------- ________________ 48 आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे 385 क्रम पादविक्षेपे । पदन्यासे । "क्रमो दीर्घ्ः-'4।2।109। इति दीर्धे कामति । चक्राम । "क्रमोऽनुपसर्गाद" 3 / 3 / 47 / इति वा आत्मनेपदम् , क्रमते कामति । "वृत्ति-स्र्ग्-तीय्ने"3।3।48। ऋक्षु अस्य क्रमते बुद्धिः-न प्रतिहन्यते इत्यर्थः; युद्धाय क्रमते-उत्सहते इत्यर्थः; प्राज्ञे शास्त्राणि क्रमन्ते-स्फीतीभवन्तीत्यर्थः । "परोपात्" 3 / 3 / 49 / पराक्रमते, उपक्रमते । "वेः स्वार्थे" 3 / 3 / 5 50 / साधु विक्रमते हंसः । "प्रोपादारम्भे' 3 / 3 / 51 / प्रक्रमते उपक्रमते भोक्तुम् । "आङो ज्यो तिरुद्मे" 3 / 3 / 52 / आक्रमते नमोऽर्कः । इटि क्रमिष्यति । "क्रमः" 4 / 4 / 53 / इत्यनात्मनेपदे इनियमादात्मनेपदे नेद, प्रक्रंसीष्ट, उपक्रंसीष्ट । "तुः" 4 / 4 / 54 / इति तृप्रत्यये अनात्मनेपदविषयादिनियमादात्मनेपदविषयाद् नेट् , प्रक्रन्ता, उपक्रन्ता- / "गत्यर्थात् कुटिले" 3 / 4 / 11 / इति यङि चक्रम्यते । "व्यञ्जनाद्-" 5 / 3 / 132 / घञि कामन्त्यनेनेति क्रमः, "मोऽकमि-" 4 / 3 / 55 / 10 इति वृद्धेरभावः । भावे घजि क्रमः, प्रक्रमः, उपक्रमः । "द्रम-क्रमो यङः" 5 / 2 / 46 / इति अने पदविन्यासे संपा1 वा. / पादन्यासे इति तु प्र. mu0 / / 2 ननु अनुपसर्गात् इति कोऽयं समासः? तत्पुरुषो बहुव्रीहिः वा? बहुव्रीहिरेवायम् , यदुक्तं बृहद्वत्तौ-अविद्यमानोपसर्गात् क्रमेरिति । लघुन्यासकारैरपि अभिहितम् अविद्यमानोपसर्गादिति बहुव्रीहिरयम् । यदि पुनर्न उपसर्गोऽनुपसर्ग इति तत्पुरुषो विधीयते तदा उपसर्गादन्योऽनुपसर्गस्तस्मात् परो यः क्रमिस्तत इति प्रतिपत्तौ केवलात् न स्यात्, प्रसन्याश्रयणे तु असमर्थसमासः कष्टः स्यादिति ॥ 3 वृत्तिः अप्रतिबन्धः आत्मयापनं वा सर्गः उत्साहः तात्पर्य वा, सर्गेणातिसर्गस्य लक्षणादनुज्ञा वा, तायनं स्फीतता संतानः पालनं वा ॥ 4 आत्मानं यापयति ॥5त्त्प्रोऽनुज्ञ्यातो वा इत्यर्थः । / 6 "वृत्ति-सर्ग-तायने" 33148 / इत्येव सिद्धे "परोपात्" 3 / 3 / 49 / इत्यारम्भान्नियमाद्वाऽन्योपसर्गाद् न भवति, तेन संकामतीति परस्मैपदमेव, णौ क्रमयति अचिक्रमत् इत्यादि । ननु तर्हि कथं सक्रामयतीति ? सङ्क्रामन्तं करोतीति शत्रन्ताणिचि भ्विस्स्य्ति। "अन्ये तु "मिता हस्वः" (pA0 6 / 4 / 921) इत्यत्र वा अनुवर्त्तयन्ति, सा च व्यवस्थितविभाषा, तेन सङ्कामयतीत्येवमादि सिद्धं भवति इत्युक्तः माधवीयधातुवृत्तौ-pR0 96 धातु- 469 सच निन्दित इति तत्रैवोक्तम् , सङ्क्रमयतीति अविगीत इति कथनेन "रसातले सङ्क्रमिता" इत्यादिप्रयोगोऽप्यनुकूल: इति॥7स्वार्थ्ः पादविक्षेपः, तेन अश्वेन विक्रामति इत्यत्र न भ्व्ति। नन्वत्र पादविक्षेप एव ऋमिर्वर्तते, स च कर्तकृत : करणकृतो वा भवतु, सत्यम् , "गौण-मुख्ययोः" इति न्यायात् सर्वकारकप्रधानभूतः-कर्तकृत एव गृह्यते अत्र तु करणकृतः पादविक्षेप इति न भवति । विक्रामति राजा उत्सहते इत्यर्थः, अत्र "परोपाद" 3 / 3 / 49 / इत्येवेति नियमा. "वृत्ति-सर्ग" 3 ॥ 3 ॥ 48 ॥ इत्यादिनाऽपि न भवति ॥ 8 सुष्ठ पदानि विक्स्सिप्तीत्य्र्थ्ः। अश्वादीनां गतिविशेषोऽपि क्रम इति ॥ 9 आरम्भ आदिकर्म । अङ्गीकरणं चेत्य्न्ये। एके तु स्वार्थविषय एवारम्मे मन्यन्ते, तेनोपक्रमते प्रक्रमते-पादाभ्यां गन्तुमारभते इत्यर्थ इत्यत्रैव भवति । स्वार्थविषयारम्भादन्यत्र तु प्रक्रामति उपकामति भोक्तुमित्यत्र न भवति, इति बृहदवृत्तौ ॥ 10 ज्योतिषां चन्द्रादीनामुद्गमे ऊर्ध्वगमने प्रधाने उपसर्जने वा वर्तमानात् ॥ 11 उदयते इत्यर्थः, दिवमाक्रममाणेन केतुना, अत्र दिवमिति कर्मणा योगादुद्गमनोपसर्जनव्याप्तिवचनः क्रमिः, केतुर्ग्रहः । ज्योतिरुद्गम इति वचनात् आक्रामति धूमो हर्म्यतलम्-उद्गच्छन् व्याप्नोतीत्यर्थः, उद्गमनपूर्विकायां व्याप्तौ अत्रापि क्रमिरिति द्वितीया। कैयटस्तु उद्गमने वर्तमानोऽयमकर्मकस्तेन आकामति धूमो हर्म्यतलात् इति पन्यते-mA0 धावृ. pR0 96 / 12 प्रक्रन्ता, उपक्रन्ता इत्यत्र "प्रोपादार्म्भे-"3।3।51। इत्यात्मनेपदम् । अनात्मनेविषयत्वे तु क्रमिता इत्यादि, सायणस्तु 'अनुपसर्गात् क्रमेः कन्ता क्रमिता इत्युभयमपि भवति, "अनुपसर्गाद्वा" (पा. 1 / 3 / 43) इति विकल्पेनात्मनेपदविषयादित्येके' इति पठति च । क्रमितेति, "क्रमोऽनुपसर्गात्" 33147 ॥ इति विकल्पेनात्मनेपदविषयत्वात् कन्तेत्यपि, "तुः" 4 / 4 / 54 / इति सूत्रस्य न्यासे कनकप्रभसरयोऽपि ॥ Page #84 -------------------------------------------------------------------------- ________________ परस्मैधातवः 385-386] स्वोपझं धातुपारायणम् । चङ्क्रमणः । "शक-धृष-" 5 / 4 / 90 / इति तुमि प्रक्रमते भोक्तुम् , उपक्रमते भोक्तुम् । उदित्त्वात् क्त्वि वेट् , क्रन्त्वा क्रान्त्या, अत्र "क्रमः क्त्वि वा" 4 / 1 / 106 / इति वा दीर्घः; पक्षे क्रमित्वा । वेट्त्वात् क्तयोर्नेट् , कान्तः क्रान्तवान् । उणादौ "क्रमेः कृम् च वा" (u0 53) इति उके कृमुको बन्धनः, क्रमुकः पूगतरुः । "क्रमि-तमि-स्तम्भेरिच्च नमेस्तु वा" (u0 613) इति इः, क्रिमिः । "क्रमि-गमि-क्षमेस्तुमाच्चातः" (u0 942) क्रान्तुं गमनम् तुमर्थश्च ॥ - 386 यमं उपरमे । उपरमो निवृत्तिः । "गमिषद्यमश्छः" 4 / 2 / 106 / यच्छति । ययाम । अनुस्वारेत्त्वाद् नेट् , यन्ता । "य्मोऽप्रिवेस्स्न्ने--"4।2।29। इति णौ ह्रस्वे यमयति केशान् , परिवेषणे तु यामयत्यतिथीन् । "यमः स्वीकारे" 3 / 3 / 59 / इति उपात् आत्मनेपदम् , उपयच्छते क्न्याम्। "आडो यम-हनः स्वेऽङ्गे च" 3 / 3 / 86 / आयच्छते, आयर्च्छते पाणिम् । "समुदाङो यमेरग्रन्थे" 3 / 3 / 98 / इति फलवत्कर्तर्यात्मनेपदम् , संयच्छते उद्यच्छते आयच्छते रज्जुम् , "ईगितः" 3 / 3 / 95 / इत्या- 10 त्मनेपदापवादस्य "अणिगि प्राणिकर्तृका-" 3 / 3 / 107) इति प्र्स्मैप्द्स्याप्वाद्ः। "परिमुहाऽऽयमा-" 3 / 3 / 94 / इति फलवत्कर्तर्यात्मनेपदम् , आयामयते सर्पम् । "यमः सूर्चने" 4 / 3 / 39 / इति सिचः कित्त्वे उदायत उदायसाताम् । "वा स्वीकृतौ" 4 / 3 / 40 / उपायत उपायंस्त कन्याम् । "यमि-रमि-नम्यातः सोऽन्तश्च" 4 / 4 / 86 / अयंसीत् अयंसिष्टाम् । यङि यंयम्यते । यङ्लुपि यंयमीति । "यम-मद-गदोऽनुपसर्गाद्" 5 / 1 / 30 / इति ये यम्यम् ; उपसर्गात्तु घ्यण् एव आयाम्यम प्रयाम्यम् । 15 'वाचंयमो व्रते" 5 / 1 / 115 / इति निपातनात् खे वाचंयमो व्रती, अन्यत्र अणि वाग्यामः । क्तयोः "यरमि-" 4 / 2 / 55 / इत्यन्तलोपे यतः यतवान् । "प्राच्च यम-यसः" 5 / 2 / 52 / इति घिनणि प्रयम 1 कुटिलं कामतीत्येवंशील: च्क्र्म्न्न्ः॥ 2 परिवेषणमिह भोजनविषयि परिवेषणं सूर्यादिवेष्टनं च गाले, तद्भिन्न अपरिवेष्टनम् ॥ 3 परिवेषणक्रियया तान् व्याप्नोतीत्य्र्थ्ः॥ 4 परिणयतीत्यर्थः, अत्र "उपाद्यमः स्वकरणे" (pA0 1 / 3 / 56 / ) इति सूत्रस्य भाष्ये ऽइह कस्माद् न भवति स्वं शाटकान्तमुपयच्छति ? अस्वं यदा स्वं करोति तदा भ्वित्व्य्मेव्|' इदं भाष्योक्तम्-अस्वस्य स्वत्वेन करणं वृत्तिकार-शिवस्वामिभ्यां प्रसिद्धिवशात् पाणिग्रहणविषयं संस्कृतम् । तथा च kaashikaayaam-13156| 'पाणिग्रहणविशिष्टमिह स्वकरणं गृह्यते न स्वकरणमात्रमिति । माधवीयधातुवृत्तावपि "सामान्येनापि "वार्तिककारेण पाणिग्रहणविशिष्टं स्वकरणं शिवस्वामि-जयादित्यावूचतुः, प्रसिद्धत्वात् 'उपायंस्त नतीः' इत्यादिप्रयोगस्तु साधर्म्यात् । पाणिग्रहणविशिष्टं स्वकरणमिति मते वेश्यामुपयच्छते इत्यादि न भवति । भाष्यकारेण तु स्वकरणमात्रे विशिष्टे स्थित इत्युक्त्म्। भट्टिकाव्ये च 'शस्त्राण्युपायंस्त vijitvarANi'iti सामान्येन प्रयुज्यते"-pR0 196 धातु-964| 5 दीर्घो भवति व्याप्रियत इति वाऽर्थः ॥ 6 दीर्धीकरोतीत्यर्थः । कथं तर्हि आयच्छति पादौ देवदत्तस्य इत्यत्र स्वाङ्गत्वात् पादयोः परस्मैपदम् ? उच्यते, अत्र "अविकारोऽवं मूत, प्राणिस्पं स्वाज्मुच्य्ते|" इत्यादिलक्षणस्य पारिभाषिकस्वाङ्गस्य प्रतिपत्तिर्मा भूदिति सूत्रेऽसमस्तनिर्देशः ॥ 7 ननु "आङो यम-हन:-" 3386 / इत्यनेनैव आत्मनेपदे सिद्धे किमर्थ इह आङ्ग्रहणम् ? इहालो प्रहणमस्वाङ्गकर्मकार्थम् ॥ 8 यदा तु कर्जभिप्रायत्वं पदान्तरेण प्रतीयते तदा "पदान्तरगम्ये वा" 3 / 3399 / इति स्वान् व्रीहीन संयच्छतीत्यपि भवति ॥ 9 कश्चिद् 'यमः परिवेषणे इति पठति तन्मताभिप्रायेण न हस्वः, स्वमते तु भवत्येव आयमयते इत्यादि । 10 परेण प्रच्छाद्यमानस्य दोषस्य आविष्करणं सूचनम् ॥ 11 अत्रापि उद्वाहे एवेतीच्छन्त्येके ॥ 12 वाचं यच्छति नियमयति वेति विग्रहः ॥ dhA0 pA07 Page #85 -------------------------------------------------------------------------- ________________ 50 आचार्यश्रीहेमचन्द्रविरचितं [भूदिगणे णशीलः प्रयामी, आयामी। "सं-नि-व्युपाद्यमः" 5 / 3 / 25 / इति वा अलि संयमः संयामः, नियमः नियामः, वियमः वियामः, उपयमः उपयामः । "नवा कण-" 5 / 3 / 48 / इत्यनुपसर्गाद्वा अलि यमः यामः । क्तौ यतिः । यपि "वा मः" 4 / 2 / 57 / इति वा अन्तलोपे प्रयम्य प्रयत्य । उदित्त्वात् क्त्वि वेटि यत्वा यमित्वा । ऊदित्त्वं नेच्छन्त्येके । "तिक्कृतौ नाम्नि" 5 / 1 / 71 / इत्यकटि यमकम् । उणादौ "यम्यजि-' (u0 288) इति उने यमुना । "हु-या-मा-" (u0 451) इति त्रे यन्त्रम् । "मृदि-कन्दि-" (u0 465) इति अले यमलम् ॥ 387 स्यम् शब्दे । स्यमति । "z2a-भ्रम-" 4 / 1 / 26 / इति वैत्वे स्थेमतुः सस्यमतुः, स्येमुः सस्यमुः । "व्ये-स्यमोर्यङि" 4 / 1 / 85 / इति वृति सेसिम्यते । "अमोऽकम्यमि-चमः" 4 / 2 / 26 / इति णौ ह्रस्वे स्यमयति । इटि स्यमिता, स्यमितुम् । ऊदित्त्वात् क्त्वि पेट् , स्यान्त्वा स्यमित्वा । 10 वेट्त्वात् तयोर्नेट् , स्यान्तः स्यान्तवान् । उणादौ "स्यमेः सीम् च" (u0 44) इति इके सीमिको वृक्षः । "स्यमि-कषि-" (u046) इति ईके स्यमीको वृक्षः; स्यमेः सिमादेशे च सिमीकः सूक्ष्मकृमिः । / 388 णमं प्रहत्वे । प्रहृत्वं नम्रत्वम् । "पाठे-" 2 / 3 / 97 / इति णस्य नत्वे नमति । णोपदेशत्वाद् "अदुरुपसर्गा-" 2 / 3177 / इति णत्वे प्रणमति । कर्मकर्तरि "एकधातौ-" 3 / 4 / 86 / इत्यात्मनेपदे नमते दण्डः स्वयमेव, अनंस्त दण्डैः स्वयमेव, अत्र "भूषार्थ-" 3 / 4 / 93 / इति प्रति15 षेधात् क्यो भिश्च न भवति । कर्मणि क्ये न्म्य्ते। ननाम नेमतः नेमुः । "यमि-रमि-नम्यातः सो ऽन्तश्च" 4 / 4 / 86 / अनंसीत् अनंसिष्टाम् । "ज्वल-बल-" 4 / 2 / 32 / इत्यनुपसर्गस्य णौ वा हस्वे नमयति नामयति; सोपसर्गस्य तु "अनोऽकम्यमि-" 4 / 2 / 26 / इति नित्यं हस्वे प्रणमयति, उन्नमयति । यङि नन्नम्यते । यङ्लुपि नन्नमीति नन्नन्ति । अनुस्वारेत्त्वाद् नेट् , नन्ता नन्तुम् । क्तयोः "यमि रमि-" 4 / 2 / 55 / इत्यन्तलोपे नतः नतवान् । "आसु-यु-वपि-" 5 / 1 / 20 / इत्यापूर्वाद् 20 घ्यणि आनाभ्यः । "रम्यजस-" 5 / 2 / 79 / इति रे नमनशीलो नम्रः । उणादौ "नमे k च" (u0 720) इति उः, नाकुरृस्सिः। "नमेः p च" (u0 862) इति तृः, नप्ता । "सात्मन्नास्मन्-" (u0 916) इति निपातनात् मनि नाम । "अस्" (u0 952) इति असि न्म्ः॥ 389 पम 390 ष्टम वैक्लव्ये । क्लव्यं कातरत्वम् । ": सो-' 2 / 3 / 98 / इति षस्य सत्वे समति । ससाम । इटि समिता, समितुम् । "अमोऽकम्यमि-" 4 / 2 / 26 / इति णिगि हस्ते सुमयति । 25 अचि समः, "निर्दुः-सु-वेः-" 2 / 3 / 56 / इति षत्वे विषमः । षोपदेशत्वात् "न्नि-स्तोरेवा-"2।3।37। इति षत्वे सिषमयिषति ॥ टम । "षः सो-" 2 / 3 / 98 / इति षस्य सत्वे स्तमति । तस्ताम । 1 स्यमीकं जलम् , . स्यमीका कृमिजातिः ॥ 2 केचित् स्यमेः सिम् इति हस्वोपान्त्यमादेशं प्रत्ययस्य च दीर्घत्वमिच्छन्ति तन्मतसङ्ग्रहायेदम् ॥ 3 ननु 'नम्' अकर्मकः तत् कथमस्य कर्मस्थक्रियत्वम् ? उच्यते, अन्तर्भूतण्यर्थत्वेन सकर्मकत्वाद् दण्डस्य कर्मकर्तृत्वम् । यत्र तु ण्यर्थो नास्ति तत्र कर्तृत्व, यथा नमति शाखा पातेन ॥ 4 आनमेनेच्छन्त्येके ॥ Page #86 -------------------------------------------------------------------------- ________________ परस्मैवातवः 387-396] स्वोपझं धातुपारायणम् । इटि स्तमिता, स्तमितुम् । णौ स्तमयति । षोपदेशत्वात् तिष्टमयिषति । अचि स्तमः । स्तन-धनस्वन-स्यमू-पम-टमान् षडप्यदन्तान् सभ्या अभ्युपागमन् ॥ 391 अम शब्द-भक्त्योः । भक्तिर्भजनम् । अमति । आम आमतुः आमुः। "अमोऽकम्यमि-" 4 / 2 / 26 / इत्यत्र अमो वर्जनाद् णिगि हूस्वाभावे आमयति । "मोऽकमि-" 4 / 3 / 55/ इति गिति कृतितृद्धिनिषेधाद् णके अमकः । धनि अमः । आम इति त्वापूर्वस्य घञि, अमण् । रोगे इत्यस्य वा णिचि अलि । सेट्त्वात् अमिता, अमितुम् । "श्वस-जप-" 4 / 4 / 75 / इति क्तयोर्वा नेट् , अभ्यान्तः अभ्यमितः । "जि-इन्न्-दृ-क्स्सि-"5।2।72। इति इनि अभ्यमनशीलो अभ्य्मी। उणादौ "दम्यमि-" (u0 200) इति ते अन्तः । "चि-जि-शु-" (u0 392) इति रे दीर्घ च आम्र्ः। "हु-या-मा-" (u0 451) इति त्रे अन्त्रम् । "वृग्-नक्षि-" (u0 456) इति अत्रे अमत्रम् । "बन्धि-वहि-" (u0 459) इति इत्रे अमित्रः । "पा-दा-वमि-" (u0 527) इति शे aNshH। 10 "मा-वा-वद्यमि-" (u0 564) इति से अंसः । "अमेर्भ-हौ चान्तौ" (u0 962) इति असि अम्भः, अंहः ॥ ___392 अम 393 द्रम 394 हम्म 395 मीमृ 396 गम्लं गतौ । अमिरुदाहृत एव । अर्थभेदार्थ तु पुनः पात्थ्ः॥ द्र्म्। द्रमति । दद्राम । "व्यञ्जनादे:-" 4 / 3 / 47 ॥ इति वा वृद्धेः "न श्वि-जागृ-' 4 / 3 / 49 / इति प्रतिषेधात् अद्रमीत् । "द्रम-क्रमो यङः" 5 / 2 / 46 / 15 इति अने दन्द्रमणशीलो दन्द्रमणः । इटि द्रमिता, द्रमितुम् । उणादौ "कल्यनि-" (u0481) इति इले द्रमिलः ॥ हम्म । "हम्मतिः सुराष्ट्रेषु" [A01, 5] इति भाष्याद् द्विवद्धो मकारः । ह्म्म्ति। जहम्म । इटि हम्मिता, हम्मितुम् । यङि जहम्म्यते, अत्र "मुरतोऽनुनासिकस्य" 4 / 151 / इत्यत्र अनुनासिकजातिपरिग्रहादतोऽनुनासिकाद् नत्वे पूर्वस्य मुरन्तः । केचित्तु म्वागमं नेच्छन्ति, तन्मते जाहम्म्यते ॥ मीमृ । मीमति । मिमीम । इटि मीमिता, मीमितुम् । यङि मेमीम्यते । 20 ऋदित्त्वाद् णौ के "उपान्त्यस्य-' 4 / 2 / 35 / इति ह्रस्वाभावे अमिमीमत् । अयं शब्देऽपीत्येके । / 396 गम्लं । "गम्-इषद्-" 4 / 2 / 106 / इति छे गच्छति । "समो गमृच्छि-" 3 / 3184 / इत्यात्मनेपदे स्न्ग्ग्च्छ्ते'| जगाम । "गम-हन-" 4 / 2 / 44 / इत्युपान्त्यलुकि जग्मतुः । लदित्त्वाद "ल्दिद्-द्युतादि-"3।4।64। इत्यङि अगमत् । अनुस्वारेत्त्वाद् नेट् गन्ता, गन्तुम् । "नमोऽनात्मने" 4 / 4 / 51 / इतीटि गमिप्यति । "स्कृ-असू-वृ-' 4 / 4 / 81 / इति परोक्षायामिटि जन्मिव जम्मिम; 25 "sRz2i-दृशि-" 4 / 4 / 78 / इति थवि वा नेटि जगन्थ, जगमिथ । "गम-हन-" 4 / 2 / 44 / इति कसौ वेटि जन्मिवान् जगन्वान् । "गमो वा" 4।3।37इति सिजा-'ऽशिषोरात्मने वा कित्त्वम् , समगत, अत्रै "यमि-रमि-" 4 / 2 / 55 / इत्यन्तलोपः; समगस्त, संगसीष्ट संगंसीष्ट । गत्यर्थाद्वा कर्तरि 1 कर्मणि असति इदम् । कर्मणि सति तु सङ्गच्छति सुहृदम् ॥ 2 थवि वेटि ज' संपा1 vA0 ॥ 3 "धुहस्वा-" 4 / 3 / 70 / इति सिज्लुक् च ॥ 4 "गत्यर्थाऽकर्मक-पिव-भुजेः" 5 / 1 / 11 / इति सूत्रेण ॥ Page #87 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे ते गतो ग्रामम् , पक्षे कर्मणि गतो ग्रामः । "नाम्नो गमः खड्डौ च विहायसस्तु विहः" 5 / 1 / 131 / प्रवङ्गः प्रवगः, विहङ्गमः विहङ्गः विहगः, उरगः, पृषोदरादित्वात् slopH। "sh-km-"5|2|40| iti उकणि गामुकः । निपातनात् गत्वरः । "दिद्युद्ददृद्-" 5 / 2 / 83 / इति क्विपि जगत् । "युवर्ण-" 5 / 3 / 28 / इति अलि गमः । "न ख्या-"2।3।90। इति प्रतिषेधात् "स्वरात्" 2।3।85।इति "णे;" / 2 / 3 / 88 / इति च णत्वाभावे प्रगमनम् , प्रगमना । "गोचर--'" 5 / 3 / 131 / इति घे निगच्छन्ति तत्र तेन वा निगमः पुटभेदनं शास्त्रं च । "पुन्नाम्नि--" 5 / 3 / 130 / इति बाहुलकाद् थे आगमः । उणादौ "गम्यमि-" (u092) इति गे गङ्गा । "विदन-" (u0275) इति निपातनात् अने गगनम् । "जि-भृ-सू-" (u0 447) इति त्रुटि वृद्धौ च गान्त्रं मनः । "गमेरा च" (u0 453) इति त्रे गात्रम् । "कृसि-कम्यमि-" (u0 773) इति तुनि आगन्तुः । "घु-गमिभ्यां डोः" (u0 10 867) गौः । "गमेरिन्" (u0 919) गमी, "आङश्च णित्" (u0 920) आगामी, गैम्यादित्वाद् भविष्यति साधू । "गमेर्डिद् द्वे च" (u0 885) इति कर्तरि जगत् , ज्ग्ती॥. .. अथ यान्ता अष्टौ सेटश्च397 हय 398 हर्य क्लान्तौ च । चकाराद् ग्तौ। हयति । जहाय । "व्यञ्जनादे:-" 4 / 3 / 47 ॥ इति वा वृद्धेः "न श्वि-जागृ-' 4 / 3 / 49 / इति प्रतिषेधात् अहयीत् । इटि हयिता, 15 हयितुम् । अचि हयः, गौरादित्वाद् ड्याम् ह्यी। विपि "स्वोः-" 4 / 4 / 121 ॥ इति यलुक्यपि "अतः" 4 / 3 / 82 / इत्यल्लुगित्येके, सुपूर्वस्य सुटू । क्तौ "ढस्तड्डे" 1 / 3 / 42 / इति ढलुकि पूर्वदीर्घ च सूढिः, केवलस्य तु द्धिः। उणादौ "R-पृ-नहि-" (u0 557) इति उषे हयुषा ओषधिः ॥ ह्र्य्। हर्यति । जय । हर्यिता । हर्यितुम् । मनि सुर्मा । वनि सुहर्वा । क्विपि विचि वा सुहः ॥ 399 मव्य ब्न्ध्ने। मव्यति । ममव्य । मव्यतीति विप् "य्वोः-" 4 / 4 / 121 / इति यलुक्, 20 "अनुनासिके च-" 4 / 1 / 108 / इति वस्य उट्, ततः "उटा" 1 / 2 / 13 / इत्यउत्वे मौः, लाक्षणि- कत्वाच्च "मव्यवि-" 4 / 1 / 109 / इत्युपान्त्येन सह ऊडभावः । मन्यितः मन्यितवान् । क्ते सेट्त्वात् "क्तेटो-" 5 / 3 / 106 / इति अः, म्व्या। तिकि मौतिः॥ 400 सूर्य 401 ईये 402 ईज् ईर्स्स्यार्थाः। सूर्य द्न्त्यादिः। ईर्ष्या कामजमसहनम् । सूर्यति । सुसूर्य । सूयिता । मनि यलुकि सुसूक्स्सा। वनि सुसूर्ध्वा । "क्रुद्-द्रुहेआ -2 / 2 / 27 / इति 25 सम्प्रदानत्वे चतुर्थ्याम् चैत्राय सूर्यति । क्विपि यलुकि सौ "पदस्य" 2 / 1189 / इति षलोपे "शत्सः" 2 / 1 / 90 / इति नियमात् लुगभावे सू । क्तयोः सूक्ष्यितः, सूयितवान् ॥ ईय । ईयति । 1 कथं तर्हि गन्त्री ? 'गम्' धातोः "त्रट्" (u0446) इति त्रुटि भविष्यति ॥ 2 "वर्त्यति गम्यादिः" 5 / 3 / 1 / इति सूत्रेण ॥ 3 हय गतौ इत्येके, भ्क्ति-shbdyorpiitynye| हर्य गति-कान्त्योः इत्यपरे । / 4 प्रथमैकवचनम् । 5 ति क्विपि saM1 saM2 प्र. त्पा0॥ 6 अत्र दन्त्यादित्वाद् न षत्वम् इति चन्द्रप्रभा । अयं भावः-"नाम्यन्तस्थाकवर्गात् पदान्तः कृतस्य सः शिड्नान्तरेऽपि" 2 / 3 / 15 / अत्र सूत्रे कृतस्येति पाठात् इह च सकारस्याकृतत्वान्न षत्वम् । केचित्तु "सुर्य" इति मन्यन्ते ॥ 7 अत्र विपि यलकि च Page #88 -------------------------------------------------------------------------- ________________ परस्मैधातवः 397-410] स्वोपझं धातुपारायणम् । "गुरुनाम्यादेः-" 3 / 4 / 48 / इत्यामादेशे ईक्स्स्यान्य्च्कार्। मनि "य्वोः-" 4 / 4 / 121 ॥ इति यलुकि ईर्मा । वनि ईर्खा । ईक्स्स्यिता। मैत्रायेयति ॥ ईये । ईर्ण्यति । ईञ्चिकार । छात्रायेर्प्यते । अत्र छात्रस्य सम्प्रदानत्वेऽकर्मकलक्षणं "तत्साप्यानाप्यात्-" 3 / 3 / 21 / इति भावे आत्मनेपदम् । ईप्यिता । क्ते सेट्त्वात् ईर्ष्या । "यिः सन्वर्ण्यः" 4 / 1 / 11 / इति येः सनो वा द्वित्वे ईप्यियिषति ईष्यिषिषति । णौ डे येद्वित्वे ऐष्यियत् । उणाद्वौ "लस्जीयिशलेरालुः" (u0 822) ईर्ष्यालुः ॥ b * 403 शुच्यै 404 चुच्यै अभिषवे । शुच्यै ताल्व्यादिः। द्रवेण अद्रवाणां परिवासनम् अभिषवः । "स्नानम्" इति चान्द्राः । शुच्यति । शुशुच्य । मनि यलुकि उपान्त्यत्त्य गुणे सुशोच्मा । वनि sushocvaa। शुच्यिता । विचि सुशोक् । ऐदित्त्वात् क्तयोर्नेट, शुक्तः शुक्तवान् । तिकि शुक्तिः । तेऽनिटत्वाद् अप्रत्ययाप्राप्तौ "स्त्रियां क्तिः" 5 / 3 / 91 / shuktiH|| चुच्यै। चुच्य्ति। चुचुच्य । चुच्यिता। ऐदित्त्वात् क्तयोर्नेट चुक्तः चुक्तवान् ॥ 10 अथ रान्ता अष्टौ सेटश्च 405 रसर छद्मगतौ-छद्मप्रकारे । तादिरयम् । त्सरति । तत्सार । "वद-व्रज-'' 4 / 3 / 48 / इति वृद्धौ अत्सारीत् । उणादौ "भृ मृ-तृ-त्सरि-" (u0 716) इति उः त्सर्यते हस्तेन प्रच्छाद्यते इति त्सरुर्मुष्टिः ॥ "त्सद्म" इत्यपि कौशिकः tsadmati ॥ 406 kmara hurchne| कौटिल्ये । क्मरति । च्क्मार्। "वद-व्रज-" 4 / 3 / 48 / इति वृद्धौ a- 15 क्मारीत् । अचि क्मरः ॥ 407 अभ्र 408 बभ्र 409 मभ्र गतौ । अभ्रति । "अनातो नश्चा-'' 4 / 1 / 69 / इत्यात्वे ने च आन्भ्र्। क्ये अभ्यूते, अत्र सरूपान्तस्थाया अभावे "व्यञ्जनात् पञ्चमा " 13 / 47 ॥ इति रो वा लुग् न भवति । अभिता । अचि अभ्रम् ॥ बभ्र । बभ्रति । बनिता ॥ मभ्र । मश्रति । मभ्रिता ॥ 20 410 चर भक्षणे c। चकाराद् गतौ । चरति । "क्रियाव्यतिहारे-" 3 / 3 / 23 / गत्यर्थप्रतिषेधाद् गतौ नात्मनेपदम् , व्यतिचरन्ति ग्रामम् ; भक्षणे तु "क्रियाव्यतिहारेऽगति-" 3 / 3 / 23 ॥ इत्यात्मनेपदम् , व्यतिचरन्ते भक्ष्यम् । "udshcr:-"3।3|31| इत्यात्मनेपदे गेहमुच्चरते, उल्लङ्घयतीत्यर्थः; साप्यादित्येव ध्वनिरुञ्चरति । "समस्तृतीयया" 3 / 3 / 32 / अश्वेन सञ्चरते । "वद-व्रज-" 4 / 3 / 48 / सौ पदान्तसंयोगादित्वात् "संयोगस्यादौ स्कोलक" 2 / 1188 ॥ इति कलुकि "धुटस्तृतीयः" 2 / 1 / 76 ॥ इति षस्य इत्वे प्रथमत्वे च सूः इति केचित् ॥ 1 अवयवानां शिथिलीकरणम् सुरायाः सन्धानं वाऽभिषवः, तथा सोममभिषुणोतीत्यादौ दर्शनात्, सुराप्रकरणे च 'सन्धानं स्यादभिषवः' इति अमरोक्तेः । 'स्नानम्' इत्यपि चान्द्राः, 'भवेदभिषवः स्नाने म्द्य्स्न्धान्यो|' इति मेदिनीकोषे च ॥ 2 'रते संपा1 ॥ 3 ऊर्ध्व गच्छति इत्यर्थः ॥ 4 धातोस्तृतीयया योगाभावात् चरतेः तृतीयान्तेन योगे सति इति व्याख्येयम् । तृतीययेति किम् ? "उभौ लोको सञ्चरसि इमं चामुं च देवल !" नन्वत्र विद्यया तपसा वेत्यादिह तृतीयान्तं गम्यते तथापि सञ्चरसि इत्यत्र कथं नात्मनेपदम् ? उच्यते, तृतीययेति सहयोगे Page #89 -------------------------------------------------------------------------- ________________ 54 आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे इति वृद्धौ अचारीत् । "ग-लुप-" 3 / 4 / 12 / इति यङि गर्हितं चरति चञ्चूर्यते, अत्र "ति चोपान्त्या-" 4 / 1 / 54 / इत्यत उत्वम् "चर-फलाम्" 4 / 1 / 53 / इति पूर्वस्य मुरन्तः । यड्यचि च्न्य्चुर्ः। "चरेराङस्त्वगुरौ 5 / 1 / 31 / इति ये चर्यम् , आचर्यं तपः; आश्चर्यमद्भुतम् वर्चस्कादित्वात् साधुः; गुरौ त्वाचार्यः । णके परिचारकः । अचि * चरः, गौरादित्वाद् ड्याम् चरी । प्रज्ञाद्यणि चर एव चारः । 5 पटन्तश्चरन्तीति पटच्चराश्चौराः । जीर्णवस्त्रं तु "भूतपूर्वे-" 7 / 2 / 78 / पचरटि भूतपूर्व पट इवाचरत् पटच्चरम् । "तिक्कृतौ नाम्नि"5।1171| इति अकटि चरकः । "चरेष्टः" 5 / 1 / 138 / कुरुचरः, कुरुचरी । "भिक्स्सा-सेना-'ऽदायात्"5।1।139। भिक्षां चरति भिक्षाचरः, सेनां चरति-परीक्षते सेनाचरः, आदीयते इत्यादायः-वागुरा तेन आदाय वा चरति आदायचरः । "ग्रहादिभ्यो-" 5 / 1 / 53 / इति णिनि व्यभिचारी । व्यभिचरी गणनिपातनात् पक्षे ह्रस्वः । "सब्रह्मचारी" 3 / 2 / 150 / इति निपा10 तनात् समानं ब्रह्मव्रतं समाने वा ब्रह्मणि-गुरुकुले व्रतं चरतीत्येवंशीलः सब्रह्मचारी, अत्र समानस्य सभावो vrtshbdlopshc। "भ्राज्यलकृग्-'" 5 / 2 / 28 / इति इष्णौ चरणशीलश्चरिष्णुः । "समत्यपा-'" 5 / 2 / 62 / इति घिनणि सञ्चारी अतिचारी अपचारी अभिचारी व्यभिचारी । "लू-धू-सू। खन-" 5 / 2 / 87 / इति इत्रे चरित्रम् । पनि उच्चारः । चरिता, चरितुम् । क्तौ तिकि वा चूर्तिः ब्रह्मचूर्तिः । "समज-'" 5 / 3 / 99 / इति क्यपि चर्या । "परेः सृ-चरेर्यः" 5 / 3 / 102 / परिचर्या । 15 "gocr-snycr-"5|3|131| iti निपातनाद घञपवादे घे गोचरः स्न्य्च्र्ः। "चराचर-" 4 / 1 / 13 / इति निपातनादचि चराचरः । उणादौ "तृ-कृ-श-" (u0 187) इति अणे चरणः पादः । "सू-पृप्रथि-" (u0 347) इति अमे चरमः । "भू-गृ-" (u0 460) इति णिति इत्रे चारित्रम् ; भावे करणे कर्मणि अधिकरणे च साधुः । "कृ-श-कुटि-" (u0 619) इति वा णित् इः, चरिः पशुः प्राकाराग्रं च, चारिः पशुभक्ष्यम् । "मि-वहि-" (u0 726) इति वा णित् उः, चरः स्थाली, तृतीया साक्षाद्योगप्रतिपत्त्यर्थम् , न गम्यमाने इति, अन्यथा करणमन्तरेण क्रियासिद्धरभावाद् व्यावृत्तिरेव न घटते, नहि काचित्क्रिया करणमन्तरेण भ्व्तीति। सह धनेन देवदत्तः सञ्चरतीत्यत्र तु विद्यमानार्थतायां चरतेस्तृतीयान्तेन योगाभाव एव, तत्र हि तृतीयान्तं कत्रैव युक्तं न सञ्चरतिना, नहि तद्धनं चैत्रेण सह सञ्चरतीति । / 1 अत्र "अङे हि-हनो हो घः पूर्वात्" 4 / 1 / 34 / इत्यतः पूर्वादित्यधिकाराद् द्वित्वे सति "ति चोपान्त्यातोऽनोदुः" 4 / 1 / 54 / इति पूर्वमुत्वम् । चर्त्तिरित्यत्र द्वित्वाऽसम्भवाद् द्वित्वाभावेपि दृश्यम् ॥ 2 कुरुषु चरति इति अधिकरण एव प्रत्ययः,अनाधारे tu"bhikSA-सेना-'ऽदायात्" 5 / 1 / 139 / इति आर्म्भ्ः। आधारादित्येव कुरूंश्चरति, अत्र न्यासकारः 'प्राप्यात् कर्मणः क्वचिदण् भवतीति यदि अग् आनीयते तदा समासोऽपि भवति, तथा च कुरुचारः पञ्चालचारः इत्यपि' इति आः॥ 3 सेनया वा चरति सेनाचर इत्यपि विग्रहः ॥ 4 गृहीत्वा इत्यर्थः, द्वितीयविग्रहपक्षे आदानं कृत्वा चरतीत्यर्थः, किमादायेत्यविवव तत्र ॥ 5 एतद्वचनमेव प्रमाणं गणपाठेऽदर्शनात् । / 6 घत्रि चार्ः। च स्ण्पा1॥ 7 चरणं चर्या, चरन्ति अनयेति वा॥ 8 परिचरणं परिचर्या, परिचरन्ति अनयेति वा। केचित्तु भावे एव मन्यन्ते, यदाह वररुचिः "परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम्" इति paa03।3।10। सूत्रस्य वार्तिके ॥ 9 गावश्चरन्ति अस्मिन्निति गोचरो देशः, व्युत्पत्तिमात्रं चेदम् , विषयस्य तु सञ्ज्ञा, तेन 'अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम्' (न्यायावतार) इत्यादि सिध्येत् ॥ 10 सञ्चरन्तेऽनेन इति सञ्चरः ॥ 11 चरतीति चराचरः, पक्षे च्र्ः॥ 12 चरन्ति अस्माद् देव-पितृ-भूतानि इति भीमादित्वादपादाने साधु:-उणादि 726 सूत्र्वृत्तौ। Page #90 -------------------------------------------------------------------------- ________________ परस्मैधातवः 411-414] स्वोपलं धातुपारास्स्न्न्म्। चारुः [शोभनम् "मन्" (u0 911) / इति] मनि चर्म ॥ 411 धोर गतेश्चातुर्ये । धोरति । दुधोर । क्ये धोर्य्ते। ऋदित्त्वाद न इस्वः, अधोरत् । धोरिता । ते धोरितम् । "न्न्द्यादिभ्यो-"5।1।52। इत्यने आधोरणो हस्तिपकः । व्यस्तनिर्देश उत्तरार्थः ॥ 412 खोर प्रतीपाते । गतेरित्यनुवृत्तंर्गतिप्रतीघाते । खोरति । चुखोर । क्ये खोर्यते । खोरिता। ऋदित्त्वाद् न हूस्वः, अचुखोरत् । अचि खोरा अधमस्त्री । "के खोरिका पात्री । / अथ लान्ताश्चत्वारिंशत् सेटश्च413 दल 414 त्रिफला विशरणे । दलति । ददाल देलतुः देलुः । "व्द्-व्र्ज्"-4।3। 48 / इति वृद्धौ अदालीत् । केचित् एनं घटादिं मन्यन्ते, णौ दलयति । दलिता, दलितुम् । अचि दलम् । उणादौ "दलि-वलि-" (u0 304) इति अपे दलपः प्रहरणम् । "दलेरीपो दिल च" (u0 310) दिलीपः । "गृ-दृ-रमि-" (u0 327) इति मे दल्म ऋषिः । दलण विदारणे दालयति ॥ त्रिफला । फलति । प्रतिफलति, उत्फलति । पफाल । "तृ-त्रप-" 4 / 1 / 25 / इत्येत्वे 10 फेलतुः फेलुः । "वद-व्रज-" 4 / 3 / 48 ॥ इति वृद्धौ अफालीत् । यङि "चर-फलाम्" 4 / 1 / 53 / इति म्वागमे "ति चोपान्त्य-" 4154 / इत्युत्वे च पम्फुल्यते । यङ्लुपि पम्फुलीति पम्फुलीषि, "द्वयुक्तोपान्त्यस्य-" 4 / 3 / 14 / इति गुन्न्प्र्तिस्सेध्ः। पम्फुरित पम्फुल्षि, अत्र "ति चोपान्त्य-" 4 / 1 / 54 ॥ इत्यत्राऽनोदिति वचनाद् गुणाभावः । तसि पम्फुल्तः । अचि फलम् , सम्फलः । यड्यचि पम्फुलः । "तिक्कृतौ नाम्नि" 5 / 171 / इति अकटि फलकम् । "अनुपसर्गाः क्षीबोल्लाघ-" 15 4 / 2 / 80 / इति क्ते निपातनात् फुल्लः फुल्लमनेन, उत्फुल्लः स्म्फुल्ल्ः। सोपसर्गस्य प्रफुल्ता लता, अत्र जीत्त्वात् "ज्ञानेच्छाऽर्चा-". 5 / 2 / 92 / इति वर्तमाने क्तः । क्तवतौ निपातनाभावात् फुल्तवान् । ये तु क्तवतावपीच्छन्ति तन्मते फुल्लेवान् । आदित्त्वाद् "नवा भावाऽऽरम्भे' 4 / 4 / 72 / इति तयोर्वा नेटि प्रफुलितमनेन प्रफुल्तमनेन, प्रफुलितः प्रफुल्तः । उणादौ "द--न-" (u0 27) इति अके 1 'गतिचातुर्ये' इति समस्तं न कृत्वा व्यस्तनिर्देश इति भावः ॥ 2 दलण विदारणे, दल्भ ऋषिवल्कलं विदारणं च इति उणादिवृत्तौ, तथापि उणादिसूत्रे "गृ-तृ-रमि-हनि-जन्यत्ति-दलिभ्यो भः" (u0327) इत्यत्र दलि इति सामान्येन पठनात् अत्रोदाहरणाच्च उभयोरपि प्रहणम् ॥ 3 "तृ-त्रप-फल-भजाम्" 4 / 1 / 25 / इत्यत्र फल त्रिफला इत्युभयोरपि ग्रहणार्थ बहुवचनम् अन्यथा "निरनुबन्धग्रहणे न सानुबन्धकस्य' इति न्यायाद् त्रिफला इत्यस्य न स्यात् ॥ 4 कथं तर्हि प्रफुल्लः ? इति, फुल्ल विकसने इत्यस्माद् धातोः केन अचा वा भाव्यम् । यद्वा "अनुपसर्गाः क्षीबोल्लाघ-" 4 / 2 / 80 / इत्यत्र बहुवचनविधानात् 'समासान्तागमसज्ञाज्ञापकगणननिर्दिष्टान्यनित्यानि' इति न्यायाच्च यथा फुल्लिः । यद्वा प्रफुल्ल इत्यत्र यः प्रशब्दः स क्रियान्तरयोगात् फुल्लि प्रत्यनुपसर्ग एव, 'यक्रियायुक्ताः प्रादय तं pratyevopasargasajJAH'iti वचनात् प्रगतः फुल्लः प्रफुल्ल: इति प्रादिसमासः ॥ 5 इदं वामनस्य मतम् , तथा च तद्वचः-"क्तवत्वन्तस्याप्येतल्लत्वमिष्यते" इति pA0 8-2-55 सूत्रवृत्तौ ॥ 6 क्तयोर्वेटि संपा1 vaa0॥ Page #91 -------------------------------------------------------------------------- ________________ 56 आचार्यश्रीहेमचन्द्रविरचितं [भूधादिगणे फलकः । "कीचक-पेचक-" (u0 33) इति निपातनात् फलैहकः । "फलेओऽन्तश्च" (u0 291) इति उने फल्गुनः फल्गुनी । "कमि-चमि-" (u0 618) इति णित् इः, फालिदलम् । "फलिवल्यमेर्गुः" (u0 758) फल्गुः । फल निष्पत्तौ फलितः ॥ 415 मील 416 इमील 417 स्मील 418 मील निमेषणे । निमेषणं सङ्कोचः । 5 मीलति । मिमील । णौ के "भ्राज-भास-" 4 / 2 / 36 / इति वा ह्रस्वे अमीमिलत् अमिमीलत् । मीलिता । क्ते मीलितः । क्ते सेट्त्वात् प्रमीला त्न्द्रा। अनटि मीलनम् । मिलत् श्लेषणे मिलति । अनटि मेलनम् ॥ shmiil। तालव्यादिः । श्मीलति । shmiilitaa॥ स्मील्। दन्त्यादिः । स्मीलति । स्मीलिता ॥ मील । क्ष्मीलति । क्ष्मीलिता ॥ . 419 पील प्रतिष्टम्भे । प्रतिष्टम्भो रोपणम् । पीलति । पिपील । णौ डें अपीपिलत् । पीलिता। 10 "नाम्युपान्त्य-" 5 / 1 / 54 / इति के पीला । अपिपूर्वात् णके अपिपीलकः पिपीलिका, पृषोदरादित्वाद् अपेः पिः॥ 420 णील वर्ण । वर्णोपलक्षितायां क्रियायाम् । यथा-"श्वतं नीलति मरकतकान्त्या" [ ] "पात्थे-"2।3।97। इति णस्य नत्वे नीलति । णोपदेशत्वाद् "अदुरुपसर्गा-' 2 / 3 / 77 / इति णत्वे प्रणीलति । निनील । नीलिता । अचि नीलम् , प्रणीलम् । "नीलात् प्राण्यौषध्योः" 2 / 4 / 27 ॥ इति 16 ड्याम् नीली गौः ओषधिश्च, अन्यत्र नीला shaattii। "क्ताच्च-" 2 / 4 / 28 / इति वा ड्याम् नीली नीला । उणादौ "प्री-कै-पइ-नीलेरओण्क्" (u0 761) नीलङ्गुः कृमिः ॥ 421 शील समाधौ । समाधिः ऐकाग्र्यम् । तालव्यादिः । शीलति, परिशीलति । शिशील । णिगि शीलयति । "ज्ञानेच्छा-'र्चा-" 5 / 2 / 92 / इति सत्यर्थे क्ते अनुशीलितः । "शीलि-कामि-" 5 / 1 / 73 / इति णे धर्मशीली । घनि शीलम् । उणादौ "कोरदूषा-'ऽटरूष-" (u0 561) इति 20 निपातनात् ऊषे शैलूंषः शिलूषः शिलूषापत्यं वा । शीलण उपधारणे शीलयति ॥ 422 कील बन्धे । कीलति । चिकील । कीलिता । णिगि कीलयति । "नाम्युपान्त्य-" 5 / 1 / 54 / इति के कीलः । घनि कील्यतेऽनेनास्माद् वा कीलः, कपि कीलकः । ते सेट्त्वात् "क्तेटो-" 5 / 3 / 106 / इति अः, कीला । क्ते उत्कीलितः । उणादौ "R-कृ-मृ-" (u0475) इति आले कीलालम् । "नाम्युपान्त्य-" (u0 609) इति किद् इः कीलिः ॥ 1 सर्वाण्यपि अत्र पठितानि उदाहरणानि फल निष्पत्तौ इत्यस्य, अत्र पठनाच्च त्रिफला विशरणे इत्यस्यापि । एवं यत्र यत्र यद्धातुवृत्तौ ये धातवः पठितास्तेषामपि तत्तत्प्रयोगा अभ्यूह्याः॥2फ्ल्ह्क्म् संपा. 1 vA0 ॥ 3 रोधनमिति प्के॥ 4 'नीली' इत्यत्र जातिशब्दादपि जातौ नित्यस्त्रीत्वाद् 'जातेरयान्त-नित्यस्त्रीशद्रात" 24 ॥ 54 ॥ इत्यप्राप्तेऽनेनैव DIH । ये तु नील: पट इत्यर्थान्तरेऽस्त्यर्थस्यापि दर्शनादनित्यं स्त्रीत्वमभ्युपगच्छन्ति तेषां गुणशब्दस्यैवेदमुदाहरणम् । जातिशब्दात्तु "जातेरयान्त-" 2 / 4 / 54 / इत्यनेन ली: सिद्ध एव ॥ 5 धर्म शीलयति इति धर्मशीलः, स्त्री चेत् धर्मशीला ॥ 6 "शलेरइ चातः" इति (561) उणादिवृत्तौ निर्देशात् अभिधानचिन्तामणिकोषेऽपि (kAM02 zlo0 242) "शलति वेषान्तरम्" इत्यभिधानाच्च शलतेः इदं रूपम् अन्वया 'शीलेरइ-हस्वश्चेतो वा' इति व्देयुः॥ Page #92 -------------------------------------------------------------------------- ________________ 5 परस्मैधातवः 415-442] योपशं धातुपारायणम् । 423 कूल वरणे कूलति, अनुकूलति । चुकूल । कूलिता । के कर्मणि घञि च कूलम् ॥ 424 शूल रुजायाम् । तालव्यादिः । शूलति । शुशूर । शूलिता । के शूलम् । / 425 तूल निष्कर्षे । निष्कर्षः-अन्तस्थस्य बहिनिःसारणम् । तलति । तुतूल । तूलिता । के तूलम् । उणादौ "नाम्युपान्त्य-" (u0 609) इति कित् इः, तूलिः शय्वा । स्वार्थे के तूलिका चित्रकरशलाका ॥ - 426 पूल सङ्घाते । पूलति । पुपूल । पूलिता । के घञि वा पूलः । "जातेरयान्त-". 2 / 4 / 54 / इति ड्याम् पूली तृणोच्चयः ॥ ___427 मूल प्रतिष्ठायाम् । मूलति । मुमूल । मूलिता । णिगि उन्मूलयति केशान् । क्ते उन्मूलितः । के घञि वा मूलम् । मूलण रोहणे मूलयति । / 428 फल निष्पत्तौ । निस्स्प्त्तिः-सिद्धिः। फलति । पफाल । "तृ-त्रप-' 4 / 1 / 25 / इत्येत्वे 10 फेलतुः फेलुः । फलिता । क्ते फलितः, फलितवान् । जिफलेत्यस्य तु फुल्लः । अचि फलम् । पलितमिति तु प्लेः॥ __429 फुल्ल विकसने । फुल्लति । पुफुल्ल पुफुल्लतुः पुफुल्लुः । फुल्लिता । क्तयोः फुल्लितः फुल्लितवान् । अचि फुल्लम् ॥ 430 चुल्ल हार्व्क्र्न्ने। मैथुनेच्छाप्रेरितशरीरविकारो हावकरणम् । cullti। cucull| चुल्लिता । 15 अचि चुल्लम् । उणादौ "किलि-पिलि-" (u0 608) इति इः, चुल्लिः ॥ 431 चिल्ल शैथिल्ये च । चकाराद हावकरणे । cillti। cicill| चिल्लिष्यति । अचि चिल्लः पटः शिथिल इत्यर्थः । ते चिल्लितः ॥ 432 pela. 433 phela 434 zela. 435 Sela. 436 sela. 437 vehna 438 sala 439 tila 440 tilla 441 palla 442 vella gatau / pelti| pipela / पेलिता । ऋदित्त्वाद् णौ डे अपि- 20 पेलत् । अचि पेलं वृषणः, पेला वस्त्रादिभाजनविशेषः । णके पेलकः । क्ते पेलितम् । उणादौ "वडि-वटि-"(u0 515) इति अवे पेलवम् ॥ फेल । फेलति । पिफेल्। फेलिता। ऋदित्त्वात् अपिफेलत् । क्ते फेलितम् । क्ते सेट्त्वात् "क्तेटो-'" 5 / 3 / 106 / इत्यः, फेला भोजनोज्झितम् ॥ शेल । शेलति । शिशेल । ऋदित्त्वात् अशिशेलत् ॥ स्सेल्। "घः सो-" 2 / 3 / 98 / इति सत्वे सेलति । षोपदेशत्वात् षत्वे सिषेल । ऋदित्त्वात् asiSelat ॥ sel| selati / सोपदेशत्वाद् 25 न षत्वम् , सिसेल । ऋदित्त्वात् asiselt। vehna । vehati / avivehat // sala / salati / ससाल । सोपदेशत्वाद् न षत्वम् , सिसालयिषति, सिसलिषति । घञि भ्रमरैः सल्यते इति सालः ॥ तिल । तेलति । तितेल । तेलिता॥ "नाम्युपान्त्य-" 5 / 1 / 54 इति के तिलः । तिलत् स्नेहने 1 आवरणे मु., माधवीयधातुवृत्तौ च pR0 104 धातुअं0 519 / 2 भावकरणे इति पाणिनीयाः । भावकरणम्-अभिप्रायाविष्कारः-माध0 धातु0 पृ. 105 धातुअं0 525 / "हावो भावसूचनम्"-पृ. 32 धातुअं0 258 / धा. पा.8 Page #93 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचित [भूषादिगणे तिलति । तिलण snehane telayati // till| tillati / titill| tillitA // pll| pallati / papalla / पल्लिष्यति । उणादौ "पदि-पठि-" (u0607) इति इः, प्ल्लिः॥ vell। vellati / vivella / vellitaa| kte vellitam / Nau De avivellat // 443 vela. 444 cela. 445 kela. 446 kvela. 447 khela 448 skhala calane / 5 velati / vivela / velitaa| ऋदित्त्वात् अविवेलत् । अचि वेला । वेल कालण उपदेशे वेलयति ॥ चेल्। चेलति । चिचेल । चेलिता । ऋदित्त्वात् अचिचेलत् , अचिचेलम् । चिलत् वसने चिलति । घनि चेलम् ॥ केल्। केलति । चिकेल |केलिता। ऋदित्वात् अचिकेलत् |क्ते केलितम् । किलत् श्वैत्य-क्रीडनयोः किलति । उणादौ "किलि-पिलि-' (u0 608) इति इः, केलिः । कील बन्धे इत्यस्य तु कीलति, कीलितम् , कीलिः ॥ क्वेल । केलति । चिक्केल । केलि10 ता । ऋदित्त्वात् अचिकेलत् ॥ खेल्। खेलति । चिखेल । खेलिता । ऋदित्त्वात् अचिखेलत् । अचि खेलः, खेला खुरलिः, पृषोदरादित्वाद् इस्वे खिलम् ॥ स्खल । स्खलति । च्स्खाल्। स्खलिता, अचि स्खलः । "चाल-शब्दार्थाद्-" 5 / 2 / 43 ॥ इत्यने स्खलनशीलः स्ख्ल्न्ः। ते स्खलितम् ॥ 449 खल सञ्चये च । चकारात् चलने । खलति । चखाल । खलिता । "गोचर-" 5 / 3 / 131 / 15 इति निपातनाद् घे खल्यन्ते-सञ्चीयन्ते यशांसि धान्यानि वा यत्रेति खलः खलं रणाजिरम् धान्यपव नस्थानं च, खलो दुर्जनः । अचि खलति-सश्चिनोति पापम् चलति वा गुणेभ्य इति खलो नीचः । उणादौ "खलि-हिंसिभ्यामीनः" (u0 286) खलीनम् । "लटि-खटि-" (u0 505) इति वे खत्वं निम्नम् , खल्वा दृतिः। "कपाट-विराट-" (u0 148) इति निपातनात् खल्वाटः । "ह-पृ-भृ-" (u0 207) इति अते खलतः ख्ल्वात्त्ः। "पदि-पठि-" (u0 607) इति इः, खलिः पिण्याकः । 20 "खल्यमि-"(u0 653) इति अतौ खलतिः ॥ 450 श्वल 451 श्वल्ल आशुगतौ । तालव्यादी । श्वलति । "वद-व्रज-" 4 / 3 / 48 / इति वृद्धौ अश्वालीत् ॥ श्वल्ल । श्वल्लति । अश्वल्लीत् । शलिमप्यत्र एके पठन्ति, स ज्वलादिपाठेनैव गतार्थ इति नेहाधीतः ॥ 452 गल 453 चर्व अदने । गलति । जगाल । गलिष्यति । अचि गलः कण्ठः । सवणे'25 प्ययमनेकार्थत्वात् , गलत्युदकं कुण्डिकायाः । उणादौ "कलि-गलेरस्योच्च" (u0 315) इति फे गुल्फः । "बहुलमेतन्निदर्शनम् " इति गलिण लावणे गालयते उद्गालयते ॥ 1 कीलितम् स्थाने कीलनम् सं . सं 2 तपा0 / मुद्रिते तु उभयमपि ॥ 2 "खल्यन्ते-संचीयन्ते धान्यानि अत्र खलं त्रिलिङ्गः, "गोचर-सश्चर-" 5 / 3 / 131 इति निपातनाद् घः" इति स्वोपज्ञाभिधानचिन्तामणिटीकायाम् । कां. 4 shlo035॥ Page #94 -------------------------------------------------------------------------- ________________ परस्मैधातवः 443-465] स्वोपशं धातुपारायणम् । अथ वान्ताः सप्तत्रिंशत सेटश्चचर्व । चर्वति । चचर्व । च्र्विता। ते चर्वितः । उणादौ "मवाक-" (u0 37) इति निपातनाद् आके चार्वाकः । "बहुलमेतन्निदर्शनम्" इति चुरादित्वे चर्वयति ॥ __454 पूर्व 455 पर्व 456 मर्ज पूरणे । पूर्वति । पुपूर्व । पूर्विता । अचि पूर्वः ॥ पर्व । पर्वति । पपर्व । प्विता। विचि सुपः सुपरौ सुपरः, "य्वोः प्वव्यञ्जने-' 4 / 4 / 121 ॥ इति 5 वलोपः । उणादौ "ह-पृभृ-' (u0 207) इति अते पर्वतः ॥ मर्व । म्र्व्ति। ममर्व । मर्विता ॥ 457 मर्व 458 धवु 459 शव गतौ । मर्वति ममर्व । मर्विता ॥ धवु । उदित्त्वाद् ने धन्वति । धन्विष्यति । उणादौ "उक्षि-तक्षि-" (u0 900) इति अनि धन्वा ॥ "शवतिर्गतिकर्मा काम्बोजेषु भाष्यते । विकार एवैनमार्या आहुः" [ महाभा0 A0 1,5] / शवति । 10 अचि शवः, शवम् , सुष्ठु शवतीति सुशवः, स्त्रियां गौरादित्वाद् ड्याम् सुशवी । क्विपि "अनुनासिके च-" 4 / 1 / 108 / इति वस्योट्, ततः "UTA" 1 / 2 / 13 / इत्यस्यउत्वे शौः । शविष्यति ॥ 460 कर्व 461 खर्व 462 गर्व दपइ । कर्वति, खर्वति, गर्वति, चकर्व, चखर्व, जगर्व । अचि घञि वा कर्वः, खर्वः, गर्वः ॥ ___463 ष्ठिवू 464 क्षिवू निरसने । "षः सो-" 2 / 3 / 98 / इत्यत्र ष्ठिवो वर्जनात् षस्य सत्वा- 1b भावे "ष्ठिवू-क्लम्वा-" 4 / 2 / 110 / इति दीर्घ च ष्ठीवति । "तिर्वा ष्ठिवः" 4 / 1 / 43 ॥ इति पूर्वस्य वा तित्वे तिष्ठेव टिष्ठेव । यङि तेष्ठीव्यते, टेष्ठीव्यते । त्थेविता। ऊदित्त्वात् क्त्वि वेट् , प्ठ्यूत्वा त्थेवित्वा। - "इवृध-'' 4 / 4 / 47 / इति सनि वेट्, तुष्ठ्यूषति दुष्ठ्यूषति; पक्षे तिष्ठेविषति टिष्ठेविषति । वेट्त्वात् क्तयोर्नेट , ष्ठ्यूतः, ष्ठ्यूतवान् । मनि "अनुनासिके च-" 4 / 1 / 108 / इत्यूट्त्वे सुष्ठयोमा । वनि सुष्ठयोवा । विपि सुष्ठ्यूः । विचि सुष्ठेः । "ष्ठिव्-सिवोऽनटि वा" 4 / 2 / 112 / इति वा दीर्घ ष्ठीव- 20 नम् , ठेवनम् ॥ क्षिवू । क्षेवति । चिक्षेव । क्षेविता । उदित्त्वात् क्ष्यूत्वा, क्षेवित्वा । क्तयोः क्ष्यूतः क्ष्यूतवान् । क्षीवमप्येके पठन्ति क्षीवति । णौ डे अचिक्षीवम् । ते क्स्सीवित्ः। ष्ठिवू क्षिवच निरसने ठीव्यति । क्षीव्यति ॥ 465 जीव प्राणधारणे । जीवति । जिजीव । जीविता । णौ डे "भ्राज-भास-" 4 / 2 / 36 / 1 महाभाष्ये तु-"कम्बोजेष्वेव भाषितो भवति विकार एनमार्या भाषन्ते शव इति" इति पाठभेदः । 2"ष्ठिव'-क्लम्वाचमः" 4 / 2 / 110 / इत्यत्र सूत्रे 'टिवू इति ऊकारनिर्देशात् यङ्लुपि न भवति' इति कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिपादाः । श्रीगुणरतसूरयस्तु "ष्ठिवू-क्लम्वा-" 4 / 2 / 110 / इत्यत्र अत्यादाबधिकाराद् यङ्लुपि त्यादौ न दीर्घः, तेष्टेति, अत्र "य्वोः-" 4 / 4 / 121 / इति व्लुक्, तेष्ठिवीति तेष्ठयतः तेष्ठिवति, एवं टेष्ठेतीत्याद्यपि" इति आहुः-क्रियारत्नस. पृ. 78 धातुअं0 126 / सायणोऽपि 'ऊडभाविनां वकारान्तानां यङ्लुङ् नास्ति' इत्याह-माध0 धातु* pR0 108 धातुअं0553 / 3 अत्र "उपान्त्ये" 4334 / इति सनः कित्वे ऊटि द्वित्वे "तिर्वा ष्ठिवः" 41 ॥ 43 ॥ इत्यत्र तेरिकारस्योच्चारणार्थत्वात् वा ठस्य तत्वे च रूपम् ॥ 4क्षीवम प्र. mu0॥ 5 पाणिनीयाः-माध. धातु. pR0 109 धातुअं. 560 / 6 प्राणलक्षणस्य कर्मणो धात्वर्थेनोपसङ्ग्रहणादकमकोऽयम् ॥ Page #95 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचित [भूवादिगणे इति वा ह्रस्वे अजीजिवत् अजिजीवत् । "नाम्युपान्त्य-" 5 / 1 / 54 / इति के जीवः । णके जीवकः पक्षी, जीवंजीवकोऽपि । "यावतो विन्द-जीवः" 5 / 4 / 55 / इति णमि यावज्जीवमधीते । "नाग्नि पुंसि च" 5 / 3 / 121 / इति णके जीविका । उणादौ "जीवेरातृको जैव् च" (u0 67) इति जैवातृकः । "रुहि-नन्दि-" (u0 220) इति अन्ते जीवतात् जीवन्तः, जीवन्ती । "भृ-शी-शपि-" 6 (u0 232) इति अथे जीवथो वायुः। "जीवेरातुः" (u0782) जीवातुर्जीवनम् । "जीवेरदानुक्" (u0795) जीवदानुः । 466 पीव 467 मीव 468 तीव 469 नीव स्थौल्ये । पीवति । पिपीव । पीविता। के पीवः । उणादौ "तीवर-" (u0 444) इति निपातनात् अरे पीवरः । पीवा iti tu pyaingH॥ miiv| मीवति । मिमीव । मीविता॥ तीव । तीवति । तितीव । तीविता। उणादौ "खुर-क्षुर-" 10 (u0 396) इति निपातनात् तीव्रः । "तीवर-" (u0 444) इति निपातनात् अरे तीवरं जलं व्यञ्जनं च ॥ नीव । नीवति । निनीव । नीविता । उणादौ "नाम्युपान्त्य-" (u0609) इति कित् इः, नीविः, नयतेर्वा जिदै विः । "खुर-क्षुर-" (u0 396) इति निपातनात् नीत्रम् , नयतेर्वा । मन्नादिषु सर्वेषां ष्ठिविना तुल्यमुदाहरणम् ॥ ___470 उर्वै 471 तुर्वै 472 धुर्वै 473 दुबै 474 धुर्वै 475 जुर्वै 476 अर्व 477 16 भर्व 478 शर्व हिंसायाम् । "म्वादे:-" 2 / 1163 / इति दीर्घे ऊर्व्ति। ऊर्विता। ऐदित्त्वात् क्तयोर्नेट्, ऊर्णः ऊर्णवान् । विपि "शत् लुक्" 4 / 1 / 110 / इति वलुकि UH उरौ उरः । उणादौ । "उर्वेरादेरूदेतौ च" (u0 814) इति आरौ ऊर्वारुः कटुचिर्भटी, एर्वारुश्वारुचिर्भटी ॥ तुर्वै । तूर्वति । तूर्विता । मनि सुतोर्मा । वनि सुतोर्वा । विचि सुतोः । विपि तूः, सुतूः सुतुरौ सुतुर्ः। ऐदित्त्वात् तूर्णः तूर्णवान् ॥ थुर्वै । थूर्वति । थूर्विता । ऐदित्त्वात् थूर्णः थूर्णवान् ॥ 20 दुर्वै । दूर्वति । दूर्विता । अचि दूर्वा । क्विपि सुदूः सुदुरौ सुदुरः । ऐदित्त्वात् दूर्णः दूर्णवान् ॥ धु । पूर्वति । धर्विता । "दिद्युद्दद्-'" 5 / 2 / 83 ॥ इति किपि धूः धुरौ धुरः । ऐदित्त्वात् धूर्णः धूर्णवान् । उणादौ "शी-री-" (u0 201) इति किति ते धूर्तः कित्त्वात् न गुन्न्ः। "गृ-प-दुर्विधुर्विभ्यः-" (u0 943) क्विपि धूः॥ जुर्वै । जूर्व्ति। जूर्विष्यति । किपि सुजूः सुजुरौ सुजुर्ः। ऐदित्त्वात् जूर्णः जूर्णवान् ॥ अर्व्। अर्व्ति। "अनातो-" 4 / 1 / 69 / इत्यात्वे ने 25 च आन । अविष्यति । अचि अर्वः ॥ भर्व । भवति । ब्र्व्। भर्विष्यति ॥ शर्व । शर्वति । शंशर्व । शर्विष्यति । अचि shrvH॥ 479 मुर्वै 480 मव ब्न्ध्ने। "भ्वादे:-" 2 / 1 / 63 / इति दीघे मूर्वति । मूर्विता। अचि मूर्वा तृणम् , यद्विकारो मौर्वी । किपि मः मुरौ मुरः । ऐदित्त्वात् मूर्णः मूर्णवान् ॥ मव । 1 प्या वृद्धौ इत्यस्य "ध्या-प्योधी-पी च" (u0 9.4) इति कनिप्प्रत्यये ॥ 2 जस्तजागृ-क-नी-घृषिभ्यो ङित्" (u0705) इत्यनेन ॥3"नियो वोऽन्तश्च" (u0 396 वृत्तौ) इति वचनात् कारागमे रे c। 4 चिभिंटी, पर्वारुचारुचिभिटी वा* saM1 विना ॥5क्विए, धूः vA0 ॥ 6 तधिकारी वा॥ Page #96 -------------------------------------------------------------------------- ________________ / 10 परस्मैधातवः 466-489] स्वोपझं धातुपारायणम् । मवति । ममाव मेवतुः मेवुः । क्विपि "मव्यवि-" 4 / 1 / 109 / इत्युपान्त्येन सहोटि m: मुवौ मुव्ः। सुम्ः सुम्वौ सुम्वः । मविष्यति । एवं मन्नादिष्वपि ॥ 481 गुर्वै उद्यमे । "भ्वादेः-" 2 / 1 / 63 / इति दीर्घ गूर्वति । जुगूर्व । ग्र्विता। ऐदित्त्वात् तयोर्नेट् , गूर्णः गूर्णवान् । विपि गूः गुरौ गुरः । / 482 पिवु 483 मिवु 484 निवु सेचने । सेवने इत्येके। त्र्योऽप्युदित्ः। उदित्त्वाद् । ने पिन्वति । पिपिन्व । मिन्वति । मिमिन्व्। निन्वति । निनिन्व । पिन्विता । मिन्विता। निन्विता। मन्नादिषु पूर्ववत् ॥ 485 हिवु 486 दिवु 487 जिवु प्रोणने । त्रयोऽप्युदितः । उदित्त्वाद् ने हिन्वति । जिहिन्व । दिन्वति । दिदिन्व । जिन्वति । जिजिन्व । हिन्विता । दिन्विता । जिन्विता । मन्नादिषु पूर्ववत् ॥ 488 इवु व्याप्तौ च । चकारात् प्रीणने । उदित्त्वाद् ने इन्वति । इन्वाञ्चकार । अनटि "वोत्तरपदान्तन-" 2 / 3 / 75 / इति वा णत्वे प्रेण्वनम् , प्रेन्वनम् । णके इन्विका मृगशीर्षशिरस्तारकाः । सुपूर्वात् मनि "अनुनासिके च-" 4 / 1 / 108 / इत्यूटि स्विनोमा। वनि "य्वोः-" 4 / 4 / 121 / इति वलोपे "वन्याङ्-" 4 / 2 / 65 / इति नस्यात्वे यत्वे च सुयावा। विचि "य्वोः-" 4 / 4 / 121 ॥ इति वलुकि गुणे च स्वे स्वेनौ स्वेनः । विपि वस्योटि स्पिनूः । इन्विता । इन्वितुम् । वान्तोऽय-15 मिति धुड्वर्गाभावात् "नाम्-" 1 / 3 / 39 / इति नकारस्य मो न भवति ॥ 489 अव र्क्स्स्न्न्-ग्ति-कान्ति-प्रीति-तृप्ति-avgmn-prvesh-shrvnn-svaamyrth-yaacn-kriyaa-icchaa-diipti-avaapti-aalinggn-हिण्सा-ध्न्-भाव्-वृद्धिस्सु। ekonviNshtaavrthessu| कैश्चित् कान्तिवर्जमष्टादशसु । अन्यैस्तु रक्षण-गति-कान्ति-प्रीति-तृप्ति-वृद्धिषु षट्सु । अवति । आव आवतुः आवुः । अविता । विपि "मव्यवि-" 4 / 1 / 109 / इत्यूटि UH उवौ उवः । क्तौ ऊतिः । उणादौ "दिव्यवि-" 20 (u0 142) इति अटे अवटः । "जीण-शी-दी-" (u0 261) इति किति ने ऊनः । "श्या-कठि-" (u0 282) इति इने अविनं जलम् । "अवेईस्वश्च वा" (u0 342) इति किति मे उमा, OM मम् । "मह्यविभ्यां टित्" (u0 547) इति इषे अविषः समुद्रः, अविषी द्यौः । "पदि-पठि-" (u0 607) इति इः, अविः । "सदि-वृत्यमि-" (u0 680) इति अनौ अवनिः । "तृ-स्तृ-तन्द्रि-" (u0 711) इति IH, अवी र्ज्स्व्ला। "कृसि-कमि-" (u0 773) इति तुनि ओतुः । "अवेर्मः' 25 (u0 933) ओम् ॥ अथ शान्ताः सप्त आद्याः पञ्च सेटश्च 1अवगमनस्थाने अवगम दहनभावस्थाने दानभाग इति माधवीयधातु * 113 धातुअं0592 12 वर्जनादष्टाप्र03 mu0॥3aakaashN नगरं च इति खे.त्ति.॥4 भत्र "अनुनासिकेचच्छवः शूद" 4 / 1 / 108 ॥ इति वस्य ऊद् ॥ Page #97 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे .490 कश शब्दे । सौत्रोऽयमित्येके । kaushikstvdhyaissttetydhiitH| कशति । चकाश । कशिता । अचि "वर्चस्कादिषु-" 3 / 2 / 48 इति षागमे प्रतिष्कशोऽप्रयायी दूतश्च । ___ "ग्राममद्य प्रवेक्ष्यामि, भव मे त्वं प्रतिष्कशः" [ ] कशा चर्मयष्टिः । घञि काशस्तृणजातिः । उणादौ "कशेर्मोऽन्तश्च" (u0 420) इति ईरे 5 कश्मीराः । काशिरिति तु काशृङ् दीप्तौ इत्यस्य । वान्तोऽयमित्यन्ये, कवति ॥ ___491 मिश 492 मश रोषे च । चकारात् shbde। शब्दने रोषक्रियायां चेत्यर्थः । मेशति मिमेश । मेशिता । "नाम्युपान्त्य-" 5 / 1 / 54 / इति के मिशो व्याजः ॥ msh। मशति । ममाश । मशिता । "तिक्कृतौ नाम्नि" 5 / 1 / 71 / इति अकटि "दृ-क-नृ-" (u0 27) इत्युणादौ अके वा मशकः ॥ 10 493 शश प्लुतिगतौ । तालव्यादिः । प्लुतिभिर्गमने-उत्प्लुत्य गमने इत्यर्थः । शशति । शशाश शेशतुः शेशुः, अत्र "अनादेशादे:-" 4 / 1 / 24 / इत्यत एत्वम् । अचि शशः, शशकः । शशिता । शशितुम् ॥ 494 णिश स्माधौ। "पाठे-" 2 / 3 / 97 / इति णस्य नत्वे नेशति । निनेश निनिशतुः निनिशुः । "अदुरुपसर्गान्त-" 2 / 3 / 77 / इति णत्वे प्रणेशति । "नाम्युपान्त्य-" 5 / 15 / इति 15 के नेशः । "स्थादिभ्यः-" 5 / 3 / 82 ॥ इति के नेशन्ति-समाहितमनस्का भवन्त्यस्यामिति nishaa। नेशितुम् ॥ 495 दृशं प्रेक्स्स्न्ने। "श्रौति-" 4 / 2 / 108 / इति पश्यादेशे पश्यति । "समो गमृच्छि-" 3 ॥ 3 ॥ 84 / इत्यात्मनेपदे सम्पश्यते । ददर्श ददृशतुः ददृशुः । अनुस्वारेत्त्वाद् नेट्, द्रष्टा द्रष्टुम् । अत्र "अः सृजि-दृशो-" 4 / 4 / 111 / इत्यकारागमः । परोक्षायां "स्क्र-'स-वृ-भृ-" 4 / 4 / 81 / इति इटि 20 ददृशिव ददृशिम । "सृजि-दृशि-स्कृ-" 4 / 4 / 78 / इति थवि वा नेटि दद्रष्ठ ddrshith। "स्वर-ग्रह-" 3 / 4 / 69 / इति वा निटि दर्शिष्यते द्रक्ष्यते । ऋदित्त्वाद् वा अङि अदर्शत् , अत्र "ऋवर्ण-" 4 / 3 / 7 / इति गुणः । पक्षे "ह-शिटो-" 3 / 4 / 55 / इत्यत्र दृशो वर्जनात् सगभावे सिचि अद्राक्षीत् । णौ डे "ऋवर्णस्य" 4 / 2 / 37 / इति गुणापवादे वा ऋदादेशे अदीदृशत् अददर्शत् । सनि "स्मृ दृशः" 3 / 3 / 72 / इत्यात्मनेपदे दिदृक्षते । "अणिक्कर्म-" 3 / 3 / 88 / इति णावात्मनेपदे पश्यन्ति 25 भृत्या राजानम् , दर्शयते राजा भृत्यान् भृत्यैर्वा, अत्र "दृश्यभिवदो:-" 2 / 2 / 9 / इति वाऽणिक्कर्तु 1 "पदि-पठि-पचि-स्थलि-हलि-कलि-" (u0607) इत्यादिना i: प्र्त्य्य्ः॥2 "अः सृजि-दृशो-" 4 / 4 / 111 ॥ इति अः, "व्यञ्जनानामनिटि" 4 / 3 / 45 / इति तवृद्धिश्च । ननु अत्र परत्वात् "अःसृजि-दृशो-" 4 / 4 / 111 ॥ इति पूर्वमकारागमे नाम्युपान्त्यत्वाभावात् सको न प्राप्तिः, तत्किं "ह-शिटोः नाम्युपान्त्याददृशोऽनिटः सक्" 3 ॥ 4 ॥ 55 ॥ इत्यत्र दृशो वर्जनेन ? नैवम् , "नशो धुटि" 4 / 4 / 109 / इत्यतः धुटोत्यधिकारात् स्वरादिप्रत्यय "अः सृजि"-44111॥ इत्यकारागमो नास्ति, ततो नाम्युपान्त्यत्वात् सकि व्यत्यदृक्षन्त इत्यनिष्टं स्यात्, सिचस्तु न्यजनान्तत्वेनानकारान्तत्वात् "अनतोऽन्तोऽदात्मने" 4 / 2 / 114 / इति अन्तो अति व्यत्यदक्षत इति अमादौ च अदृशं व्यत्यहक्षातामित्यादि स्यात् , सिचितु अद्राक्षं व्यत्यरक्षातामिति भवति ॥ 3 तान् राजैवानुकूलाचरणेन प्रयुङ्क्ते । / Page #98 -------------------------------------------------------------------------- ________________ परस्मैधातवः 490-498] स्वोपझं धातुपारायणम् । र्णिगि कर्मत्वम् । "ऋदुपान्त्या-'" 5 / 1 / 41 ॥ इति क्यपि दृश्यम् । "घ्रा-ध्मा-" 5 / 1 / 58 / इति शे पश्यः, utpshyH। "लिहादि-" 5 / 1 / 50 / अचि drshH। "कर्मणो-" 5 / 3 / 14 / अणि devdrshH। "असूर्योग्रा-" 5 / 1 / 126 ॥ इति खशि असूर्यम्पश्या राजदाराः, उग्रम्पश्यो राजा । "त्यदाद्यन्य-" 5 / 1 / 152 / इति टक्-सक्-क्किप्सु "अन्य-त्यदादे:-" 3 / 2 / 152 / इत्यात्वे च तादृशः, तादृशी, तादृक्षः, तादृक् । "दृग्-दृश-दृक्षे" 3 / 2 / 151 / इति समानस्य सत्वे सदृक्, सपृशः, सदृक्षः । "दृशः 5 क्वनिप्" 5 / 1 / 166 / मेरुदृश्वा; स्त्रियां "णखराघोषा-" 2 / 4 / 4 / इति ड्याम् नस्य रत्वे च tttvdRshvrii। "शासू-युधि-'" 5 / 3 / 141 / इत्यने सुदर्शनः । "विद्-दृग्भ्यः कान्ये णम्" 5 / 4 / 54 / कन्यादर्श वरयति । पशुरिति तु स्पैशेः "स्पशि-प्रस्जेः स्लुक् च" (u0731) इति उप्रत्यये रूपम् ॥ 496 दंशं दशने । दशनं दन्तकर्म । "दंश-सञ्जः-" 4 / 2 / 49 / इति नलुकि दशति । क्ये dshyte। ददंश । संयोगान्तत्वाद् "इन्ध्यसंयोगा-" 4 / 3 / 21 / इति परोक्षायाः कित्त्वाभावे ददंशतः ddNshuH। 10 अनुस्वारेत्त्वाद् नेट्, दंष्टा दंष्टुम् । "व्यञ्जनानाम्-" 4 / 3 / 45 / इति वृद्धौ अदाङ्क्षीत् । "गृ-लुप-" 3 / 4 / 12 / इति यङि गर्हितं दशति दन्दश्यते, यङ्लुपि दन्दशीति, सूत्रे कृतनलोपस्य निर्देशाद् अत्र नो लुक् । "य्जि-ज्पि-"5।2।47। इति ऊके दन्दशूकः । "कर्मणो-" 5।3।14।अन्नि दृषं-- मूषिकं दशति वृषदंशो बिडालः । "दशेस्त्रः" 5 / 2 / 90 / दंष्ट्रो । अचि दंशः, दंशी । घनि updNshH। "दशना-'वोदैधोद्म-" 4 / 2 / 54 / इति निपातनाद् अनटि दशनम् , दशनो दन्तः । "दंशेस्तृतीयया-" 15 5 / 4 / 73 / इति णमि मूलकेनोपदंशं मूलकोपदंशं भुङ्क्ते, अत्र "तृतीयोक्तं वा" 3 / 1 / 50 / इति वा तत्पुरुषः । उणादौ "लू-पू-यु-" (u0901) इति किति अनि दश घटाः ॥ __ अथ षान्ता एकचत्वारिंशत् कृषवर्जाः सेटश्च. 497 घुष शब्दे । घोषति । जुघोष । ऋदित्त्वाद् वाऽङि अघुषत् , पक्षे अघोषीत् । "घुषेरविशब्दे" 4 / 4 / 68 / इति क्तयोर्नेट् , घुष्टा रज्जुः; विशब्दने त्विटि अवघुषितं वाक्य्माः। सम्पूर्वात् 20 "श्वस-जप-" 4 / 4 / 15 / इति वेटि सङ्घष्टा सङ्घषिता रज्जुः, सङ्घष्टं सघुषितं वाक्यम् । घुघण् विशब्दने घोषयति । AU~H क्रन्दे आघोषयति । उणादौ "हृषि-पुषि-" (u0 797) इति इलौ . घोषयित्नुः शब्दः ॥ 498 चूष पाने । चूषति । चुचूस्स्। चूषिता । क्ते निचूषितम् । चूषित्वा । / 1 वामनस्तु उपसर्गपूर्वकात् इच्छति, तथा च तद्वचः-उपसर्ग इति केचिन्नानुवर्तयन्ति इति॥ 2 सूर्यमपि न पश्यन्ति इति असूर्यम्पश्याः; गुप्तिपरं चैतत् , एवं नाम गुप्ता यदपरिहार्यदर्शनं सूर्यमपि न पश्यन्ति, अत्र दृशिना सम्बद्धस्य ननः सूर्येण सहासामर्थ्यपि वाक्यार्थप्रतिपादकत्वात् समासः ॥ 3 यां यां कन्यां पश्यति तां तां सर्वा वरयति इत्यर्थः ॥ 4 स्पशि बाधन-ग्रथनयोश्च चाद् गो, सौत्रोऽयम् ॥ 5 दशत्यनया इति दंष्ट्रा । / 6 विशब्दनं विशब्दः नाना शन्दनं प्रतिज्ञानं च । "विशब्दनं प्रतिज्ञानम् । तच्च शब्देन स्वाभिप्रायप्रकाशनम् इति nyAse"mAdha0 धातु pR0 119 धातुअं0 643 / 7 सम्बद्धावयवा इत्यर्थः ॥ 8 नानाशब्दितं प्रतिज्ञातं वा वाक्यं ब्रत इत्यर्थः ॥ 9 आङ्पूर्वको घुषण क्रन्दे इत्यर्थः ॥ Page #99 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे 499 तूष तुष्टौ । तूषति । तुतूष । तूषिता । तूषितम् । क्ते सेट्त्वात् तूषा । तुषं हृपंच तुष्टौ तुष्यति ॥ 500 पूष वृद्धौ । पूषति । पुपूष । पूर्षिता । क्ते पूषितः । उणादौ "उक्षि-तक्षि-" (u0 900) इति अनि पूषा ॥ 5 501 लुप 502 मूष स्तेये । लोषति । लुलोष । लोषिता । "नाम्युपान्त्य-" 5 / 1 / 54 / इति के लुस्स्ः॥ मूष । मूषति । मुमूस्स्। मूषिता । "नाम्युपान्त्य-" 5 / 1 / 54 / इति के मूषः, मूषा तैजसावर्तनी, गौरादित्वाद् ड्यां मूषी । णके मूषकः ॥ 503 पूष प्रसवे । "षः सो-' 2 / 3 / 98 / इति षस्य सत्वे सूषति । षोपदेशत्वात् षत्वे सुषूष । येषां तु सोपदेशस्तन्मते षत्वाभावे सुसूष । सूस्सिता। "नाम्युपान्त्य-" 5 / 1 / 54 / इति के सूषः, 10गौरादित्वाद् ड्यां सूषी । तालव्यादिरयमिति चारकाः, शूषा शाकम् । 504 ऊष रुजायाम्। ऊषति । "गुरुनाम्यादेः-" 3 / 4 / 48 / इत्यामादेशे ऊषाञ्चकार । "नाम्युपान्त्य-" 5 / 1 / 54 / इति के ऊषः । ऊषितुम् । अनटि ऊषणं मरिचम् , त्र्यूषणं त्रिकटुकम् । मनि अष्मा । ऊपरं क्षेत्रमिति तु ऊषाद् "रोऽश्मादेः" 6 / 2 / 79 / इति चातुरर्थिके रे, ऊषरं जलमिति तु "मध्वादिभ्यो-" 7 / 2 / 26 / इति मत्वर्थीये रे सिद्धम् । / 16 505 ईष उञ्छे । उच्छम् उच्चयनम् । ईषति । "गुरुनाम्यादेः-" 3 / 4 / 48 / इत्यामादेशे ISA चकार । ईषिता । क्ते सेट्त्वात् "क्तटो-'" 5 / 3 / 106 / इति अः, ISA व्रणगवेषणी मञ्चकाद्यवयवश्व । उणादौ "ऋच्युजि-" (u0 48) इति ईके ईषीका तृणशलाका । इषीकेति तु इषत् इच्छायाम् इत्यस्य ॥ 506 कृषं विलेख्ने। विलेखनम्-हलोत्कर्षणम् । कर्षति । ckrss। अनुस्वारेत्त्वाद् नेट क्रष्टा । 20"स्पृश-मृश-" 3 / 4 / 54 / इति वा सिचि अकार्षीत् , "स्पृशादि-" 4 / 4 / 112 / इति वा अकारागमे अक्राक्षीत् , पक्षेऽनिट्त्वात् "ह-शिटो-" 3 / 4 / 55 / इति सकि अकृक्षत् । णौ "ऋहवर्णस्य" 4।2।37।इति वा ऋदादेशे अचीकृषत् । अचकर्षत् । "न्न्द्यादिभ्यो-"5।1।52। इति अने सकर्षणो हली; अन्यत्र "नाम्युपान्त्य-" 5 / 1 / 54 / इति के सङ्क्षः । "व्य्न्य्ज्ञाद्-"5।3।132।घ्नि आकर्षो द्यूतफलहकर । "उपपीड-" 5 / 4 / 75 / इति णमि पटोपकर्ष धावति, भ्राष्ट्रोपकर्ष धानाः खादति, 25"तृतीयोक्तं वा"3।1150| इति वा तत्पुरुषः, पक्षे पटे पटेन वोपकर्ष धावति, भ्राष्ट्र प्राष्ट्रेण वोपकर्ष धानाः खादति । उणादौ "कृषेर्गुण-वृद्धी च वा" (u0 31) इति अके कर्षकः कार्षकः कृषकश्च कुटुम्बी । "पा-पुलि-" (u0 41) इति किति इके कृषिकः पामरः । "घृ-वी-हा-" (u0 183) इति किति णे कृष्णः । "नाम्युपान्त्य-" (u0 609) इति कित् i:, कृस्सिः। "कृषेश्च चादेः" . 1 जलमिति सुष्ठु ॥ 2 क्षेत्रमिति शोभनम् , "मध्वादि-" 72 / 26 / सूत्रे तथैव दर्शनात् ॥ 3 "समः ऋन्दि-कृषि-षिभ्यः संज्ञायामेव" इति वचनात् संज्ञायामेवायं प्रयोगः ॥ Page #100 -------------------------------------------------------------------------- ________________ परस्मैधातवः 499-519] स्वोपमं धातुपारायणम् । (u0641) इति अणौ चर्षणिः चर्षणी कुलटा : "कृषि चमि-" (u0 829) इति UH, कर्पू: कुल्या । कृषीत् विलेखने कृषति कृषते ॥ 507 कप 508 शिष 509 जप 510 झष 511 वष 512 मष 513 मुष 514 रुष 515 रिष 516 यूष 517 जूष 518 शष 519 चष हिंसायाम् । कषति । "कूलाऽभ्र-." 5 / 1 / 110 / इति खे कूलषा नदी । "सर्वात् सहश्च" 5 / 1 / 111 / सर्वकषः खलः । "कषः कृच्छू-ग- ) हने" 4 / 4 / 67 / इति क्तयोर्नेट् , कष्टं कृच्छम् गहनं च, "कषोऽनिटः" 5 / 3 / 3 / इति भविष्यति साधुः। "अजातेः शीले" 5 / 1 / 154 / इति णिनि पादाभ्यां कषणशीलः पत्काषी, अत्र "हिम-हति-" 3 / 2 / 96 / इति पद्भाव । "वेर्विच-" 5 / 2 / 59 / इति घिनणि विकषणशीलो विकाषी । "गोचर-" 5 / 3 / 131 / इति निपातना घापवादे घे कषः, आकषः, निकषः । "निमूलात् कषः" 5 / 4 / 62 / इति णमि निमूलकाषं कषति । "हनश्च समूलात्" 5 / 4 / 63 / समूलेकाषं कषति । उणादौ "स्यमि-कषि-'' 10 (u0 46) इति ईके कषीका कुद्दालिका । "प्राङः पणि-" (u0 42) इति इके प्राकषिको वायुः। "मा-वा-वद्य-'मि--'' (u0 564) इति से कक्षस्तृणम् gahanAra'NyaM च, कक्षः कक्षा बाहुमूलम् गृहोपान्तश्च । "कृ-श-कुटि-" (u0 619) इति वा णित् इः कषिनिकषोपलः खनित्रं च, काषिः कर्षकः । "कषेर्ड-च्छौ च षः" (u0 831) इति UH, कण्डूः, क्च्छूः। "समिण-निकषिभ्यामाः" (u0 598) निकषा पर्वतं न्दी। shiss। ताल्व्यादिः। shessti। shishess| शेषिता । 10 शेषितुम् । केचिदिटं नेच्छन्ति, तन्मते शेष्टा, शेष्टुम् । "नाम्युपान्त्य-" 5 / 1 / 54 / इति के शिषः । कर्मणि घञि शेषम् । शिष्लंए विशेषणे विशिनष्टि । शिषण असर्वोपयोगे शेषयति । अचि शेषः अत्र युजादित्वाद्वा णिच् । पक्षे शेषति ॥ जप । जषति । ज्स्सिता॥ झप । झषति । झषिता । अचि झ्स्स्ः॥ वष । वषति । वषिता ॥ मष । मषति । मषिता । कर्मणि घञि मास्स्ः॥ muss। moti । mossitaa| मुषश् स्तेये मुष्णाति । मुषेर्दीर्घश्च" (u043) इत्युणादौ इके मूषिक आखः, 20 मूषिका त्त्स्त्री॥ रुष । रोषति । तादौ "सह-लुभेच्छ-' 4 / 4 / 46 / इति वेट्त्वात् रोष्टा रोस्सिता। रोष्टुम् रोषितुम् । "वेटोऽपतः" 4 / 4 / 62 / इति निषेधापवादे "श्वस-जप-" 4 / 4 / 75 / इति क्तयोर्वा नेटि रुष्टः रुषितः, शील्यादित्वादत्र सत्यर्थे क्तः । रुषच रोपे रुष्यति ॥ रिप । रेषति । "सह-लुमेच्छ-" 4 / 4 / 46 / इति वेटि रेष्टा रेषिता । रेष्टुम् , रेषितुम् । वेट्त्वात् क्तयोर्नेट, रिष्टः रिष्टवान् । रिष्टम् , अरिष्टम् । उणादौ "निघृषी-" (u0511) इति किति वे रिष्वः ॥ यूष । यूषति । 25 - 1 कृच्छ दुःखं तत्कारणं च, गहनं दुरवगाहम् ॥ 2 निमूलमित्यत्रात्ययेऽव्ययीभावः, निर्गतानि मूलान्यस्येति बहुव्रीहिर्वा ॥ 3 निमूलं कषतीत्यर्थः ॥ 4 समूलमिति साकल्येऽव्ययीभावो बहुव्रीहिर्वा । / 5 समूलं कषतीत्यर्थः । / 6 'रण्यं चेति क स्ण्पा॥ 7 मैत्रेय-सायणादयः ॥ 8 "युजादेवा" 3 / 4 / 18 / इति सूत्रेण ॥ 9 "ज्ञानेच्छार्थि-" 5 / 2 / 92 / इति सत्रेण ॥ 10रिषेळञ्जनादेः केचिदिच्छन्ति इति तन्मतसङ्ग्रहपरमिदमुदाहरणम् स्वमते तु ऋषैत् गतौ इत्यस्य ऋष्वः रिपुः हिंस्रश्च इति ॥ धा. पा. 1 Page #101 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्र विरचितं युयूष । यूषिता । "नाम्युपान्त्य-" 5 / 1 / 54 / इति के यूषः, यूषम् । गौरादित्वाद् ड्यां यूषी ॥ . जूष । जूषति । जूषिता । "नाम्युपान्त्य-'" 5 / 1 / 54 / इति के जूस्स्ः। क्ते जूषितः । "क्तेटो-" 5 / 2 / 106 / इत्यः, जूषा ॥ शष । ताल्व्यादिः। शति । शषिता । उणादौ "पम्पा-शिल्पा-" (u0 300)इति पे शप्यते शप्पो बालतृणम् ॥ च्प्। चषति । चषिता । "तिक्कृतौ नाम्नि" 5 5 / 1 / 71 / इति अकटि csskH॥ खषेत्यपि कण्वः । खषति ॥ 520 वृष सङ्घाते च । चकाराद् हिंसायाम् । वर्षति । ववर्ष ववृषतुः । व्र्स्सिता। ऊदित्त्वात् क्त्वि वेट , वृष्ट्वा वर्षित्वा । क्त्वि वेट्त्वात् क्तयोर्नेट , वृष्टः वृष्टवान् ॥ 521 भष भर्त्सने । भर्सनं कुत्सितशब्दकरणम् , अतो भर्त्सने शब्दकर्मकोऽयम् । भषति श्वाबुक्कतीत्यर्थः । भषति भषकः-पैशुन्येन वक्तीत्यर्थः । ब्भास्स्। भषिता । अचि भषः, गौरादित्वाद् ड्यां 10 भषी । क्ते भषितम् । "तिक्कृतौ नाम्नि" 5 / 1 / 71 / इति अकटि भषकः ॥ 522 जिघु 523 विष 524 मिष 525 निषू 526 पृषू 527 वृष सेच्ने। षडप्यूदितः । जेषति । जेषिता । ऊदित्त्वात् क्त्वि वेट, जिष्ट्वा; "वौ व्यञ्जनादेः-" 4 / 3 / 25 / इति वा किये जेषित्वा जिषित्वा ॥ विष । वेषति, परिवेषति । वेषिता । विष्ट्वा वेषित्वा विस्सित्वा। विष्लं की व्याप्ती वेवेष्टि, वेविप्त्ते॥ मिपू । मेषति । मेषिता । मिष्ट्वा मेषित्वा मिषित्वा । "लिहा15 दिभ्यः" 5 / 1 / 50 / इत्यचि मेषः । मिषत् स्पर्धायाम् मिषति ॥ निष । नेषति । नेषिता । निष्ट्वा नेषित्वा निषित्वा । बहुभिरयं न पठ्यते ॥ पृष । पर्षति । पर्षिता । पृष्टा पर्षित्वा । वेट्त्वात् क्तयोर्नेट्, पृष्टः, पृष्टवान् । "नाम्युपान्त्य-" 5 / 1 / 54 / इति के पृषः । "ऋदुपान्त्याद्-" 5 / 1141 ॥ इति क्यपि पृष्यम् । उणादौ "पी-वि-शि-" (u0163) इति किति ठे पृष्ठम् । "पृषि रञ्जि-" (u0 208) इति किति अते पृषतो मृगः बिन्दुश्च । "कुशि-पिशि-" (u0 212) इति 20 किति इते पृषितं वारिबिन्दुः । "हिरण्य-".(u0380) इति निपातनात् अन्ये परिपर्षतीति प्र्ज्ञ्य्ः। "ऋद्-घृ-' (u0 635) इति किति णौ पृष्णिः किर्न्न्ः। "पृषि-हृषिभ्यां वृद्धिश्च" (u0 636) इति णौ पाणिः । "द्रुहि-वृहि-" (u0 884) इति कर्तरि पृषन्ति जलबिन्दवः, पृषती मृगी। स्थूलपृषतीमालभेत ॥ वृष । वर्षति । वर्षिता । वृष्ट्वा व्र्स्सित्वा। वृष्टः वृष्टवान् । "ज्ञानेच्छार्चा-" 5 / 2 / 92 / इति सत्यर्थे क्ते वृष्टो मेघः । "कृ-वृषि-" 5 / 1 / 42 / इति वा क्यपि वृष्यम् वर्ण्यम् । 25 "नाम्युपान्त्य-" 5 / 1 / 54 / इति के वृषः । "sh-क्म्-"5।2।40। इति उकणि वर्षणशीलो व्र्स्स्क्ः। 1 "शदि-बाधि-खनि-हनेः ष च" (u0299) इत्यत्र "शष हिंसायामित्यस्य वा रूपम्" इति कथनात् । अत्र च "पम्पा-" (u.300) इति सूत्रे आदिग्रहणात् इति ॥ 2 'anya'pratyaye // 3 "परिपूर्वस्य पृषू सेचने इत्यस्य उपसर्गान्तलोपः धातोश्च जः समस्तादेशः । गर्जतेर्वा गकारस्य पकारः" इति हेमचन्द्रपादाः । अस्मदभिप्रायेण तु 'पृष्+अन्य' इति स्थिते उपान्त्यगुणे कृते पर्षन्य इति जाते षस्य जत्वे पर्जन्यः-इत्येवं साधनिकायां बहुतरं लाघवम् । 4 कित्-अतृप्रत्यये ऋकारो न्याद्यर्थः । तेन "अधातूइदितः ॥ 4 ॥ 2 ॥ इति रुचां पृषती ॥ Page #102 -------------------------------------------------------------------------- ________________ परस्मैधातवः 520-535] स्वोपझं धातुपारायणम् । "वर्षादयः क्लीबे" 5 / 3 / 29 / इति अलि वर्षम् । भिदाद्य्ः"5।3।108। इति निपातनात् अङि व्र्स्साः। "क्विप्" 5 / 1 / 148 / इति "क्रुत्सम्पदादिभ्यः" 5 / 3 / 114 / इति वा क्विपि प्रवर्षति प्रवर्षन्त्यत्र मेघा इति वा प्रावृट् , अत्र "ग्तिकार्क्स्य्-"3।2।85। इति प्रस्य दीर्घः । उणादौ "ऋषि-वृषि-" (u0 331) इति किति अभे वृस्स्भ्ः। "तृपि-वपि-" (u0 468) इति किति अले वृषलः । "ऋद्-घृ-" (u0 635) इति किति णौ वृष्णिः । "लू-पू-यु-" (u0 901) इति किति अनि 5 वृषा इन्द्रः । "दिवि-पुरि-" (u0 599) इति कित् AH, वृषा प्रबलम् ॥ __528 मृष सहने च । चकारात् सेचने । मर्षति । मर्षिता । ऊदित्त्वात् क्त्वि वेट्, मृष्ट्वा; इटि "ऋत्तृष-" 4 / 3 / 24 / इति क्त्वो वा कित्त्वे मृषित्वा, मर्षित्वा । वेट्वात् क्तयोर्नेट्, मृष्टः मृष्टवान् , अनानिटत्वात् क्तयोः क्षान्तावपि "मृषः क्षान्तौ" 4 / 3 / 28 / इति न कित्त्वप्रतिषेधः । "शासू-युधि-" 5 / 3 / 141 / इति अने दुर्मर्षणः, सुमर्षणः । मृषीच तितिक्षायाम् मृष्यति मृस्स्य्ते। अपमृषित 10 वाक्यमाह ॥ ___529 उधू 530 श्रिपू 531 श्लिष 532 पुष 533 प्लुष दाहे । पञ्चाप्यूदितः । ओषति । "जाग्रुष-" 3 / 4 / 49 / इति वाऽऽमादेशे ओषाञ्चकार, उवोष । ओषिता । ऊदित्त्वात् क्त्वि वेट , उष्ट्वा उषित्वा । ये तु ऊदितं न मन्यन्ते तन्मते ऊषित्वा इत्येव भवति । उणादौ "उषेः किल्लुक् च" (u088) इति खे उखा। "वनि-कणि-"(u0162) इति ठे ओष्ठः । "घृ-वी-हा-"(u0183) 15 इति किति णे उष्णम् । "सू-मू-खनि-" (u0 449) इति किति त्रुटि उष्ट्रः । "उपे च" (u0 959) इति असि ओजो बलम् । "मिथि-रज्युषि-" (u0971) इति किति असि उषः प्रातः ॥ shri। shressti| shishress| shressitaa| श्रिष्ट्वा श्रेषित्वा shrissitvaa। श्रिष्टः श्रिष्टवान् । "नाम्युपान्त्य-" 5 / 1 / 54 / इति के श्रिषः ॥ श्लिष्त । श्लेषति । श्लेषिता श्लिष्ट्वा श्लेषित्वा श्लिषित्वा । श्लिष्टः श्लिष्टवान् । अश्लेषीत् । श्लिषञ्च आलिङ्गने लिप्यति । shlessttaa। श्लेष्मा । श्लिषण श्लेषणे श्लेषयति ॥ 20 प्रुधू । प्रोस्स्ति। पुप्रोष । प्रोस्सिता। पृष्ट्वा प्रोषित्वा पुषित्वा । उणादौ "निघृषी-" (u0 511) इति किति वे पुष्वा निवृत्तिः॥ प्लुपू । प्लोषति । पुप्लोष । प्लोषिता । प्लुष्ट्वा प्लोषित्वा प्लुषित्वा । प्लुष्टः प्लुष्टवान् । प्लुपूच् दाहे प्लुष्यति । ग्रुप प्लुषश् स्नेह सेचन-पूरणेषु पुष्णाति प्लुष्णाति ॥ 534 घृषु संहर्षे । घ्र्स्स्ति। जघर्ष । घ्र्स्सिता। ऊदित्त्वात् घृष्ट्वा घर्षित्वा । वेट्त्वात् क्तयोर्नेट्, धृष्टः घृष्टवान् । "नन्यादिभ्यः" 5 / 1 / 52 / इति अने सङ्घर्षणः । उणादौ "निघृषी-"(u0 511) इति 25 किति वे निघष्वोऽनुकूलः ॥ __ 535 हृषू अलीके । ह्र्स्स्ति। जहर्ष । हर्षिता । ऊदित्त्वात् हृष्ट्वा हर्षित्वा । वेदत्वात् क्तयोर्नेट्, हृष्टः हृष्टवान् , शील्यादित्वादत्र सत्यर्थे क्तः । "हृषेः केश-गोम-विस्मय-प्रतिघाते" 4 / 4 / 76 / ईति 1 नित्यबहुवचनान्तः स्त्रीलिङ्गश्चायम् । / 2 स्नेहन-सेचन सं 2 ॥ 3 "घृषू संघर्ष' इति माध0 धा. 10 125 धातुअं0 695 / हेमधातुपाठेऽपि "संघर्षे" इति । 4 इति बेटि संपा01 vA0 ॥ Page #103 -------------------------------------------------------------------------- ________________ [भूवादिगणे आचार्यश्रीहेमचन्द्रविरचितं वा नेटि हृष्टाः हृषिताः केशाः, हृष्टम् हृषितं केशैः; एवं हृष्टानि हृषितानि लोमानि; हृष्टः हृषितश्चैत्रः विस्मित इत्यर्थः; हृष्टाः हृषिता दन्ताः प्रतिहता इत्यर्थः । उणादौ "हृषि-वृति-" (u0 485) इति उले हर्षुलः कामी । "हृषि-पुषि-" (u0 797) इति णौ इलौ हर्षयित्नुः स्वजनः तुषं हृषच तुष्टौ हृष्यति ॥ 6 536 पुष पुष्टौ । पोषति । पुपोष । अपोषात् । पोषिता । "स्व-स्नेहनार्थात्-" 5 / 4 / 65 / इति णमि स्वपोषम्, गोपोषम् , रैपोषम् । पुषितः । उणादौ "सू-पुषिभ्यां कित्" (u0 436) इति करे पुष्करम् । "वलि-पुषेः कलक्" (u0 496) पुष्कलः । "हृषि-पुषि-" (u0 797) इति णौ इत्लौ पोषयित्नुर्मेघः । पुषच पुष्टौ पुष्यति अपुषत् , अत्र "ल्दिद्-द्युता-"3।4।64। इत्यङ् । पुषश् पुष्टौ पुष्णाति । पुषण धारणे पोषयति ॥ 10 537 भूष 538 तसु अल्न्ग्कारे। भूषति । बुभूष । भूषिता |क्ते भूषितः । क्ते सेट्त्वात् "क्तेटो-" 5 / 3 / 106 / इत्यः, भूषा । अनटि भूषणम् ॥ अथ सान्तात्रयोदश घस्लंवर्जाः सेटचतसु । उदित्त्वाद् ने तंसति । त्त्ण्स्। तसिता । "व्यञ्जनाद्-" 5 / 3 / 132 / घनि उत्तंसः अवतंसः । भूष तसुण् अलङ्कारे भूषयति तंसयति ॥ 16 539 तुस 540 इस 541 ह्रस 542 रस शन्दे । तोसति । तुतोस । तोसिता । उणादौ "मृ दि-कन्दि-" (u0 465) इति अले तोसलो राजा, तोसला देशः ॥ इस । इसति, जहास, ह्रसिता । ते हसितम् । उणादौ "लटि-खटि-" (u0 505) इति वे ह्रस्वः ॥ हुस । इसति । जबास जहसतुः झ्ण्सुः। हसिता । ते हसितः ॥ रस । रसति । ररास रेसतुः रेसुः। रसिता । के रसितम् । उणादौ "रसेर्वा" (u0 260) इति णिति ने रास्ना ओषधिः, रसा जिहा। रसण् 20 आस्वादन-स्नेहनयोः अदन्तः र्स्य्ति। कर्मणि अलि रसः । "य्वसिरसि" (u0269) इत्युणादौ अने रसना रसनं जिह्वा ॥ 543 लस श्लेषण-क्रीडनयोः । लसति । ललास लेसतुः लेसुः। लसिता । ते लसितम् । अचि लसः कर्मसु श्लिष्टः समाहित इति यावत् , न लसोऽलसः । "वेर्विच-" 5 / 2 / 59 / इति घिनणि विलसनशीलो विलासी । घ्यणि लास्यम् । घञि विलासः । "हृदयस्य हृत्-" 3 / 2 / 94 / इति हृदा25 देशे हल्लासः । "तिक्कृतौ नाम्नि" 5 / 1 / 71 / इति अके लसिका रोगः ॥ 544 घस्लं अदने । घसति । क्ये घ्स्य्ते। जघास जक्षतुः जक्षुः, अत्र "गम-हन-" 4 / 2 / 44 / इत्युपान्त्यलोपे "अघोषे-' 1 / 3 / 50 / इति प्रथमत्वे "घस्वसः" 2 / 3 / 36 ॥ इति षत्वम् । 1 पोषम् । पुष्टः । उ संपा1 vA0 ॥ 2 ते हसितम् सं सं 2 तपा. खे. नास्ति । 3 के इसितम् pra0 / संपा 1तु के इति नास्ति ॥ 4 क्ते संपा । नास्ति । / Page #104 -------------------------------------------------------------------------- ________________ परस्मैधातवः 536-550] स्वोपझं धातुपारायणम् । अनुस्वारेवाद् नेट् घस्ता, घस्तुम् । "सृ-घस्यदो मरक" 5 / 2 / 73 / घस्मरः । घनि घासः । उणादौ "भी-वृधि-" (u0 387) इति रे घस्रो दिनम् । मरग्विषय एव घसिरित्येके ॥ 545 हसे हसने । हसति । जहास जहसतुः झ्ण्सुः। हसिता । "व्यञ्जनादेः-" 4 / 3 / 17 / इति वा वृद्धेरेदित्त्वाद् "न श्वि-जागृ-" 4 / 3 / 49 / इति प्रतिषेधे अहसीत् । "क्रियाव्य्तिहारे-"3।3।23। हसो वर्जनाद् नात्मनेपदम् , व्यतिहसन्ति । "न वा क्वण-" 5/3 / 48 / इति वालि हसः हास्ः। 5 उणादौ "दम्यमि-" (u0 200) इति ते हस्तः । "भी-वृधि-" (u0 387) इति रे हस्रो दिनम्, सहस्रं दश शतानि ॥ 546 पिसृ 547 पेसृ 548 वेसृ गतौ । पेस्ति। पिपेस । पेसिता। ऋदित्त्वाद् णौ के "उपान्त्यस्या-" 4 / 2 / 35 / इति ह्रस्वाभावे अपिपेसत् । "नाम्युपान्त्य-" 5 / 154 / इति के पिसः । "स्थेश-भास-'" 5 / 2 / 81 / इति वरे पेसनशीलः पेस्वरः । पिसण हिंसायाम् पेसयति ॥ 10 पेसृ । पेसति । क्ये पेस्यते । पिपेस पेसिता। ऋदित्त्वाद् णौ उ अपिपेस्त्। क्ते पेसितम् ॥ वेस । वेस्ति। क्ये वेस्यते । विवेस । ऋदित्त्वाद् णौ के अविवेसत् । वेसिता । ते वेसितम् । उणादौ "जठर-क्रकर-" (u0 403) इति निपातनात् अरे वेसरः ॥ 549 शसू हिंसायाम् । तालव्यादिः । शसति । शशास । "अनादेशादेः-" 4 / 1 / 24 / इत्येत्वस्य "न शस-दद-" 4 / 1 / 30 / इति प्रतिषेधात् शशसतुः शशसुः । शसिता । ऊदित्त्वात् शस्त्वा 15 शसित्वा । "धृष-शस-" 4 / 4 / 66 / इति प्रगल्भे एव नेट , विशस्तः प्रगल्भः, अन्यत्रेटि विशसितः । "व्यञ्जनादेः ' 4 / 3 / 47 / इति वा वृद्धेः "न श्वि-जागृ-' 4 / 3 / 49 ॥ इति प्रतिषेधे अशसीत् । "नी-दाव्-'" 5 / 2 / 88 / इति त्रटि शस्त्रम् । उणादौ "शासि-शंसि-" (u0 857) इति तृः, विशस्ता घातकः । / 550 शंम् स्तुतौ च । तालव्यादिः । चकाराद् हिंसायाम् । शंसति । शशंस शशंसतुः शशंसुः । 20 क्ये शस्यते । shNsitaa। ऊदित्त्वात् शस्त्वा शंसित्वा । क्त्वि वेट्त्वात् क्तयोर्नेट, शस्तः शस्तवान् । "कृ-वृषि-" 5 / 1 / 42 / इति वा क्यपि प्रशस्यम् , पक्षे व्यणि प्रशंस्यम् । अणि नृशंसः, यो मृतान् शंसति निर्गतशंसो वा नृशंसः निरनुकम्प इत्यर्थः, पृषोदरादित्वान्निरो नृभावः, अनेकार्थत्वाद्वा द्रोहार्थत्वे नून् शंसतीति नृशंसः । ब्राह्मणादाहृत्य शंसतीति "अजातेः-" 5 / 1 / 154 / इति णिनि ब्राह्मणाच्छंसी, "ब्राह्मणाच्छंसी' 3 / 2 / 11 / इति निपातनाद् ङसेरलुप् । "शंसि-प्रत्ययात्" 5 / 3 / 105 / 25 इति अः प्रशंसा । उणादौ "चि-मिदि-"(u0 454) इति किति त्रे शस्त्रं स्तोत्रमायुधं च । "शासिशंसि-" (u0 857) इति तृः, शंस्ता पशुविशसिता ॥ 1सू-घसि-अदो मर" 5 / 2 / 73 / इति विहिते मरक्-प्रत्यये एव 'घस्' धातोः प्रयोगः-इति भावः । 2 जहसुः संपा 1 नास्ति ॥ 3 पिपेस संपा 1 नास्ति ॥ 4 प्रगल्भो जितसभः, अविनीत इति वामनः । तथा च "धषि-शसो वैयात्ये" ॥ 2 / 19 / पाणि0 सूत्रे तद्वचः-"वियातस्य भावो चैयात्यम् प्रागश्भ्यमविनीतता" इति । Page #105 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे जर्स परिभाषण-हिंसा-तर्जनेष्वित्येके ॥ जर्त्यति । jaha~ntI स्त्री॥ अथ हान्ताः पञ्चदश मिहं-दहंवर्जाः सेटश्च 551 मिहं सेचने । मेह्ति। मिमेह । अनुस्वारेत्त्वात् नेट् , मेढा । मेढुम् । "h-shitto-"3।4|55| ___ इति सकि अमिक्षत् । "नाम्युपान्त्य-" 5 / 1 / 54 / इति के मिहः । "लिहादि-" 5 / 1 / 50 / अचि 5 "व्यञ्जनाद्-" 5 / 3 / 132 / इति घञि वा "न्य द्ग-" 4 / 1 / 112 / इति घत्वम् , मेघः । "ऋवर्ण-" 5 / 1 / 17 / इति घ्यणि मेह्यः । "नी-दाव्-" 5 / 2 / 88 / इति त्रटि mer3हः । अनटि मेहनम् । "दास्वत्साह-" 4 / 1 / 15 / इति निपातनात् कसौ मीढ्वान् मीदवासौ । उणादौ "शुषीषि-" (u0 416) इति किति इरे मिहिरः ॥ 552 दहं भस्मीकरणे । दहति । द्दाः। अनुस्वारेत्त्वाद् नेद , दग्धा, धक्ष्यति । "गृ-लुप-" 10 3 / 4 / 12 / इति यङि "जप-जभ-" 4 / 1 / 52 / इति पूर्वस्य मौ द्न्ध्य्ते। यङ्लुपि दन्दहीति दन्दग्धि । घ्यणि दाह्यम् । "व्यञ्जनाद्-" 5 / 3 / 132 / घनि निदह्यतेऽस्मिन्निति निदोषः, भावे घञि दाघः, कर्मणि अवदाघः भक्ष्ये " न्य ग-" 4 / 1 / 112 / इति घत्वम् ; अन्यत्र अव्दाह्ः। "वेर्दहः" 5 / 2 / 64 / इति घिनणि विदहनशीलो विदाही। "परे:-" 5 / 2 / 65 / इति प्रिदाही। उणादौ "य्वसि-रसि-" (u0 269) इति अने दहनः ॥ 15 553 चह कल्कने । कल्लनं शाट्यम् । चहति । चचाह चेहतुः चेहुः। "व्य्न्य्ज्ञादे:-"4।3।47) इति वा वृद्धेः "न वि-जागृ-" 4 / 3 / 49 / इति प्रतिषेधात् अचहीत् । यडि चाच्र्ते। यङ्लुपि चाचहीति चाचाढि । अचि चहः शठ इत्यर्थः । चहण कल्कने अदन्तः चहयति । "चहणः शाठ्ये" 4 / 2 / 31 / इति जिणम्परे णौ वा दीर्घ अचाहि अचहि, चाहं चाहम् , चहं चहम् ॥ 554 रह त्यागे। रहति । रराह रेहतुः रेहुः । "न श्वि-जागृ-" 4 / 3 / 49 / इति वृद्धिप्रतिषेधात् 20 अरहीत् । उणादौ "कृ-वा-पा-जि-" (u0 1) इति उणि राहुः । "अस्" (u0.952) इति असि रहः । रहण त्यागे रहयति । अलि विरहः ॥ 555रहु गतौ । उदित्त्वाद् ने रंहति । र्र्ण्ह्। रंहिता । उणादौ "अस्" (u0 952) इति असि रंहः । रहुण् गतौ रंहयति ॥ 556 दृह 557 दृहु 558 बृह वृद्धौ । दर्हति । ददर्ह दवहतुः द्द्धुः। दर्हिता ॥ इहु। 25 उदित्त्वाद् ने मुंहति । क्ये दृह्यते । "बलि-स्थूले-" 4 / 4 / 69 / इति निपातनात् ते दहेदृहेश्च दृढः । हृहितुम् ॥ बृह । बर्हति । बर्हिता । "क्षुब्ध-विरिब्ध-" 4 / 4 / 70 / इति निपातनात् ते नेट् , परिवृढः प्रभुः । उणादौ "दुहि-वृहि-" (u0 884) इति कतृः, बृहन् बृहन्तौ, बृह्ती॥ 1 मु-आगमे । 2 दहेयवाभ्यां घमि सम्झायां हस्य प्रत्वम्, निदाघः RtuvishessH॥ 3 कंवलपानीयपक्वोऽपूपः ॥ Page #106 -------------------------------------------------------------------------- ________________ परस्मैधातवः 551-566] स्वोपझं धातुपारायणम् । . 559 बृदृ 560 बृहु शब्दे च । चकारा वृद्धौ । ब्र्ह्ति। बबई । बर्हिता । ऋदित्वाद् "ऋदिच्छि-'' 3465 / इति वाऽङि अबृहत् , पक्षे अबहीत् । शतरि बर्हन् बर्हन्तौ बर्हन्तः । णके बर्हकः ॥ बृहु । उदित्वाद् ने बृंहति । बृण्हिता। क्ये बृह्यते । णके बृहकः । बृहन् बृहन्तौ बृहन्तः । kte hitam । "kssubdh-viribdh-"4|4|70| iti निपातनात् क्ते परिबृढः । उणादौ "बृंहेनोऽच्च" (u0 913) इति मनि ब्रह्म । "बंहि-हेर्नलुक् च" (u0 990) इति इसि बर्हिः ॥ 5 561 उट्ट 562 तुट्ट 563 दुट्ट अर्दने । ऋदित्स्त्र्योऽपि। ओह्ति। "उप्स्र्ग्स्या-"1।2।19। इत्यवर्णलोपे अपोहति । ऋदित्त्वाद्वाऽङि औहत् , पक्षे औहीत् ॥ तुः। तोहति । ऋदित्त्वाद्वाऽङि अतुहत् अतोहीत् । उणादौ "वृजि-तुहि-" (u0 283) इति इने तुहिनम् ॥ दुह । दोहति । ऋदित्त्वाद्वाऽङि अदुहत् अदोहीत्॥ 564 अई 565 मह पूजायाम् । अर्हति । "अनातो-" 4 / 1 / 69 / इत्यात्वे ने च आनर्ह 10 आनर्हतुः आनईः । अहिता । "अर्होऽच्" 5 / 1 / 91 / पूजार्हः, पूजाहा' / "सुग-द्विषा-" 5 / 2 / 26 / इति तृशि त्रिलोक्यभ्यर्चनप्रकर्षमर्हति अर्हन् । "व्यञ्जनाद्-" 5 / 3 / 132 / घञि "न्यद्ग-" 4 / 1 / 112 / इति घे च अर्हन्ति तेनेति अर्को मूल्यं पूजाद्रव्यं च । अधिर्धात्वन्तरं च सौत्रम् , अर्घः । ___ "कलां नार्धन्ति ssoddshiim"| [ ] "शक-धृष-" 5 / 4 / 90 / इति तुमि अर्हति भोक्तुम् । अर्हण पूजायाम्। अर्ह्य्ति। "अयमर्थ- 15 विशेषे पूजायामेव चुरादिः" इति पूजाया अन्यत्र योग्यत्वादौ न णिच्, अर्हति । इह च पूंजायां पाठात् पूजायामपि णिजभावः ॥ मह । म्ह्ति। म्हिता। अचि महः, गौरादित्वाद् ड्याम् म्ही। उणादौ "दुहि-वृहि-" (u0 884) इति कतरि महान् महान्तौ महान्तः । "अस्" (u0 952) इति असि महः महसी । "महेरुच्चास्य वा" (u0 89) इति खेऽन्तलुकि च मुखम् , मखः । "महेर्णिद्वा" (u0 285) इति इने माहिनं महिनं च राज्यम् , महिनो माहात्म्यवान् । "मह्यविभ्यां 20 टित्" (u0 547) इति इषे महिषः, महिषी । महण पूजायाम् महयति ॥ अथ शान्ता विंशतिः सेटश्च-क्षान्तानां षान्तेषु पाठो युक्तः, वैचित्र्यार्थ त्विह कृतः । / ___566 उक्ष सेचने । उक्षति । "गुरुनाम्यादे:-" 3 / 4 / 48 / इत्यामादेशे उक्षाञ्चकार । उक्स्सिता। के उक्षितः । "व्यतिहारे-" 5 / 3 / 116 / इति ने "नित्यं त्र-" 7 / 3 / 58 / इति स्वार्थेऽणि व्यात्युक्षी । उणादौ "उक्षि-तक्षि-" (u0 900) इति अनि उक्षा ॥ 25 1 विक्रीयमाणस्य धान्यादेरियत्ता पूजाविधेइश्च इति माधवीयधातुवृत्तौ pR0 129 धातुअं* 662 ॥ 2 अर्घ मूल्ये इति सौत्रोऽयम् , तथा च श्रीमन्तो हेमहंसगणयः-अत्र यथोक्तसकलसौत्रादिधातूनां सङ्ग्रहश्लोकाः--. कामवादिरथ स्तम्भूस्तन्द्राः कि-पति-गृहि-चिरि-जु-क्रु स्तर्किः । कक्किः कर्किः सिकि-मर्कि-car3i-मकि-रिखिकगा-'पिमर्चाश्च ॥ 1 ॥ इवादि ॥ 3 पूजायाः पावे. saM1 saM2 तपा0 ॥ Page #107 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे 567 रक्ष पालने । चौराद् रक्षति । ररक्ष । रक्षिता । "ग्र्हादि-"5।1।53। इति णिनि निर्क्स्सी। ते रक्षितः । ते सेट्त्वात् "क्तेटो-' 5 / 3 / 106 / इत्यः, रक्षा । उणादौ "अस्" (u0 952) इति असि रक्षः, भीमादित्वादपादाने साधुः । प्रज्ञादित्वात् स्वार्थेऽणि राक्षसः ॥ 568 मक्ष 569 मुक्ष सङ्घाते । मक्षति मक्षिता । णके मक्षिका । रोषेऽयमित्येके । घनि मक्षो । मन्युः ॥ मुक्ष । मुक्षति । मुक्षिता ॥ 570 अक्षौ व्याप्तौ च । चकारात् सङ्घाते । "वाऽक्षः" 3 / 4 / 76 / इति श्नः, अक्ष्णोति अक्षति । , "अनातो-,4।1।69। इत्यात्वे ने च आनक्ष आनक्षतुः आन्क्स्सुः। औदित्त्वाद् "धूगौदितः" 4 / 4 / 38 / इति वेटि अष्टा अक्षिता । वेट्त्वात् क्तयोनेंट् , अष्टः अष्टवान् । उणादौ "जठर-क्रकर-" (u0 403) इति अरे अक्षरम् । "पदि-पठि-" (u0 607) इति इः, अक्षि । "उक्षि-तक्षि-" (u0 10 (u0 900) इति अनि अक्षा दृष्टिनिपातः ॥ 571 तक्षौ 572 त्वक्षौ तनूकरणे । तनूकरणं kAya'm । "तक्षः स्वार्थे वा". 3 / 477 इति श्भुः, तक्ष्णोति तक्षति । स्वार्थः पाठापेक्षया तनूकरणम् , इदमेव ज्ञापकम्-'धातवोऽनेकार्थाः' इति । स्वार्थादन्यत्र सन्तक्षति वाग्भिः शिष्यम्-निर्भर्त्सयते इत्यर्थः । त्त्क्स्स्। औदित्त्वाद्वेट् , तष्टा तक्षिता । वेट त्वात् क्तयोर्नेट् , तष्टः तष्टवान् । णके तक्षकः । उणादौ "उक्षि-तक्षि-" (u0 900) इति अनि तक्षा, 15 "स्त्रियां नृत-" 2 / 4 / 1 / इति ड्याम् त्क्स्स्न्नी॥ त्वक्षौ । त्वक्षति । तत्वक्ष । औदित्त्वाद् वेट् , त्वष्टा त्वक्षिता । वेट्त्वात् क्तयोर्नेट् , त्वष्टः त्वष्टवान् ॥ 573 णिक्ष चुम्बने । चुम्बनं वक्त्रसंयोगः । "पाठे-" 2 / 3 / 97 / इति णस्य नत्वे निक्षति । "अदुरुपसर्गा-" 2 / 3 / 77 / इति णत्वे प्रणिक्षति, परिणिक्षति । निक्षिता । "निस-निक्ष-" 2 / 3 / 84 / इति कृति वा णत्वे प्रनिक्षणम् प्रणिक्षणम्, प्रनिक्षिता प्र्न्निक्स्सिता। कृदभावेऽपि वा णत्वम् इत्येके, 20 प्रनिक्षति प्रणिक्षति । एवं निंस-निन्दोरपि ॥ 574 तृक्ष 575 स्तृक्ष 576 णक्ष गतौ । तृक्स्स्ति। ततृक्ष । तृक्स्सिता। अचि तृक्षः । तृक्षस्यापैत्यं वृद्धम् तार्क्ष्यः ॥ स्तृक्ष । स्तृक्षति । तस्तृक्ष । स्तृक्षिता । पोपदेशोऽयम् इति च्न्द्र्ः॥ पक्ष । "पात्थे"-2।3।97। इति णस्य नत्वे नक्षति । "अदुरुपसर्गा-" 2 / 3 / 77 / इति णत्वे प्रणक्षति । अचि नक्षः । उणादौ "वृग्-नक्षि-" (u0 456) इति अत्रे नक्षत्रम् । नखादिसूत्र त्वस्य निपातनम्25 'नाम्नां व्युत्पत्तिरव्यवस्थिता' इति ज्ञापनार्थम् ॥ 1"मी ज्यजि-मा-मद्यशौ-वसि-किभ्यः सरः" (u0 439) इति सूत्रेण सरप्रत्ययेऽपि अक्षरम् ॥ 2 "जठरक्रकर-" (u0403) इत्यत्र तु आदिग्रहणात् ॥ 3 अत्र "पदि-पठि-"(u0 607)इत्यत्र आदिग्रहणात् अक्षि-इति ॥ 4 पत्यं तायः संपा 1 वा. सं सं 2 तपा* ॥ 5 अत्र "गर्गादेर्यज्ञ" 61142 ॥ इति य्म्-प्र्त्य्य्ः॥ 6 न क्षीयते न क्षरति वा नक्षत्रम् । यद्वा क्षद संवरणे इति सौत्रो धातुः, नक्षदति प्रभामिति नक्षत्रम् ,"हुया-मा-शु-" (u. 451) इति त्र्ः। उभयत्र नखादित्वात् सिद्धम् ॥ 7 "नखादयः" / 2 / 128 ॥ इति सत्रम् । Page #108 -------------------------------------------------------------------------- ________________ 73 परस्मैधातवः 567-593] स्वोपझं धातुपारायणम् । 577 वक्ष रोषे । सङ्घाते इत्येके । वक्षति । ववक्ष । उणादौ "अम्" (u0 952) इति असि सपत्नीरोषविषयत्वाद् वक्षतीति वक्षः-उरः ॥ 578 त्वक्ष त्वचने । त्वचनं त्वग्ग्रहणं संवरणं वा। त्वक्षति । ttvkss। tvkssitaa| उणादौ "शासि-शंसि-" (u0 857) इत्यादिग्रहणात् तृः, त्वष्टा त्वष्टारौ ॥ 579 सूक्ष अनादरे । सूक्षति । सुसूझ । सूक्षिता । मनि सुसूक्षा । यान्तोऽयम् इत्यन्ये, सू- 5 यति सुसूय । मनि "य्वोः-" 4 / 4 / 121 / इति यलोपे सूर्मा ॥ 580 काक्षु 581 वाक्षु 582 माक्षु कामायाम् । उदित्त्वाद् ने काङ्क्षति चकाङ्क्ष ॥ वासति व्वार्॥ माङ्गति ममात ॥ 583 द्राक्षु 584 ध्राक्षु 585 ध्वाक्षु घोरवाशिते च । चकारात् काङ्क्षायाम् । त्रयोऽप्युदितः । उदित्त्वाद् ने द्राकति दद्रास ॥ ध्राङ्क्षति दधाश् ॥ ध्वासति दध्वाङ्क्ष । अचि ध्वान्ग्क्स्स्ः॥ 10 ॥एते निरनुबन्धत्वात् "शेषात्" 3 / 3 / 100 / कर्तरीति प्र्स्मैप्दिन्ः॥ __अथ इडिन्त आत्मनेपदिन आईक्षेर्वर्णसमाम्नायक्रमेण वक्ष्यन्ते586 गांङ् गतौ । ङित्त्वादात्मनेपदम् । एक-द्वि-बहुत्वेषु गाते। जगे जगाते जगिरे । क्ये "Iya'Jjane'yapi" 4 / 3 / 97 / इति ईत्वे गीयते । ये तु गायतेरेवेत्वमिच्छन्ति तन्मते गायते । अनुस्वारेत्त्वाद् नेट् , गाता गातुम् गातव्यम् । "इणिकोर्गा" 4 / 4 / 23 / अगात् । के गइंरइ शब्दे गायति ॥ 15 587 मिंङ् ईषद्धसने । "पः सो-' 2 / 3 / 98 / इति षस्य सत्वे स्मयते । षोपदेशत्वाद् "नाम्यन्तस्था-" 2 / 3 / 15 / इति षत्वे सिष्मिये सिष्मियाते सिष्मियिरे । अनुस्वारेत्त्वाद् नेट , स्मेता स्मेतुम् । सनि "R-स्मि-पून्ग्-'4।4।48। इतीटि सिस्मयिषते, अत्र "न्नि-स्तोरेवा-"2।3।37। इति नियमात् न षत्वम् । यङि सेष्मीयते । यङ्लुपि सेष्मेति सेप्मयीति । णौ "स्मिङः प्रयोक्तु:-" 3 / 3 / 91 ॥ इत्यात्वे आत्मनेपदे च मुण्डो विस्मापयते; करणात् स्वार्थे तु रूपेणैनं विस्माययति । "स्म्यज- 20 स-" 5 / 2179 / इति रे स्मेरः ॥ 588 DIG विहायसां ग्तौ। द्द्य्ते। डिड्ये डिड्याते । वांसि च निडिडियरे । इटि डयिष्यते । क्तयोरिटि "न DIG-शीङ्-" 4 / 3 / 27 / इति कित्त्वप्रतिषेधात् डयितः डयितवान् । डीङच गतौ डीयते । क्तयोः "डीयश्व्यैदितः" 4 / 4 / 61 / इति नेट् "सूयत्यादि-" 412 / 70 / इति तस्य नत्वं च, डीनः डीनवान् ॥ अथ उकारान्ता एकादश अनिटश्च589 उंङ् 590 कुंङ् 591 गुंङ् 592 घुङ 593 डुंग्ड् शब्दे । पञ्चाप्यनुस्वारेतः । अवते । "वार्णात् प्राकृतं बलीयः" इति न्यायादन्तरङ्गाद्दीर्घात् प्रागुवादेशे ऊवे ऊवाते ऊविरे । क्ये "दीर्घ 1क्ष । त्वक्षिष्यति । त्व संपा 1 विना सर्वत्र । / 2 आदरे इत्यन्ये ॥ 3 "शेषात्" 3 / 3 / 10 / इति कर्तरि' इत्येवं शब्दयोजना समुचिता । 25 घा.पा.10 Page #109 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे वि-" 1 / 3 / 108 / इति दीर्धे ऊयते । अनुस्वारेत्त्वाद् नेट् , ओता ओतुम् । सनो "नामिनोऽनिट्" 4 ॥ 3 ॥ 33 ॥ इति कित्त्वाद्गुणाभावे "स्वर-हन्-" 4 / 1 / 104 / इति धातोर्दीधै सनो द्वित्वे ऊषिषते । क्तयोः उतः उतवान् । णिगि आव्य्ति। "युवर्ण-" 5 / 3 / 28 / इति अलि अवः । उणादौ "स्वरेभ्य इः" (u0606) अविः॥ कुं । कवते । चुकुवे । कोता। कोतुम् । "न कवतेर्यङः" 4 / 1 / 47 ॥ 5 इति कस्य चत्वप्रतिषेधात् कोकूयते ख्र्ः। तिनिर्देशाद् यङ्लुपि चत्वप्रतिषेधाभावात् चोकोति। उणादौ "कु-पू-समिणभ्यश्चट दीर्घश्च" (u0 112) कूचो हस्ती, कूची चित्रोपकरणम् । "यु-सु-कु-" (u0 297) इति पे ऊत्वे च कूपः । "ऋच्छि-चटि-" (u0 397) इति अरे कबरो वर्णः, कबरी वेणिः । "नी-मी-" (u0 443) इति वरटि दीर्धे च कूवरः । "स्वरेभ्य-" (u0 606) इति इः, कविः । कुक् शब्दे कौति, चोकूयते । कुंङ् कून् शब्दे कुवते, चोकूयते ॥ गुंङ् । 10 अयमव्यक्ते शब्दे इत्येके । गवते । जुगुवे । अनुस्वारेत्त्वाद् नेट , गोता गोतुम् । उणादौ "शुभि गृहि-" (u0 35) इति किति आके गुवाकम् । "मवाक-" (u0 37) इति निपातनात् आके गूवाकम् । "हु-या-मा-" (u0 451) इति त्रे गोत्रम् । "मृदि-कन्दि-' (u0 465) इति अले गवलम् । दीर्घान्तमेनं परस्मैपदिनं पुरीषोत्सर्गे केचिदधीयते । गवति । गुंत पुरीपोत्सर्गे गुवति, गुता, गुतुम् ॥ धुंङ । घवते । जुघुवे । अनुस्वारेत्त्वाद् नेट , घोता घोतुम् । उणादौ "घु-yu16 हि-" (u0 24) इति के दीर्घ च घूक्ः॥ डुङ् । ड्वते । बुडवे । यडि जोडूयते । अनुस्वारेत्त्वाद् नेट् , डोता डोतुम् । "खुंङित्येके ॥ 594 च्युङ् 595 ज्युङ् 596 जुङ् 597 मुंङ् 598 प्लुङ् गतौ । पश्चाप्यनिटः । च्यवते । चुच्युवे । णिगि च्यावयति । णौ सनि "श्रु-सु-" 4 / 1 / 61 / इति वा ओरित्वे चिच्यावयिषति चुच्यावयिषति । णौ डे सन्वद्भावात् अचिच्यवत् अचुच्यवत् । अनुस्वारेत्त्वाद् नेट् , च्योष्यते । च्युतः 20 च्युतवान् । "नन्द्यादिभ्यः" 5 / 1 / 52 / iti ane cyvnH|| jyuGa / jyavate / jujyuve / anu स्वारेत्त्वाद् नेट् , ज्योता । उणादौ "मवाक-श्यामाक-" (u0 37) इति आके निपातनात् ज्योन्ताकं स्वेदगृहम् ॥ जुई । ज्व्ते। जुजुवे । अनुस्वारेत्त्वाद् नेट् , जोता । "भूस्सा-क्रोधार्थ्-"5।2।42। इति अने जवनशीलो जवनः । "प्रात्सू-जोरिन्" 5 / 2 / 71 / प्रजवनशीलः प्र्ज्वी। "दिद्युद्-" 5 / 2 / 83 / इति निपातनात् क्विपि जूः पिशाचः, जुवौ जुवः । "युवर्ण-" 5 / 3 / 28 / इति अलि जवः । "साति25 हेति-"5।3।94। इति निपातनात् क्तौ जूतिः। सौत्रोऽप्ययम् , जवति ॥ श्रृंङ् । प्रवते । पुमुवे। अनुस्वारेत्त्वाद् नेट् , प्रोता । णौ फलवत्कर्तर्यात्मनेपदापवादे "चल्याहारा-" 3 / 3 / 108 / इति परस्मैपदे प्रावैयति । णौ सनि "श्रु-सु-" 4 / 1 / 61 / इति वा ओरित्वे पिप्रावयिषति पुप्राव्यिस्स्ति। णौ से सन्वद्भावात् अपिप्रवत् अपुप्रवत् । "प्र-स-वो-" 5 / 1 / 69 / इति अके साधु प्रवते प्रवकः । 1 उकारस्य ॥ 2 यद्यपि जवनः नुं वेगे इति सौत्रेण सिध्यति तथापि अत्रोल्लेखात् जुंङ् गतौ इत्यस्यापि भवति, अत्रार्थे हेमहंसगणयोऽपि तथैव पठनादनुकूलाः ॥ 3 प्रापयतीत्यर्थः ॥ . Page #110 -------------------------------------------------------------------------- ________________ आत्मनेधातवः 594-600] स्वोपझं धातुपारायणम् । "युवर्ण-'" 5 / 3 / 28 / इति अलि प्रवः । "दिद्युद्-" 5 / 2 / 83 / इति निपातनात् विपि कटपूर्नदीतीरः (1) / उणादौ "कमि-पु-गा--"(u0225) इति थे प्रोथः अश्वघोणाग्रम् ॥ प्लुत् । प्ल्व्ते। पुप्लुवे । अनुस्वारेत्त्वाद् नेट् , प्लोता। णौ सनि "श्रु- -"4 / 1 / 61 / इति वा ओरित्वे पिप्लावयिषति पुप्लावयिषति । णौ के सन्वद्भावात् अपिप्लवत् अपुप्लवत् । "भव्य-गेय-" 5 / 1 / 7 / इति निपातनाद्वा कर्तरि घ्यणि आप्लाव्यश्चैत्रो नद्याम् ; पक्षे भावे "उवर्णात्-'" 5 / 1 / 19 / इति ध्यणि 5 आप्लाव्यमनेन । अचि प्लवः, गौरादित्वाद् ड्याम् प्ल्वी। "आङो रु-प्लोः" 5/3 / 49 / इति वा अलि आप्लवः आप्लावः ॥ 599 रुंङ् रेषणे च । चकारात् गतौ । रेषणं हिंसाशब्दः । रवते । रुरुवे । अनुस्वारेत्त्वाद् नेट् , रोता रोतुम् । "आङो रु-प्लोः" 5 / 3 / 49 / इति वा अलि आरवः आरावः । "रोरुपसर्गात्" 5 / 3 / 22 / इति पनि विरावः संरावः । उणादौ "तृ-क-श-" (u0 187) इति अणे रवणः । "स्वरेभ्य-" 10 (u0 606) इति इः, रविः । "रु-पूभ्यां कित्" (u0807) इति रौ रुरुः । रुक् शन्दे रौति ॥ अथ ऊदन्तौ द्वौ सेटौ ca600 पूङ् पवने । पवनं नीर्जीक्र्न्न्म्। प्व्ते। पुपुवे। प्विता। पवितुम् । "ग्रह-गुहश्च-" 4 / 4 / 59 / इति निषेधापवादे "R-स्मि-पूङ्-'' 4 / 4 / 48 / इति सनीटि "ओर्जान्तस्था-'' 4 / 1 / 60 / इति पूर्वस्योत इत्वे च पिपविषते । यङि पोपूयते । यङ्लुपि पोपोति पोपवीति । "पूङ-क्लिशिभ्यो नवा" 15 4 / 4 / 45 / इति क्त-क्तवतु-क्त्वामादौ वेटि पवितः पवितवान् , अत्र "न DIG-" 4 / 3 / 27 / इति कित्त्वाभावाद्गुणः; पक्षे पूतः पूतवान् । पवित्वा, अत्र "क्त्वा" 4 / 3 / 29 / इति कित्त्वाभावाद्गुणः; पक्षे पूत्वा । "पू-दिव्यञ्चः-" 4 / 2 / 72 / इति क्तयोर्नत्वे पूना यवाः, विनष्टा इत्यर्थः । "जि-विपू-न्यो हलि-" 5 / 1 / 43 / इति क्यपि विपूयो मुञ्जः । "पूङ-यजः शानः" 5 / 2 / 23 / पवमानः । "हलक्रोडास्ये-'" 5 / 2 / 89 / इति त्रटि हलस्य पोत्रम् , सूकरस्य पोत्रम् । "पुव इत्रो दैवते" 5 / 2 / 85 / 20 पवित्रोऽर्हन् । "ऋषि-नाम्नोः करणे" 5 / 2 / 86 / पवित्र ऋषिः, पवित्रं दर्भादि । "निरभेः पू-स्वः" 5 / 3 / 21 / इति पनि निष्पावः । नन्द्यादित्वादने पवनः । "न ख्या-पूग्-"2।3।90। इत्यत्र गितो 1 आचार्य हेमचन्द्रः 'कटपू' शब्दं स्वीये संस्कृतद्याश्रये उदाहरति । तथा च-"करिणां कटपूर्न मदो druvAm"sarga 12 zlo0 45 / अत्र श्लोके उदाहृतं 'कट' शब्दं द्याश्रयवृत्तिकारः श्रीअभयतिलकगणिः एवं vyAkhyAti"duvAM नश्यतां करिणां मदो न त्र:-न स्रवति भयेन मदः शुष्क इत्य्र्थ्ः। की। कटेभ्यो गण्डेभ्यः प्रवते निर्गच्छति कटप:-पूर्व प्रवाहेण वहन्नपि-इत्यर्थः" / एवमेव आचार्यहेमचन्द्रः स्वीये अनेकार्थसंग्रहे 'कटप्र' शब्दस्य इमान् अर्थान् कथितवान्-"कटप्रः अक्षदेवने" ॥ 528 ॥ "विद्याधरे-अस्रपे रुदे" / काण्ड 3 / नात्र 'कट' शब्दस्य 'नदीतीरः' इत्यर्थः सूचितः । अपरं च तटवाचकः तीरशब्दः नपुंसकलिङ्गः ततश्च अत्र 'नदीतीरम्' इति उचितः पाठः अथवा घट्ट-(भाषायां घाट) वाचकः अपरः 'तार' शब्दोऽप्यस्ति ततो नदीतारः इत्यपि पाठो भवेत् परंतु अस्माभिस्तु-तीरः इत्येव पाठो ल्ब्ध्ः। अन्यच्च पुंलिङ्गः 'तीर' शब्दः त्रपुवाचकः शब्दक । दृश्यते परन्तु 'नदीतीरः' इत्यत्र 'त्रपु' शब्देन किं कल्प्येत? अतः कथमपि 'नदीतीरः' इत्यस्य नावगम्यते भावः । 2 पोत्रं मुखम् ॥ 3 पवतेइति पवित्रः कर्तरीदम् , केचित् करणेऽपि ॥ 4 पूयतेऽनेनेति पवित्र ऋषिदर्भादि च, ऋषो कर्तर्यपि केचित् ॥ 5 निष्पूयते इति विग्रहः ॥ Page #111 -------------------------------------------------------------------------- ________________ 76 आचार्यश्रीहेमचन्द्रविरचित [भूवादिगणे. वर्जनात् "स्व्रात्"2।3।85। इति णत्वे प्रपवणम् , प्रपवणीयम् । उणादौ "दम्यमि-" (u0 200) इति ते पोतः । "पू-मुदिभ्यां कित्" (u0 93) इति गे पूगः । "य्वसि-रसि-" (u0 269) इति अने पवनः । "शिक्या-'ऽस्या-'ऽढ्य-" (u0 364) इति निपातनात् पुण्यम् । "पुत्रादयः" (u0 455) इति । हूस्वे च पुत्रः । "स्वरेभ्य i." (u0 606) प्विः। "हु-पूग्-गोन्ती-" 5 (u0 863) इति तृः, पोता पोतारौ । पूग्श् पवने पुनीते पुनाति ॥ 601 मृङ् बन्धने । मवते । मुमुवे । मविता । मवितुम् । "ग्रह-गुहश्च-" 4 / 4 / 59 / इति सनि नेट् , मुमूषते । णौ सनि "ओर्जान्तस्था-" 4 / 1 / 60 / इति पूर्वस्योत इत्वे मिमावयिषति । उणादौ "विचि-पुषि-" (u0 22) इति किति के मूकः । "शी-री-" (u0 201) इति किति ते मूतः पुटबन्धः । जीवनस्य मूतो जीमूतः पृषोदरादिः । "शुक-शी-" (u0 463) इति किति ले 10 मूल्म्। "स्नु-पू-सू-" (u0 542) इति किति षे मूषा ॥ 602 धृङ् अव्ध्व्ण्स्ने। ध्र्ते। दधे । णिगि मैत्राय शतं धारयति, अत्र "रुचि-क्लप्यर्थ-" 2 / 2 / 55 / इत्युत्तमर्णाच्चतुर्थी । यङि देधीयते । यङ्लुपि दरीधर्ति दरिधर्ति दर्धर्ति । "साहि-साति" 5 / 1 / 59 / इत्यजपवादे शे धारयः । "धारेर्ध्र्च्"5।1।113। इति खे वसुन्धरा, जलन्धरः, युग्न्ध्र्ः। "धारीडो-" 5 / 2 / 25 / इत्यतृशि धारयन्नाचारङ्गम् , अत्र "तृन्नुदन्ता-" 2 / 2 / 90 / इति कर्मणि 15 न स्स्स्स्त्थी। विपि क्षेमधृत् । "न्याया-'वाया-" 5 / 3 / 134 / इति निपातनात् करणाशरे घापवादे पनि आधारः । भिदादिनिपातनादङि धारो प्रपातः, धृतिरन्या । उणादौ "अर्तीरि-" (u0 338) इति मे धर्मः । "R-ह-सृ-" (u0638) इति अणौ धरणिः । धृग् धारणे धरति धरते । धृङ्त स्थाने ध्रियते । चुरादेराकृतिगणत्वात् धारयति । उभयपदिषु पठिष्यमाणस्याप्यस्य अवध्वंसने धरतीति प्रयो गनिवृत्त्यर्थ इह पाठः । / 20 अतः परौ एदन्तौ द्वावनिटौ च 603 मेंङ् प्रतिदाने । प्रतिदानं प्रत्यर्पणम् । मयते । प्रणिमयते, अत्र "नेर्भा-दा-" 2 / 3 / 79 / इति नेर्णत्वम् । "ईर्व्यञ्जने-" 4 / 3 / 97 / इतीत्वे मीयते । ममे । अनुखारेत्त्वाद् नेट् , माता मातुम् । "मि-मी-मा-दा-" 4 / 1 / 20 / इति स्वरस्येद्भावे द्वित्वाभावे च सनि मित्सते । "आतो डोऽहा-" 5 / 176 / इत्यत्र मावर्जनादणि द्रोणमायः । यङि मेमीयते । यङ्लुपि मामाति मामेति । "दो-so25 मा-स्थ i:" 4 / 4 / 11 / मितः मितवान् । "निमील्यादि-" 5 / 4 / 46 / इति परकालार्थादपि वा क्त्वि 1 जीवनस्य जलस्य मूतः पुटबन्धः जीमूतः, अत्र "पृषोदरादयः" 3 / 2 / 155 / इत्यनेम वनशब्दस्य लोपः ॥ 2 अविध्वंसने इति saM1 saM2 वा. त्पा0॥ 3 एतन्नामा तीर्थकरः ॥ 4 आचारम्, अ संपार सं. saM2 तपा0 pra0 vA0 / आचारप्रतिपादकमङ्गमाचाराङ्गम् । आचर्यते शोभनं कर्मानेन व्यञ्जनाद् घम, आचारश्च तदर्श चेति वा ॥ 5 खड्गादेर्वा । "धारा प्रपातन इति भिदादिपाठादङि गुणो दीर्घत्वं c। द्रवद्रष्यनिपातनं धारा इति न्यासे खड्गधारादावुपमानात् प्रयोग:-" इति माधववृत्तिः पृ. 163 धा, 884 ॥ 6 अविध्वंसने इति saM1 saM2 वा. त्पा0॥ 7 "स्वभावात् मेङ् व्यतिहार एवं व्र्त्ते। कोऽर्थः ? अपरे धातवो Page #112 -------------------------------------------------------------------------- ________________ आत्मनेधातवः 601-607] स्वोपझं धातुपारायणम् । अपमित्य याचते । अपमाय याचते । अत्र "मेडो vA mit" 4 / 3 / 88 / iti vA mit / पक्षे याचित्वाऽपमयते । उणादौ "शिग्रु-गेरु-" (u0811) इति निपातनात् रौ मेरुः, नमेरुः । "स्था-छा-मा-" (u0357) इति ये माया । भांक् माने माति । मांङ् मान-शब्दयोः मिमीते ॥ 604 देंङ् 605 . पालने । दयते । "Iya'Jjane-" 4 / 3 / 97 / इतीत्वे दीय्ते। "देर्दिगिः-" 4 / 1 / 32 / इति दिग्यादेशे दिग्ये । 'नेआदा-" 2 / 379 ॥ इति नेर्णत्वेऽनुस्वारेत्त्वात् । इडभावे च प्रणिदाता प्रणिदातुम् । उणादौ "मन्" (u0 911) इति मनि दाम । दाम दाने यच्छति । दैव शोधने दाय्ति। दांवक् लवने दाति । डुदांग्क् दाने ददाति । दोंच् छेदने द्य्ति॥ अथ ऐदन्तात्रयोऽनिटश्च 3G । त्रायते । तत्रे तत्राते । अनुस्वारेत्त्वाद् नेट् , त्राता । "R-ही-घ्रा-"4।2।76। इति क्तयोस्तस्य वा नत्वे त्रातः देवत्रातः त्राणः, त्रातवान् त्राणवान् ॥ 10 606 इङ् गतौ । तालव्यादिः । श्यायते शश्ये शश्याते । अनुस्वारेत्त्वाद् नेट् श्याता श्यातुम् "श्यः शीवमूर्ति-स्पर्शे नश्चास्पर्शे" 4 / 1 / 97 / शीनं घृतम् ; स्पर्शे तु क्तयोस्तस्य नत्वाभावे शीतं वैतते, शीतो वायुः; अन्यत्र संश्यानः-शीतेन सङ्कुचित इत्यर्थः, अत्र "व्यञ्जनान्तस्थाऽऽतः-" 4 / 2 / 71 / इति तस्य नत्वम् । "प्रतेः" 4 / 1 / 98 / इति शीभावे क्तयोर्नत्वे च प्रतिशीनः प्रतिशीनवान् , प्रतिपूर्वोऽयं रोगार्थः । "वाऽभ्यवाभ्याम्" 4 / 1 / 99 / इति वा शीभावे क्तयोर्नत्वे च अगिशीनः 18 अभिश्यानः, अवशीनः अवश्यानः । "उपसर्गादातो-" 5 / 1 / 56 / इत्यत्र श्यावर्जनाद् डस्याभावे "तन्यधी-" 5 / 1 / 64 / इति णे प्रतिश्यायश्च पीनसः । उणादौ "मवाक-श्यामाक-" (u037) इति आके निपातनात् श्यामाकः । "ह-श्या-रुहि-" (u0 210) इति इते श्येतः । "श्या-कठि-"(u0 282) इति इने श्येनः । "विलि-भिलि-" (u0 340) इति मकि श्यामः ॥ 607 प्यङ् वृद्धौ । प्यायते । पप्ये । अनुस्वारेत्त्वाद् नेट् , प्याता प्यातुम् । उणादौ "तीवर-धी- 20 वर-" (u0 444) इति वरटि निपातनात् पीवरः । "ध्या-प्योः-" (u0908) इति क्वनिपि पीवा, व्यतिपूर्वका व्यतिहारे वर्तन्ते, अयं तु स्वभावात् केवलोऽपीति, अत आह 'परकालार्थादपि' / अपमाय अपमित्य याचते अपमातुं प्रतिदातुं याचत इत्यर्थः पूर्व ह्यसौ याचते पश्चादपमयत इति । "याचेस्तु पूर्वकालेपि क्त्वा न भवति मेङः परकालभाविन्या क्त्वया याचिप्राकालस्योक्तत्वात्" इति 5 / 4 / 46 सूत्रबृहद्वृत्तौ ॥ 1 "ची-नी-पी-म्यशिभ्यो रुः" (u0 806) इति सूत्रेण मीच हिंसायाम् इत्यस्यापि रुप्रत्यये मेरुः ॥ 2 द्रवस्य मूर्तिः काठिन्यं तस्मिन् स्पर्शे च वर्तमानस्य श्यायतेः क्तयोः परतः शीः आदेशः, तत्संनियोगे च क्तयोस्तकारस्यास्पर्श नकारादेशः ॥ 3 कर्तरि क्त्ः। अत्र शीतस्पर्टी मुख्यभावेन, शीतो वायुरित्यत्र तु गौणभावेन ॥ 4 द्रवमूर्ति-स्पर्शयोरप्यनेन परत्वाद्विकल्पो भवति, तेन अभिशीनं अभिश्यानं घृत्म्। अवशीनं अवश्यानं हिमम् । अभिशीतः अवशीतो वायुः, अत्र स्पर्शत्वाद् न्त्वाभाव्ः। अभिश्यानः अवश्याम वायुरित्यत्र तु "ध्य अनान्तस्थातोऽख्याध्यः" 4 / 2 / 71 / इति स्पर्शेपि नत्वम् । 'अभिसंशीनः, अभिसशीनवान् अभिसंश्यानः अभिसंश्यानवान् इत्यादिषु समा व्यवधानेऽपि केचिदिच्छन्ति इति बृहवृत्तौ आचार्याः |इद्ण् वामनानुसारिमते वेदितव्यम् , तच्च काशिकायाम् "विभागाभ्यवपूर्वस्य" paa06।1।26॥ इति सूत्रवृत्तौ ॥ Page #113 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे "ण-स्वरा-" 2 / 4 / 4 / इति ड्यां नो रत्वे च पीवरी ॥ अथ कान्ता एकाभत्रिंशत् सेटश्च608 वकुङ् कौटिल्ये । गतावपीत्येके । उदित्त्वाद् ने वङ्कते, वह्निता, वक्तितुम् । अचि वर्ष काष्ठम् । उणादौ "खुर-क्षुर-'' (u0 396) इति निपातनाद् रे वक्रेम् । "तति-वक्यकि-" (u0 5 692) इति रिः, वक्रिः पार्थास्थि ॥ 609 मकुङ् म्न्न्द्द्ने। उदित्त्वाद् ने मकते । ममक्के । मिमकिषते । "i-डितो-' 5 / 2 / 44 ॥ . इत्यने मङ्कनः मङ्कना वस्त्रविशेषः । उणादौ "तृ-क-श-" (u0 187) इति अणे मङ्कण ऋषिः । "मझेर्नलुक् वोच्चास्य" (u0 424) इति उरे मुकुर आदर्शो मुकुलं च, मकुर आदर्शः कल्कः बालपुष्पं च ॥ 10. 610 अकुङ् लक्षणे । गतावप्येके । लक्षणं चिह्नम् । उदित्त्वात् ने अङ्कते । अङ्कयते । "अनातो नश्चा-" 1 / 1 / 69 / इति पूर्वस्यात्वे ने च आनके । "म्नां धुड्-" 1 / 3 / 39 / इत्यत्रान्वित्यधिकाराद् द्वित्वे कर्तव्ये नकार एवास्ते ततो "न ब-द-नं संयोगादिः" 4 / 1 / 5 / इति नो न द्विरुच्यते, अश्चिकिषते । "व्यञ्जनाद् घञ्" 5 / 3 / 132 / इति घञि अङ्कयतेऽस्मिन् निधाय कान्तावक्त्रं शलाकयेत्यङ्क उत्सङ्गः । उणादौ "वाश्यसि-' (u0 423) इति उरे अङ्कुरः । "वञ्युपसर्गस्य भुल्म्"3।2।86। 15 इति दीर्घत्वे अङ्करः । अङ्कण लक्षणे अङ्कयति । "णिवेत्त्यास-" 5 / 3 / 111 / इत्यने अङ्कना ॥ 611 शीकृङ् सेचने । गतावप्यन्ये । तालव्यादिः । शीकते । शिशीके । shiikitaa। शीकितुम् । ऋदित्त्वाद् णौ डे "उपान्त्यस्यासमान-" 4 / 2 / 35 / इति हूस्वाभावे अशिशीकत् । अचि "क्तेत्तो-"5।3।106। इत्यप्रत्यये वा शीका । अनटि शीकनम् । उणादौ "ऋच्छि-चटि-"(u0397) इति अरे शीकरः । शीकण आमर्षणे "युजादेर्नवा" 3 / 4 / 18 / इति वा णिचि शीकयति शीकति ॥ 20 612 लोकङ् दर्शने । लोक्ते। लुलोके । ऋदित्त्वाद् णौ डे ह्रस्वाभावे अलुलोकत् । लोकितुम् , लोक्यते । लोकः, "भावा-'कोंः" 5 / 3 / 18 / इति घनं , लोकतेऽस्मिन्नवस्थितोऽनन्तज्ञानः सर्वभावानिति वा लोकः । आलोक्यतेऽनेनार्थ इत्यालोकः, "व्यञ्जनाद् घञ्" 5 / 3 / 132 / इति प्न्य्। लोकण भासार्थः लोकयति । उणादौ "शम्बूक-शाम्बूक-" (u0 61) इति ऊके निपातनाद् ऊर्ध्व लोकनाद् उलूक्ः॥ 1पान्निनीयाः-॥ 2 "वुर-क्षुर-" (u. 396) इत्यत्र आदिग्रहणात् यद्वा "ऋज्यजि-तश्चि" (u. 388) इत्यनेन वञ्च गतौ इत्यस्यापि रप्रत्ययेनैव । / 3 "बहुलवचनात् दीर्घत्वम्"-इति हेमचन्द्रपादाः (u0 423) सूत्रवृत्तौ । 4 "धनपाल-काश्यपौ अयं दन्त्यादिरिति अत एव षोपदेशलक्षणे सृपि-सृजि-स्तृस्त्या-सीकृ-सेक-सूवर्जम् इति पेत्थ्तुः। अयं पाठो न ज्यायान्, शीकर इति प्रयोगाननुकूलात् , षोपदेशाः सृपिसजि-स्त्या-स्तु-स्तृ-सू-सेकृवर्जम् । " इति कारिकाविरोधाच्च । वामनाचार्योऽपि "अज्दन्त्यपराः सादयः पोपदेशाः स्मि-स्विदि-स्व्दि-स्व्न्य्जि-svpityshc। सृपि-सृजि-स्तृ-स्त्या-सेक-सुवर्जम्" इति (काशिका a. 14) पठन्नत्रैवानुकूलः इति" माधव. धा* pR0 55 धातुअं0 75 तथा 85 / Page #114 -------------------------------------------------------------------------- ________________ आत्मनेधातवः 608-633] स्योपशं धातुपारायणम् । 613 श्लोकङ् सङ्घाते । सञ्चातः संहननं संहन्यमानश्च । श्लोकते । शुश्लोके । श्लोकिता । ऋदित्त्वाद् डे न ह्रस्वः, अशुश्लोकत् । घञि श्लोक्यते-प्रथ्यते श्लोकः ॥ 614 द्रेक 615 धेकृ शब्दोत्साहे । शब्दम्योत्साह औद्धत्यम् वृद्धिश्च । देकते, दिद्रके, देकिता। धेकते, दिधेके, ब्रेकिता। ऋदित्त्वाद् डे न हूस्वः अदिद्रेकत् , अदिधेकत् । घनि उद्रेकः ॥ - 616 रेकृङ् 617 शकुङ् shngkaayaam। शङ्का सन्देहः पूर्वस्यार्थः, यदाह-"आरेकं संशयेऽप्याहुः" [ ] / द्वितीयस्य त्रासश्च । रेकते । आरिरेके । आरेकिता । ऋदित्वाद् डे न हम्वः, आरिरेकत् । "क्तेटो-" 5 / 3 / 106 / इत्यः, आरेका । घञि आरेकः । शकुङ् । उदित्त्वाद् ne shkte। shkyte| shkitaa| "क्तेटो-" 5 / 3 / 106 / इत्यः, शङ्का । उणादौ "हृषि-वृति-" (u0 485) इति उले शङ्खला आयुधम् ॥ 10 618 ककि लौल्ये । लौल्यं गर्धश्चापलं च । ककते । इदित्त्वाद् "i-ङितः-" 3 / 3 / 22 / इत्यात्मनेपदम् । चकके, अत्राऽऽदेशादित्वाद् "अनादेशादे:-" 4 / 1 / 24 / इत्येत्वाभावः । क्किता। अचि काकः, पृषोदरादित्वाद्दीर्घत्वम् ॥ 619 कुकि 620 वृकि आदाने । कोकते । चुकुके । कोकिता । "नाम्युपान्त्य्-"5।1।54। इति के कुक्ः। घञि कोकश्चक्रवाकः । "वौ व्यञ्जनादे:-" 4 / 3 / 25 / इति क्त्वा-सनोर्वा कित्त्वे 15 कोकित्वा कुकित्वा, चुकोकिषते चुकुकिषते । "उति शवर्हाभ्यः क्तौ भावा-'ऽरम्भे" 4 / 3 / 26 / इति .. वा कित्त्वे कुकितमस्य कोकितमस्य, प्रकुकितः प्रकोकितः । उणादौ "कल्यनि-" (u0 481) इति इले कोकिलः ॥ वृकि । वर्कते । ववृके । वर्किता । "नाम्युपान्त्य-" 5 / 1 / 54 / इति के वृकः । "ऋदुपान्त्यात्-" 5 / 1141 / इति क्यपि वृक्यम् । "ऋहवर्णस्य" 4 / 2 / 37 इति णौ डे गुणापवादे ऋतो वा ऋत्वे अवीवृकत् अववर्कत् ॥ 20 621 चकि तृप्ति-प्र्तीघात्योः। चकते । चेके । ते च्कित्ः। उक्तार्थयोघटादित्वाद् "घटादे:-" 4 / 2 / 24 / इति णौ ह्रस्वे चकयति; जि-णम्परे तु वा दीर्घ अचाकि अचकि, चाकं चाकम् चकं चकम् ; अर्थान्तरे तु हस्वाभावे चाकयति । उणादौ "चकि-रमि-विकसेरुच्चास्य" (u0 393) इति रे चुक्रः अम्लो रसो बीजपूरकमिञ्जिका असुरः निमन्त्रणं च । "कठि-चकि-" (u0 433) इति ओरे चकोरः ॥ 25 622 ककुङ् 623 श्वकुङ् 624 बकुङ् 625 श्रकुङ् 626 श्लकु 627 ढौकङ् 628 नौकङ् 629 प्वष्कि 630 वस्कि 631 मस्कि 632 तिकि 633 टिकि 634 1 शब्दोत्साहयोः इति केचित्॥ 2 उत्साहो वृद्धिरिति च्न्द्र्ः। औद्धत्यमिति क्षीरस्वामी ॥ 3 आइ .पूर्वः संशये इति माधवधातुवृत्तौ (पृ. 55 dhA0 80) आरेक संशयं प्राहुः इति च ॥ 4 "शङ्का स्यात् संशये भये" इत्यनेकार्थसंग्रहे kAM0 2 श्लो. 15) हैमवचनात् अत्र त्रासार्थोऽपि प्राय्ः। Page #115 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे टीकृङ् 635 सेकृङ् 636 रोकङ् 637 रघुङ् 638 लघुङ् ग्तौ। ककुड् । उदित्त्वाद् ने ककते । चकङ्के । कङ्किता । अचि कङ्कः । उणादौ "तृ-कृ-श-" (u0187) इति अणे कङ्कणः ॥ ___श्वकुङ् । तालव्यादिः । उदित्त्वाद् ने श्वकते । शश्वके । श्वङ्किता । अचि श्वङ्कः ॥ त्रकुङ् । उदित्त्वाद् ने त्र्न्ग्क्ते। तत्रके । त्रङ्किता ॥ श्रकुङ् । उदित्त्वाद् ने श्रङ्कते श्रङ्किता ॥ श्लकुङ् । उदित्त्वाद् ने श्लङ्कते । श्लङ्किता । एतौ द्वौ ताल्व्यादी॥ ढौकङ् । ढौकते । द्धौकिता। ऋदित्त्वाद् ( न इस्वः, अडुढौकत् । उणादौ "शिक्या-'ऽस्या-" (u0 364) इति ये निपातनात् आढ्यः ॥ औकङ् । त्रौकते । बौकिता । ऋदित्त्वाद् न ह्रस्वः, अतुत्रौकत् ॥ ष्वष्कि "षः सो-' 2 / 3 / 98 / इत्यत्र वर्जनात् सत्वाभावे प्वष्कते । ssissvsskisste|| vaski / vaskate / vaskitA // mski| maskate / mskitaa| दन्त्योपान्त्यावेतो, तेन यङ्लुपि दिवो लुकि च 10 "संयोगस्यादौ-" 21188 / इति सस्य लुक अवावक्, अमामक् ॥ तिकि । तेकते । तेकिता। णौ उ अतीतिकत् ॥ त्तिकि। टेकते । टेकिता । अत्तीत्तिक्त्। ऋदितावेतावित्यन्ये, तेन डे ह्रस्वाभावे अतितेकत् , अटिटेकत् ॥ टीकृङ् । त्तीक्ते। टीकिता । ऋदित्त्वाद् डे ह्रस्वाभावे अटिटीकत् । "क्तेटो-" 5 / 3 / 106 / इत्यः टीकतेऽस्याः स्फुटमर्थमिति टीका । ण्यन्ताद्वाऽचि टीकयति-गमयत्यर्थमिति टीका ॥ सेकङ् । सेकते । सेकिता । ऋदित्त्वाद् डे हूस्वाभावे षोपदेशा15 भावाच्च षत्वाभावे असिसेकत् । येषां तु षोपदेशोऽयं तन्मते कृतत्वात् सस्य षत्वे असिषेकत् ॥ रोकङ् । दन्त्यादिः । नेकते । लेकिता। ऋदित्त्वाद् डे हस्वाभावे असिसेकत् ॥ अथ घान्ता नव सेटश्च रघुङ् । उदित्त्वाद् ने रचते । रचिता ॥ लघुङ् । उदित्त्वाद् ने लश्ते । लचिता । उणादौ "रवि-लवि-लिङ्गेर्नलुक् च" (u0740) इति कित् उः, रघुः, लघुः । एतौ चुरादी भासार्थी, 20 रवयति, लङ्घयति । लडिर्भोजननिवृत्त्यर्थोऽपि, "नवज्वरो लङ्घनीयः" [ ] ॥ 639 अघु 640 वघुङ गत्याक्षेपे । गतेराक्षेपो वेग आरम्भ उपलम्भो वा । उदित्त्वाद् ने अद्यते । "अनातो-" 4 / 1 / 69 / इति पूर्वस्यात्वे ने च आनथे । "न ब-द-नम्-" 4 / 1 / 5 / इति नस्य द्वित्वाभावे अन्य्जिघिस्स्ते। उणादौ "तङ्कि-वकि-" (u0 692) इति रौ अन्ग्ग्रिरित्येके। वघुङ् । उदित्त्वाद् ने वङ्घते । वचिता । "क्तेटो-" 5 / 3 / 106 / इत्यः, वङ्घा ॥ 25 641 मघुङ् कैतवे च । कैतवं वञ्चना । चकाराद् गत्याक्षेपे । मङ्घते मिमङ्घिषते । उणादौ "वन्मातरिश्वन्-" (u0 902) इति अनि निपातनात् मघवा । / 642 राघृङ् 643 लाघृङ् सामर्थ्ये । राघते राषिता । ऋदित्त्वाद् उ न इस्वः, अरराघत् ॥ लाघृङ् । लाघते । लाघिता । ऋदित्त्वाद् डे न हूस्वः, अललाघत् । "अनुपसर्गाः क्षीब-" 4 / 2 / 80 / इति निपातनात् क्तयोः उल्लाघः उल्लाघवान् नीरुक् ॥ 1 यस्तनीतृतीयपुरुषएकवचनस्य । 2 चुरादौ भासार्थो saM1 तपा0 mu0 ॥ 3 उपालम्भो le0संपा1 वा. / Page #116 -------------------------------------------------------------------------- ________________ आत्मनेधातवः 634-653] स्वोपझं धातुपाराय्न्न्म्। 644 द्राघृङ् आयासे c। चकारात् सामर्थ्ये । आयासः कदर्थनम् । कौशिकस्त्वायामे इत्याह, दैर्घ्य विशिष्टायां क्रियायामिति च व्याख्यत् । काल्पनिके हि प्रकृतिप्रत्ययविभागे द्राधिमादयः कस्मिंश्चिद् व्याकरणे धातोरेव साधिताः । एवं नेदत्यादेनेदिष्ठादयोऽपि । द्राघते । द्राषिता । ऋदित्त्वाद् हे न ह्रस्वः, अदद्रावत् । किपि "ग-ड-द-बादे:-" 2 / 1 / 77 / इति आदिचतुर्थत्वे प्रधाक् ॥ 645 श्लाघृङ् कत्थने । कत्थनमुत्कर्षाख्यानम् । "श्लाघ-हनु-स्था-" 2 / 2 / 60 / इति चतु- 5 र्थ्याम् मैत्राय श्लाघते । शश्लाघे । श्लाषिता । ऋदित्त्वाद् के न हूस्वः, अशश्लाघत् । "क्तटो-'" 5 / 3 / 106 / इत्यः, श्लाघा । / अथ चान्तास्त्रयोदश सेटश्च 646 लोचङ् दर्शने । लोचते । ऋदित्त्वाद् उ न हूस्वः, अलुलोचत् । क्ते आलोचितम् । अनटि आलोचनम् । "तिक्कृतौ नाम्नि' 5 / 1 / 71 / इति णके लोचकः स्त्रीशिरोवस्त्रम् । लोचूण भासार्थः 10 आलोचयति । "णि-वेत्ति-" 5 / 3 / 111 / इत्यने आलोचना ॥ 647 पचि सेचने । सेचनं सेवनं भजनमिति यावत् । "षः सो-" 2 / 3 / 98 / इति सत्वे सचते । सेचे । षोपदेशत्वात् असीषचत् । "णि-स्तोरेवा-" 2 / 3 / 37 / इति नियमात् षत्वापन्ने सनि पत्वाभावे सिस्चिस्स्ते। उणादौ "पलि-सचेरिवः" (u0 522) सचिवः । "कृसि-कमि-" (u0 773) इति तुनि सच्यते स्नेहेनेति सक्तुः । चन्द्रस्तु षव समवाये इति वान्तमधीते, तन्मते सवति ॥ 15 648 शचि व्यक्तायां वाचि । तालव्यादिः । शचते । शेचे । शचिता । उणादौ "पदिपठि-" (u0 607) इति इः, शची ॥ 649 कचि बन्धने । कचते । चकचे । सनि चिकचिषते । अचि "पुन्नाम्नि-" 5 / 3 / 130 / घे वा कचाः शिरःप्राग्भागकेशाः । कर्मणि घञि काचः ॥ - 650 कचुङ् दीप्तौ च । चकाराद् बन्धने । उदित्त्वाद् ne knycte। कञ्च्यते । चकञ्च । चिक- 20 श्चिषते । अचिकञ्चत् । क्ते सेट्त्वाद् घ्यणि कत्वाभावे knycym। उणादौ "कञ्चुकांशुक-" (u057) इति उके कञ्चुकः । "कुशिक-हृदिक-" (u0 45) इति इके निपातनात् कार्चिकम् । "विदनगगन-" (u0 275) इति अने निपातनात् काश्चनं हेम । "कमि-वमि-" (u0 618) इति णित् इः, काश्चिः ॥ 651 श्वचि 652 श्वचुङ् गतौ । श्वचते । शश्वचे । शिश्वचिषते । उ अशिश्वचत् ॥ 25 श्वचुङ् । उदित्त्वाद् ने श्वञ्चते । श्वञ्च्यते । शश्वञ्चे । शिश्वञ्चिषते । उ अशश्वञ्चत् । / 653 वचिं दीप्तौ । वर्चते । ववर्चे । व्र्चिता। के सेट्त्वाद् घनि कत्वाभावे वर्चः । एवं चान्तेषु जान्तेषु च ते सेट्सु सर्वेषु वाच्यम् । "नाम्नि पुंसि च" 5 / 3 / 121 / इति णके सुवर्णिका टङ्कणम् । 1 आलोचितः संपा1 वा* pra0 ॥ 2देग्चिषति saM1 saM2 तपा0 pra0 mu0॥ 3चिकचिषति संपा1 / / 4 सूत्रे आदिग्रहणात् saM1 त्ति.॥ धा* pA0 11 Page #117 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे उणादौ "मुरलोरल-" (u0 474) इति अले सुवर्चला शाकम् । "अस्" (u0 952) इति असि वर्चः अशुचि-तेजसी ॥ 654 मचि655 मुचुङ्कल्कने । कल्कनं दम्भः शाठ्यं कथनं च । मचते । मेचे । मचिता ॥ मुचेत्यपि चन्द्रः मोचते ॥ मुचुङ् । उदित्त्वाद् ने मुश्चते, मुञ्च्यते । मुमुञ्चे । mushcitaa। mu6 च्लंती मोक्षणे मुञ्चति, मुच्यते ॥ 656 मचुङ् धारणोच्छ्राय-पूजनेषु च । चकाराद् कस्कने । दीप्ताव्प्येके। उदित्त्वाद् ने मञ्चते । ममञ्च । मश्चिता । णौ मश्चयति । के अममञ्चत् । घमि ते सेट्त्वात् कत्वाभावे mnycH। Nake मश्चिका । उणादौ "कञ्चुकांशुक-" (u0 57) इति उके मञ्चुका खट्टिका ॥ 657पचुङ् व्यक्तीकरणे । उदित्त्वाद् ने पञ्चते । पपञ्च । pipshcisste। appnyct| prpnycyte| 10 "नाम्नि पुंसि च" 5 / 3 / 121 / इति णके पञ्चिका न्यासः । पनि न्यङ्कादित्वात् कत्वे परः । उणादौ "R-कृ-मृ-" (u0 475) इति आले पञ्चाल ऋषिः । "उक्षि-तक्षि-" (u0 900) इनि पञ्च घटाः । अनुदिदनुस्वारेश्चायमित्येके पचते पक्ता । पचुण विस्तारे प्रपञ्चयति । Nicyali prpnycH|| 16 658 ष्टुचि प्र्सादे। "षः सो-" 2 / 3 / 98 / इति सत्वे स्तोच्ते। तुष्टुचे । णौ स्तोचयति । के अतुष्टुचत् । यङि तोष्टुच्यते । घनि न्यङ्कादित्वात् कत्वे स्तोकः ॥ अथ जान्ता नव सेटश्च 659 एजङ् 660 भ्रेजुङ् 661 भ्राजि दीप्तौ । एजते । "गुरुनाम्यादेः-" 3 / 4 / 48 / ___ इति परोक्षाया आमादेशे एजान्य्च्के। एजिता । ऋदित्त्वाद् डे न इस्वः, मा भवानेजिजत् , अत्र 20 ओणेरृदित्करणज्ञापकान्नित्यादपि द्वित्वात् प्रागेव इस्वः प्राप्त ऋदित्त्वेन निस्सिध्य्ते। "साहि-साति-" 5 / 1 / 59 / इति शे उदेजयः । "एजेः" 5 / 1 / 118 / इति खशि अनमेजयः । एज कम्पने इत्यस्य तु एजति ॥ / भेजते । बिभेजे । श्रेजिता । ऋदित्त्वाद् डे न हूस्वः, अबिभेजत् ॥ भ्राजि । भाज्ते। बभ्राजे । प्राजिता । णौ उ "भ्राज-भास-" 4 / 2 / 36 / इति वा हस्वे अबिनजत् अबभाजत् । "यज-सृज-" 2 / 1 / 87 / इत्यत्र राजिसहचरितस्यैव प्राजेर्ग्रहणादस्य षत्वाभावे यलपि 25 बानाक्ति, क्तौ प्राक्तिः, किपि विभ्राक्; तस्य तु बाम्राष्टिः प्राष्टिः विनाडिति भवति । अत एव च 1 अशान्येजयति इति विप्र्ह्ः। वामनस्तु ez2a कम्पने इति परस्मैपदिण्यन्तात् 'खश्' प्रत्ययं मन्यते ॥ 2 अयं प्रयोगो वैयाकरणैर्न मन्यते । यदाहुः कनकप्रभसूरयः "य्ज्-सृज्-मृज्-राज्-भ्राज्"221187| इत्यादिसूत्रस्य वृत्तौ, तस्यैव च लघुन्यासे राजभ्राजोः क्तिरेव धुद इत्यस्य शडायाम् 'ननु यङ्लुबन्तयोरनयोरन्योऽपि तिवादि(T सम्भवति तस्कयं क्तिरेव धुडिति, सत्यम् , यङ्लुबन्तयोरनयोर्धातुपारा. यणिकानापेव मते प्रयोग इष्यते न वैयाकरणानामिति क्तिरेवेत्युक्तम्' इति ॥ 3 दुभ्राजि दीप्तावित्यस्य धातुअंक-894 ॥ Page #118 -------------------------------------------------------------------------- ________________ मात्मनेधातवः 654-667] स्वोपशं धातुपारायणम् । एत्व-द्वित्वाभावविकरुपोऽपि तस्यैव, भेजे बभ्राजे । इदमेव च भ्राजेरात्मनेपदिनोऽप्युभयपदिषु राजग् दुभ्राजी दीप्ताविति पाठे प्रयोजनम् । "भ्राज्यलकृग्-'" 5 / 2 / 28 / इतीष्णौ भ्राजिष्णुः । "दिद्युद्धृद्-"| 5 / 2 / 83 ॥ इति क्विपि नभ्राक् । राजग दुभ्राजी दीप्तावित्यस्य तु दिवत्त्वादथौ भ्राजथुः । / 662 इजुङ् गतौ । उदित्त्वाद ने इञ्जते । इजाश्चके । इञ्जिता । / 663 ईजि कुत्सने च । चकाराद् गतौ । ईज्ते। वीज्ते। ईजाश्चक्रे । लौकिकस्य तु बीजेर- 5 वीजयत् । राजहंसैरवीज्यन्त । अस्य तु विपूर्वस्य णौ दिवि व्यैजयत् व्यैरत ॥ 664 ऋजि गति-स्थाना-र्जनोजनेषु । ऊर्जन प्राणनम् । अर्जते । "ऋत्यारुप्स्र्ग्स्य्"1।2।9। इति आरि उपार्जते । "अनातो-"4।1।69। इति पूर्वस्यात्वे ने च आनृजे । सनिटः कार्यित्वेन द्वित्वं प्रति निमित्तत्वाभावेन द्वित्वात् प्रागेव स्वरस्य विधौ गुणे सति "अयि रः" 4 / 1 / 6 / इति रेफस्य द्वित्वाभावे "स्वरादेर्द्वितीयः" 4 / 1 / 4 / इति जेरेव द्वित्वम् अर्जिजिस्स्ते। णौ अर्जयति । "ऋदुपान्त्यात्-'; 10 5 / 1 / 41 / इति क्यपि ऋज्यम् । घञि उद्गादित्वात् गत्वे अर्गः स्थानम् , शोभनोऽर्गः स्वर्गः । उणादौ "ऋच्यूजि-" (u0 48) इति किति ईके ऋजीकं वजं बलं च । "ऋजि-श-" (u0 554) इति किति ईषे ऋजीषः अवस्करः । ऋजीषं धनमुपहतं c। उद्रिक्तादिसिद्धयर्थ व्यञ्जनादिमेनमन्ये मन्यन्ते ॥ 665 ऋजुङ् 666 भृजैङ् भर्जने । भर्जन पाकप्रकारः । उदित्त्वाद् ने ऋञ्जते । "a- 15 नातो-" 4 / 1 / 69 / इत्यात्वे ने च आनृख्ने । "ऋत्यारुपसर्गस्य" 1 / 2 / 9 / इत्यारि उपाञ्जते । ऋञ्जिता ॥ भृजैङ् । भर्जते । बभृजे । "ऋवर्णस्य" 4 / 2 / 37 / इत्युतो वा ऋत्वे णौ डे अबीभृजत् अबभर्जत् । सनि बिभर्जिषते । ऐदित्त्वात् क्तयोर्नेट् , भृक्तः भृक्तवान् । क्तेऽनिट्त्वात् घनि गत्वे भर्गो रुद्रः । "ऋदुपान्त्यात्-" 5 / 1 / 41 / इति क्यपि भृज्यम् । उणादौ "कृषि-चमि-" (u0 829) इति UH, भर्जूः, अभ्योषः ॥ 20 667 तिजि क्स्स्मा-nishaanyoH। निशानं तीक्ष्णीकरणम् । "गुप्तिजो-" 3 / 4 / 5 / इति सनि तितिक्षते कोपम् । क्षान्तौ सन्विधानात् तेजने प्रत्ययान्तरम् । णौ तेजयति । "करणाधारे" 1वीज्यते vA0 saM1 ॥ 2 " न्यकृद्गमेघादयः" 41 / 112 / / 3 'अभ्योषः अर्धरिवन्नयवादेतादिना भर्जितयवादेर्वा घृतपक्वान्नस्य 'पोळी' इत्यादिप्रसिद्धस्य" इति अमरटीकाकारः अमर. वैश्यवर्ग, कांड 2 श्लो 47 / 4 सहते इत्य्र्थ्ः॥ 5 तेन तेजनम् तेजयति इत्यादि । त्यादिसमानार्थत्वात् शत्रानशावपि न, 'अर्थान्तरेऽपि त्यादयो नाभिधीयन्ते' इति वचनात् । केचित् शत्रानशाविच्छन्ति, तेन गोपमान तेजमान केतन्तं प्रयुङ्क्ते इत्यपि भवति । "गुप्तिजो गा~-क्षान्तौ सन्" 345 / इति सूत्रवृत्तौ प्रायेण इति भणनात् गोपते तेजते केतति बधते इत्यद्यपि, अत एव रसवाचकतिक्तशब्दसाधनाय तेज मिना-" इति 3 / 45 सूत्रलघुन्यासे कनकप्रभसूरिः । "अयं पक्षो नन्दि-मैत्रेययोरपि सम्मतः, हरदत्तस्तु नानुमन्यत एतद्, तथाच तद्वचः-'गुप गोपने इत्यस्य सन्विधौ प्रहणं तस्माच्च नित्यः सन्नेव भवति नापरः प्रत्ययः । गोपायतीत्यादि कस्तु प्रयोगो गुण रक्षणे इत्यस्य स चान्य एव, अवश्यं चैतदेवं विजेयम् । Page #119 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे 5 / 3 / 129 / अनटि तेजनम् तेजनी । उणादौ "भ्रूण-तृण-" (u0 186) इति निपातनात् तीक्ष्णः । "तिजि-युजेर्ग च" (u0 345) इति किति मे तिग्मम् । "अस्" (u0 952) इत्यसि तेज्ः। तिजण निशाने उत्तेजयति ॥ अथ टान्ताः सप्त सेटश्च 668 घट्टि चलने । घट्टते । jghtttte। घट्टिता । अचि अरघट्टः । घनि घट्टः । णके उद्धट्टकः । "णि-वेत्ति-" 5 / 3 / 111 / इत्यने घट्टना । घट्टण चलने घट्टयति ॥ 669 स्फुटि विकसने । स्फोटते । "अघोषे शिटः" 4 / 1 / 45 / इति पूर्वस्य सस्य लोपे पुस्फुत्ते। स्फोत्तिता। "वौ व्यञ्जनादे:-" 4 / 3 / 25 / इति क्त्वा-सनोर्वा कित्त्वे स्फुटित्वा स्फोटित्वा, पुस्फुटिषते पुस्फोटिषते । "नाम्युपान्त्य-" 5 / 1 / 54 / इति के स्फुटः । घञि स्फोटः । डान्तोऽयमुदि10 चेत्येके, स्फुण्डते स्फुण्डिता । स्फट स्फुट्ट विशरणे स्फोटति । ऋदित्त्वात् अङि अस्फुटत् । स्फुटत् विकसने स्फुटति ॥ 670 चेष्टि चेष्टायाम् । चेष्टा ईहा । चेष्टते । चिचेष्टे । णौ के "वा वेष्ट-चेष्टः" 4 / 1 / 66 / इति पूर्वस्य वा अत्वे अचचेष्टत् अचिचेष्टत् । क्ते चेष्टितम् । "क्तेटो-" 5 / 3 / 106 / इत्यः, चेष्टा ॥ 671 गोष्टि 672 लोष्टि सङ्घाते |गोस्स्त्त्ते । जुगोष्टे । गोस्स्त्तिता॥ लोष्टते । लोस्स्त्तिता। 15 कर्मणि घञि लोष्टः । उणादौ "भृ-मृ-तृ-त्सरि-" (u0 716) इति उः, लोष्टुर्मुत्पिण्डः ॥ 673 वेष्टि वेस्स्त्त्ने। वेष्टनं ग्रन्थनम् लोटनम् परिहाणिश्च । वेष्टते विवेष्टे वेस्स्त्तिता। णौ के "वा वेष्ट-" 4 / 1 / 66 / इति पूर्वस्य वा अत्वे अववेष्टत् अविवेष्टत् । यङि वेवेष्टयते । यङ्लुपि वेवेष्टीति, "धुटो धुटि स्वे वा" 1 / 3 / 48 / इति टलुकि वेवेस्स्त्ति। हौ "हु-धुटो-' 4 / 2 / 83 / इति हेर्धित्वे "तवर्गस्य-" 1 / 3 / 60 / इति धस्य ढत्वे "धुटो धुटि-" 1 / 3 / 48 / इति टस्य लुकि "तृतीयस्तृ20 तीय-" 1 / 3 / 49 / इति षस्य डत्वे वेवेड्डि । अचि प्रवेष्टो बाहुः । "नाम्नि पुंसि च" 5 / 3 / 121 ॥ इति णके वेष्टकः, कर्णवेष्टकः ॥ 674 अट्टि हिंसा-'तिक्रमयोः । अतिक्रम उल्लङ्घनम् । दोपान्त्योऽयम् । "तवर्गस्य-" 1 / 3 / 60 / इति डत्वं न कृतमसन्देहार्थम् । "तवर्गस्य-" 1 / 3 / 60 / इति दस्य डत्वे "अधोषे प्रथमो-" 1 / 3 / 50 इति टत्वे च अट्टते । "अनातो-" 4 / 1 / 69 / इति पूर्वस्यात्वे ने च आनट्टे । 25 दोपान्त्यत्वात् सनीटि "न ब-द-नम्-" 4 / 1 / 5 / इति दस्य निषेधात् "स्वरादेः-" 4 / 1 / 4 / इति द्वितीयांशस्य टेरेव द्विरुक्तौ "तवर्गस्य-" 1 / 3 / 60 / इति डत्वे "अघोषे-" 1 / 3 / 50 / इति टत्वे च अटिटिषते । अचि घञि वा अट्टः । किपि अद् अत् । तोपान्त्योऽयमित्येके, तेषां सनीटि अतिट्टिषते । येषां तु तान्तष्टोपान्त्यश्चायं तेषां थीति द्वित्वे अटिट्टिषते ॥ अन्य एव सन्प्रकृतिस्तस्माच्च सन्नेव भवतीति, अन्यथा निन्दाया अन्यत्र यथा णिच् भवति तथा लडादिरपि स्यात्"-माध0 धातु0 पृ. 188 धातुअं0 951-54 / अत्रार्थे विशेषार्थिना पदमजरी विलोकनीयेति । Page #120 -------------------------------------------------------------------------- ________________ 10 आत्मनेधातवः 668-685] स्वोपचं धातुपारायणम् । अथ ठान्ताः सप्त सेटश्च 675 'एठि 676 हेठि विवाधायाम । एठते । "गुरुनाम्यादेः-" 3 / 4 / 48 ॥ इति परोक्षाया आमि एठाञ्चक्रे । एठिता । "स्वरादे:-" 4 / 1 / 4 / इति द्वित्वे एटिठिषते ॥ हेत्थि। हेत्थ्ते। जिहेत्थे। हेत्थिता। णौ "णि-वेत्ति-" 5 / 3 / 111 / इत्यने विहेठना शाठ्यम् ॥ 677 मठुङ् 678 कठुङ् शोके । शोकः अत्र आध्यानम् । उदित्त्वाद् ने मण्ठते म्म्न्न्त्थे। 5 मण्ठिता ॥ कठुङ् । उदित्त्वाद् ने कण्ठते उत्कण्ठते उत्कण्ठ्यते उच्चकण्ठे । घञि उत्क्न्न्त्थ्ः। ते उत्कण्ठितः । ते सेट्त्वात् "क्तटो-" 5 / 3 / 106 इत्यः, उत्क्न्न्त्था। उणादौ "हृषि-वृति-" (u0 485) इति उले उत्कण्ठुलः । कठुण् शोके "युजादेर्नवा-" 3 / 4 / 18 / इति वा णिचि उत्कण्ठयति उत्कण्ठति ॥ 679 मुठुङ् पलायने । उदित्त्वाद् ने मुण्ठते । मुमुण्ठे । मुण्ठिता ॥ 680 वठुङ् एकचर्यायाम् । एकस्यासहायस्य चर्या गतिस्तस्याम् । उदित्त्वाद् ने वण्ठते । / ववण्ठे । वण्ठिता । अचि वण्ठः ॥ 681. अठुङ् 682 पड्डङ् गतौ । उदित्त्वाद् ने अण्ठते । "अनातो-' 4 / 1 / 69 / इति पूर्वस्यात्वे ने च आन्न्न्त्थे। अण्ठिता ॥ अथ डान्तात्रयोविंशतिः सेटश्च 16 पडुङ् । उदित्त्वाद् ने पण्डते पपण्डे । गत्यर्थत्वात् कर्तरि क्ते पण्डितः । अचि पण्डः । ते सेटत्वात् "क्तेटो" 5 / 3 / 106 / इत्यः, पण्डा । उणादौ "जठर-क्रकर-" (u0 403) इति अरे निपातनात् पान्न्द्द्र्ः। पाण्डुरिति तु "पनेर्दीर्घश्च" (u0 766) इति डौ पैनतेः । मध्वादित्वात् - रे तु पान्न्द्दुर्ः॥ 683 हुर्डङ् 684 पिडुङ् सङ्घाते । उदित्वाद् ने हुन्न्द्द्ते। जुहुन्न्द्दे। हुन्न्द्दिता। अचि हुण्डं सम- 20 न्ततो विषम देहसंस्थानम् नामकर्मभेदानां षग्णां संस्थानानामन्त्यस्य विपाको नरकभवनियतः । 'केटो-" 5 / 3 / 106 / इत्यः, हुण्डा । "नाग्नि पुंसि च" 5 / 3 / 121 / इति णके हुण्डिका । उणादौ "किलि-पिलि-" (u0 609) इति इः, हुण्डिः पिण्डित ओदनः ॥ पिडुङ् । उदित्वाद् ने पिन्न्द्द्ते। पिन्न्द्द्य्ते। पिपिन्न्द्दे। पिन्न्द्दिता। घनि पिण्डः; स्त्रियां गौरादित्वाद् DIH, पिन्न्द्दी। उणादौ "किलिपिलि-" (u0 608) इति i:, पिण्डिनिष्पीलितस्नेहः पिण्डः । पिडुण् सङ्घाते पिण्डयति ॥ 25 685 शड्डङ् रुजायां च । चकारात् सङ्घाते । तालव्यादिः । उदित्त्वाद् ने शण्डते । shshnndde। 1 "विपूर्वोऽयमिति स्वामि-काश्यपौ"-माधव0 dhA0 पृ. 74 धातुअं0 264 ॥ 2 विबाधनं शाठयम्माधव0 dhA0 पूर्ववत् ॥ 3 पालने इति माधवधातुवृत्तौ pR0 73 धातुअं0 262 ॥ 4 पनि स्तुती इत्यस्य ॥ 5 "मध्वादिभ्योरः" 7 / 2 / 26 / इति सूत्रेण ॥ 6 "अत्र काश्यपः-आर्यास्तु न पठन्ति द्रविडास्तु पठन्तीति । भाष्यादौ तु 'हुण्डा' इति 'अविगीतम्' उदादियते"-माधव0 dhA0 पृ. 74 धातुअंक 266 / Page #121 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे शण्डिता । अचि शण्ड उत्सृष्टपशुक्रषिश्च । पण्ड इति तु सनेतेरौणादिके डे बाहुलकात् षत्वम् ॥ 686 तडुङ् ताडने । उदित्त्वाद् ने त्न्न्द्द्ते। ततण्डे । तण्डिता । "क्तेटो-'" 5 / 3 / 106 / इत्यः, वितण्डा । उणादौ "हृषि-वृति-" (u0 485) इति उले तण्डुलः । तण्डुरिति तु त्नोतो?| तण्डुना प्रोक्तमित्यणि ताण्डवम् ॥ 5 687 कडुङ् मदे । उदित्त्वाद् ने कण्डते । कण्डिता । अचि कण्डम् । उणादौ "जठर-क्रकर-" (u0 403) इति अरे कण्डरा स्नायुस्न्ग्घात्ः। "कटि-पटि-" (u0 493) इति ओले कण्डोलो विदलभाजनविशेषः । कण्डुरिति तु कण्डौं । कडुण खण्डने च कण्डयति ॥ 688 खडुङ् मन्थे । उदित्त्वाद् ने खण्डते । चखण्डे । ख्न्न्द्दिता। घनि खण्डः । खडण् मेदे खण्डयति ॥ 10 689 खुडुङ् गतिवकल्ये । उदित्त्वाद् ने खुण्डते । चुखुण्डे । खुण्डिता । चुरादेराकृतिगणत्वात् खुडण् खण्डने खुण्डयति ॥ 690 कुडुङ् दाहे । उदित्त्वाद् ने कुन्न्द्द्ते। चुकुण्डे । कुण्डिता । आधारे "व्य्न्य्ज्ञाद्-"5।3। 132 / इति घनि कुण्डम् । स्त्रियां "भाज-गोण-" 2 / 4 / 30 / इति ड्याम् कुण्डी अमत्रम् । "क्तेटो-" 5 / 3 / 106 / इत्यः, कुण्डा । उणादौ "मृदि-कन्दि-" (u0 465) इति अले कुण्डलम् । 15 कुडुण् रक्षणे कुण्डयति ॥ 691 वडुङ् 692 मडुङ् वेष्टने । विभाजनेऽप्यन्ये । विभाजनं विभागीकरणं चर्माभावश्च । उदित्त्वाद् ने वण्डते । ववण्डे । वण्डिता । अचि घञि वा व्न्न्द्द्ः॥ मडुङ् । उदित्त्वाद् ने म्न्न्द्द्ते। ममण्डे । मण्डिता । अचि घञि वा मण्डो रसायम् । णके मण्डकः । उणादौ "मृ-मन्यजि-" (u0 58) इति ऊके मण्डूकः । "मृदि-कन्दि-" (u0 465) इति अले मण्डलम् , स्त्रियां गौरादि20 त्वाद् ड्याम् म्न्न्द्द्ली। "मी-मसि-" (u0 427) इति ऊरे मण्डूरं लोहमलम् । "हृषि-पुषि-" (u0 797) इति ण्यन्तात् इनौ मण्डयित्नुः । मडु भूषायाम् मण्डति । मडण् भूषायाम् मण्डयति ॥ 693 भडुङ् परिभाषणे । उदित्त्वाद् ने भण्डते । बभण्डे । अचि भण्डः । भाडंमिति तु भामर्डः । मडुङ् कल्याणे भण्डयति । "णि-वेत्ति-" 5 / 3 / 111 / इत्यने भण्डना ॥ 25. 694 मुडुङ् मजने । मज्जनं शोधनम् न्यग्भावश्च । उदित्त्वाद् ने मुण्डते । मुमुण्डे । मुण्डिता । घनि मुण्डः । मुडु खण्डने च मुण्डति ॥ 1 षन् भक्तौ इत्यस्मात् "पञ्चमाद् डः" (u0 168) इति डप्रत्ययः बाहुलकात् stvaabhaavshc॥ 2 तनूयी विस्तारे इत्यस्य "तनि-मनि-कणिभ्यो दुः" (u0 765) इति द्दौ॥ 3 सूत्रे आदिग्रहणात् ॥ 4 कण शब्दे इत्यस्य "तनि-मनि-कणिभ्यो दुः" (u0 765) इति डुप्रत्यये ॥ 5 "वडि विभाजने, मडि वेष्टने इति नन्दी पठति"-माधक dhA0 pR0 74 धातुअं0 269 ॥ 6 भामि क्रोधे इत्यस्य "पञ्चमाद् डः" (u0 198) इति डप्रत्यये ॥ Page #122 -------------------------------------------------------------------------- ________________ आत्मनेधातवः 686-704] स्वोपझं धातुपारायणम् । 695 तुडुङ् तोडने । तोडनं हिंसा । उदित्त्वाद् ने तुन्न्द्द्ते। तुतुण्डे । तुण्डिता । तुण्ड्यते । अचि घञि वा तुण्डम् । उणादौ "किलि-पिलि-" (u0 608) इति इः, तुण्डिः प्रवृद्धा नाभिः ॥ 696 भुडुङ् वरणे । वैरणं स्वीकरणम् । उदित्त्वाद् ने भुण्डते । बुभुन्न्द्दे। भुण्डिता । अचि भुण्डो धृष्टः ॥ 697 चडुङ्कोपे । उदित्त्वाद् ने चण्डते । चचण्डे । चण्डिता । अचि चण्डः, स्त्रियां शोणादित्वाद् वा ड्याम् चण्डी चण्डा । उणादौ "R-कृ-मृ-" (u0 475) इति आले चण्डालः । चड्डुङ् कोपे चण्डयति ॥ 698 द्राङ् 699 धाडङ् विशरणे । द्राडते । द्द्राद्दे। द्राडिता ॥ ध्राड्रङ् । धाडते । दधाडे । धाडिता । ऋदित्त्वाद् डे न ह्रस्वः, अदद्राडत् । अदधाडत् ॥ 700 शादृङ् श्लाघायाम् । तालव्यादिः । शाडते । शशाडे । ऋफिडादित्वाइस्य लत्वे शालते । ऋदित्वाद् डे न ह्रस्वः, अशशाडत् । अचि शाला । "अजाते:-" 5 / 1 / 154 / इति णिनि गुणशाली । शालिरिति तु शेलेरौणादिके णौ रूपम् । शालूकमित्यपि शलतेणूके ॥ 7.1 वाट्टङ् आप्लान्ये । आप्लाव्यमाप्लावनम् । वाडते । ववाडे । वाडिता । ऋदित्त्वाद् डे न ह्रस्वः, अववाडत् । अचि ऋफिडादित्वाद् डस्य लत्वे वालः । वडवेति तु वडेः सौत्रस्य अवे रूपम् ॥ 702 हेड्रङ् 703 होडुङ् अनाद्रे। हेडते । जिहेडे । हेडिता । ऋदित्त्वाद् डे न इस्वः, अजिहेद्द्त्। घञि हेडः, "हेड-प्रसादौ प्रभोः" [ ] |क्ते सेट्त्वात् "क्तेटो-'" 5 / 3 / 106 / इति अः, ऋफिडादित्वाच लः, हेला । घटादौ हेड वेष्टने हेडति । णौ हस्वे हिडयति ॥ होडण । होडते । जुहोडे । होडिता । ऋदित्त्वाद् डे न ह्रस्वः, अजुहोडत् । "क्तेटो-" 5 / 3 / 106 / इति अः, होडा । अचि होडः ॥ 704 हिडुङ्गतौ च । चकारादनादरे । उदित्त्वाद् ने हिन्न्द्द्ते। जिहिण्डे । हिण्डिता । यङि जेहिण्ड्यते । यङ्लुपि जेहिण्डीति, "तवर्गस्य-" 1 / 3 / 60 / इति तस्य टत्वे "धुटो धुटि-" 1 ॥ 3॥48इति धुटो लुकि जेहिण्टि । "इडितो-" 5 / 2 / 44 / इति अने हिण्डनः । गत्यर्थत्वात् कर्तरि ते हिण्डितः । उणादौ "किलि-पिलि-" (u0 608) इति इः, हिण्डिः रात्रौ रक्षाचारः । / / घरणे इति माधव0 dhA0 पृ. 74 धातुअं0 274 / 2 हरणमिति मैत्रेयः-माधव0 pA0 पृ. 74 धातुअं* 274 ॥ 3 गौरीवाचकश्चण्डीशब्दो नात्र द्रष्टव्यः किन्तु कोप्नावाच्क्ः। गौरीवाचकस्य तु "गौरादिभ्यो मुख्यान् कीः" 21489 / इति नित्यं छीः। अत्र तु "नवा शोणादेः" 24 ॥ 31 इत्यनेन ॥ 4 ऋफिडादीनां डश्च लः" / 2 / 3 / 104 // 5 शल गतौ इन्यस्मात् "कमि-चमि-जमि-घसिशलि-फलि-" (u0 618) इति णिः, शालि: व्रीहिराजः ॥ 6 शल्यर्णित् (u0 59) इत्यनेन शल गतौ इत्यस्य णिति ऊके शालूकं जलकन्दो बलवांश्च ॥ 7 वड आग्रहणे इत्यस्य "वडि-वटि-पेलचणि-पणि (u* 515) इति अवे वडवा अश्वा । / Page #123 -------------------------------------------------------------------------- ________________ आचायश्रीहेमचन्द्रविरचितं [भूवादिगणे अथ णान्ताः षट् सेटश्च 705 घिणुङ् 706 घुणुङ् 707 घृणुङ्ग्रहणे । उदित्त्वाद् ने घिण्णते जिघिन्न्न्ने। घिण्णिता ॥ घुन्न्न्न्ते। जुघुण्णे । घुण्णिता ॥ घृण्णते । जघृष्णे । घृण्णिता । यङि जरीघृण्ण्यते । वनि "वन्याङ् पञ्चमस्य" 4 / 2 / 65/ इत्यत्र पञ्चमस्येति जातिपरिग्रहाद् णद्वयस्याप्याङादेशे आङो ङित्वाद् गुणाभावाद् यत्वे सुध्यावा; व्यक्तिपरिग्रहे त्वन्त्यस्यैव आत्वे सुधिनावा । एवं शेषयोरपि । विपि "पदस्य" 2 / 1 / 89 / इति संयोगान्तलोपे सुघिन्नित्यादि । 708 घुणि 709 घूर्णि भ्रमणे । घोणते जुघुणे घोणिता । लिहायचि घोन्ना। "नाम्युपान्त्य" 5 / 1 / 54 / इति के घुणः । वनि "वन्याङ् पश्चमस्य" 4 / 2 / 65 / इति आङादेशे ङित्त्वाद्गुणाभावे चावा॥ घूर्न्नि। घूर्न्न्ते। जुघूर्णे । घूर्णिता । वनि आङि घूरावा । घुण घूर्णत् भ्रमणे घुणति । घूर्णति ॥ . 710 पणि व्यवहार-स्तुत्योः । "गुपौ-धूप-" 3 / 4 / 1 / इति आये पणायति । आयान्तस्येङित्त्वाभावात् "शेषात्परस्मै" 3 / 3 / 100 / इति परस्मैपदम् । "विनिमेय-द्यूतपणम्-" 2 / 2 / 16 / इति कर्मणो वा कर्मत्वे "शेषे" 2 / 2 / 81 / इति षष्ठयाम् शतस्य पणायति । स्वार्थिकप्रत्ययान्तस्य प्रकृतिवद् ग्रहणात् पणिरेवायम् |'ये तु स्तुत्यर्थादेव पणेरायमिच्छन्ति तन्मते व्यवहारार्थात् शवि अपि आया. भावे शतस्य पणते । "अशवि ते वा" 3 / 4 / 4 / इति वा आये पणायाञ्चकार पेणे, पणायिता पणिता । " न चोपलेभे वणिजां पणायाः " [भट्टिकाव्ये sa0 3 zlo0 27]अत्र 'शंसिप्रत्ययात्" 5 / 3 / 105 / इति अः । "वर्योपसर्या-" 5 / 1 / 32 / इति निपातनाद् ये पण्यं विक्रेयम् ; अन्यत्र व्यणि पाण्यः साधुः। "पणेर्माने" 5 / 3 / 32 ॥ इति घञपवादे अलि शाकपणः । "गोचर-सञ्चर-'" 5 / 3 / 131 // इत्याधारे च घञपवादे घे एत्य तत्र पणायन्तीति आपणः । उणादौ "आङः पणि-" (u0 39) 1 जयादित्यप्रभृतयः इति लघुन्यासकारः 341 सूत्रन्यासे । तथा च 3 / 1 / 26 / सूत्रे काशि. कायाम्-'स्तुत्यर्थेन पनिना साहचर्यात् तदर्थः पणिः प्रत्ययमुत्पादयति न व्यवहारार्थः' इति । 'पणेः स्तुतावेव आयप्रत्ययः' इति च मिताक्षरा-माधव0 dhA0 पृ. 89 धातुअं0 435 / तरङ्गिणीकारोऽपि मिताक्षरामनुसरति । / 2 भट्टिकाव्ये "न चोपलेमे वणिजां पणाऽऽयान्" इति पाठो ल्भ्य्ते। भट्टिकाव्यटीकाकारः श्रीजयमङ्गलसूरिः "पणाऽऽयान्' पदं व्याचक्षाणः पणानाम् अयाः-लाभाः-तान् पणाऽऽयान्-व्यवहारलाभान् इत्येवं निरूपयति । ततस्तन्मते 'पणाऽऽयान्' पदे नास्ति "गुपौ-धूप-" 3 / 4 / 1 / इति सूत्रेण विहितः आय-प्रत्ययः । अतः माधवीयधातुवृत्तौ (pR0 89 धातुअंक 435) प्रस्तुतपद्यगतं 'पणाऽऽयान्' पदम् आय-प्रत्ययान्तं मन्यमानेन श्रीतरङ्गिणीकारेण या भट्टिकवेः भ्रान्तता निरूपिता सा निराधारा । अथ च टीकाकारः श्रीजयमङ्गल: 'पणायाम्' इतिरूपं अन्यं पाठं निर्दिशति स्तुतिरूपं च तदर्थ निबध्नाति ततोऽपि तरङ्गिणीकारस्य आक्षेपः विफलः । यदि 'पणायाम्' पदस्य केनापि व्यवहाररूपः अर्थः निर्दिष्टो भवेत् तदा स्तुत्यर्थादेव आयप्रत्ययं मन्वानस्य मते ऽपणा याम् पदम् अपपदं भवेत् । न चात्र तथा । 'वणिजां प्रलापान्' इति तृतीयोऽपि पाठः श्रीजयमालेन निरदेशि । हेमचन्द्रस्तु 'पणाया' इति आयप्रत्ययान्तमखण्डं पदं मन्यते तस्य च द्वितीयाबहुवचनमेतत् 'पणायाः' इति । Page #124 -------------------------------------------------------------------------- ________________ आत्मनेधातवः 705-716] स्वोपचं धातुपारायणम् । इति इके आपणिकः पत्तनवासी । "प्राङः पणि-" (u0 42) इति इके प्रापणिको वणिक् । "कमि-वमि-" (u0 618) इति णित् i:, पान्निः। "भृ-पणिभ्यामिज भुर-वणौ च" (u0 875) वणिक् । प्रज्ञाद्यणि वाणिजः ॥ अथ तान्तात्रयः सेटश्च711 यतैङ् प्रयत्ने । यतते । येते । य्तिता। ऐदित्त्वात् क्तयोनेंट् , यत्तः आयत्तः य्त्त्वान्। b "यजि-स्वपि-" 5 / 3 / 85 / इति ने यत्नः । उणादौ "पदि-पठि-" (u0 607) इति i., यतिः । "यति-ननन्दिभ्यां दीर्घश्च" (u0 856) इति RH, याता देवरभार्या । "तृ-स्वस-" 1 / 4 / 38 / इत्यत्र तुः सार्थकस्य ग्रहणात् आर्-अभावे यातरौ । यतण निकार-उपस्कारयोः यातयति । / 712 युतृङ् 713 जुतृङ् भास्ने। योत्ते। युयुते । योतिता। ऋदित्वाद् के न ह्रस्वः, अयुयोतत् ॥ * जुतृङ् । जोतते । जुजुते । जोतिता । ऋदित्त्वाद् डे न ह्रस्वः, अजुजोतत् । जुतू 10 भासने जोतति; ऋदित्त्वाद् वाऽङि अजुतत् अजोतीत् । कौशिकस्तु 'ज्योतिः' सिद्धये जुतिस्थाने ज्युतिमधीते, तदसत् , " द्युतेरादेश्च जः" (u0 991) इति सिद्धत्वात् ॥ अथ थान्ताः षद् सेटश्च714 विशृङ् 715 वेशृङ् याचने । vethate । vivithe| विथितः । ऋदित्त्वाद् के न हस्वः, avivethat ॥ vethUGa / vethte| vivethe| वेथितः । ऋदित्त्वाद् डे न हूस्वः, अविवेथत् । कौशिकस्तु 16 'vithura'siddhaye यातने इत्याह, तन्न, व्यथेरेव "श्वशुर-" (u0 426) इति उरे निपातनात् सिद्धेः । / 716 नाङ उपताप-ऐश्वर्य-आशीःषु च । चकारात् याच्ने। उपताप उपधातः । अत्र याच्याउपतापौ क्रियात्वात् अर्थो,ऐश्वर्य-आशिषौ तु धर्ममात्रत्वाद् द्योत्ये । यद्वा 'गण्डति, श्वेतते प्रासादः, घण्टा ध्वनति, संयुज्यते, अस्ति, समवैति' इति द्रव्य-गुण-संयोग-सत्ता-समवायानामिव सिद्धानामप्याख्यातवाच्यत्वेन साध्यतया प्रतीतेरनयोरर्थत्वमप्यस्तु । यदाह-"पूर्वापरीभूतं भावमाख्यातेनाचष्टे" / [] 20 सर्पिषो नाथते सर्पि थते, सपि भूयादित्याशास्ते, "नाथः" 2 / 2 / 10 / इति कर्मणो वाऽकर्मत्वे "शेषे" 2 / 2 / 81 ॥ इति स्स्स्स्त्थी। "आशिषि नाथः" 3 / 3 ॥ 36 ॥ इत्याशिष्येवात्मनेपदनियमादर्थान्तरे परस्मैपदमेव, रिपुं नाथति-उपतपति । स्वामी नाथति-ईष्टे, नृपं नाथति-याचते, एष्वात्मनेपदाभावात् "नाथः" 2 / 2 / 10 / इति कर्मणो वा अकर्मत्वाभावे "कर्मणि" 2 / 2 / 40 / इति द्वितीयैव । कथम् "एतन्मन्दविपक्कतिन्दुकफलश्यामोदरापाण्डुरप्रान्तं हन्त ! पुलिन्दसुन्दरकरस्पर्शक्षमं ल्क्स्स्य्ते। 25 तत् पल्लीपतिपुत्रि ! कुञ्जरकुलं जीवाभयाभ्यर्थनाद्दीनं त्वामनुनाथते कुचयुगं पत्रांशुकैर्मा पिधाः" / / काव्यप्रकाशे उल्लास 7 zlo0 142 pR0 269 पूना] अपपाठ एषः, "अनुनाथति स्तनयुगं पत्रांशुकर्मा पिधाः" इति त्वभियुक्तः । येषां चानुपसर्गस्य 1 "उपतापो रोगः इति वृत्तौ । उपघात इति तरङ्गिण्याम्" इति माधव0 dhA0 पृ. 37 धातु 0 ॥ 2 स्वामपनाथते saM1 saM2 त्पा0॥ पा.पा. 1 Page #125 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे नियमस्तन्मते सोपसर्गस्यार्थान्तरेऽप्यात्मनेपदं न विरुध्यते । अणोपदेशश्चायम् । यदाह-"सर्वे नादयो णोपदेशा नृति-नन्दि-नर्दि-नक्कि नाटि-न-ना-नाथूवर्जम्" इति, तेन "अदुरुपसर्गा-' 2 / 3 / 77 / इति णत्वाभावे प्रनाथते । अचि नाथः । "i-डितो-'" 5 / 2 / 44 / इत्यने नाथनः ॥ 717 श्रथुङ् shaithilye। तालव्यादिः । शैथिल्यम् अगाद्ध्ता। उदित्त्वाद् ने shrnthte। shrnthyte| 5 श्रन्थिता । शश्रन्थे, अत्र "वा श्रन्थ-ग्रन्थो न्लुक् c"4।1।27। इत्यत्रौपदेशिकस्य श्रन्थो ग्रहणाद् वा एत्व-नलुको न भवतः; अन्ये त्वत्रापीच्छन्ति । "दशनाऽवोदधौद्म-" 4 / 2 / 54 / इति घञि निपातनात् प्रश्रथः हिमश्रथः । "णि-वेत्ति-" 5 / 3 / 111 / इति अने श्रन्थना । उणादौ "श्रन्थेः शिथ् च" (u0 414) इति इरे शिथिरम्, लत्वे शिथिलम् ॥ 718 ग्रथुङ् कौटिल्ये । कौटिल्य कुसृतिर्बन्धश्च । उदित्त्वाद् ने ग्रन्थते । जग्रन्थे । ग्र्न्थिता। 10 "णि-वेत्ति-" 5 / 3 / 111 / इति अने ग्र्न्थ्नेत्येके। श्रन्थश् मोचन-प्रतिहर्षयोः, ग्रन्थश् सन्दर्भ, श्रथ्नाति श्रथ्यते, अथ्नाति प्रथ्यते । "वा श्रन्थ-ग्रन्थो नलुक् च" 4 / 1 / 27 / इति वा एत्वे नलुकि च श्रेथतुः शश्रन्थतुः, ग्रेथतुः जग्रन्थतुः । श्रन्थ ग्रन्थण सन्दर्भ, "युजादेर्नवा" 3 / 4 / 18 / इति वा णिचि श्रन्थयति श्रन्धति । ग्रन्थयति ग्रन्थति । श्रेथतुः शश्रन्थतुः, प्रेथतुः जन न्थतुः । "एकधातौ-" 3 / 4 / 86 / इत्यात्मनेपदे "भूषार्थ-'' 3 / 4 / 93 / इति भि-क्ययोरभावे च 16 कर्मकर्तरि त्रयाणामपि श्रन्थते श्रध्नीते अश्रन्थिष्ट वा स्वयमेव, एवं ग्रन्थते प्रथ्नीते अग्रन्थिष्ट । उणादौ "पदि-पठि-" (u0 607) इति इः, श्रन्थिम्रन्थिश्च पर्वसन्ध्यादिः ॥ 719 कत्थि श्लाघायाम् । श्लाघा गुणारोपः । कत्थते । चकत्थे । कत्थित्वा । "i-डितो-" 5 / 2 / 44 / इति अने कत्थनः । "वेर्विच-" 5 / 2 / 59 / इति घिनणि विक्त्थी। "न णिङ्-य-" 5 / 2 / 45 / इत्यत्र दीपिग्रहणेन ताच्छीलिकेष्वप्युत्सर्गसमावेशस्य ज्ञापनादने विकत्थनः ॥ अथ दान्ता एकविंशतिर्हदिवर्जा सेटश्च 720 श्विदुङ् श्वैत्ये । श्वैत्यं श्वेतगुणक्रिया । उदित्त्वाद् ने श्विन्दते; कोऽर्थः ? यदि सकर्मकस्तदा श्वेतीकरोतीति, अथाकर्मकस्तदा श्वेतीभवतीति; श्वेतगुणः सिद्धोऽप्याख्यातेन साध्यैकरूप उच्यते, कृतानुसाध्योऽपि सिद्धतया पाकादिवत् शब्दशक्तिस्वाभाव्यात् । क्ये श्विन्द्यते । क्ते shvinditH। 721 वदुङ् स्तुत्यभिवादनयोः । स्तुतिर्गुणैः prshNsaa। अभिवादनं पादयोः प्र्न्निपात्ः। udi25 त्वाद् ने वन्दते, देवान् स्तोतीत्यर्थः । ववन्दे गुरून् , अभिवादितवानित्यर्थः । वन्दिता |अचि वन्दी हठाकृष्टा स्त्री । ग्रहादित्वाद् णिनि वन्दी मङ्खः । "श-वन्देरारुः" 5 / 2 / 35 / वन्दनशीलो वन्दारुः 1 आचार्यहेमचन्द्रस्तु-"नृति-नन्दि-नर्दि-नशि-नाटि-नक्कि-नाधू-ना-नवर्जम्" इत्येवं (2 / 3 / 97 सूत्रवृत्तौ) उल्लिखन् अत्र नव धातून गणयति । अत्र विषये विविधमतानि जिज्ञासुना मा. पा. pR0 37 धातुअंक 6-7 विवरणं विझेयम् । 20 Page #126 -------------------------------------------------------------------------- ________________ आत्मनेधातवः 717-726] स्वोपझं धातुपारायणम् । कामवृक्षश्च । "न णिङ्-य-" 5 / 2 / 45 / इत्यत्र दीपिग्रहणादसरूपे अने वन्दनः । "णि-वेत्ति-" 5 / 3 / 111 / इति अने वन्दना । उणादौ "पदि-पठि-" (u0 607) इति इः, बन्दिम्रहणिः ॥ ___722 भदुङ् सुख-कल्याणयोः । सुखं सद्वेद्यकर्मोदयाच्छुभानुभवनम् । कल्याणं श्रेयः । प्रीतावप्यन्ये । प्रीतिर्मोहनीयविपाकः । उदित्त्वाद् ने भन्दते । बभन्दे । भन्दिता । "i-ङितो-'" 5 / 2 / 44 / इति अने भन्दनः । उणादौ "सीमन्त-हेमन्त-" (u0 222) इति अन्ते निपातनात् भ्द्न्त्ः। 5 "भन्देर्वा"(u0391) इति रे वा नलुकि च भद्रं भन्द्रं च सुख-कल्याणे । चुरादौ भडुण कल्याणे दान्त इत्येके भन्दयति ॥ 723 मदुङ् स्तुति-मोद-मद-स्वप्न-गतिषु । मोदो हर्षः । मदो दर्पः । स्वमेन आलस्यमपि लक्ष्यते । चन्द्रस्तु मदि जाड्ये इत्येवाह । मोद-मद-स्वप्नेप्वकर्मकोऽयम् , स्तुति-गत्योः सकर्मकः । उदित्त्वाद् ने म्न्द्ते। ममन्दे । भन्दिता । अचि मन्दः । स्त्रियां "जातेर्यान्त्-"2।4।54। इति, यौव- 10 नावस्थावृत्तौ तु "वयस्यनन्त्ये" 211 / 21 / इति ङीप्राप्तौ "अजादेः" 2 / 4 / 16 / इति आपि मन्दा स्त्रीजातिः युवतिर्वा । उणादौ "शलि-बलि-पति-" (u0 34) इति आके मन्दाकः । मत्वर्थीये इनि मन्दाकिनी । "भी-वृधि-" (u0 387) इति रे मन्द्रं गम्भीरम् । मद्रमिति तु माद्यतेः । "ऋच्छिचटि-" (u0 397) इति अरे मन्दरः शैलविशेषः । "अग्यङ्गि-" (u0 4 05) इति आरे मन्दारो देववृक्षः । "मदि-मन्दि-" (u0 412) इति इरे मन्दिरं सद्म । मदिरेति तु माद्यतेः । 15 "वाश्यसि-" (u0 423) इति उरे मन्दुरा वाजिशाला । / 724 स्पदुङ् किश्चिच्चलने । उदित्त्वाद् ne spandate । pspnde| spnditaa| णिगन्तात् फलवत्कतर्यपि "च्ल्याहारार्थेन्ग्-"3।3।108। इति परम्मैपदम्, स्पन्दयति । घञि स्पन्दः । "चालशब्दा र्थाद्-" 5 / 2 / 43 / इति अने स्पन्दनो वृक्षविशेषः । __ 725 क्लिदुङ् प्रिदेव्ने। परिदेवनं शोचनम् । उदित्त्वाद् ने क्लिन्दते । क्लिन्दिता। क्लिदु परि देवने क्लिन्दति । गित्त्वमकृत्वोभयत्र पाठस्तु फलवत्यपि कर्तरि परम्मैपदार्थः अफलेऽप्यात्मने- 20 पदार्थश्च ॥ 726 मुदि हर्षे । अकर्मकोऽयम् । मोदते । मुमुदे। मोदिता। क्ते मुदितः । "वौ व्यञ्जनादे:-" 4 / 3 / 25 / इति क्त्वा-सनोर्वा कित्त्वे मुदित्वा मोदित्वा, मुमुदिषते मुमोदिषते । णौ मोदयति चैत्रम् , अत्र "अणिगि-" 3 / 3 / 107 / इति फलवत्कर्तर्यपि परस्मैपदं "गति बोधा-'ऽहारार्थ्-"2।2।5। इत्यणिक्कर्तुः कर्मत्वं च । मूलविभुजादित्वात् के कुमुदम् । "तिक्कृतौ नाम्नि" 5 / 1 / 71 / इत्यानशि 25 मोदमानः कोऽपि यामः । णके मोदयतीति मोदकः । "नाम्युपान्त्य-" 5 / 1 / 54 / इति के मुदः । "i-डितो-" 5 / 2 / 44 / इति अने मोदनः । उणादौ "पू-मुदिभ्यां कित्" (u0 93) इति किति 1 "स्तुति-मोद-मद-स्वप्न-कान्ति-गतिषु इति । चन्द्रस्तु मदि जये इत्यपि पपाठ"-mA0yA0 pR042 धा. 3 ॥ 2 ते । स्पन्दितुम् । णिग' khe0 संपा1 vA0 saM2 ॥ 3 "भूलविभुजादयः" 5 / 1 / 144 ॥ इति सूत्रेण । / Page #127 -------------------------------------------------------------------------- ________________ 9 आचार्यश्रीहेमचन्द्रविरचितं - [भूषादिगणे गे मुद्गः । "ऋज्यजि-" (u0 388) इति किति रे मुद्रा। "मुदि-गूरिभ्यां टिनजौ चान्तौ" (u0 404) इति अरे मुद्गरः मुद्गरी । "शुषीषि-" (u0 416) इति किति इरे मुदिरो मेघः । मुदण् संसर्गे मोदयति ॥ ___727 ददि दाने। धारणे इति कौशिकः । द्द्ते। "अनादेशादे:-" 4 / 1 / 24 / इत्येत्वस्य "न शस-दद-" 4 / 1 / 30 / इति प्रतिषेधात् दददे । ददिता ॥ ____728 हदिं पुरीस्सोत्स्र्गे। हदते । जहदे । अनुस्वारेत्त्वाद् नेट् , हत्ता हत्तुम् । सनि जिहत्सते । "i-डितो-" 5 / 2 / 44 / इति अने हदनः । / 5 729 ष्वदि 730 वर्दि 731 स्वादिआस्वादने । आद्यः षोपदेशो( 'यम् ) नेत्रौ। यत् स्मृतिः-स्वरदन्त्यपराः षोपदेशाः स्मि-स्विदि-स्व्दि-स्व्न्य्जि-svpyshc। सृपि-सृजि-स्तृ-स्तृ-स्त्यासेक-सृर्जम् । आस्वादनं जिह्वया लेह्ः। चैत्राय स्वदते । स्स्व्दे। षोपदेशत्वात् षत्वे असिष्वदत् । सनि षत्वापन्ने "णि-स्तोरेवा-" 2 / 3 / 37 / इत्यत्र वर्जनाद् ण्यन्तस्य षत्वाभावे सिस्वादयिषति । "णिस्तोरेवा-" 2 / 3 / 37 / इति नियमात् सनि षत्वाभावे सिस्वदिषते । "i-ङितो-" 5 / 2 / 44 / इति 10 अने स्वदनः । उणादौ "कृ-वा-पा-जि-"(u01) इति उणि स्वादुः । वदण् आस्वादने स्वादयति ॥ खदि । स्वर्दते । अषोपदेशत्वात् षत्वाभावे सिस्वर्दयिषति, असिस्वर्दत् । स्वर्दिता ॥ खादि । स्वादते । सस्वादे । अषोपदेशत्वात् षत्वाभावे असिस्वदत् । सनि सिस्वादिषते ॥ 732 उर्दि मान-क्रीडयोश्च । चकारात् आस्वादने । मोनं मितिः । "भ्वादेः-" 2 / 1 / 63 / इति दीघे ऊर्दते । "गुरुनाम्यादेः-" 3 / 4 / 48 / इति परोक्षाया आमि ऊर्दाश्चक्रे । "अयि रः" 16 4 / 1 / 6 / इति रस्य प्रतिषेधात् "स्वरादेः" 4 / 1 / 4 / इति देरेव द्वित्वे सनि ऊर्दिदिषते । अचि स्त्रियां गौरादित्वाद् ड्याम् ऊर्दी विमानम् ॥ 733 कुर्दि 734 गुदि 735 गुदि क्रीडायाम् । "भ्वादेः-" 2 / 1 / 63 / इति दीर्धे कूदते चुकूर्दे । कूर्दिता ॥ गुर्दि|] गूर्दते । जुगूदें। गर्दिता । गुर्दिस्थानेज्ये खुदि पेठुः । खूर्दते चुखूर्दे । गुर्दण् निकेतने गूर्दयति ॥ गुदि । गोदते जुगुदे । "वौ व्यञ्जनादेः-" 4 / 3 / 25 / इति क्त्वा20 सनोर्वा कित्त्वे गुदित्वा गोदित्वा, जुगुदिषते जुगोदिषते । "नाम्युपान्त्य-" 5 / 1154 / इति के गुदं स्त्रीणामपाङ्गम् । कल्याणं गुदमस्याः क्रोडादित्वाद् ड्यभावे क्ल्यान्न्गुदा। गुदिस्थाने गुधिमेकेऽध्यैषत ॥ 1 "किश्चिद् उद्दिश्य अपुनर्ग्रहणाय स्वीयत्यागो दानम्"-मा* dhA0 धातुअं0 17 पृ. 43 / 2 "संवरणे इति क्स्सीर्स्वामी। आस्वादनम्-अनुभवः"-mA0 dhA0 धातुअं0 18 पृ. 43 / 3 व्र्जाः। आ संपा1 vA0 ॥ 4 असिस्वईत संपा1 vA0 pra0 नास्ति ॥ 5 "इह मानं सुखमिति सम्मतायाम, क्रीडायामकर्मकः" इतिमा0dhA0 पृ. 44 धा. 2. ॥ 6 देरेव-दिकास्स्यैव । 7"अत्र कैयट-पुरुषकार-मैत्रेयादिषु तृतीयो न पठ्यते । संमतामोघाविस्तार-चान्द्रषु तु त्रयोऽपि पठ्यन्ते । गुदक्रीडा गुदविहार इति च्र्के"| -मा. bhA0 धातुअं0 24 पृ. 44 / 8 "स्फूर्जेईर्वोपदेशात् "भ्वादे-" 21163 / इति दीर्घ एषां न इति बन्द्रः -मा.धा..पृ. 44 dhA0 24 ॥ 9 गुदि संपा1 vA0 नास्ति । Page #128 -------------------------------------------------------------------------- ________________ मात्मनेधातवः 727-742] स्वोपलं धातुपारायणम् । ___736 पूदि क्षरणे । क्षरणं निरसनम् । "षः सो-' 2 / 3 / 98 / इति सत्वे सूदते सुध्दे सूदिता । असूषुदत् । क्ते निषूदितः । नन्दादित्वादने [मधुसूदनः । अचि सूद्ः। स्त्रियां गौरादित्वाद् ड्याम् सूदी । शीलाद्यर्थविवक्षायाम् "i-ddito-"5।2।44| ityasya "na nning-y-"5|2|45| iti प्रतिषेधात् तृनि सूदनशीलः सूदिता। खूदण् आस्रवणे सूद्य्ति॥ ____ 737 हादि शब्दे । अव्यक्ते शब्दे इत्यन्ये । अव्यक्तः अपरिस्फुटवर्णः । हादते जहादे हा- 6 दिता । घञि हादः । अचि ह्रदः, पृषोदरादित्वाद् हस्वः ॥ ___738 हादैङ् सुखे च । च्काराच्छ्न्दे। हादते जहादे हादिता । ऐदित्त्वात् क्तयोर्नेट् , प्रहन्नः प्रहन्नवान् , अत्र "हादो हृद् ktayozca" 4 / 2 / 67 / iti had to nazca / Nau ke आहादितः । तौ प्रहत्तिः । "म-न-य-व-लपरे हे" 1 / 3 / 15 / इत्यनुस्वारानुनासिकयोः किं हादते किल्हादते ॥ ___ 739 पर्दि कुत्सिते शब्दे । पायुध्वनौ व्र्त्ते। अन्ये तु निःशब्दमधोवातं पर्दनं मन्वाना 10 अशब्दे इत्याहुः । पर्दते पपर्दै प्र्दिता। "i-डितो-" 5 / 2 / 44 / इति अने पर्दनः । पृदाकुरिति तु पिपर्तेर्दाकुकि ॥ __740 स्कुदुङ् आप्रवणे । आप्रवणम् उत्प्लुत्य गमनम् आस्कन्दनं वा । उद्धरणमित्यन्ये । उदित्त्वाद् ne skundate cuskunde स्कुन्दिता । सनि चुस्कुन्दिषते । यङि चोस्कुन्द्यते । यक्लुपि चोस्कुन्दीति । कुन्द इति तु कैवतेर्दे नेऽन्ते च रूपम् ॥ 16 अथ धान्ताः सप्त सेटश्च 741. एधि वृद्धौ। एधते । "उपसर्गस्याऽनिण्-" 1 / 2 / 19 / इत्यत्रैधिवर्जनादुपसर्गावर्णलुगभावे प्रैधते । अकर्मकत्वाद् भावे एध्यते मैत्रेण । सोपसर्गस्तु साप्योऽपि भवति । "गुरुनाम्यादे:-" 3 / 4 / 48 / इति परोक्षाया आमि एधाश्चक्रे । एधिता। oNe;ditkaraNAnnityamapi द्विर्वचनं इस्वो बाधते, तेन U~ ह्रस्वे द्वित्वे च मा भवानिदिधद् । सनि एदिधिषते । आनशि एधमानः । घनि एध्ः। उणादौ 20 "अस्" (u0 952) इति असि एधः एधसी । इन्धेरपि "दशना-'वोदै-" 4 / 2 / 54 / इति "येन्धिभ्याम्-" (u0 968) इति च वचनाद् एध-एधसोः सिद्धिः ॥ 742 स्पर्धि सङ्घर्षे । सङ्घर्षः प्राभिभ्वेच्छा। स्पर्धते भातुः-आत्रा सह स्पर्धा करोतीत्यर्थः । पस्पर्धे । सनि पिस्पर्धिषते । यङि पास्पर्ध्यते । यङ्लुपि पास्पर्धीति । दिवि "यङ्-तु-रु-स्तोः-" 4 / 3 / 64 / इतीति अपास्पर्धीत् । सिर्वि "सेः s-d-धां च सर्वा" 4 / 3 / 79 / इति सिवो लुकि धस्य 25 1 क पालन-पूरणयोः इत्यस्मात् धातोः "सृ-पृभ्यां दाकुक' (u0756) इत्यनेन कित् दाकुः प्रत्ययः, पृदाकुः सर्पः गोत्रकृच्च । 2 "आप्रवणम् उत्प्लवनम् उत्प्लुत्य गमनं वा इति तरङ्गिणी । उद्धरणमिति भोजः"-mA0dhA0 धातुअं0 9 pR0 41 / 3 कुंङ् शब्दे अस्माद -तु-कु-सुभ्यो नोऽन्तश्च" (u0240) इति यः नोऽन्तादेशश्च, कुन्दः पुष्पजातिः ॥ 4 अकर्मकोऽयम् । "पराभिभवस्य धात्वर्थेनोपसमहात् , उक्तश्च-"धातोरर्थान्तरे वृत्तेर्धात्व्र्थेनोप्स्न्ग्ग्र्हात्। प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया" इति-मा.धा. धातु* 3 पृ. 35 / 5 त्यस्तनभूत-तृतीयपुरुषेकवचने । 6 व्यस्तनभूतद्वितीयपुरुषकक्चने ॥ Page #129 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भूषादिगणे रुत्वे "रो रे लग्-" 1 ॥ 3 ॥ 41 // इति रो लुक्यस्य दीर्घ च अपास्पाः । "i-डितो-" 5 / 2 / 44 / इति अने स्पर्धनः । अकर्मकोऽयम् , तेन स्पर्धयति मैत्रमित्यत्र "अणिगि प्राणिकर्तृका-" 3 / 3 / 107 / इति फलवत्कर्तर्यपि परम्मैपदम् "गति-बोधा-" 2 / 2 / 5 / इत्यणिक्कर्तुः कर्मत्वं च । स्पर्धमानः स कृष्णमिति तु कृष्णं प्राप्येत्यध्याहारात् । "बहुलम्" 5 / 1 / 2 / इति इष्णौ 5 "मेरुं म्पर्धिष्णुनेवान्यो धृतो नाको हिमाद्रिणा ॥ " [ ] "क्तेटो-" 5 / 3 / 106 / इत्यः, स्पर्धा । घञि स्पर्धः ॥ 743 गाधृङ् प्रतिष्ठा-लिप्सा-प्रन्थेषु । प्रतिष्ठा-आस्पदम् । लब्धुमिच्छा लिप्सा । ग्रन्थनं ग्रन्थः । प्रतिष्ठायामकर्मकोऽयम् , लिप्सा-ग्रन्थयोः सकर्मकः । गाधते जगाधे गाधिता । ऋदित्वाद् डे न इस्वः, अजगाधत् । सनि जिगाधिषते । यङि जागाध्यते । यङ्लुपि जागाधीति ! अचि अगाधम्10 अतलस्पर्शम् । "i-डितो-" 5 / 2 / 44 / इति अने गाधनः । उणादौ "पदि-पठि-" (u0607) इति इः, गाधिविश्वामित्रपिता ॥ . 744 बाधृङ् रोटने । रोटनं प्रतिघातः । बाधते बबाधे बाधिता । ऋदित्त्वाद् डे न इस्वः, अबबाधत् । "i-डितो-'" 5 / 2 / 4 4 / इति अने बाधनः । "क्तेटो-" 53 / 106 / इति अः, बाधा। घञि बाधः । बाहुरिति तु "मि-वहि-" (u0726) इति णिति औ वहेः ॥ 16 745 दधि धारणे । दाने इति कौशिकः । दधते देधे दधिता । यङ्लुपि दादधीति दादद्धि । णौ डे अदीदधत् । अचि दधः । उणादौ "पदि-पठि-" (u0 607) इति i., दधि ॥ 746 बधि बन्धने । वैरूंप्ये "शान्-दान्-" 3 / 4 / 7 / इति सनि इतो दीर्घ च बीभ्त्स्ते। अर्थान्तरे तु बंधते । "न जन-बधः" 4 / 3 / 54 / इति वृद्धयभावे अबधि, बधकः । उणादौ "पदिपठि-" (u0 607) इति i., बधिः । बधण् संयमने बाधयति ॥ 20 747 नाधृङ् नाघवत् । उपताप-ऐश्वर्य-आशीर्-याच्नासु अर्थेषु नाचवदयं वर्तते । लाघवार्थमेवं निर्देशः, वर्णक्रमानुसरणात् तु नैकत्राधीतौ । नाध्ते। अणोपदेशत्वात् "अदुरुपसर्गान्तरो-" 2 / 3 / 77 / इति णत्वाभावे प्रनाधते परिनाधते । येषां तु णोपदेशोऽयं तन्मते प्रणाधते परि. न्नाध्ते। ननाधे । नाधिता॥ 1 "बाधृ लोद्द्ने। लोडनं प्रतिघातः"-mA0 dhA0 धातुअं0 5 पृ. 37 / 2 वहीं प्रापणे इत्यस्मात् उप्रत्यये इत्य्र्थ्ः॥ 3 "दध धारणे । दाने इति केचित् पठन्ति । 'दद दाने' इत्यत्र 'दद धारणे' इति । तद् अयुक्तम् । "तद्वेषोऽसदृशोऽन्याभिः स्त्रीभिर्म्धुर्तामृत्ः। दधते सुलभां शोभां तदीया विभ्रमा इव्"| पिबति च पाति च याऽसको रहस्त्वाम् । व्रज विटपममुं ददस्व तस्यै ॥ xxx इत्यादौ दधो धारणार्थत्वस्य अन्यस्य दानार्थत्वस्य च व्यवस्थितत्वात"-माधा0धातुअं. 8 पृ. 4. / 4 निन्दितरूपो विरूपः तस्य भाषा वैरूप्यम् ॥ 5 बन्धनार्थमिदमुदाहरणम् , यदाहुः श्रीहेमचन्द्रसूरिपादाः-"न जन-बधः" 4 / 3 / 54 / सूत्रस्य bRhadvRttau"badhiratra बध बन्धने इत्ययं गृह्यते यस्य बीभत्सत इति वैरूप्ये एव सनिष्यते, अन्यत्र व्ध्ते। 'भक्षकश्चन्नास्ति बधकोऽपि न विद्यते' अर्थान्तरेऽपि त्यादयो नाभिधीयन्त इति अगीकुर्वाणाः परस्मैपदिनश्च एतस्यानियमस्त्यादीन् प्रति इति न्यासकारः । अन्ये तु अगणपठितं वधिं हिंसार्थ "यत्र शालप्रतीकाशः कर्णोऽवध्यत संयुगे" इत्यादिदर्शनात् मन्यन्ते, प्रत्युवाहरन्ति च वाध इति" ॥ Page #130 -------------------------------------------------------------------------- ________________ भात्मनेधातवः 743-757] स्पोपलं धातुपारायणम् । * अथ नान्तौ द्वौ सेटौ च-- 748 पनि स्तुतौ । "गुपौ-धूप-" 3 / 4 / 1 ॥ इत्याये पनायति जिनम् , i-ङित्त्वाभावादत्र "शेषात्परस्मै-" 3 / 3 / 100 / इति परम्मैपदम् । ये तु स्वार्थिकप्रत्ययान्तस्य प्रकृतिवद् ग्रहणाद् यथा 'आय' प्रत्ययान्तस्य प्रकृत्यर्थवाचित्वं तथेदित्त्वमपीति प्रतिपन्नास्तन्मते "i-डितः कर्तरि" 3 / 3 / 22 / . इत्यात्मनेपदे पनायते जिनम् । एवं पणायते । "अशवि ते वा"3।4।4। इति वा आये पनायिष्यते पनि- 5 प्यते । उणादौ "तप्यणि-" (u0 569) इति असे पनसः फ्ल्वृक्स्स्ः। फनस इति तु फेणेः "फनस-तामरसादयः" (u0 573) इति असे निपातनात् ॥ 749 मानि पूजायाम् । विचारे "शान्-दान्-मान्-'" 3 / 4 / 7 / इति सनि पूर्वस्येतो दीर्घ च मीमांसते धर्मम् । "शंसिप्रत्ययात्" 5 / 3 / 105 / इत्यः, मीमांसा । अर्थान्तरे घञि मानः । अनटि माननम् । णौ मानयति । उणादौ "मा-वा-वदि-" (u0 564) इति से मांसम् । "मानि-भाजेर्लक् 10 च" (u0 859) इति तृः, माता । मानण् पूजायाम् "युजादेर्नवा" 3 / 4 / 18 / इति वा णिचि मानयति मानति ॥ अथ पान्ताश्चतुर्दश सेटश्च 750 तिपृङ्घ 751 ष्टिपृङ् 752 टेपङ क्षरणे । तेपते तितिपे तेपिता । 'आगमशासनमनित्यम्' इतीडभावे तेप्ता । ऋदित्वाण्णौ डे अतितेपत् । "वौ व्यञ्जनादेः-" 4 / 3 / 25 / इति 15 क्त्वा-सनोर्वा कित्त्वे तिपित्वा तेपित्वा, तितिपिषते तितेपिषते ॥ टिपृङ् । "षः सो-"2।3।98। इति सत्वे स्तेपते । षोपदेशत्वात् षत्वे तिस्स्त्तिपे। स्तेपिता। ऋदित्त्वाद् डे न हूस्वः, अतिष्टेपत् । क्ते स्तिपितः ॥ टेपृङ् । "षः सो-" 2 / 3 / 98 / इति सत्वे स्तेपते । पोपदेशत्वात् षत्वे तिस्स्त्तेपे। स्तेपिता । क्ते स्तेपितः । ऋदित्त्वाद् उ अतिष्टेपत् ॥ ... 753 तेपङ कम्पने च । चकारात् क्षरणे । तेपते तितेपे तेपिता। ते तेपितः । ऋदित्त्वाद 20 के न इखः, अतितेपत् ॥ 754 दुवेपृङ 765 केपङ 756 गेपङ 757 कपुङ चलने । वेपते विवेपे वेपिता। ऋदित्त्वाद् न इस्वः, अविवेपत् । द्वित्त्वादथौ वेपथुः । "न ख्या-पूग्-" 2 / 3 / 90 / इति प्रतिवेधाद् णत्वाभावे प्रवेपनम् । उणादौ "विपिना-'जिनादयः" (u0 284) इति इने निपातनात् विपिनं गहनम् ॥ केपङ । केपते केपिता। ऋदित्त्वाद् ke acikepat ॥ . gepacha / gepate 25 jigepe गेपिता । ऋदित्त्वाद् उ अजिगेपत् ॥ कपुङ । उदित्त्वाद् ने कम्पते चकम्पे क्म्पिता। "चल्याहारार्थ-" 3 / 3 / 108 / इति फलवत्कर्तर्यपि ण्यन्तात् परस्मैपदम् , कम्पयति शाखाम् , "ग्तिबोधा-"2।2।5। इत्यणिकर्तुत्र कर्मत्वम् । भीष्यादिभ्यः 'अ' प्रत्ययेनैव 'भीषा' आदिसिद्धौ 'अ' 1 फण गतौ इत्यस्य ॥ 2 "दिप देष्ट इति च काश्यपः"-mA0 dhA0pa0pa0 83 पा* 31 / 'मथु' प्र्त्य्ये। 4 "भीषि-भूषि-चिन्ति" 53104 इत्यादिमूत्रनिर्दिष्टेभ्यः भीष्यादिभ्यो धातुभ्य्ः॥ Page #131 -------------------------------------------------------------------------- ________________ भाचार्यश्रीहेमचन्द्रविरचितं [भूरादिगणे विधानं णिलुकोऽनित्यत्वज्ञापनार्थम् , तेनाचि णेर्गुणे कम्पया स्त्री । "लङ्गिकम्प्यो:-" 4 / 2 / 47 / इति नलुकि विकपितः; अङ्गविकृतेरन्यत्रोदित्वान्नलोपाभावे कम्पितैः । शीलाद्यर्थविवक्षायाम् "चालशब्दार्थात्-" 5 / 2 / 43 ॥ इति अने कम्पनः । "स्म्यजस-" 5 / 3 / 79 / इति रे कम्प्रः । "क्तेटो-'" 5 / 2 / 106 / इति अः, कम्पा । उणादौ "अम्भि-कुण्ठि-" (u0 614) इति इर्नलुक् च, कपिः । 5 कपोल इति तु कपे सौत्रस्य ओले । केपृङ्-गेपृडौ गतावपि [अन्ये] ॥ 758 ग्लेपृङ् दैन्ये c। चकाराच्चलने । गतावप्यन्ये । ग्लेपते जिग्लेपे ग्लेपिता । ऋदित्त्वाद् डे न ह्रस्वः, अजिग्लेपत् ॥ 759 मेपृङ् 760 रेपृङ् 761 लेपृङ् गतौ । मेपते मिमेपे मेपिता। ऋदित्त्वाद् उ ने ह्रस्वः, अमिमेपत् ॥ . रेपृङ् । रेपते रिरेपे रेपिता । ऋदित्त्वाद् डे अरिरेपत् । रेप शब्दे10 स्पीत्येके ॥ लेपृङ् । लेपते लिलेपे लेपिता । ऋदित्त्वाद् उ अलिलेपत् । क्ते लेफ्तिः । देशान्तरप्राप्तिहेतुर्गतिः, तत्रैव स्थितस्य स्पन्दनं चलनमिति पृथगेषां पाठः । पृड् चेति kaushikH॥ 762 त्रपौषि लजायाम् । त्रपते । "तृ-त्रप-फल-" 4 / 1 / 25 / इत्येत्वे द्वित्वाभावे च त्रेपे। औदित्त्वाद् वेट् , त्रप्ता त्र्पिता। "वेटोऽपतः" 1 / 4 / 62 / इति क्तयोर्नेट् , त्रप्तः त्रप्तवान् । "आसु-युबपि-" 5 / 1 / 20 / इति यापवादे व्यणि अपत्राप्यम् । "भ्राज्यलकृग्-" 5 / 2 / 28 / इति इष्णौ 16 अपत्रपाशीलादिः अपत्रपिष्णुः । षित्वादङि, त्रपा अपत्रपा । उणादौ "भृ-मृ-त-" (u0 716) इति उः, पु॥ 763 गुपि गोपन-कुत्सनयोः । गर्दायां सनि जुगुप्सते । "अवयवे कृतं लिङ्ग समुदायस्य विशेषकं भवति यं समुदायं सोऽवयवो न व्यभिचरति" न व्यभिचरति च गुपिर्गीयां सन्नन्तसमुदा-. यमिति, "i-डित:-" 3 / 3 / 21 / इत्यात्मनेपदम् , "स्वार्थे" 4 / 4 / 60 इतीडभावः । इच्छासनन्ता20 देव सनो निषेधात् "तुम्र्हात्-"3।4।21। इति सनि जुगुप्सियते । "शंसिप्रत्ययात्-" 5 / 3 / 105 / इति अः, जुगुप्सा। गर्हाया अन्यत्र सनोऽभावे अर्थान्तरेऽपि प्रायेण त्यादयो नाभिधीयन्ते इत्यत्र प्रायोग्रहणात् गोपते । अनटि गोपनम् । क्तौ गुप्तिः। गुपौ रक्षणे गोपाय्ति। गुपच् व्याकुलत्वे गुप्यति । भासार्थः गोपयति ॥ 1 विकृतशरीरः ॥ 2 चित्ते भीत इत्यर्थः ॥ 3 "कटि-पटि-कण्डि-गण्डि-शकि-कपि-चहिभ्य ओलः" (u. 493) इति सूत्रेण ॥ 4 "के गेट ग्लेपृ च चकारात् कम्पने गतौ च । सूत्रविभागादिति स्वामी मैत्रेयस्त चकारमन्तरेण पठित्वा कम्पने इत्यपेक्षते इत्याह" इत्यादि-मा* धा* धातुअं0 367 पृ. 83 ॥ 5 न हस्वः इति तु प्र. एव ॥ 6 "मैत्रेयस्त मे लेपृ सेव्ने। रेपृ प्लवगतो-इत्याह"-mA0 धा. धातु. 370 पृ. 83 / 7 चलनार्थेन '754 टुवेपृद्ध' इत्यादिधातुकदम्बकेन सहैव '759 मेपूल' इत्यादिधातुत्रिकस्य पाठः श्रेयान् चलन-गत्योरमेदात्-इत्याशकायामाह-गति-चलनयो भेदः-गतिः स्थानान्तरगमनम् चलनं तु स्थानान्तरगमनाभावेऽपि गतिरहितस्य-स्थितस्य-अपि संभवति इत्यतः 'मेघ' इत्यादित्रिकस्य पृथक् पात्थ्ः। 8अपः be. sNpaa। . सं.2 तपा. प्र. ॥ 9 प्राथग्रह खे. स्ण्पा। saM1-2 तपा0 ॥ . Page #132 -------------------------------------------------------------------------- ________________ 10 आत्मनेधातवः 758-773] स्वोपलं धातुपारायणम् । अथ वान्ताः षट् सेटश्च 764 अबुङ् 765 रबुङ् shbde। उदित्त्वान्ने अम्बते । "अनातो-" 4 / 1 / 69 / इति पूर्वस्याऽऽत्वे ने च आनम्बे । अचि कर्मणि घञि वा अम्बा । उणादौ "शा-मा-श्या-" (u0 462) iti le amblo रसः ॥ रबुङ् । उदित्त्वान्ने रम्बते ररम्बे रम्बिता । के रम्बते इत्यचि करम्बः, कृगो वा "कृ-कडि- 5 कटि-" (u0 321) इति अम्बे करम्बः ॥ 766 लबुङ् अवलंसने च । चकाराच्छब्दे । उदित्त्वान्ने लम्बते प्रलम्बते अवलम्बते आलम्बते उल्लम्बते विलम्बते इत्यनेकार्थत्वमुपसर्गद्योतितमन्यत्राप्युदाहार्यम् । णके लम्बिका त्रिकटा, विलम्बिका शकृद्विलम्बः । अचि लम्बः । उणादौ "नको लम्बेर्नलुक् च" (u0 838) इति णिदू:, अलाबूः । अलम्बुसेति त्वलतेरम्बुसे अलम्बुसा नाम शाकम् ॥ 767 कबृङ् वर्णे । वर्णो वर्णनं शुक्लादिश्च । कबते चकबे कविता । ऋदित्त्वाद् डे न हूस्वः, अचकावत् । व्यणि काव्यम् । उणादौ "जठर-"(u0 403) इति अरे कबरः कबरी । "पदि-पठि-" (u0 607) इति इः, कविः । कर्बुर इति तु कर्बेरोष्ठयान्तस्य "वाश्यसि-" (u0 423) इति उरे ॥ 768 क्लीबृङ् अधायें । क्लीबते चिक्लीबे क्लीबिता । ऋदित्त्वाद् के अचिक्लीबत् । "नाम्यु-15 पान्त्य्-"5।1।54। इति के क्लीबः । ते सेट्त्वात् "क्तेटो-" 5 / 3 / 106 / इति अश्व, क्लीबा विक्लीबा । / __769 क्षीबृङ्मदे । क्षीबते चिक्षीबे क्षीबिता । ऋदित्त्वाद् डे अचिक्षीबत् । "नाम्युपात्य-" 5 / 1 / 54 / इति के क्षीवः प्रक्षीबः । क्तयोः "अनुपसर्गाः क्षीबो-" 4 / 2 / 80 / इति निपातनात् क्षीवः क्षीबवान् , उपसर्गात्तु प्रक्षीबितः प्रक्षीबितवान् । एते च कबृङादयो यद्यपि दन्त्यौष्ठ्यान्ता अपि काव्यादिशब्देषु श्रूयन्ते तथापि वृद्धरोष्ठयान्त्यमध्ये पठितत्वादस्माभिस्तथैव पठिताः । / 20 अथ भान्ताः सप्तदश रभि-लभिवर्जा सेटश्च 770 शीभृङ् 771 वीभृङ् 772 शल्भि कत्थने । शीभते शिशीभे शीभिता । ऋदित्त्वाद् उ अशिशीभत् । उणादौ "ऋच्छि-चटि-" (u0 397) इति अरे शीभरो हस्तिहस्तमुक्तो जललवः ॥ वीभृङ् । वीभते विवीमे वीभिता । ऋदित्त्वाद् डे अविवीभत् ॥ शल्भि । शल्भते शशल्मे शल्भिता । उ अशशल्भत् । त्रयोऽपि क्ते सेट इति "क्तेत्तो-"5।3।106। 25 इति अः, शीमा वीमा शल्भा ॥ 773 वल्भि भोजने । वल्भते ववल्भे व्ल्भिता। घञि वल्भः ॥ 1 अली भूषणपर्याप्तिवारणेषु इत्येतस्य "अलेरम्बुसः" (u0 585) इति अम्बुसप्रत्ययः ॥ . 2"च्छि-चटि-" (u0 397) इति कुंक शन्दे इत्यस्माद् अरेऽपि कबरः इति उणादिगणविवृतौ । / 3 आधाष्टये संपा.1 saM1 वप्प. बा. .॥4क्थ्ने संपा. 1 वा.॥ Page #133 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भूषादिगणे 774 गल्भि धायें । गल्भते प्रजगल्भे गल्भिता । अचि प्रगल्भः । "क्तेत्तो-"5।3।106। इति अः, प्रगल्भा । प्रगल्भ इवाचरतीति [ "कर्तुः किप्] गल्भ-क्लीब-होडात् तु-" 3 / 4 / 25 / इति डिति क्विपि "धातोरनेकस्वरात्-" 3 / 4 / 46 / इति परोक्षाया आमि प्रगल्भाश्चक्रे, विपो ङित्त्वादात्मनेपदम् ॥ 775 रेभृङ् 776 अभुङ् 777 रभुङ् 778 लभुङ् शब्दे । रेभते रिरेभे रेभिता। ऋदित्त्वाद् डे न हस्वः, अरिरेभत् । "क्षुब्ध-विरिब्ध-" 4 / 4 / 70 / इति निपातनाद् विरिब्धः स्वरः, विरेभितमन्यत् ॥ अभुङ् । उदित्त्वाद् ने अम्भते । "अनातो-" 4 / 1 / 69 / इति पूर्वयाऽऽत्वे ने च आनम्भे । अम्भिता । अम्भ इति तु "अमेर्भ-हौ चान्तौ"(u0 962) इति अमते' रूपम् ॥ रभुङ् । उदित्त्वाद् ने रम्भते ररम्भे रम्भिता । अचि रम्भा कदली । करम्भो दधि10 सक्तवः । ते र्म्भित्ः॥ लभुङ् । उदित्त्वाद् ने लम्भते ललम्भे लम्भिता । ते लम्भितः । अचि पनि वा लम्भः ॥ 779 ष्टभुङ् 780 स्कभुङ् 781 ष्टुभृङ् स्तम्मे । स्तम्भः क्रियानिरोधः । "षः सो-" 2 / 3 / 98 / इति सत्वे उदित्त्वाद् ने च स्तम्भते तस्तम्भे स्तम्भिता । अचि पनि वा स्तम्भः । "अङ प्रतिस्तब्ध-निस्तब्धे-" 2 / 3 / 41 / इति षत्वे विष्टम्भः । "अवाचाश्रयोर्जा-" 2 / 3 / 42 / इति षत्वे 16 अवष्टम्भते दण्डम् , अवष्टम्भते शूरः । "उदः स्था-" 1 / 3 / 44 / इति सलुकि उत्तम्भते । णौ सनि पत्वे तिष्टम्भयिषते । टपरः षकारोऽयमित्येके, तन्मते टिष्टम्भयिषते त्तास्स्त्त्म्भ्य्ते। विष्टम्भ्यते । स्तभ्यते इति तु स्तभ्नातेः ॥ स्कभुङ् । उदित्त्वाद् ने स्कम्भते स्कम्भ्यते चस्कम्मे स्कम्भिता । विष्कभ्यते इति तु स्कभ्नातेः । स्तम्भू स्कम्भू सौत्रौ स्तः, स्तभ्नाति स्तभ्नोति, स्कभ्नाति स्कन्नोति । "स्क्भ्न्ः-"2।3।55। इति षत्वे विष्कम्भः ॥ ष्टुभूङ् । "घः सो-"2।3।98। 20 इति सत्वे स्तोभते दोस्स्ः। षोपदेशत्वात् षत्वे तुस्स्त्तुमे। "उपसर्गात् सुग्-" 2 / 3 / 39 / इति षत्वे अभिष्टोभते । ऊदित्त्वाद् "उदितो वा" 4 / 4 / 42 ॥ इति क्त्वि वेट , स्तुन्धवा; इटि "वौ व्यञ्जनादे:-" 4 / 3 / 25 / इति वा कित्त्वे स्तुभित्वा स्तोभित्वा । वेट्त्वात् क्तयोर्नेट् , स्तुब्धः स्तुब्धवान् । घनि स्तोभः । उणादौ "ककुप्-' (u0 932) इति कर्मणि क्विपि त्रिष्टुप् अनुष्टुप् । स्तम्भू इति सौत्रस्य स्तुभ्नाति स्तुभ्नोति ॥ 25 782 जभुङ् 783 जभैङ् 784 जुभुङ्गात्रविनामे । जभुङ् । उदित्त्वाद् ने जम्भने जम्भ्यते जजम्भे । ते ज्म्भित्ः। अने ज्म्म्न्ः॥ जभैङ् । "जभः स्वरे" 4 / 4 / 100 / इति मे जम्भते ज्म्भिता। ऐदित्त्वात् क्तयोर्नेट् , जब्धः जब्धवान् ॥ जुभुङ् । उदित्त्वाद् ने जृम्भते जम्भे जृम्भिता जृम्भितः जृम्भितवान् । क्ते सेट्त्वात् "क्तेटो-" 5 / 3 / 106 / इति अः, जृम्भा घञि जृम्भ्ः॥ 1 अम गतौ इत्यस्य saM01 दि. ॥ 2 विष्टम्भ्यते संपा01 तपा0 नास्ति ॥ Page #134 -------------------------------------------------------------------------- ________________ आत्मनेधातवः 774-787] स्वोपझं धातुपारायणम् । 785 रभिं रामस्ये । राभस्य कार्योप्क्र्म्ः। "रभोऽपरोक्षा-शवि" 4 / 4 / 102 / इति शव्-परोक्षयोर्वर्जनाद् नस्याभावे आरभते आरेभे । अनुस्वारेत्त्वान्नेट् ,आरब्धा Arabdhum । [sani] "rbhlbh-"4|1|21| iti svarasyatve द्वित्वाभावे च आरिप्सते । घञि आरम्भः । णौ आरम्भयति । णके आरम्भकः । "साधौ" 5 / 1 / 155 / इति णिनि साध्वारम्भी । "ख्णम् चाभीक्ष्ण्ये" 5 / 4 / 48 / इति णमि आरम्भमारम्भं याति । अचि रम्भः, स्त्रियाम् रम्भा । अनटि आरम्भणम् । एषु "रभोऽपरोक्षा-'" 5 4 / 4 / 102 / इति नः । "शकि-तकि-" 5 / 1 / 29 / इति ये रभ्यम् आरभ्यम् संरभ्यम् । "शकधृष-" 5 / 4 / 90 / इति तुमि आरभते भोक्तुम् । उणादौ "दिवादि-" (u0 572) इति कित्ति असे रभसो निर्विचारा प्रवृत्तिः ॥ 786 डुलभिं प्राप्तौ । शव्-परोक्षयोर्वर्जनाद् "लभः" 4 / 4 / 103 / इति नस्याभावे लभते लेभे; अन्यत्र स्वरे ने आलम्भयति, आलम्भकः, साध्वालम्भी, आलम्भमालम्भं याति, आलम्भो 10 व्र्त्ते। अनुस्वारेत्त्वान्नेट्, लब्धा लब्धुम् । "शकि-तकि-' 5 / 1 / 29 / इति ये लभ्यम् । "आङो यि" 4 / 4 / 104 / इति ने आलम्भ्यम् । "उपात् स्तुतौ" 4 / 4 / 105 / इति ने उपलम्भ्यं धनम् । नित्वात् त्रिम, लब्ध्रिमम् । पित्त्वाद् अङि "लभः" 4 / 4 / 103 / इति ने "नो व्यञ्जनस्या-" 4 / 2 / 45 इति नलुकि लभा उपलभा । "श्यादिभ्यः" 5 / 3 / 92 / इति क्तौ लब्धिः उपलब्धिः । "नि-रणमोर्वा" 4 / 4 / 106 / इति वा ने अलाभि अलम्भि, लाभलाभम् लम्भलम्भम् । "उपसर्गात् 15 खल्-घोश्च" 4 / 4 / 107 / इति ने दुष्प्रलम्भः उपलम्भः उपालम्भि उपलम्भमुपलम्भम् । "सु-दुर्यः" 4 / 4 / 108 / इति ने अतिसुलम्भम् अतिदुर्लम्भम् अतिसुलम्भः अतिदुर्लम्भः । केवले यस्तु नस्याभावे सुलभम् दुर्लभम् सुलाभः दुभिः । "रभ-लभ-" 4 / 1 / 21 / इति स्वरस्येत्वे द्वित्वाभावे च सनि लिप्सते भोक्तुम् , अत्र "शक-धृष-" 5 / 4 / 90 / इति तुम् ॥ अर्थ मान्तात्रयः सेटश्च 787 भामि क्रोधे । भामते बभामे भामिता । यङि बाभाम्यते, अत्रातः परस्यानुनासिकस्याभावाद् "मुरतो-" 4 / 1 / 51 ॥ इति पूर्वस्य मुरन्तो न भवति, ये त्वत इति पूर्वस्य विशेषणं प्रतिपन्नास्तन्मते मौ बम्भाम्यते । यङ्लुपि वस्-मसोः "मो नो-" 2 / 1 / 67 / इति मस्य नत्वे बाभान्वः बाभान्मः बम्भान्वः बम्भान्मः । क्विपि पदान्ते मो नत्वे प्रभान् , "नाम्नो नोऽनह्नः" 2 / 1 / 91 / इति नलग् न भवति, नत्वस्यासिद्धत्वात् । आवश्यके णिनि भामिनी । घञि भाम्ः। उणादौ "पञ्चमाद् 25 ड:" (u0 168) इति डे भाण्डम् । / 1 रभ्यम् शक इति स्ण्पा.1| khe0 तु रभ्यम् आरभ्यम् शक इति ॥ 2 देग्विचारा वृत्तिः संपा01 vA0 pra0 ॥ 3 कथं तर्हि अतिसुलभम् अतिदुर्लभमिति ? अत्रातेः पूजातिकमार्थत्वादनुपसर्गत्वम् , तेम मनोन्तः इति ॥ Page #135 -------------------------------------------------------------------------- ________________ 100 आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे 788 क्षमौषि सहने । क्षमते चक्षमे । औदित्त्वाद् वेट्, क्षमिता क्षन्ता, क्षमितव्यम् क्षन्तव्यम् । "शकि-तकि-" 5 / 1 / 29 / इति ये क्षम्यम् । षित्त्वादङि क्षमा । क्षमौच सहने इत्यस्य तु स्त्रियां तौ शान्तिः । वेट्त्वात् क्तयोर्नेट्, क्षान्तः क्षान्तवान् । उणादौ "गमि-जमि-" (u0 937) इति डिति अमि क्षं भार्या । "क्रमि-गमि-क्षमेस्तुमाच्चातः" (u0 942) क्षान्तुं भूमिः तुमर्थश्च । b क्षमौच सहने क्षाम्यति ॥ 789 कम कान्तौ । कान्तिर्भिलास्स्ः। "कमेणि' 3 / 4 / 2 / इति णिङि कामयते । "अशवि ते वा" 3 / 4 / 4 / इति वा णिङि कम्यते काम्यते । "णि-श्रि-" 3 / 4 / 58 / इति के अचकमत अचीकमत । चकमे । "धातोर्नेक्स्व्रात्-"3।4।46। इति परोक्षाया आमि कामयाञ्चके । कमिता कामयिता । "ऊदितो वा" 4 / 4 / 42 / इति क्त्वि वेट्, कान्त्वा कमित्वा कामयित्वा । "ज्ञानेच्छा-" 10 5 / 2 / 92 / इति वर्तमाने क्तः, कान्तः, अत्र "वेटोऽपतः" 4 / 4 / 62 / इति नित्य्मिद्द्भाव्ः। णिङि कामितः |क्तौ कान्तिः। "न्नि-वेत्त्या-'5।3।111। इति अने कामना । अनटि कमनम् कामनम् । "न ख्या-पूग्-"2।3।90। इति प्रतिषेधाद् "अदुरुपसर्गान्तरो-" 2 / 3 / 77 / इत्यधिकृत्य "स्वराद्" 2 / 3 / 85 / इति "णेर्वा" 2 / 3 / 88 / इत्यनेन च णत्वं न भवति, प्रकमनम् प्रकामना । "कर्मणोऽण्" 5 / 1172 / इति अणि धर्मकामी । णिङि "शीलि-कामि-" 5 / 173 / इत्यणोपवादे णे धर्मकामा । 15 "अतः कृ-कमि--" 2 / 3 / 5 / इति रेफस्य सत्वे पयस्कोमः । "शकि-तकि-" 5 / 1 / 29 / इति ये कम्यम् । णिङि "य एचातः" 5 / 1 / 28 / इति ये काम्यम् । णिड्यानशि कामयमानः, अत्र शन्विपयत्वाद नित्य णिङ् "अमोऽक्म्य्मि-"4।2।26। इत्यत्र कमेर्वर्जनाद् इस्वाभावश्च । कथं कामयानः ? कामो यानमस्येति बहुव्रीहौ कामयानः, कामगतिरित्यर्थः; आनशि वाऽऽगमशासनस्यानित्यत्वाद् माभाव्ः। यद् वामन:-"कामयानः siddhonaadishceti"| "मोऽक्मि--"4।3।55। इत्यत्र कमेर्वर्जनाद् 20 वृद्धिप्रतिषेधाभावे घनि कामः । "श-कम-" 5 / 2 / 40 / इति उकणि कामनशीलो दास्याः कामुकः, अत्र "अकमेएकस्य" 2 / 2 / 93 / इत्यत्र कमेर्वर्जनात् प्रतिषेधाभावे "कर्मणि कृतः" 2 / 2 / 83 ॥ इति षष्ठी । "स्म्यजस-" 5 / 2 / 79 / इति रे कनः । "न णिङ्-य-" 5 / 2 / 45/ इत्यत्र दीपिग्रहणादुसर्गस्यापि समावेशे "इडितो-'" 5 / 2 / 44 / इति अने कमनः । उणादौ मृ-ज-श-" (u0167) 1 इदमुद्राहरणं णिभावे वेदितव्यम् अन्यच्च णिङ्भावे ॥ 2 शीलादिरयम्, तथा चाहु:-'शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट उद्यतः । संयतः शयितस्तुष्टो रुष्टो रुषित आशितः ॥ 1 ॥ कान्तोऽभिव्याहतो हृष्टस्तृप्तः सप्तः स्थितो मृतः । अमृतो मुदितः पूर्तः शक्तोऽक्तः श्रान्तविस्मितौ ॥ 2 ॥ संरब्धारब्धदयिता दिग्धः स्निग्धो ऽवतीर्णकः । आरूढो मूढ आयस्तः क्षुधितक्लान्तवीडिताः ॥ 3 ॥ मतश्चैव तथा क्रुद्धः श्लिप: सुहित इत्यपि । लिप्तहप्तौ च विज्ञेयौ सति लग्नादयस्तथा ॥ 4 ॥ इति शीलादयः ॥ 3 "शीलि-कामि-भक्ष्या चरीक्षिक्षमो जः" 5 / 1173 ॥ इत्यत्र कामीति ण्यन्तनिर्देशात् 'अण्प्रत्ययान्तोऽयं प्रयोगः, अण्यन्तनिर्देशे च "अतः कमिकंस-कुम्भ-कुशा-कर्णी-पात्रेऽनव्ययस्य" 21315 / इत्यत्र केवलस्यैव कमेग्रहणात सकारादेशः, ण्यन्तस्य सति पयःकाम इत्येव भवति, त्रियां तु पयःकामा, अणन्तस्य पयस्कामी इति ॥ Page #136 -------------------------------------------------------------------------- ________________ 101 मात्मनेधातवः 788-796] स्थोपझं धातुपारायणम् । इति अठे कमठो भिक्षाभाजनम् । "ऋच्छि-चटि-" (u0397) इति अरे कमरो मूर्खः । "कमेरत उच्च" (u0 409) इति आरे कुमारः । "मृदि-कन्दि-" (u0 465) इति अले कमलम् , णिकि कामलः [नेत्ररोगः] / "मुरलोरल-" (u0 474) इति अले निपातनात् कोमलम् । "कमि-timedoM'ntazca" (u0 54) इति उके कन्दुकः । "शमि-कमि-पलिभ्यो बलः" (u0499) कम्बलः । "मावा-वदि-"(u0 564) इति से कंसः । "कृसि-कमि-" (u0 773) इति तुनि कन्तुः कन्दर्पः ॥ 5 अथ यान्ताः सप्तदश सेटश्च 790 अयि 791 वयि 792 पयि 793 मयि 794 नयि 795 चयि 796 रयि गतौ । अयते । "उपसर्गस्यायौ" 2 / 3 / 100 / इति लत्वे पलायते पल्ययते । "दया-'याऽऽस्-" 3 / 4 / 47 / इति परोक्षाया आमि पलायाञ्चक्रे । पलायिता । अनटि निलयनम् दुलयनम् । निर्दुसोस्तु सो रुत्वस्य परे लत्वेऽसिद्धत्वात् निरयणम् , अत्र "स्वरात्" 2 / 3 / 85 / इति नस्य 10 णत्वम् । "अदुरुपसर्गान्तरो-" 2 / 3 / 77 / इत्यत्र दुरो वर्जनात् "स्वरात्" 2 / 3 / 85 / इति णत्वामावे दुरयनम् । मनि "य्वोः-"4।4।121। इति यलोपेऽकारान्ताद् विहितेऽशिति "अतः" 4 / 3 / 82 / इति लोपविधानादस्य लोपाभावे स्वमा; ये त्वत्राप्यल्लुकमिच्छन्ति तन्मते सुमा । विपि "वो:-"4।4।121॥ इति यलुकि "हस्वस्य-" 4 / 4 / 113 / इति ते स्वत् ; ये त्वत्रापि "अतः" 4 / 3 / 82 / इत्यल्लोपमिच्छन्ति तन्मते सुत् ; ये त्वन्तरङ्गं तागमं प्रति बहिरङ्गस्य यलुकोऽसिद्ध- 15 त्वमिच्छन्ति तन्मते स्वः । विचि यलुकि स्वः । क्तौ "य्वोः-" 4 / 4 / 121 / इति यलुकि अतिः, अल्लुक्पक्षे तु तिः ॥ वयि । वयते । "न shs-"4।1।30। इत्येत्वनिषेधाद् ववये । व्यिता। मनि "य्वो:-"4।4।121। इति यलुकि सुवमा; अल्लुक्पक्षे सुव्मा, अत्र "खरस्य परे प्राग्विधौ" .7 / 4 / 110 / इति स्थानित्वाद् "अनुनासिके च-" 4 / 1 / 108 / इति वस्योट् न भवति । उणादौ "सृ-वयिभ्यां णित्" (u0 570) इति असे वायसः । "अम्" (u0 952) इति असि वयः पक्षी 20 पास्यादि च ॥ पयि । पयते पेये पयिता । मनि यो लुकि सुपमा, अल्लुक्पक्षे सुप्मा । एवं पनि सुषवा सुप्वा । क्तौ पतिः प्तिः। [उणादौ] "असू" (u0 952) इति असि पयः, पिबतेर्वा "पा-हाक्भ्यां पय-यौ च" (u0 953) इति असि ॥ मयि । मयते मेये मयिता । अचि मयः ॥ नयि । नयते नेये नयिता । अणोपदेशत्वाद् णत्वाभावे प्रनयिता । मनि यो लुकि सुनमा, अल्लुक्पक्षे सुन्मा । एवं बनि सुनवा सुन्वा । किपि यलुकि "हस्वस्य-" 4 / 4 / 113 / इति 25 ते च सुनत् सुनतौ सुनतः । सू सूनी सूनः, अत्राल्लुक् "स्वरस्य परे प्राग्विधौ' 7 / 4 / 110 / इति स्थानित्वस्य 'न सन्धि-" 7 / 4 / 111 / इति प्रतिषेधात् "नि दीर्घः' 1 / 4 / 85) इति दीर्घः "नाम्नो नोऽनहः" 2 / 1 / 91 / इति नस्य लुक् च भवति । क्तौ नतिः न्तिः ॥ चयि । 1 "स्मायकको' इति saM1 बिना सर्वत्र muTvei'pi ॥ Page #137 -------------------------------------------------------------------------- ________________ 102 आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे चयते चेये चयिता । घञि चायः । चय इति तु चिनोतेः अलि ॥ रयि । रयते रेये रयितेत्यादि । 797 तयि 798 णयि रक्षणे च । चकाराद् गतौ । तयते तेये तयिता । "णिन् चावश्यका-" 5 / 4 / 36 / इति णिनि तायी ॥ न्न्यि। "पाठे धात्वादेः-" 2 / 3 / 97 / इति णस्य 5 नत्वे नयते । णोपदेशत्वाद् "अदुरुपसर्गान्तरो-" 2 / 3 / 77! इति णत्वे प्रणयते । नेये नयिता । मन्नादिषु पूर्ववद् ॥ 799 दयि दान-गति-हिंसा-दहनेषु च । चकाराद् रक्षणे । "स्मृत्यर्थ-दयेशः" 2 / 2 / 11 / इति कर्मणो वा कर्मत्वे "शेषे" 2 / 2 / 81 ॥ इति षष्ठयाम् दानस्य दयते, दानं दयते । "दया 'या-'ऽसू.-" 3 / 4 / 47) इति परोक्षाया आमि दयाञ्चक्रे । दयिता । क्ये दय्यते, अत्र "वोः 10 प्वय्-" 4 / 4 / 121 / इत्यत्र यि वर्जनाद् यलोपाभावः । "शीङ्-श्रद्धा-" 5 / 2 / 37 इति आलो दयालुः । दयनं दयन्ते प्राणिनोऽनयेति वा यथाक्रमं क्त्यनटोरपवादे भिदादित्वाद् अधि दया । ते द्यित्ः। दयेरेव कर्मणा वा कर्मत्वविधानाद् दें पालने इत्यस्य कर्मणि द्वितीयैव भवति, मातरं दयते ॥ 800 ऊयैङ् तन्तुसन्ताने । ऊयते । "गुरुनाम्यादेः-" 3 / 4 / 48 / इति परोक्षाया आमि 15 ऊयाञ्चके । ऊयिता । ऐदित्त्वात् क्तयोर्नेट्, ऊतः ऊतवान् । मनि यलुकि गुणे च स्वोमा । एवं बन्नादिष्वपि ॥ 801 पूयैङ् दुर्ग्न्ध्-vishrnnyoH। पूयते पुपूये पूयिता। ऐदित्त्वात् क्तयोर्नेट् , पूतः पूतवान् । अचि पूयः, स्त्रियां गौरादित्वाद् ड्याम् पूयी। क्तौ पूतिः, अत्र तेऽनिट्त्वात् "क्तेटो-" 5 / 3 / 106 / इत्यप्रत्ययो न भवति । उणादौ "ह-मुषि-" (u0 651) इति किति तौ पूर्तिर्दुर्गन्धः ॥ 20 802 क्नूयैङ् शब्द-उन्दनयोः । उन्दनं क्लेदनम् । दुर्गन्धेऽपीत्येके । क्नूयते चुक्नूये क्नूयिता । ऐदित्त्वात् क्तयोर्नेट् , क्नूतः नूतवान् । णौ "अर्ति-री-" 4 / 2 / 21 / इति पौ "पुस्पउ" 4 / 3 / 3 / इति गुणे "वोः-" 4 / 4 / 121 / इति यलुकि च क्नोपयति । "चेलार्थात् क्नोपेः" 5 / 4 / 58 ॥ इति णमि चेलक्नोपं वृष्टो देवः । "न णिङ्-य-" 5 / 2 / 45 / इति प्रतिषेधाद् अनाभावे तृनि क्नूयनशीलः क्नूयिता ॥ 25 803 क्षमायैङ् विधूनने । क्ष्मायते चक्ष्माये मायिता । ऐदित्वात् क्तयोर्नेट्, मातः क्ष्मा तवान् । णौ "अर्ति-री-" 4 / 2 / 21 / इति पौ "प्वोः-" 4 / 4 / 121 ॥ इति यलकि मापयति । तृनि पूर्ववत् क्ष्मायिता ॥ 804 स्फायैङ् 805 ओप्यायै वृद्धौ । स्फायते पस्फाये स्फायिता । ऐदित्त्वात् क्तयो1 मन-धनप्रसूतिकृदन्तप्रत्ययेषु ॥ 2 कलिशब्दे इति शाकटायनः ॥ Page #138 -------------------------------------------------------------------------- ________________ 103 15 भात्मनेधातवः 797-808] स्वोपझं धातुपाराय्न्न्म्। नेट् , स्फातः स्फातवान् । "स्फायः स्फी वा" 4 / 1 / 94 / इति स्फीभावे स्फीतः स्फीतवान् । णौ "स्फायः स्फाव्" 4 / 2 / 22 / इति स्फाव् , स्फावयति । पारायणिकानां तु स्फाययतीत्यपि । तथा क्विपि यलुकि स्फामाचष्टे इति णिचि अन्तस्यावादेशे स्फवयतीति । उणादौ "दिन-नन-" (u0268) इति ने निपातनात् फेनः । "भी-वृधि-" (u0 387) इति रे स्फारम् । "स्थविर-पिठिर-"(u0 417) इति इरे निपातनात् स्फिरः स्फार इत्यर्थः ॥ ओप्यायैङ् । प्यायते । परोक्षा-यङो: "प्यायः 5 पी:" 4 / 1 / 91 / इति प्यादेशे आपिप्ये आपेपीयते । "क्तयोरनुपसर्गस्य" 4 / 1 / 92 / इति पीभावे "सूयत्याद्यो-" 4 / 2 / 70 / इति क्तस्य नत्वे च पीनौ स्तनौ, पीनं मुखम् । "आङोऽन्धूधसोः" 111 / 93 / इति प्यादेशे आपीनोऽन्धुः, आपीनमूधः; अर्थान्तरे तु आप्यानः चन्द्रः, अत्र "व्यञ्जना-तस्थाऽऽतो-" 4 / 2 / 71 / इति तस्य नत्वम् । "दीप-जन-" 3 / 4 / 67 / इति कर्तर्यद्यतन्यास्ते वा मिचि तलुकि च अप्यायि अप्यायिष्ट । "न ख्या-पूग्-" 2 / 3 / 90 / इति प्रतिषेधात् "स्वरात्" 2 / 3 / 85 / 10 इति णत्वाभावे प्रप्यानः, ओदित्त्वात् "सूयत्याद्यो-" 4 / 2 / 70 / इति तस्य नत्वम् ॥ 806 तायङ् स्न्तान्-पाल्न्योः। सन्तानः प्रबन्धः । तायते तताये तायिता । "दीपजन-" 3 / 4 / 67 / इति वा जिचि अतायि अतायिष्ट । ऋदित्त्वाद् डे न इस्वः, अततायत् । यङि ताताय्यते । यङ्लुपि तातायीति ताताति । "न णिङ्-य-" 5 / 2 / 45 / इति प्रतिषेधादनाभावे तृनि तायनशीलस्तायिता । "णिन् चावश्यका-" 5 / 4 / 36 / इति णिनि तायी ॥ अथ लान्ता नव सेटश्च 807 वलि 808 वल्लि संवरणे । वलते । "अनादेशादे:-" 4 / 1 / 24 / इत्येत्व-द्वित्वाभावयोः "न shs-"4|1630 इति निषेधात् ववले । व्लिता। ते उपोद्वलितः । अचि वलः, कुत्सितो वलः कुवलः, स्त्रियां गौरादित्वाद् ड्याम् कुवली बदरी । घञि वालाः केशाः; कल्याणा वाला यम्या इति कोडादित्वाद् "असह-नञ्-" 2 / 4 / 38 / इति ड्यभावे आपि कल्याणवाला; श्वेतवालीति 20 तु जातिवाचिनः "पाक्-क्र्न्न्-"2।4।55। इति ड्यां सिद्धम् । उणादौ "भीण-शलि-"(u021) इति के बल्कम् । "स्यमि-कषि-"(u0 46) इति ईके वलीकं नीत्रम् । "सृणीका-'स्तीक-" (u0 50) इति ईके निपातनाद् वल्मीको नाकुः । "कु-गु-वलि-"(u0 365) इति अये वलयः क्त्त्क्ः। "वलिपुषेः कलक्" (u0 496) वल्कलम्, वल्कं लातीति वा डे वल्कलम् । "पदि-पठि-" (u0 607) इति इः, वलिः । "फलि-वलि-" (u0 758) इति गौ वल्युः । दन्त्यौष्ठ्यादिरयम् । ज्वलादौ बल 25 प्राणन-धान्यावरोधयोरिति त्वोष्ठ्यादिः । बलति । "वर्षादयः क्लीबे" 53 / 29 / इत्यलि बलम् । "वा ज्वलादि-" 5 / 1 / 62 / इति णे बालः । अचि बलः । उणादौ "शलि-बलि-" (u034) इति आके बलाका । "बलेओऽन्तश्च वा" (u0 133) इति अजे बल्वज उलपः, बल्वजा सबुसो धान्य. 1 को स्फातिः। कथं स्फीतिरिति ? उच्यते, स्फायते स्म क्तः स्फीतः, स्फीत इवाचरति "कर्तुः क्विप" ॥ 25 ॥ स्फीततीति "स्वरेभ्य i." (u0606) इति स्फीतिः ॥ 2 संवरणे सचरणे चेति माधवधा. pu099 dhA0 487-88 कौमद्य च pR0138 धा. 492-2 / / . Page #139 -------------------------------------------------------------------------- ________________ 104 आचार्यश्रीहेमयन्द्रविरचितं [भूषादि गणे पुञ्जः । "विष्टपोलप-" (u0307) इति अपे निपातनात् उलपः । वलण प्राणने । घटादिश्वेत्येके । वलयति ॥ वल्लि । वल्लते ववल्ले वल्लिता । क्ते वल्लितः । ते सेट्त्वात् "क्तेत्तो-"5।3।106। इति अः, वल्ला । अचि वल्लम् । उणादौ "कृ-श-ग-"(u0 329) इति अभे वल्लभः । "मी-मसि-" (u0 427) इति ऊरे वल्लूरं शुष्कमांसम् । "वडि-वटि-" (u0 515) इति अवे वल्लवो 5 गोपालः । "पदि-पठि-" (u0 607) इति i., वल्लिलता । "नदि-वल्लि-" (u0 698) इति अरौ वल्लरिमञ्जरी ॥ 809 शलि चलने च । चकारात् संवरणे । तालव्यादिः । शलते शेले शलिता । उणादौ "भीण्शलि-"(u0 21) इति के शल्कः शरणम् । "शलि-बलि-" (u0 34) इति आके शलाका । - "शल्यर्णित्" (u0 59) इति ऊके शालूकः । " कृ-श-गृ-" (u0 329) इति, अमे शलभः । 10 "स्था-छा-मा-" (u0 357) इति ये शल्यम् , यावादित्वात् के शल्यकः । "मृदि-कन्दि-" (u0 465) इति अले शललं श्वावित् सूची । शलमिति तु अचि । "कमि-वमि-"(u0618) इति णिदिः, शालिः । "शलेराटुः" (u0 763) शलाटुः कोमलं फलम् । "लस्जीष्यि-शलेरालुः" (u0 822) शलालवृक्षावयवः । शल गतौ ज्वलादिः । शलति । "वा ज्वलादि-" 5 / 1 / 62 / इति णे शाला । अचि शलं श्वाविद्रोम । / 16 810 मलि 811 मल्लि धारणे । मलते मेले मलिता । अचि मलः । कर्मणि पनि माला। उणादौ "कु-गु-वलि-" (u0 365) इति अये मलयो गिरिः । "महि-कणि-" (u0 428) इति ऊरे मालरो बिल्वः । चुरादेराकृतिगणत्वाच्चुरादावदन्तः । मलयति । अलि परिमलः ॥ माल्ले । मल्लते ममल्ले मल्लिता । अचि मल्लः, गौरादित्वाद् ड्याम् मल्ली विचकिलः । णकें मल्लकः, स्त्रियाम् मल्लिका । उणादौ दृ-कृ-नृ-" (u0 27) इति अके मल्लकः शरावः, मल्लिका विचकिल: 20 शरावश्च ॥ 812 भलि 813 भल्लि परिभाषण-हिंसा-दानेषु । भलते बभले भ्लिता। भलिस्थाने ओष्ठ्यादि बलिमेके पठन्ति, बलते । "अनादेशादे:-" 4 / 1 / 24 / इत्येत्व-द्वित्वाभावयोः बेले । भलिए आभण्डने । निभालयते । उणादौ "मृ-मन्यञ्जि-" (u058) इति ऊके भालूक ऋक्षः ॥ ___ भल्लि । भल्लते बभल्ले भल्लिता । करणे "व्यञ्जनाद्-" 5 / 3 / 132 / इति घञि भल्लः क्षुरपः । 25 उणादौ "कणि-भल्लेईर्घश्च वा" (u0 60) इति ऊके भल्लूको भाल्लूकश्च ऋक्षः । "पदि-पठि-" (u0607) इति इः, भल्लिः ॥ 814 कलि shbd-स्न्ग्ख्यान्योः। कलते आकलते सङ्कलते परिकलते प्रत्याकलते विक्ल्ते। चकले कलिता । अचि कलः । कर्मणि पनि कालः । "तिक्कृतौ नाम्नि" 5 / 1 / 71 / इति अके कलिका । उणादौ "भीण्शलि-"(u021) इति के कल्को दम्भः । "क्री-कलि-" (u0 38)इति 1 "यावादिभ्यः कः" ॥ 3 ॥ 15 ॥ 2 च सं 1 तपा0 नास्ति ॥ Page #140 -------------------------------------------------------------------------- ________________ 205 आत्मनेधातवः 809-827] स्वोपलं धातुपारायणम् । इके कलिका कोरकम् , उत्कलिका ऊर्मिः । कलम इति तु कडत् मदे इत्यस्य "स-पृ-प्रथि-" (u0 347) इति अमे डस्य लत्वे च सिद्धम् । "स्था-छा-मा-" (u0 357) इति ये कल्यं प्रातः । "कुलि-लुलि-" (u0 372) इति आये कलायः त्रिपुटधान्यम् । "मृदि-कन्दि-" (u0465) इति अले कललं शुक्रशोणितमलः । "कल्यनि-महि-" (u0 481) इति इले कलिलं व्याप्तम् । "ऋपृ-नहि-" (u0 557) इति उषे कलुषं पापम् । "कलेर्मषः (u0 562) कल्मषं पापम् । "कुलेश्च 5 माषक्" (u0 563) कल्माषः शबलः । "कलि कुलिभ्यां मासक्" (u0584) कल्मासः शबलः । "पदि-पठि-" (u0 607) इति इः, कलिः । कलण् क्षेपे कालयति । अचि कालः । "णि-वेत्त्या-" 5 / 3 / 111 / इति अने कालना । "स्वरेभ्यः-"(u0 606) इति इः, कालिः । कालिकेति तु कालात् चोराद्यकजि । कलण संख्यान-गत्योः अदन्तः, कलयति । क्ल्ना। "भीषि-भूषि-" 5 / 3 / 109 / इत्यत्र बहुवचनाद् अङि कला ॥ ____10 815 कल्लि अशब्दे । शब्दस्याभावोऽशब्दम् तूष्णीम्भावः । शब्दार्थोऽयमित्येके । अव्यक्तशब्दार्थे इत्य्प्रे। कल्लते चकल्ले क्ल्लिता। अचि कल्लः । उणादौ "पिञ्छोल-कल्लोल-" (u0 495) इति ओले कल्लोलः ॥ अथ वान्ताश्चतुर्दश सेटश्च 816 तेवृङ्817 देवृङ् देवने । तेवते तितेवे तेविता । ऋदित्त्वाद् डे न इस्वः, अति- 18 तेवत् । यङि तेतेव्यते । यङ्लुपि तेतेवीति, पक्षे "अनुनासिके च-" 4 / 1 / 108 / इति वस्योटि गुणे च तेतयोति, कित्येवोडिति पक्षे "य्वोः-" 4 / 4 / 121 ॥ इति वलकि तेतेति । मनि "अनुनासिके च-" 4 / 1 / 108 / इति वस्योटि गुणे च सुतयोमा । वनि "प्वोः-" 4 / 4 / 121 / इति वलुकि सुतेवा। विपि ऊटि सुतयूः । विचि "य्वोः-" 4 / 4 / 121 / इति वस्य लुकि सुतेः । तेरपवादः "क्तेटो-" 5 / 3 / 106 / इति अः, तेवा ॥ देवृङ् । देवते दिदेवे देविता । ऋदि- 20 त्त्वाद् डे न इस्वः, अदिदेवत् । शेषं पूर्ववत् । "परेदेवि-" 5 / 2 / 65 / इति घिनणि परिदेवी । "उपसर्गाद देव-देवि-" 5 / 2 / 69 / इति णके आदेवकः । उणादौ "ऋच्छि-चटि-" (u0 397) इति अरे देवरा । "मृदि-कन्दि-" (u0 465) इति अले देवलः ऋषिः । देवट इति तु दीव्यतेः "दिव्यवि-" (u0 142) इति अटे ॥ 818 षेवृङ् 819 सेवृङ् 820 केवृङ् 821 खेवृङ् 822 गेवृह 823 ग्लेवृङ् 25 824 पेङ 825 प्लेवृङ् 826 मेवृङ् 827 म्लेवृङ् सेवने । सर्वे ऋदितः सेटश्च । ऋदित्त्वं ङपरे णावुपान्त्यहस्वाभावार्थम् । "षः सो-" 2 / 3 / 98 / इति सत्वे सेवते सिषेवे सेविता । ऋदित्त्वाद् डे हस्वाभावे षोपदेशत्वाच्च "नाम्यन्तस्था-" 2 / 3 / 15 / इति षत्वे असिषेवत् । "परिनि-वेः सेवः" 2 / 3 / 46 / इति षत्वे परिषेवते निषेवते विषेवते । अव्यवायेऽपि पर्यषेवत इत्यादि । 1 कलिः सं 1 तपा. प्र. ॥ 2 चोरादेः" 5113 / इति मूत्रम् ॥ धा.पा. 14 Page #141 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भूषादिगणे सनि परिषिषेविषते, अत्र "णि-स्तोरेवा-" 2 / 3 / 37 / इति नियमेन बाधितस्य षत्वस्य प्रतिप्रसवः । अनटि सेवनम् । भीरुष्ठानादित्वात् पत्वे दुन्दुभेः सेवनं दुन्दुभिषेवणम् ॥ सेवृङ् । सेवते । अषोपदेशत्वात् षत्वाभावे परिसेवते निसेवते विसेवते पर्यसेवत । सनि प्रिसिसेविस्स्ते। सिसेवे । णौ डे असिसेवत् । क्ते सेवितः । "क्तेटो-" 5 / 3 / 106 / इत्यः, सेवा ॥ . केवृङ् । केवते 5 चिकेवे । णौ डे अचिकेवत् । उणादौ मृदि-कन्दि-" (u0 465) इति अले केवलः ॥ खेवृङ् । खेवते चिग्वेवे खेविता । णौ अचिखेवत् ॥ गेवृङ् । गेवते जिगेवे । णौ डे अजिगेव्त्॥ ग्लेवृङ् । ग्लेवते जिगेवे । णौ डे अजिग्लेवत् ॥ पेवृङ् । pevate 'pipeve / Nau he apipevat // plevRD / plevate pipleve| Nau De apiplevat // मेघृङ् । मेवते मिमेवे । णौ उ अमिमेवत् ॥ म्लेवृङ् । म्लेवते मिम्लेवे । णौ ङे अमिम्लेवत् ॥ 10 828 रेवृङ् 829 पवि गतौ । रेव प्लुतिगतावित्यन्ये । प्लुतिभिर्गतिः प्लुतिगतिः । रेवते रिरेवे रेविता । ऋदित्त्वाद् हस्वाभावे अरिरेवत् । "नाम्युपान्त्य-" 5 / 154 / इति के रेवा नर्मदा । उणादौ "तृ-जि-" (u0 221) इति अन्ते रेवन्तः सूर्यपुत्रः । रेवती तुरीयतेर्विचि मतौ ड्या रूपम् ॥ पवि । पवते पेवे पविता । "i-ङितः" 5 / 2 / 44 / इति अने पवनः । / अथ शान्तौ द्वौ सेटौ चलो 830 काशृङ्दीप्तौ । काशते चकाशे काशिता । ऋदित्त्वाद् डे हूस्वाभावे अचकाशत् । अचि काशः आकाशः सङ्काशः प्रकाशः । "नामिनः काशे" 3 / 2 / 87 / इति दीर्घ प्रतीकाशः नीकाशः । घञि kaashH। उणादौ "वनि-कणि-" (u0 162) इति ठे काष्ठम् । "पदि-पठि-" (u0 607) इति इः, काशिः ॥ 831 क्लेशि bA~dhane । क्लेशते चिक्लेशे kleshitaa। ते क्लेशितः । "क्तटो-'" 5 / 3 / 106 / 20 इत्यः, केशा । घनि kleshH॥ अथ पान्ता द्वादश सेटश्च 832 भाषि च व्यक्तायां वाचि । प्रकृतेः परश्चकारः प्रकृतिमनुकर्षति, तेन क्लेशिषिश्च व्यक्तायां वाचि । क्लेशिरुदाहृत एव । भाषि । भाषते बभाषे भाषिता । णौ डे "भ्राज-मास-" 4 / 2 / 36 / इति वा हस्ते अबीभषत् अबभाषत् । क्ते भाषितः । "क्तेत्तो-"5।3।106। इति अः, भाषा । 25 घनि भाषः । ध्यणि भाष्यते इति भाष्यम् , करणे वा "भुल्म्"5।3।1॥ इति ध्यण् । "निन्द हिंस-" 5 / 2 / 68 / इति णके व्याभाषणशीलो व्याभाषकः ॥ 1 "भीरुष्टानादयः" ॥ 3 ॥ 33 ॥ 2 पिपेवे पेविता णौ इति मुद्रिते ॥ 3 क्लेशि विधाधने प्र्.| क्लेश व्यक्तायां वाचि इति धातु प्रदीप पृ. 45 dhA0 607 / अत्र सायणः क्लेश अव्यक्तायां वाचि । याधन इति दुर्गः, अत्र स्वामी क्लेश व्यक्तायां वाचि चेति पठन् इमावपि पूर्वधातोरावेवाह । चन्द्र-दुर्ग-मैत्रेय-सम्मः । ताकार-देवादयस्तु धात्वन्तरमेवाहुः । इति माधवधा0pR0114 dhA0599 // 4 भाषते भापिता sNpaa.1॥ Page #142 -------------------------------------------------------------------------- ________________ आत्मनेधातवः 828-842] स्वोपझं धातुपारायणम् । 107 - 833 ईषि गति-हिंसा-दर्शनेषु । ईषते । "गुरुनाम्यादेः-" 3 / 4 / 48 / इति परोक्षाया आमि ईपाश्चक्रे । ईषिता । क्ते ईषितः । "क्तेटो-" 5 / 3 / 106 / इति अः, ईपा, "नाम्युपान्त्य-" 5 / 1 / 54 / इति के वा रूपम् । उणादौ ऋच्युजि-" (u0 48) इति ईके ईषीका काशः । इषीकेति तु इपत् इच्छायामित्यस्य । इषुरित्यपीच्छतेः "पृ-का-हृषि-" (u0 729) इति किति औ रूपम् । ईष उञ्छे ईषति ॥ 834 गेष्टङ् अन्विच्छायाम् । अन्विच्छाऽन्वेषणम् । गेषति जिगेषे गेषिता । ऋदित्त्वाद् डे ह्रस्वाभावे अजिगेषत् । / 835 येपृङ् प्रयत्ने । येषते यियेथे येस्सिता। ऋदित्त्वाद् डे ह्रस्वाभावे अयियेषत् ॥ 836 jeSG 837 NeG 838 एपृङ् 839 ड्रेपृङ् गतौ । जेषते जिजेषे जेषिता । ऋदित्त्वाद् उ अजिजेषत् ॥ पृङ् । "पाठे धात्वादेः-" 2 / 3 / 97 / इति नत्वे नेषते । 10 णोपदेशत्वात् "अदुरुपसर्गा-" 2 / 3 / 77 / इति णत्वे प्रणेषते । निनेषे नेषिता । ऋदित्त्वाद डे अनिनेषत् । नेष्टेति तु नयतेः "नियः षादिः" (u0 864) इति तृप्रत्यये रूपम् ॥ एतृङ् । एषते अब्वेषते । "गुरुनाम्यादे:-" 3 / 4 / 48 / इति परोक्षाया आमि एषाञ्चक्रे । "स्व देर्द्वितीयः" 4 / 1 / 4 / इति द्वित्वे अन्वेषिषते । ऋदित्त्वाद् डे न ह्रस्वः, मा भवानेषिषत् । अत्राप्योणेरिव ऋदित्करणेन नित्यस्यापि द्वित्वस्य हूस्वेन बाधाज्ञापनाद् हस्वस्य प्राप्तिः । क्ते अन्वेषितः । अन्विष्ट 16 इति त्विच्छतेः ॥ इष्टङ् । हेषते जिरुषे हेषिता । ऋदित्त्वाद् डे अजिरुषत् । के हेषितः । "क्तेटो-" 5 / 3 / 106 / इत्यः, द्वेषा ॥ 840 रेपृङ् 841 हेतृङ् अव्यक्ते शब्दे । रेषते रिरेषे रेषिता । ऋदित्स्वाद के अरिरेसत् । "क्तेटो-" 5 / 3 / 106 / इत्यः, रेषा ॥ हेतृङ् । हेषते जिहेषे हेषिता । ते हेषितम् । ऋदित्त्वाद् डे अजिहेषद् । "केटो-" 5 / 3 / 106 / इत्यः हेषा ॥ 20 842 पर्षि स्नेहने । पर्षते पपर्षे प्र्स्सिता। विपि तलुकि "रात्स्ः"2।1।90। इति नियमात "पदस्य" 2 / 1 / 89 / इति लोपाभावे सुप । पाणिरिति तु पृषेः "पृषि-हृषिभ्यां वृद्धिश्च" (u0 636) इति णौ । पर्षदित्यपि पृणातेः "प्रः सद्" (u0 897) इति सदि । परिषदिति तु परिपूर्वात् सीदतेः किर्पि ॥ 1 ह्रस्वस्याप्राप्तिः इति मुद्रिते ॥ 2 अस्य स्थाने माधवदीक्षितधातुकाव्यकारादयः पेमिति रेषहेण द्वेष अव्यक्ते शब्दे इति चाहुः, तथा च "सुप्रेषितान् पथि सरेषवृके सहेषं, हेपास्तकासरमदानतिभासुराङ्गान् ! मालोत्थरासलसितान्नसितेन दाम्ना, सूतो ययाम समराभ्यसियास्तुरङ्गान्" ॥ इति धातुकाव्यसर्ग, zlo079 / एवं केशवोऽपि 'कौक्षे कर्दति पर्दते गुदरवे रेषेति वार्के हसे बुकति श्वरवे भषेति हयजे हषेति हेषेति च' इति । रेषधातुः स्वभावाद् वृकशब्दे, हे लेषु च धातू अश्वशब्दे इति ॥ 3 पृष् सेचने इत्यस्मात् धातोः । / 4 पशु पालन-पूरणयोः इत्यस्मात् ॥ 5. षद्ल विशरणगत्यवसादनेषु ॥ 6 क्विय् 1-2 त्पा0॥ Page #143 -------------------------------------------------------------------------- ________________ 108 आचार्यश्रीहेमचन्द्रविरचित [भूषादिगणे 843 घुषुङ् कान्तीक्र्न्ने। उदित्त्वाद् ने पुंषते judhuMSe धूषिता ॥ अथ सान्तात्रयोदश सेट 844 स्रसङ् प्रमादे । दन्त्यादिः । प्रमादोऽवलेपः । संसते सस्रंसे स्स्य्ते। ऊदित्त्वात् क्त्वि वेट्, सस्त्वा; इटि "क्त्वा" 4 / 3 / 29 / इति कित्त्वाभावे संसित्वा । वेट्त्वात् क्तयोर्नेट, सस्तः 5 सस्तवान् । "वञ्च-संस-" 4 / 1 / 50 / इत्यत्र ध्वंसिसहचरितस्य धुतादिसंसेर्ग्रहणादस्य यङि न्यभावे सास्रस्यते । "संस्-ध्वंस्-" 2 / 1 / 68 / इत्यत्र साहचर्यानाश्रयणादुभयोरपि ग्रहणे विपि दत्वे उखासत् । भान्तोऽयमित्येके, विस्रम्भते विस्रभ्यते ॥ 845 कासृङ् शब्दकुत्सायाम् । शब्दस्य कुत्सा रोगः । कासते "दयायोस्-" 3 / 4 / 47) इति परोक्षाया आमि कासाश्चक्रे । कासिता। ऋर्दित्त्वाद् डे न इस्वः, अचकासत् । ते कासितम् । 10 "क्तेटो-" 5 / 3 / 106 ॥ इति अः, कासा । घनि कासः । विकास इति तु कसेर्धनि । / 846 भासि 847 दुभ्रासि 848 टुम्लासृङ् दीप्तौ । भासते बभासे भासिता । णौ डे "भ्राज्-भास्-"4।2।36। इति वा ह्रस्वे अबीभसत् अबभासत् । ग्रहादित्वाद् णिनि उद्भासी । "भजिभासि-" 5।2।74।इति घुरे भासनशीलो भासुर्ः। "स्थेश-भास-" 5 / 2 / 81 / इति वरे भास्वरः । "दिद्युद्दद्-" 5 / 2 / 83 ॥ इति किपि भाः भासौ भासः । मेति तु "मृगयेच्छा-" 5 / 3 / 101 / 15 इति निपातनादङि आपि च भातेः । क्ते भासितः । "क्तेटो-" 5 / 3 / 106 / इत्यः, भासा । घञि उद्भासः । उणादौ "तृ-जि-भू-वदि-" (u0 221) इति अन्ते भासन्तः णौ "आमन्ता-" / 3 / 85 / इति अयि भासयन्तश्च सूर्यः ॥ दुभ्रासि । "प्रास-भ्लास-" 3 / 4 / 73 / इति वा श्ये प्रास्यते भास्ते। "ज-अम-वम-" 4 / 1 / 26 / इति वा स्वरस्यैत्वे द्वित्वाभावे च प्रेसे बनासे । प्रासिता। णौ डे "प्राज-भास-" 4 / 2 / 36 / इति बहुवचनाद्वा ह्रस्वे अविनसत् अबभासत् । ट्वित्त्वा20 दथौ प्रासथुः ॥ दुम्लासह । "प्रास-भ्लास-" 3 / 4 / 73 / इति वा श्ये भ्लास्यते म्लास्ते। "ज-अम-" 4 / 1 / 26 ॥ इति वैत्वे द्वित्वाभावे च भ्लेसे ब्भ्लासे। भ्लासिता। ऋदित्त्वाद् णौ के न इस्वः, अबभ्लासत् । दिवत्त्वादयौ भ्लासथुः । / 849 रासृङ् 850 णासृङ् शब्दे । रासते ररासे । ऋदित्त्वाद् णौ डे न हस्व., अररासत् । "नाम्नि पुंसि च" 5 / 3 / 121 / इति णके रासकः । उणादौ "कृश-गृ-" (u0329) इति अभे 25 रासभः । रास्ना रस्नेति तु "रसेर्णिद्वा" ("रसेर्वा") (u0 260) इति ने रसतेः ॥ णासङ् । "पाठे धात्वादेः-" 2 / 3 / 97 / इति नत्वे नास्ते। णोपेदशत्वाद् "अदुरुप्र्गा-"2।3177| इति णत्वे 1 अत्र सायणः घुसि कान्तिकरणे । घिषीतीदुपधं पैठतुः चन्द्रकाश्यपौ । स्वामि घसेति दन्त्यान्तमदुपपधं प्पात्थ्। यथा वयं तथा देव-मैत्रेय-दुर्गाः । षकारान्तोऽप्ययमिति मा.धा.पृ. 119 dhA0642 / धातुकाव्ये तु घसीत्येके । घषेत्यन्ये । सर्ग, श्लो. 84 टीकायाम् ॥ 2 रोगजे कुत्सितशब्देऽयं प्र्सिद्ध्ः। शब्दमात्रे शोभार्थेऽप्याह भट्टिः इति धातुका पृ. 153 sa1-79 श्लोकटीकायाम् ॥ 3 दयायाकार pr.॥4degvaan hai sN| saM2 tpaa*|| 5 टुभ्राश टुम्लाश इति पाणिनीयाः ॥ Page #144 -------------------------------------------------------------------------- ________________ 109 आत्मनेधातवः 843-861] स्वोपशं धातुपारायणम् । प्रणासते । ननासे नासिता। ऋदित्त्वाद् उ अननासत् । अचि नासा । णके नासिका ॥ 851 णसि कौटिल्ये । "पाठे धात्वादे:-" 2 / 3 / 97 / इति णस्य नत्वे णोपदेशत्वाद् "अदुरुपसर्गा-" 2 / 3 / 77 / इति णत्वे प्रणसते । नेसे न्सिता। णके नासिका। विचि किपि वा सौ भ्वादित्वाद् "अभ्वादे:-" 1 / 4 / 90 / इति दीर्घाभावे सुनः । कर्मणि घाञ नासो घ्राणम् । उणादौ "नसि-वसि-" (u0 40) इति णिदिकः, नासिका ॥ 852 भ्यसि भये । भ्यसते बभ्यसे भ्य्सिता। "भेष" इति च्न्द्र्ः। मेषते ॥ 853 आङः शसुङ् इच्छायाम् । आङ इति आङः पर एवायं प्रयुज्यते नान्योपसर्गात् नापि केवल इति ज्ञापनार्थम् । उदित्त्वाद् ने आशंसते आशंस्यते aashshNse। क्ते आशंसितम् । "क्तेत्तो-"5।3।106। इति अः, आशंसा । "सन्-भिक्षा-" 5 / 2 / 33 / इति उः, आशंसुः । प्रशस्यते शस्त्रम् , प्रशंसेति तु शंसू स्तुतावित्यस्य ॥ 10 854 प्रसूङ् 855 ग्लम्सङ् अद्ने। ग्रसते जनसे ग्रसिता । यङि जाग्र्स्य्ते। यङ्लुपि जाग्रसीति जाग्रस्ति । ऊदित्त्वात् क्त्वि वेट्, ग्रस्त्वा ग्रसित्वा । वेट्त्वात् क्तयोर्नेट्, ग्रस्तः प्रस्तवान् । घञि ग्रासः । उणादौ "प्रसि-हाग्भ्यां ग्रा-जिहौ च" (u0339) इति मे ग्राम्ः। "रुक्म-ग्रीष्म-" (u0 346) इति मे निपातनात् ग्रीष्मः ॥ ग्लसूङ् । ग्लसते जग्लसे ग्ल्सिता। ऊदित्त्वात् क्त्वि वेट, ग्लस्त्वा ग्लसित्वा । वेट्त्वात् क्तयोर्नेट, ग्लस्तः ग्लस्तवान् । घञि ग्लासः ॥ 16 856 घसुङ् करणे । उदित्त्वाद् ने घंसते जघंसे घ्ण्सिता। मूर्धन्यान्तोऽयमिति चन्द्रः घंषते ॥ अथ हान्ता अष्टादश सेटश्च.. 857 ईहि चेष्टायाम् । ईहते । "गुरुनाम्यादेः-" 3 / 4 / 48 / इति परोक्षाया आमि ईहाञ्चक्रे । ईहिता। घञि ईहः । स्त्रियां "क्तटो-'" 5 / 3 / 106 / इति अः, ईहा ॥ 20 858 अहुङ् 859 प्लिहि गतौ । उदित्त्वाद् ने अंहते । "अनातो-" 4 / 1 / 69 / इति पूर्वस्यात्वे ने च आनंहे । अण्हिता। उणादौ "अम्भि-कुण्ठि-" (u0 614) इति इनलुक् च, अहिः । "तङ्कि-वकि-" (u0 692) इति रौ अंहिः । "अस्-' (u0 952) इति असि अंहः पापम् , अमेर्वा "अमेहौ चान्तौ" (u0 962) इति असि । अहुण भासार्थः अंहयति ॥ plihi । plehate piplehe प्लेहिता । उणादौ "श्वन्-" (u0 902) इति अनि निपातनात् प्लीहा ॥ 25 860 गर्हि 861 गल्हि कुत्सने । गर्हते जगहें गर्हिता । यङि जागयते । मनि सुगा । वनि सुगर्दा । स्त्रियां "क्तेटो-" 5 / 3 / 106 / इति अः, गर्दा । "वादिभ्यः" 5 / 3 / 92 / इति तो . 1 अत्र कृग उभयपदित्वेऽपि "आमः कृगः" 3 / 3 / 75 / इत्यात्मनेपदमेव न परस्मै । ईहाम्बभूव, ईहामास, भ्वस्तिभ्यां परस्मैपदमेव एवमन्यत्रापि ॥ 2 अम गतौ इत्यस्माद् अस् भकार-हकारौ चान्तौ भवतः, अंहः पापं अपराधः दीनश्च ॥ Page #145 -------------------------------------------------------------------------- ________________ 110 आचार्यश्रीहेमचन्द्रविरचितं [भूवादिमणे गर्दिः । ghani grhH। kipi "रात्सः" 2 / 1 / 10 / इति नियमात् संयोगान्तलोपाभावे सुघर्ट्स । गर्हण् विनिन्दने युजादित्वाद् वा णिचि गर्हयति गर्हति ॥ गल्हि । गल्हते जगल्हे ग्ल्हिता। यङि जागल्ह्यते । मन्नादिषु पूर्ववत् ॥ 862 वर्हि 863 वल्हि प्राधान्ये । वर्हते वर्हे वर्हिता । अचि वर्हः प्रधानभूतः । muni5 prvrhH॥ valhi / valhate vavalhe वल्हिता । चुरादौ भासार्थो वर्हयति वल्यति ॥ 864 बर्हि 865 बल्हि परिभाषण-हिंसा-'ऽच्छादनेषु । दानेऽप्यन्ये । ओष्ठ्यादी एतौ, पूर्वी तु दन्तौष्ठ्यादी । बर्हते बबहें बर्हिता । घञि बर्हः । प्रज्ञाद्यणि बार्हः । "फ्ल्-ब्च्चि-"7।2।13। इति इने ब्र्हिन्न्ः॥ ब्ल्हि। बल्हते बबल्हे ब्ल्हिता। "हाऽन्तस्था-" 2 / 1181 / इत्यद्यतन्या धस्य वा ढत्वे अवल्हिढ्वम् अवल्हिध्वम् । उणादौ "सृणीका-" (u0 50) इति इके 10 निपातनात् बाल्हीकः । "पदि-पठि-" (u0 607) इति i., बल्हिः । बाहुलकाद्दीधै बाल्हयः । खार्थिके के बाल्हिका देशः क्षत्रियाश्च ॥ 866 वेहङ् 867 जेहङ् 868 वाहृङ् प्रयत्ने । वेहते विवेहे वेहिता : ऋदित्त्वाद् डे न हखः, अविवेहत् । वेहदिति तु हैन्तेः, विहन्ति गर्भमिति वेहद् गर्भघ्नी गौः, "संश्च हत्साक्षादादयः" (u0 882) इति निपातनात् ॥ जेहङ् । जेहते जिजेहे जेहिता । ऋदित्त्वाद् डे अजिजेहत् । / 15 वाहङ् । वाहते ववाहे वाहिता । ऋदित्त्वाद् उ अववाहत् । "kssubdh-viribdh-".4|4|70| iti kte निपातनादिडभावे वाढं भृशम् । वाहितमन्यत् ॥ 869 द्राहङ् निक्षेपे । निद्राक्षेपे इत्येके । द्राहते दद्राहे द्राहिता। ऋदित्त्वाद् डे अदद्राहत् ॥ 870 ऊहि तेर्के । तर्क उत्प्रेक्षा । उहते । "उप्स्दिस्य्-"3।3।25। इति वाऽऽत्मनेपदे 20 समूहति समूहते । "उपसर्गादूहो-" 4 / 3 / 106 / इति क्ङिति यि ह्रस्वे अभ्युह्यते समुह्यते । "गुरु नाम्यादे:-" 3 / 4 / 48 / इति परोक्षाया आमि उहाञ्चक्रे । सनि "स्वरादे:-" 4 / 1 / 4 / इति हेद्वित्वे ऊजिहिषते । क्ते ऊहितम् । "क्तेटो-" 5 / 3 / 106 / इति अः, उहा। घञि ऊहः । 871 गाहौङ् विलोडने । विलोडनं परिमलनम् । गाहते जगाहे । औदित्त्वाद् वेट्, गाढा गाहिता । वेट्त्वात् क्तयोर्नेट्, गाढः गाढवान् । अचि गाह्ः। स्त्रियां गौरादित्वाद् ड्याम् गाही। 25 घनि अवगाहः । / 872 ग्लहौङ्ग्रहणे । ग्लहते जग्लहे । औदित्त्वाद् वेट , ग्लाढा, अत्र "ढस्तड्डे" 1 / 3 / 42 / 1 पाणिनीयाः ॥ 2 विपूर्वात् हन्तेर्डित्कत् वेश्च गुणः, वेहत् गर्भनी अप्रजा स्त्री अनड्वांश्च ॥ 3 कियाविशेषणमेवैतत् , यद्ययं क्रियाविशेषणं तत्कथं बाढविक्रमा इत्यत्र विक्रमाभिधायी बाढशब्द इति चेत्, उच्य्ते। नात्र बाढशब्दो विक्रमाभिधायी किन्तु विस्पष्टपटुवत् बाढशब्देन क्रियाविशेषणेन सह समास इति ॥ 4 पान्निनीयाः॥ 5 वितर्के । / वितर्कः सम्भावनम्, इति पान्निनीयाः। कथं तर्हि 'अनुक्तमप्यूहति पण्डितो जनः' इत्यत्र परस्मैपदम् ? अत्राहुः-अनुदात्तत्वलक्षणस्य तङो अनित्यत्वान्न दोष इति तत्वबोधिन्यां सिद्धान्तकौ. pR0371॥ Page #146 -------------------------------------------------------------------------- ________________ आत्मनेधातवः 862-882] स्वोपझं धातुपारायणम् । इति ढे ढो लुक् पूर्वस्यातो दीर्घश्च । इटि ग्लहिता । वेट्त्वात् क्तयोर्नेट, ग्लाढः ग्लाढवान् । "सु-ग्लहः प्रजनाक्षे" 5 / 3 / 31 / इत्यलि अक्षाणां ग्लहः प्न्न्ः। अक्षविषयादन्यत्र पनि ग्लाह्ः। अयं गृहौ इत्येके । गर्हते गर्हिता गर्दा गृढः गृढिः गृहम् गृहाः ॥ 873 बहुङ् 874 महुङ् वृद्धौ । उदित्त्वाद् ने बहते बबहे ब्ण्हिता। उणादौ "स्थावकि-बहि-" (u0 486) इति किति उले नलुकि च बहुलः कृष्णपक्षः । "बंहि व्हेर्नलुक् च" / (u0990) इति इसि बहिः । बहुः बाहुरिति तु "मि-वहि-" (u0 726) इति वा णिति औ व्हेः॥ महुङ् । उदित्त्वाद् ने मंहते ममहे म्ण्हिता। महानिति तु महे: "द्रुहि-वृहि-" (u0 884) इति कतरि । महीत्यप्यस्यैव "पदि-पठि-"(u0 607) इति इप्रत्यये, अजन्तस्य वा ड्याम् । वहुण् महुण भासार्थों वहयति म्ण्ह्य्ति॥ अथ क्षान्ता अष्टौ सेटश्च । एतेषां च षान्तेषु पाठो युक्तः, वैचित्र्यार्थ विह कृत्ः॥ 10 875 दक्षि शैघ्रये च । शैघ्रयं शीघ्रता चकाराद् वृद्धौ। दक्षते ददक्षे द्क्स्सिता। अचि दक्षः । उणादौ "दु-ह-" (u0 194) इति इणे दक्षिणः दक्षिणा । "श्रु-दक्षि-" (u0 373) इति आय्ये दक्षाय्यो ग्रुद्द्ः॥ 876 धुक्षि 877 धिक्षि सन्दीपन-क्लेशन-जीवनेषु । धुक्षते दुधुक्षे धुक्स्सिता। मनि सुधुक्ष्मा । किब्लुकि "संयोगरयादौ-" 2 / 1 / 88 / इति को लुकि सुधुट् । ते स्न्धुक्स्सित्ः॥ 15 धिक्षि । धिक्षते दिधिक्षे धिक्षिता । मनि सुधिक्ष्मा । क्विपि सुधिट् ॥ 878 वृक्षि वरणे । वृक्षते ववृक्षे वृक्स्सिता। यङि "ऋमताम्-" 4 / 1 / 55 / इति री, वरीवृक्ष्यते । अचि घञि वा वृक्षः । मन्नादिपु धुक्षिवत् ॥ ... 879 शिक्षि विद्योपादाने । शिक्षते शिशिक्षे shikssitaa। क्ते shikssitH। "क्तेटो-" 5 / 3 / 106 / इति अः,shikssaa। णके शिक्षकः । शिक्षतीति तु शकेः सन्नन्तस्याजिज्ञासाय उपम् । जिज्ञा-20 सायां तु शकेरप्यात्मनेपदमेव, विद्यासु शिक्षते ॥ 880 भिक्षि यान्यायाम्। भिक्षते गां राजानम् । बिभिक्षे भिक्स्सिता। "सन्-भिक्षा-" 5 / 2 / 33 / इति उः, भिक्षणशीलो भिक्षुः । "वृन्ग्-भिक्स्सि-"5।2।70। इति टाके भिक्षाकः भिक्स्साकी। ते भिक्षितः । "क्त्त्तो-"5।3।106। इति अः, भिक्षा । घनि भिक्षः । केचिदलाभे लाभे चेत्याहुः ॥ 881 दीक्षि मौण्डयेज्योपनयन-नियम-व्रतादेशेषु । मौण्ड्यं वपनम् , इज्या यजनम् , 25 उपनयनं मौञ्जीबन्धः, नियमः संयमः, व्रतादेशः sNskaaraadeshH। दीक्षते दिदीक्षे दीक्स्सिता। "इडितो-" 5 / 2 / 44 / इत्यनस्य "न न्निद्द्य्-"5।2।45। इति प्रतिषेधात् तृनि दीक्षिता । ते दीक्स्सित्ः। "क्तटो-" 5 / 3 / 106 / इत्यः, दीक्षा । केचित्तु दीक्षि मौण्डयेज्योपनयनादौ चेति वृद्धपाठं भिन्दन्ति । ज्यवते जीतः ॥ 882 ईक्षि दर्शने । ईक्षते । "गुरुनाम्यादे:-" 3 / 4 / 48 इति परोक्षाया आमि ईक्षा-30 Page #147 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे चके । "यद्वीक्ष्ये राधीक्स्सी"2।2।58। इति चतुर्थ्याम् मैत्रायेक्षते, ईक्षितव्यं प्र्स्त्रीभ्य्ः। अचि वीक्षः । "शीलि-कामि-" 5 / 1173 / इत्यणोऽपवादे णे प्रियेक्स्सा। ते प्रेक्स्सित्ः। "क्तेटो-" 5 / 3 / 106 / इत्यः, प्रेक्षा । ध्यणि उत्प्रेक्ष्यः । करणेऽनटि ईक्षणम् ॥ 1 तस्य दैवं पर्यालोचयतीत्यर्थः ॥ 2 ॥ "ईक्षितव्यं परस्त्रीभ्यः, स्वधर्मो रक्षसामयम् । संक्रुध्यसि मृषा किं त्वं, दिदृश्खं मां मृगेक्स्स्न्ने॥1॥ परस्त्रीणामभिप्राये यत्सन्देहादु ईक्षितव्यं निरूपयितव्यं किमेवं करोषि नवेति तद् रक्षसां कुलधर्मो न दोष इति ॥ Page #148 -------------------------------------------------------------------------- ________________ भ्वादिगणे . अथोभयपदिनो भ्लक्षीपर्यन्ता वर्णक्रमेण ॥ 883 विग् सेवायाम्'| गित्वात् फलवति कर्तरि " ईगितः" 3 / 3 / 95 इति आत्मनेपदम् , अन्यत्र च "शेषात् परस्मै" 3 / 3 / 100 इति परस्मैपदम् । एवं सर्वत्र । श्रयते, श्रयति, शिश्रिये, शिश्राय । "णिभि0" 3 / 4 / 58 इति उ अशिश्रियत् । श्रयिता, श्रयितुम् । "ऋवर्णश्रूयूंगः कितः" 4 / 4 / 57 इतीडभावे श्रित्वा, श्रितः, श्रितवान् । सनि "इवृध0" 4 / 4 / 47 इति वेटि शिश्रीपति, शिश्रयिषति । "जीणदृक्षि0" 5 / 2172 इतीनि विश्रयणशीलो विश्रयी । "दिद्युद्-ददृद्" 5 / 2 / 83 इति विपि निपातनात् श्रीः । "भूश्रयदोल" 53 / 23 इति सोपसर्गादलि प्रश्रयः, अनुपसर्गात्तु पनि श्राया, श्रय इति तु बाहुलकादलि । "उदः श्रेः" 5 / 3153 इति वालि उच्छ्यः, पक्षे घजि उच्छ्रायः । उणादौ "कावावी0" (u0 634) इति णौ श्रेणिः । अधिः इति तु अश्नोतेः "तङ्कि-वकि0" (u0692) इति रौ । इमश्रुः इत्यपि शेतेः "मनः शीडोडित्" (u0 810) इति रौ । शिर इति च शणाते: " मिथिरञ्ज्युषि0 " (u0 971) इति किति असि ॥ ... '884 णींग प्रापणे' / अजां नयते, नयति वा ग्रामम् , प्रापयतीत्यर्थः । णोपदेशन्वात् "अदुरुपसर्गान्तरो0" 2 / 377 इति णत्वे प्रणयते, प्रणयति । " पूजाऽऽचार्यक0 " 3 3 / 39 इत्यात्मनेपदे नयते विद्वान् स्याद्वादे, बटुमुपनयते । "कर्तृस्था0" 3 / 3 / 40 इत्यात्मनेपदे क्रोधं विनयते । क्ये अजा नीयते ग्रामम् । निन्ये, निनाय । अनुस्वारेच्वान्नेट् , नेता, नेतुम् । णिगि " गतिबोधा0" / / 5 इत्यत्र नीवर्जनादणिकर्तुः कर्मत्वाभावे नाययति भारं ग्रामं चैत्रेण । "प्रणाय्यो निष्कामाऽसम्मते " 5 / 1 / 23 इति यणि निपातनात् प्रणाय्यः । "धाय्यापाय्य0" 5 / 1 / 24 इति निपातनात् सान्नाय्यं हविः । "परिचाय्योपचाय्या0" 5 / 1 / 25 इति निपातनाद् आनाय्यो दक्षिणाग्निः । ये तु अग्नेः अन्यत्राप्यनित्यविशेषे इच्छन्ति तन्मते आनाय्यो गोधुक् । "जिविपून्यो0" 5 / 1 / 43 इति क्यपि विनीयः कल्कः । वा, ज्वलादि0" 5 / 1 / 62 इति णे नायः, पक्षेऽचि नयः । "ग्रामाऽग्रान्नियः " 1. विशेषमि0 इति mu0 ॥ 2. विशेषार्थिना dra0 काशिका (3 / 1 / 27) ॥ Page #149 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 8842 / 371 इति णत्वे क्विपि ग्रामणीः, अग्रणीः । "असरूपोपवादे0" 5 / 1 / 16 इत्यणि ग्रामनाय इत्यपि । "नीदाव0" 5 / 2 / 88 इति करणे त्रटि नेत्रम् । "नियश्चानुपसर्गा0" 53160 इति वा घनि नायः, पक्षेऽलि नयः । "वोदः" 5 / 3 / 61 उन्नायः, उन्नयः । " अवात् " 5 / 3 / 62 अवनायः । "परे ते " 5 / 3 / 63 परिणायेन शारीन् हन्ति । " पुन्नाम्नि घः" 5 / 3 / 130 नीयतेऽनेनेति नयः । " आनायो जालम्" 5 / 3 / 136 इति पनि आनायो मृगाणाम् । उणादौ " नीनूरमि0" ( u0 227 ) इति किति थे नीथं जलम् , सुनीथो नाम राजा । " नियो वा" (u0 302) इति वा किति पे नीपः कदम्बः । कित्त्वाभावे नेपः पुरोधाः, नेपं जलं यानं च । " ऋज्यजि0" (u0 388) इति किति रे नीरम् । "नीसा0" (u0 687) इति मौ नेमिः चक्रधारा । "नियो डित् " (u0 854) इति RH, ना, नरौ । "हुपद्गोत्री0" (u0 863) इति तः उन्नेता ऋत्विक् । "नियः पादिः" (u0 864) नेष्टा ऋत्विक ॥ अथ ऋदन्ताश्चत्वारोऽनिटश्च ॥ '885 हुंग हरणे' / हरते, हरति, जहे , जहार । " विनिमेय0 " 2 / 2 / 16 इति कर्मणो वा कर्मत्वे "शेषे " 2 / 281 इति षष्ठ्यां शतस्य व्यवहरति, शतं व्यवहरति । अनुस्वारेवान्नेट, हर्ता, हर्तुम् । " हनृतः स्यस्य" 4 / 4 / 49 इतीटि हरिध्यति । "हगो गतताच्छील्ये" 3 / 3 / 38 इत्यात्मनेपदे पैतृकमश्वा अनुहरन्ते । हरतिः अयं सकर्मकश्च अकर्मकश्च तथा अभ्यवहारार्थश्च इतरार्थश्च दृश्यते, यदा अकर्मकश्च अभ्यवहारार्थश्च भवति तदा णौ " गतिबोधा0" 2 / 2 / 5 इत्यणिकर्तुनित्यं प्राप्त कर्मत्वं " हक्रोनवा" 2 / 2 / 8 इति विकल्प्यते, हरति मैत्रः, हारयति मैत्रं मेत्रेण वा चैत्रः, अभ्यवहरति मैत्रः, अभ्यवहारयति मैत्रं मैत्रेण वा चैत्रः । यदा सकर्मको भवति तदा चौर्यार्थत्वाद् अनभ्यवहारार्थश्च, तदा कर्मत्वमप्राप्तं " हक्रोर्नवा" 22218 इति विभाष्यते, हरति द्रव्यं चौरः, हास्यति द्रव्यं चौरं चौरेण वा चैत्रः । यदा तु सकर्मकोऽपि देशान्तरप्रापणार्थः तदा गत्यर्थत्वाद् "गतिबोधा0" 2 / 2 / 5. इति नित्यं प्राप्तं कर्मत्वं विभाष्यते, हरति भारं चैत्रः, हारयति भारं चैत्रं चैत्रेण वा मैत्रः, देशान्तरं प्रापयतीत्यर्थः । ग्रहादित्वाणिनि व्याहारी, संव्याहारी । " अवहसासंस्रो" 5 / 1163 इति णे अवहारो ग्राहः । " हृगो वयोऽनुद्यमे " 5 / 1195 इत्यचि अस्थिहरः श्वा, मनोहरः । उद्यमे तु अणेव, मारहारः । "आङः शीले " 5 / 1296 1 'हुपुग्यो' इत्युणादिखत्रे ॥ Page #150 -------------------------------------------------------------------------- ________________ 115 886 ] धातुपारायणे भ्वादयः (1) इत्यचि पुष्पाहरो विद्याधरः । "दृति-नाथात् पशाविः" 5 / 1197 दृतिहरिः नाथहरिः पशुः । " न्यायाऽवाया0" 5 / 3 / 134 इति घापवादे घजि संहारः, अवहारः । उणादौ " कुशिक-हृदिक0" (u0 45) इति इके निपातनाद् हृदिको यादवः । "द्रुहृवृहि0" (u0194) इतीणे हरिणः । "दृश्या0" (u0 210) इति इते हरितः । "गयहृदया." (u0 370) इति अये निपातनाद् हृदयम् । " हिरण्य0" ( u0 380) इति अन्ये निपातनाद् हिरण्यम् । " स्वरेभ्य i." ( u0 606) हरिः । " नीवीप्रहृभ्यो डित्" ( u0 616) प्रहिः कूपः । "कह0" (u0 772) इति एणौ हरेणुर्गन्धद्रव्यम् । " हुसृरुहि0" ( u0 887) इति इति हरित दिक् । " हुजनिभ्यामिमन्" (u0 917) हरिमा मृत्युः । "सहभृ0" ( u0 918) इति ईमनि हरीमा वायुः ॥ ..' 886 भुंग भरणे' / भरते, भरति । अनुस्वारेचान्नेट् , भर्ता, भर्तुम् । तीर्थस्य भर्ता तीर्थभर्ता, "कर्मजा तृचा च" 31183 इति प्रतिषिद्धोऽपि याजकादित्वात् षष्ठीसमासः । "हनृतः स्यस्य " 4 / 4 / 49 इतीटि भरिष्यते, भरिष्यति । सनि "इवृध." 4447 इति वेटि बुभूपति, बिभरिषति । भृतः, भृतवान् । घनि भारः । भर इति तु भृमातेरलि । "भृगोऽसंज्ञायाम् " 5 / 1145 इति क्यपि मृत्यः, संज्ञायां तु "ऋवर्ण0" 5 / 1117 इति ध्यणि भार्यों नाम क्षत्रियः । भार्या वधूः । "कुक्ष्यात्मोदराद् भगः खिः" 5 / 1 / 90 कुक्षिम्भरिः, आत्मम्भरिः, उदरम्भरिः । "भृवृजि." 5 / 1 / 112 इति खे विश्वंभरा भूः । विपि विदभृत् । "अजातेः शीले" 5 / 1 / 154 इति णिनि मालभारी, अत्र "मालेपीके0 " 2 / 4 / 102 इति पूर्वपदस्य हस्वः । एवम् उत्पलमालभारी । उणादौ " दृप्रभृ0" ( u0 207) इत्यते भरतः । " अवभृ0" (u0 229) इति किति थे अवभृथो यज्ञान्तः । " कृवभृ0 " (u0 528) किति शे भृशम् । "भृमृत्0" (u0 716) इत्युः, भरुः देशः, समुद्रश्च । "ऋतृशमृना. दिभ्यो गे लश्च" (u0 727) इति णिदुः, भालुः इन्द्रः । " हनिया0" (u0 733) इति कित्यौ द्वित्दे च बभ्रुनकुलः । भृगुः इति तु भ्रस्जेः " पशिभ्रस्जेः स्लुक च" (u0 731) इति कित्यौ । "bhRANibhyAmij मुरवणौ च" (u0 875) भुरिक भुरिजी बाहुः । " दिव्यवि" ( u0 142 ) इत्यटे भरटः उडुपः । "शाशि-शंसिक" ( u0 857) इति तः, भर्ता पतिः । टुडुभंगक पोषणे च (2682) विति ॥ 1 सोमयज्ञानां समाप्तौ क्रियमाणं स्नानं अवभृथशब्देन उच्यते, . (क्षी. त. पृ. 129, tti0)॥ Page #151 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [dhA0 887___ '887 धुंग धारणे' / धरते ध्र्ति। अनुस्वारेवान्नेट् , धर्ता, धतुम् । " आयुधादिभ्यो0" 5 / 1 / 94 इत्यचि वज्रधरः, चक्रधरः । दण्डादेस्तु "कर्मणोऽण" 5 / 1 / 72 इत्यणि दण्डधारः, सूत्रधारः । धृङ् अविधंसने (11602 ) धरते । " ,t स्थाने" (5 / 153) ध्रियते । चुरादेराकृतिगणत्वात् धारयति ॥ 888 डुकंग करणे' / " कृगतनादेरुः" 3 / 4 / 83 कुरुते, करोति । फलवत्कर्तयपि "परानो: कृगः" 33 / 101 इति परस्मैपदे पराकरोति, अनुकरोति । तनादिषु पाठम् अकृत्वा अस्य पाठः " तन्भ्यो vA0" 4 / 3 / 68 इति सिचो लुग्विकल्पाभावार्थः, तेन अकृत, अकृथाः इत्यत्र "धुहस्वात्0" 4 / 3 / 70 इति नित्यमेव सिजलुक् भवति, शवर्थश्च; तेन करते, करति इत्यत्र "कतैयनद्यः0" 3471 इति शवपि भवति । चक्रे, चकार । अनुस्वारेन्वान्नेट् , कर्ता, कर्तुम् । ड्विचात् त्रिम, कृत्रिमम् । "गन्धना0" 3 / 3 / 76 इत्यात्मनेपदे उत्कुरुते । " अधेः प्रसहने" 3377 अधिकुरुते । "वेः कृगः0" 3 / 3 / 85 इत्यात्मनेपदे कोष्टा विकुरुते स्वरान् , विकृर्वते सैन्धवाः । णौ "मिथ्याकगो0" 3393 इत्यात्मनेपदे पदं मिथ्या कारयते, स्वरादिदोषदुष्टमसकृत् उच्चारयति इत्यर्थः । " कृगो यि च" 4 / 2 / 88 इत्युलोपे कुर्यात् , कुर्वः, कुर्मः । एषु " कुरुच्छरः" 2 / 1 / 66 इति प्रतिषेधात् " वादे0". 2 / 1 / 63 इति दीर्घा न भवति । " हनृतः0" 4 / 4 / 49 इतीटि करिष्यते, करिष्यति । " स्क्रसृवृ0" 4481 इतीटि संचस्करिव, संचस्करिम । अत्र "संपरे:0" 4 / 4 / 91 इति स्सट् , " स्कच्छृतो0 " 4 / 3 / 8 इति गुणश्च । " उपाद् भूषा0 " 4 / 4 / 92 इति स्सटि एधोदकस्योपस्कुरुते, अत्र " कृगः प्रतियत्ने" 2 / 2 / 12 इति कर्मणो वा कर्मत्वे " शेषे " 2 / 281 इति षष्ठी । "हुक्रोर्नवा" 2 / 2 / 8 इति अणिकर्तुः गो वा 2. अत्रेदमवधेयम्-प्रायेण सर्व एष प्राचीना देव-पाल्य कीर्ति-हेमचन्द्र-दशपाधुणादिवृत्तिकारादयः कृशं भ्वादौ पठन्ति । अस्य भ्वादिस्थस्यैव प्रयोगा: पालि-प्राकृतभाषयो रुपलभ्यन्ते । हिन्दी भाषायामपि करता है' इति अस्यैवाऽपभ्रंश न तु क्रोते:| एतेन कृतो भ्वादिष्वविगीत एव पाठः । सायणेन उपो षु शणुहि' (R0 1811) मन्त्रव्याख्याने धातुवृत्तौ (पृष्ठ 163) चास्य महता प्रपञ्चेन भ्वादित्वं निराकृतम् । ये च तत्र हेतवो निर्दिष्टास्ते सर्वे हेत्वाभासा एव । भट्टोजिदीक्षितादयः सायणमेवानुययुः । वस्तुतः कृतो भ्वादावेव पाठः, न तु तनादौ । अत एव पाणिनिना 'तनादिकृभ्यः उः' ( 79) सत्रे तनादिभ्यः पृथक कूत्रः पाठः कृतः । सति तनादौ, कृञः पृथक पाठोडनुचित एव । कदाचिदुत्तरकालीनैरयं तनादिषु प्रक्षिप्तः स्यात् । तनादिकृभ्यः उः। इति सूत्रस्थमहाभाष्याच्चैतत्प्रतीयते यत्पतञ्जलेः प्रागेवास्य धातोः तनादिषु प्रक्षेपो बभूव । (क्षी. त. टि. पृ. 130) / Page #152 -------------------------------------------------------------------------- ________________ 887.] धातुपारायणे भ्वादयः (1) कर्मत्वे करोति कटं चैत्रः, कारयति कटं चैत्रं चैत्रेण वा मैत्रः । " कृगो नवा " 3 / 1 / 10 इति वा गति संज्ञायां " तिरसो वा" 2 / 3 / 2 इति वा रस्य सत्वे तिरस्कृत्य, तिरःकृत्य । पक्षे गतित्वाभावे " गतिक्व0" 31142 इति समासाभावाद् यवभावे तिरः कृत्वा । "कर्मणोऽण" 5 / 1172 इत्यणि पयस्कारः, अत्र " अतः ककमि0" 2 / 3 / 5 इति रस्य सत्वम् । "सत्यागदा0" 312 / 112 इति मे सत्यङ्कारः । "कृवृषि0 " 5 / 1 / 42 इति वा क्यपि कृत्यम् । पक्षे ध्यणि कार्यम् । "शकवस्तम्बाद्" 5 / 1 / 100 इति i., शकृतकरिवत्सः, स्तम्बकरिव्रीहिः । "किंयत्तबहोरः" 5 / 1 / 101 किंकरः, किंकरा, जातिरिदानीम् । किंकरीति तु " हेतुतच्छीला." 5 / 1 / 103 इति टे रूपम् , यथा विद्या yshskrii। "संख्याहर्दिवा0", 5 / 1 / 102 इति टे संख्याकरः, एककरः इत्यादि । "भृतौ कर्मणः" 5 / 1 / 104 कर्मकरः, कर्मकरी । "क्षेम-प्रिय-मद्र-भद्रात् खाऽण् " 5 / 1 / 105 क्षेमङ्करः, क्षेमकारः । "मेघर्ति-भयाभयात् खः" 5 / 1 / 106 मेघङ्करः । "कृगः खनट् करणे" 5 / 1 / 129 ननङ्करण द्यतम् । "कृगः सुपुण्यपाप0" 5 / 1 / 162 इति भूते विवपि सुकृत् । "सहराज0" 5 / 1 / 167 इति भूते क्वनिपि सहकृत्वा, राजकृत्वा । "भ्राज्यलम्" 5 / 2 / 28 इतीष्णौ अलंकरणशीलः अलंकरिष्णुः, निराकरिष्णुः । "कृगः श च वा", 5 / 3 / 100 क्रिया, क्यपि कृत्या । पक्षे तो कृतिः । भिदादिनिपातनाद् अङि कारा गुप्तिः । "कारणम् " 5 / 3 / 127 इत्यनटि निपातनात् करोतीति कारणम् । "व्यर्थे कळप्या0" 5 / 3 / 140 इति खलि सुकटंकगणि वीरणानि । " अन्यथैवं0 " 5 / 4 / 50 इति ख्णमि अन्यथाकारं भुङ्कते । "यथातथादीर्योत्तरे" 5 / 4 / 51 यथाकारमस्तु किं तवानेन ? / " शापे व्याप्यात् " 5 / 4 / 52 चौरंकारमाक्रोशति । " स्वाद्वर्थाददीर्घात्" 5 / 4 / 53 स्वादुङ्कारं भुन्ग्क्ते। "कगोऽव्ययेनानिष्टोक्ती क्वाणमौ" 5 / 4 / 84 उच्चैःकृत्य, उच्चैः कृत्वा, उनकारं कथयति ब्राह्मण ! कन्या तेगर्भिणी । "तिर्यचापवर्ग" 5 / 4 / 85 तिर्यक्कृत्य, तिर्यक् कृत्वा, तिर्यकारं गतः, समाष्य इत्यर्थः । " स्वागतच्व्यर्थे नानाविनाधार्थेन भुवश्च" 5 / 4 / 86 मुखतःकृत्य, मुखतः कृत्वा मुखतःकारं गतः, एषु "तृतीयोक्तं वा" 3 1150 इति वा समासः । सनि क्ते चिकीर्षितम् । "प्रज्ञादि0" 7 / 2 / 165 अणि चैकीर्षितम् । "कृम्वस्तिभ्यां0" 7 / 2 / 126 इति च्वौ घटीकरोति मृदम् । " अरुमन0 " 7 / 2 / 127 इति सो लुकि अरूकरोति । "तीयशम्ब0" 7 / 2 / 1356 इति डाचि द्वितीयाकरोति क्षेत्रम् । " संख्यादेर्गुणात्" 7 / 2 / 136 द्विगुणा करोति क्षेत्रम् । " अव्यक्तानुकरणा0 " 7 / 2 / 145 इति डाचि, "डाच्यादौ " ॥ 2 ॥ 149 इति Page #153 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 887पूर्वस्य तो लुकि पटपटा करोति । उणादौ " कशापाजि0 " ( u0 1) इत्युणि कारुः शिल्पी । "कृगो वा" ( u0 23) इति वा किति के कृकः शिरोग्रीवम् , कर्क: श्वेताश्वः । करकः, करका इति तु " दकन0 " ( u0 27 ) इत्यके रूपम् । "कृगो द्वे च " (u0 7) इति किद् अः, चक्रम् । " कुकडि0" (u0 321) इत्यम्बे करम्बो दध्योदनो दधिसक्तवश्च । "ककले रम्भः" ( u0 336 ) करम्भो दघिसक्तवः । करीर इति तु किरते: "कश्रप0 " ( u0 418) इतीरे । " ऋकृमृ0" ( u0 475) इत्याले करालम् उच्चम् । " पतिकलूभ्यो णित् " ( u0 479) कारालं लेपद्रव्यम् । "कधूतन्यू0 " ( u0 440) इति किति सरे कृसरः तिलउर्दनः । "कृकुरिभ्यां पासः " ( u0 583) कर्षासः । "कृशकुटि0 " ( u0 619) इति वा गिद् i., कारिः शिल्पी, करिहस्ती, विष्णुश्च । "ऋहसू0" (u0 638) इत्यणौ करणिः सादृश्यम् । "आङः कृढ0" (u0 643) इति सनः अणौ आचिकीर्षणिः व्यवसायः । "कृभूम्यां किन " (u0 690) इति मौ कृमिः । क्रिमिरिति तु क्रमेः "क्रमितमि0 " (u0 613) इति इप्रत्यये उपान्त्येत्वे च । "जशस्त." ( u0 705) इति डिति वौ कृविः रुद्रो राजा च । "कृढ0 " ( u0 772 ) इत्येणौ करेणुहम्ती । "कृलाभ्यां कि " ( u0 780 ) इत्यतौ क्रतुः । मनि [ मन् ( u0 911) ] कर्म । करण्ड इति तु "जकत0 " ( u0 171 ) इत्यण्डे किरतेः । एवं "किरोङ्को रो लश्च वा" ( u0 62 ) करकः, कलङ्कः । " का ऋत उर च" (u0 734) इन्युः, कुरुः । कुरोरपत्यमिति' " दुनादि0 " 6 / 1 / 118 इति ज्यः - [ कौरव्यः] / " कुरोर्वा " 61 / 122 इति स्त्रियां तल्लुपि " उतोऽप्राणिनश्चा0" 2473 इत्यूङि कुरूः । कुंग्टु हिंसायाम् , [ 4 / 8] कृणुते, कृणोति । ___ अथ कान्तः ॥ '889 हिकी अध्यक्ते शब्दे' / ईदिच्चात् फलवत्कर्तरि " ईगितः" 3 / 3 / 95 इत्यात्मनेपदम् । अफलवति तु " शेषात् परस्मै" 3 / 3 / 100 इति परस्मैपदम् । हिकते, हिकति, जिहिक्के, जिहिक, हिकिता, क्ते हिकितम् । "क्तेटो. " 53 / 106 इत्यः, हिक्का ॥ 1 करीरः वंशाधङकुरः, वृक्षविशेषः [लोके कहर इति ] घटश्च, (लि. TI. पृ. 133) / Page #154 -------------------------------------------------------------------------- ________________ 892 ] धातुपारायणे भ्वादयः (1) अथ चान्तास्त्रयः तत्र आद्यौ सेटौ अन्त्यः अनिट् ॥ '890 अञ्चूगू गतौ च' / चकारादव्यक्ते शब्दे । गतिपूजयोरयं परस्मैपदिषु पठितः स चास्य पाठो गतौ फलवत्कर्तर्यपि परस्मैपदार्थः, अञ्चते, अञ्चति । " अञ्चोनायाम् " 4 / 2 / 46 इति नस्य लुकि अच्यते । "अनातो." 4 / 1 / 69 इति पूर्वस्यात्वे ने च आनञ्चे, आनञ्च, अञ्चिता, अञ्चितुम् । ऊदित्वात् क्त्वि वेट् , अक्त्वा, अश्चित्वा । अत्र " क्त्वा" 4 / 3 / 29 इति कित्त्वाभावान्नस्य लुग् नास्ति । वेटत्वात् क्तयो नेट् , अक्तः, अक्तवान् । अयमचूग् गतावित्येके; तन्मते अचते, अचति, आचे, आच, अचिता, अचितुम् । ऊदित्वात् क्त्वि वेट् , अक्त्वा, अचित्वा । अचुग् गतावित्यन्ये, उदित्वान्ने अञ्चते, अञ्चति, क्ये अञ्च्यते, क्ते अश्चितः । अञ्चू गतौ च [ 11105 ] अश्चति । अनर्चायां नस्य लुकि अच्यते । अर्चायां नलोपाभावे अञ्च्यते ॥ __891 डुयाग याश्चायाम् ' / याचते, याचति, ययाचे, ययाच । क्ते याचितः । RidatvAd डे न हूस्वः, अययावत् । विचात् त्रिम याचित्रिमम् । विदयमित्येके, तन्मतेऽथौ याचथुः । क्ते सेट्त्वात् ध्यणि कत्वाभावे याच्यम् । "मृगयेच्छा0" 5 / 3 / 101 इति निपातनान्ने याश्चा ॥ _ '892 डुपची पाके' / pacate, pacati, pece, पपाच, यङि पापच्यते । यङ्लुपि पापचीति, पापक्ति । अनुस्वारेचान्नेट , पक्ता, पक्तुम् । "वैशुषि0" 4 / 2 / 78 इति क्तयोस्तस्य वत्वे पक्वः, पक्ववान् । "क्तेनिट0" 4 / 1 / 111 इति चस्य कत्वे ध्यणि पाक्यः । " व्याप्ये घुरकेलिमकृष्टपच्यम् " 5 / 1 / 4 कृष्टे स्वयमेव पच्यन्ते कृष्टपच्या व्रीहयः । उणादौ " विहाविशा0" ( u0 354 ) इति केलिमे पचेलिमा माषाः । लिहादित्वादणोपवादे अचि श्वपचः । न्यङ्क्वादिनिपातनादणि कत्वे च श्वपाकः, मांसपाकः । न्यादित्वादेव कर्मकर्तर्यचि वृद्धावुदन्तत्वे च दूरेपाकुः, फलेपाकुः । " मांसस्यानड्" 3 / 2 / 141 इत्यल्लुकि मांस्पचनम् , मांसपचनम् , मांस्पाकः, मांसपाकः । "परिमाणार्थ0" 5 / 1 / 109 इति खे प्रस्थंपचः, मितंपचः, नखंपचा यवागूः । " उदः पचि0 " 5 / 2 / 29 इतीष्णौ उत्पचनशील: उत्पचिष्णुः । वित्त्वात् त्रिमकि पाकेन निवृत्तं पत्रिमम् । "षितोङ" 5 / 3 / 107 पच्यतेऽसाविति पचा । स्त्रियां भावे तु "गापा." 5 / 3 / 95 इति क्तिरेव, पक्तिः । उणादौ " स्थविर0 " ( u0 417) इति निपातनात् कितीरे पिठिरम् ॥ 1 तन्मते mu0 नास्ति ॥ HHTHHTHA Page #155 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरषिते [ dhA0 893अथ जान्ताश्चत्वारः तत्र आद्यौ सेटौ अन्त्यौ त्वनिटौ ॥ 893 राजृग् 894 दुभ्राजि दीप्तौ' / राजते, राजति । " भ्रम0 " 4 / 1 / 26 इति वा स्वरस्य एत्वे द्वित्वाभावे च रेजे, राजे, रेजुः, राजुः । राजिता । ऋदिचाद् डे अरराजत् । विपि सम्राट् , विराट् । उणादौ "शीभी." ( u0 71) इत्यानके राजानकः । " धाग्राजि0" (u0 379) इत्यन्ये राज्ञ्य्ः। त्रटि राष्ट्रम् । " उक्षितक्ष्य0" ( u0 900) इत्यनि राजा । ' 894 दुभ्राजि ' इदिचाद् आत्मनेपदे भ्राजते । "जुभ्रम0" 4 / 1 / 26 इति वा स्वरस्य एत्वे द्वित्वाभावे च भेजे, बभ्राजे, भ्राजिता । गौ डे " भ्राजभास" 4 / 2 / 36 इति वा ह्रस्वे अविभ्रजत् , अबभ्राजत् । विचादथुः, भ्राजथुः । टूविचमेके नेच्छन्ति । भ्राजेः आत्मनेपदिनोऽपि पुनरिह पाठः राजसाहचर्यप्रदर्शनार्थः, "तेन " यजसृज0 " 221187 इति अवास्यैव ग्रहणात् षत्वे यङ्लुपि बाभ्राष्टि, पूर्वस्य तु धातोगत्वे बाधाक्ति, विच्चायं तेनास्य भ्राजथुः, पूर्वस्य तु भ्राज इति रूपम् । यद्येवं षत्वमेव विकल्प्यतां किं पुनः पाठेन ? सत्यम् , अस्यात्मनेपदाव्यमिचारोपदशेनद्वारा अन्येषां यथा दर्शनमात्मनेपदानित्यत्वज्ञापनार्थः पुनः पाठः, तेन लभते, लभति, सेवते, सेवति, 'श्रोतारमुपलभति न प्रशंसितारम्', 'स्वाधीने विभवेऽप्यहो ! नरपति सेवन्ति किं मानिनः ?' इत्यादयः प्रयोगाः साधव इति ॥ . 895 भजी सेवायाम् ' / भजते; भजति । "तृत्रप0 " 4 / 1 / 25 इत्येत्वे द्वित्वा भावे च भेजे, मेजुः । यङि बामज्यते, बाभजीति, बाभक्ति । अनुस्वारेत्त्वान्नेट, भक्ता. भक्तुम् । " श्लिष" 5 / 1 / 9 इति वा कर्तरि क्ते विभक्ता भ्रातगे रिक्थम् , पक्षे कर्मणि क्ते विभक्तं धनं तैः । भावे विभक्तं तैः । "शकितकि0" 51 / 29 इति ये भज्यम् । "बहुलम्" 5 / 1 / 2 इति ध्यणि भाग्यम् । "भजोविण" 5 / 1 / 146 अर्धभाक् । "युजभुज" 5 / 2 / 50 इति धिनणि भजनशीलो भागी, पनि भागः । "गोचर" 5 / 3 / 131 इति निपातनात् करणाधारयोघजपवादे घे भगः, क्तो भक्तिः ॥ ... ... ' 896 रखी रागें । " अकटूधिनोश्च0 " 4 / 2 / 50 इति नस्य लुकि रजते, रजति । "कुस्सिर्न्य्जे".3|474 इति कर्मकर्तरि वा श्ये परस्मैपदे च रजति वस्त्रं रजक, रज्यति वस्त्रं स्वयमेव * पक्षे " एक धातौ0 3 / 4 / 86 इति क्ये 1. विशेषार्थिना द्र.'आत्मनेपदमनित्यम्'-nyA0 37 / / 2. पाठः पुन: इति mu0॥ Page #156 -------------------------------------------------------------------------- ________________ 121 899 ] धातुपारायणे भ्वादयः (1) आत्मनेपदे च रज्यते वस्त्रं स्वयमेव । संयोगान्तत्वाद् अवित्परोक्षाया अपि " इन्ध्यसंयोगात." 4 ॥ 3 ॥ 21 इति किवाभावे नलोपाभावाद् ररओ, ररख । अनुस्वारेचान्नेट् , रक्ता, रक्तुम् । " णौ मृगरमणे" 4 / 2 / 51 इति नलुकि "कगेवनू0" 4 / 2 / 25 इति ह्रस्वे च रजयति मृगं व्याधः । मृगरमणादन्यत्र नलोपाभावे रञ्जयति नटः । केचित्तु अन्यत्रापि नलुकमिच्छन्ति "राजर्षिकल्पो रजयति मनुष्यान् । " " नृत्खन्0" 5 / 1165 इत्यकटि रजकः शिल्पी । " युजभुज. " 5 / 2 / 50 इति घिनणि रञ्जनशीलो रागी। "पनि भावकरणे " 4 / 2 / 52 इति नलुकि रञ्जनं रागः । " व्यानाद् घञ्" 5 / 3 / 132 इति करणे पनि रागः । आधारे पनि रङ्गो नृत्तस्थानम् । " ऋवर्ण" 5 / 1 / 17 इति ध्यणि रङग्यः । उणादौ " पृषिरभि0 ".(30 208) इति किति अते रजतम् । " तुदादिवृजि0" (u0 273) इति किति अने रजनम् हरिद्रा, महारजनं कुसुम्भम् । गौरादित्वाद् याम् रजनी । "रजेः कित्" (u0 681) इत्यनौ रजनिः रात्रिः । "मिथिरज्युषि" ( u0 971 ) इति कित्यसि रजः । रजींच रागे [ 3 / 139] रज्यते, रज्यति ॥ ___ अथ टान्तः सेट् च ॥ ... '897 रेदृग् परिभाषणयाचनयोः' / रेटते, रेटति, रिरेटे, रिरेट, रेटिता, रेटितुम् । ते रेटितम् । ऋदित्वाद् डे न इस्वः, अरिरेटत् ॥ ___ अथ णान्तः सेट् ॥ ___'898 वेग् गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु' / वादित्रस्य वाद्यभाण्डस्य वादनाय ग्रहणं वादित्रग्रहणम् । वेणते, वेणति, विवेणे, विवेण, वेणिता, वेणितुम् । ऋदिचाद् ङ न हूस्वः, अविवेणत् । अचि वेणः, णके स्त्रियाम् वेणिका । उणादो " इणुर्विशा0 " ( u0 182 ) इति णे वेण्णा नाम न्दी। वीणेति तु " ध्वीह्वा0" ( u0 183 ) इति किति णे वेतेः । वेणिरित्यपि " कावावी." ( u0 634) इति णावस्यैव ॥ अथ तान्तः सेट् ॥ . 899 चतेग याचने' / चतते, चतति, चेते, चचात, चतिता, चतितुम् । एदित्वाद् " व्यञ्जनादे0 " 4 / 3 / 47 इति वा वृद्धः " न विजागृ0" 4 / 3 / 49 इति प्रतिषेधे अचतीत् । क्ते चतितम् । उणादौ " kR-ga-zU" ( u0 441) 66 Page #157 -------------------------------------------------------------------------- ________________ 122 आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 899इति वरटि चत्वरम् । " वाश्यसि0 " ( u0 423) इत्युरे चतुरः । " चतेरुर " (u0 948) चत्वारः ॥ अथ थान्तास्त्रयः सेटश्च ॥ -- 900 प्रोग् पर्याप्तौ' / पर्याप्तिः पूर्णता । prothate, prothati, pupothe, puprotha. prothitA, prothitum / RditvAd De apuprothat / aci प्रोथः अश्वघोणाधः प्रियश्च युवा । 'प्रियं प्रोथमनुव्रजेत् ' ॥ 901 मिथुग मेधाहिंसयोः' / methate, methati, mimithe, mimetha, मेथिता, मेथितुम् । क्ते मिथितम् । ऋदित्वाद् डे न हूस्वः, अमिमेथत् । क्ये मिथ्यते । लिहायचि मेथः । गौरादित्वाद् ड्याम् मेथी । ' मेथीबद्धोऽपि हि भ्राम्यन् घासनासं करोति गौः' [ सुभाषितावली, 2958 ] उणादौ "किलिपिलि0" (u0 608) इति i., मेथिः खलमध्यस्थूणा ॥ '902 मेग् संगमे च' / चकारान्मेधाहिंसयोः । methate, methati, mimethe, mimetha, मेथिता, मेथितुम् । क्ते मेथितम् । ऋदिवाद् डे न ह्रस्वः, अमिमेथत् । क्ये मेथ्यते । अचि मेथः । गौरादित्वाद् याम् मेथी ॥ अथ दान्ताः षट् सेटश्च ॥ . 903 चदेग याचने' / चदते, चदति, चेदे, चचाद, चदिता, चदितुम् । क्ते चदितम् । एदित्वाद् " व्यानादे0" 4 / 3 / 47 इति वा वृद्धेः "न विजागृ0" 4 / 3 / 49 इति प्रतिषेधे अचदीत् ॥ 904 ऊबुन्दग् निशामने ' / निशामनमालोचनम् । बुन्दते, बुन्दति, क्ये बुद्यते, बुबुन्दे, बुबुन्द, बुन्दिता, बुन्दितुम् । ऋदिचाद् वाऽङि अबुदत् , अबुन्दीत् । अदित्वात् क्त्वि वेट् , बुवा, बुन्दित्वा । वेट्वात् क्तयोनेंट, बुन्नः, बुन्नवान् । धान्तोऽयमिति नन्दी, बुन्धते, बुन्धति, बुध्यते, अबुधत् , अबुन्धीत् , बुबुन्धे, बुबुन्ध, बुन्धिता, बुन्धितुम् , बुवा, बुन्धित्वा, बुद्धः, बुद्धवान् । अयम् ऊचेदृग् इत्येके । _ '905 णिग 906 णेग कुत्सास्निक्र्स्स्योः'| "पाठे0" ॥ 397 इति नत्वे नेदते, नेदति । णोपदेशत्वाद् " अदुरुपसर्गा0 ॥ 2 ॥ 377 इति णत्वे 1. " प्रथू, पृथ, पृतृ व्याप्तौ " इति काशकृत्स्नः (kA0 dhA0 pR0 111 ) / / 2. घोणा अश्वनासिका ॥ Page #158 -------------------------------------------------------------------------- ________________ 912 ] धातुपारायणे भ्वादयः (1) 123 प्रणेदते, प्रणेदति । nidyate, ninide, nineda, neditA, neditum / RditvAd De aninedat // ___ '906 Nega' / "पाठे0 " 2 / 3 / 97 इति नत्वे नेदते, नेदति, नेद्यते । णोपदेशत्वाद् " अदुरुपसर्गा" 2 / 3 / 77 इति णत्वे प्रणेदते, प्रणेदति, निनेदे, निनेद, नेदिता । क्ते नेदितम् । ऋदित्वाद् De aninedat ॥ '907 miga 908 meg मेधासियोः' / मेदते, मेदति, मिद्यते, मिमिदे, मिमेद, मेदिता, क्ते मिदितः । ऋदिवाद् डे अमिमेदत् । / '908 मेग्' / मेदते, मेदति, मेद्यते, मिमिदे, मिमेद, मेदिता, क्ते मेदितः । ऋदित्वाद् डे अमिमेदत् । जिमिदाङ् स्नेहने [12944] मेदते । जिमिदाच स्नेहने [ 3 / 37] मेद्यति । मिदुण् स्नेहने [ 9 / 90 ] मिन्दयति ॥ . अथ धान्ताश्चत्वारः सेटश्च ॥ 909 मेधृग् संगमे c'| चकारान्मेधाहिंसयोः । मेधते, मेधति, मेध्यते, मिमिधे, मिमेध, मेधिता, क्ते मेधितः । ऋदित्वाद् डे अमिमेधत् । "क्तेटो" 5 / 3 / 106 इत्यः, मेधा । घ्यणि मेध्यम् । "कर्मणोऽण् " 5 / 1172 इत्यणि अश्वमेधः । "अजातेः0" 5 / 1 / 154 इति णिनि गृह्मेधी। उणादौ "पदिपठि." (u0 607 ) इति i., मेधिः ॥ ___"910 शृधूम् 911 मृधूग् उन्दे' / उन्दः क्लेदनम् । शृधू तालव्यादिः, शर्धते, शर्धति, शभृधे, शशर्ध, शर्धिता । ऊदित्वात् क्त्वि वेट , शृद्धवा, शर्धिचा । वेट्त्वात् क्तयोनेंट , शृद्धः, शृद्धवान् । शृधूङ् शब्दकुत्सायाम् [1958 ] शर्धते ॥ ___ +911 मृधूग्' / मर्धते, मर्धति, ममृधे, ममर्ध, मर्धिता । अदित्वात् क्त्वि वेट्, मृद्भवा, मर्धित्वा, वेटत्वात् क्तयोनेंट , मृद्धः, मृद्धवान् । "नाम्युपान्त्य." 5 / 1 / 54 इति के मृधं रणः ॥ . 912 बुधृग् बोधने ' / बोधते, बोधति, बुबुधे, बुबोध, बोधिता । ऋदि चाद् वाऽङि अबुधत् , अबोधीत् । आत्मनेपदे तु अङोऽसत्वे अबोधिष्ट, क्ते बुधितः । नाय्मृदिदित्येके। बुध अवगमने [11968] ज्वलादिः, बोध्ति। " वा ज्वलादि0" / / 5 / 162 इति णे बोधः । " नाम्युपान्त्य0" 5 / 1 / 54 इति के बुधः । बुधिंच् Page #159 -------------------------------------------------------------------------- ________________ 124 आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 912ज्ञाने [ ॥ 119 ] बुध्यते । अविवक्षितकर्मत्वेन " गत्यर्था0" 5 / 1 / 11 इति कर्तरि क्ते बुद्धः ॥ . अथ नान्तास्त्रयः सेटश्च ॥ 913 खनूग अवदारणे' / खनते, खनति । "गमहन0 " 4 / 2 / 44 इत्यल्लुकि चखने, चख्नुः, खनिता । ऊदिचात् क्त्वि वेट , खात्वा, अत्र "AH खनि0" 4 / 2 / 60 इति आत्वम् ; खनित्वा । "ये नवा" 4 2062 इति वाऽऽत्वे खायते, खन्यते । यडि चाखायते चकन्यते । यङ्लुपि चटनीति, चङ्खन्ति । वेटत्वात् क्तयोर्नेट् , खातः, खातवान् । "खेय0" 5 / 1 / 38 इति क्यपि निपातनात् खेयम् । " नृत्खन्" 5 / 1165 इति अकटि खनकः, खनकी । "क्वचित्" 5 / 1 / 171 इति डे खन्यते खम् , परिखाता परिखा । "लूधूसू0" 5 / 287 इती खनन्ति तेन खनित्रम् । "खनो डडरेकेकवकघं च" 5 / 3 / 137 आखः, आखरः, आखनिकः, आखनिकवकः, आखनः, आखानः । उणादौ "समृखन्यू0" ( u0 449) इति किति त्रटि खात्रं चौरकृतं छिद्रम् । "kR"kuTi0 " (u0 619) इति वा णिदिः, खानिः खनिश्च आकरः । " पराभ्याम्0" (u0 742) इति डित्यो आखुः ॥ * 914 दानी अवखण्डने' / आर्जवे " शान्दान्0 " 347 इति सनि पूर्वस्येतो दीर्घत्वे च दीदांसते, दीदांसति । अर्थान्तरे तु सनोऽभावे प्रत्ययान्तगण्यपि भवन्ति । ..915 शानी तेजने' / निशाने "शान्दान्0" 3 / 4 / 7 इति सनि पूर्वस्येतो दीर्घत्वे च शीशांसते, शीशांसति शस्त्रम् । अर्थान्तरे तु सनोऽभावे प्रत्ययान्तराण्यपि ॥ अथ पान्तोऽनिट च ॥ 916 शपी आक्रोशे' / आक्रोशो विरुद्धानुध्यानम् । शपते, शपति । अनेकार्थत्वादुपलम्भनेऽपि, "शप उपलम्भने " 3 / 3 / 35 इत्यात्मनेपदे चैत्राय शपते, अत्र " श्लाघहनुस्था0 " 2 / 2 / 60 इति चतुर्थी । शेपे, शशाप रिपुम् । यडि शाशप्यते । यङ्लुपि शासपीति, शासप्ति । अनुस्वारेचानेट, शप्ता, शप्तुम् । " शकितकि0" 5 / 1 / 29 इति ध्यणापवादे ये शप्यः । घनि शापः । उणादौ " भृशीशपि0" ( u0 232 ) इति अथे शपथः । " शाशपि0 " ( u0 237 ) Page #160 -------------------------------------------------------------------------- ________________ 919 ] धातुपारायणे भ्वादयः (1) 125 इति दे शब्दः । शबल इति तु "शमेव च वा" (u0 470 ) इत्यले shaamyteH। शपींच आक्रोशे [ 3 / 140 ] शप्यते, शप्यति । अथ यान्तौ सेटौ च ॥ 917 चायग puujaanishaamnyoH'| चायते, चायति, चचाये, चचाय । ऋदिचाद् न इस्वः, अचचायत् । चायिता। "चायः, कीः" 431186 यङि चेकीयते । "अपाञ्चायश्चिः क्तौ" 4 / 2 / 66 अपचितिः । "अपचितः" 4 / 477 इति क्ते वा निपातनाद् अपचितः अपचायितः । उणादौ " चायः केक च" ( u0 366 ) इत्यये केकयो राजा । " चायः के च" (u0 778) इति तुनि केतुः । "चाये? हस्वश्च वा" (u0 957) इत्यसि चणश्चाणश्चान्नम् । पाहुलकाण्णत्वम् । णत्वं नेच्छन्त्येके ॥ * 9.18 व्ययी गतौ' / व्ययते, व्ययति, वव्यये, वव्याय । "व्यानादे0" 4 / 3 / 47 इति वा वृद्धेः "न विजागृ0" 4 / 3 / 49 इति प्रतिषेधाद् अव्ययीत् , व्ययिता । णौ व्याययति । अचि व्ययः । व्ययण वित्तसमुत्सर्गे [9 / 332] अदन्तः, व्यययति ॥ अथ लान्तः सेट् च ॥ * 919 अली भूषणपर्याप्तिवारणेषु' / अलते, अलति, आले, आल । सनि अलिलिषते, अलिलिषति । अचि अलम् , "निषेधेऽलंखल्वो:0" 5444 इति निर्देशान्मान्तत्वं निपात्यतेऽव्ययश्चायम् । "भूषादर0 " 33144 इति भूषाया~ गतित्वे अलंकृत्य कन्यामुपयच्छते, अत्र "गतिक्व0 " 31142 इति समासे क्त्वो यम् । पर्याप्ती अलं मल्लो मल्लाय, अत्र " शक्तार्थ " 2268 इति चतुर्थी । वारणे अलं कृत्वा, अत्र " निषेधेलं. " 54 / 44 इति क्त्वा । उणादौ "निष्कतुरुष्को" (u0 26) इति के निपातनाद् अलर्कः उन्मत्तः श्वा । " दृकनृ0" (u0 27) इत्यके अलकं चूर्णकुन्तलः, अलका पुरी । "क्रीकल्यलि0" (u0 38) इतीके अलिकं ललाटम् । " स्यमिकषि0 " ( u0 46) इतीके अलीकं मिथ्या, अलीका पण्यस्त्री; व्यलीकमपराधः, व्यलीका लज्जा । " कल्यलि0" (u0 246) इतीन्दकि अलिन्दो द्वाराग्रस्थूणा । " शल्यलेरुचातः" ( u0 319 ) इति वे उल्वं कललम् । 1. शमेव इति mu0 ॥ Page #161 -------------------------------------------------------------------------- ________________ 126 आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 919" कृशकुटि0 " ( u0 619 ) इति वा णिदिः, आलिः सखी, अलिभ्रमरः । अलक्त इति तु अरक्तशब्दस्य लत्वे । परस्मैपदिनम् एनम् अन्ये मन्यन्ते । / अथ वान्तौ सेटौ च ॥ ___ . 920 धावग गतिशद्धयोः । / धावते, धावति, दधावे, दधाव, धाविता । ऊदित्वात् क्त्वि वेट् , धौत्वा, अत्र " अनुनासिके ca0 " 4 / 1 / 108 इति वस्य अटि " UTA" 112 / 13 इत्यउत्वम् , पक्षे धावित्वा । वेट्त्वात् क्तयोर्नेट् , धौतः, धौतवान् पादौ । कथं धावितः, धावितवान् ? सत्यपि वेट्त्वे गतौ क्तयोरिट्प्रतिषेधस्यानित्यत्वात् । णके धावकः । मनि " अनुनासिके ca0 " 4 / 1 / 108 इत्यूटि सुधोमा । वनि " voH0" 4 / 4 / 121 इति वस्य लुकि सुधावा, विचि सुधाः । क्विप्यूटि सुधौः । क्तौ धौतिः । क्तेऽनिट्त्वात् "क्तेटो0" 5 / 3 / 106 इति अप्रत्ययो नास्ति ॥ __921 चीवृग् झपीवत्' / झषी आदानसंवरणयोर्वक्ष्यते तद्वद् अयमपि आदानसंवरणयोरित्यर्थः । चीवते, चीवति, चिचीवे, चिचीव, चीविता, ऋदिचाद् हे अचिचीवत् । अनृदिदयम् इत्येके, तन्मते डे ह्रस्वे अचीचिवत् । उणादौ "जठर0" ( u0 403) इति निपातनादरे चीवरं मुनिवासः, चिनोतेर्वा वरटि दीर्घ च ॥ अथ शान्तः सेट् च ॥ '922 दाग दाने' / दाशते, दाशति, ददाशे, ददाश, दाशिता । ऋदिचाद् के अददाशत् । " दाश्वत्-साह्वत्0 " 4 / 1 / 15 इति निपातनात् फलवकर्तर्यपि क्वसौ द्वित्वेटोरभावे दाश्वान् । घनि दाशतेऽस्मै दाशः । पुरो दास्यते पुरोडाशः । दुःखेन दाश्यते दूडाशः । पृषोदरादित्वात् साधू ॥ ... अथ षान्ता नव त्विषींवर्जाः सेटश्च ॥ '923 झषी आदानसंवरणयोः' / झपते, झपति, जझषे, जझाष, झ्पिता। क्ते झषितम् । अचि झ्स्स्ः। झष हिंसायाम् [11510 ] झषति । 1. अलक्तक इति तु अरक्तक0 pa0 प्रतौ ॥ 2. शुद्धौ इति क्षीरस्वामी [क्षी. त. पृ. 87 ] ॥ 3. "नीमिकुतुचेर्दीर्घश्च" (70 443) इति सूत्रेण वरटि ॥ 4. दाय दाने इति कौशिकः (क्षी. त. पृ. 127 ) ॥ Page #162 -------------------------------------------------------------------------- ________________ 127 930 ] धातुपारायणे भ्वादयः - '924 भेषग् भये' / भेषते, भेषति, विभेषे, विभेष, भेषिता । ऋदिचाद् डे न हस्वः, अविभेषत् । णौ भेषयति ॥ '925 भ्रषग् चलने च' / चकाराद् भये । श्रेषते, भ्रषति, विभ्रेषे, विद्वेष, ब्रेषिता । ऋदिच्चाद् ङ न इस्वः, अविभ्रेषत् । णौ भ्रषयति । घजि श्रेषः । / 926 पपी बाधनस्पर्शनयोः' / स्पर्शनं ग्रन्थनम् । पषते, पपति, पेषे, पपाष, पषिता । क्ते पषितम् । घनि पाषः । उणादौ " पपो णित् " (u0 192) इत्याणे पाषाणः । अयं स्पशीत्येके । स्पशते, स्पशति । अचि स्पशः चरः । सेयमुभयतः स्पाशा रज्जुः । स्पाशश्चान्यः । पस्पश उपोद्घातः । पषण बन्धने [ 9 / 187 ] पाषयति । पषण अनुपसर्गोऽदन्तः [ 9 / 352 ] पषयति ॥ 927 लपी कान्तौ' / कान्तिरिच्छा । " भ्रासम्लास." 3 / 4 / 73 इति वा श्ये अभिलप्यते, अभिलष्यति, अभिलषते, अभिलषति, लेखे, ललाष, लषिता । " लषपत0" 5 / 2 / 41 इत्युकणि अभिलाषुकः । "भूषाक्रोधार्थ" 5 / 2 / 42 इत्यने अभिलषणः । " व्यपामे" 5 / 2 / 60 इति घिनणि विलाषी, अपलापी, अभिलाषी । घनि अभिलाषः । उणादौ " लषेः श च" ( u0 289) इत्युने लशुनं कन्द विशेषः ॥ 928 चषी भक्षणे' / चषते, चपति, चेषे, चचाप, चषिता । क्ते चषितम् । घञि चापः । उणादौ " दृकनृ0 " ( u0 27 ) इत्यके चषकं सरकः । "ऋकृमृ0 " ( u0 475 ) इत्याले चपालो यूपवलयः । चप हिंसायाम् [11519] चपति ॥ ____ +929 छपी हिंसायाम् , / छपते, छषति, चच्छषे, चच्छाप, छपिता, छषितुम् । / '930 त्विषीं दीप्तौ' / त्वषते, त्वेषति, तित्विषे, तित्वेष । अनुस्वारेचानेट , त्वेष्टा, स्वेष्टुम् । " हशिटो0 " 3 / 4 / 55 इति सकि अत्विक्षत । "क्रुत्संपदा0" 5 / 3 / 114 इति विपि विट । उणादौ " त्वष्टक्षतृ0" (u0 865) इति तृप्रत्यये निपातनात् त्वष्टा अर्कः । अवपूर्वो दाननिरसनयोश्वेत्येके । निरसनम् अपाकरणम् चकारात् दीप्तौ; अवत्वेषते, अवत्वेषति, ददाति, निरस्यति, दीप्यते चेत्यर्थः ॥ Page #163 -------------------------------------------------------------------------- ________________ 128 आचार्यश्रीहेमचन्द्रविरचिते [dhA0 931 - "931 अपी 932 असी गत्यादानयोश्च' / चकारादीप्तौ । अषते, अपति, आले, आष, अपिता, अपित्वा ॥ ___ अथ सान्तौ सेटौ च ॥ '932 असी' / असते, असति, आसे, आस । आस इत्यसतेः इति वामनः [ वामन काव्यालङ्कार, 5 / 2 / 29] / असिता । असक् भुवि [ 2 / 44 ] अस्ति । असूच क्षेपणे [ 378 ] अस्यति ॥ ___ 933 दासृग् दाने' / दासते, दासति, ददासे, ददास, दासिता। क्ते दासितम् । अचि दास्ः। गौरादित्वाद् ड्याम् दासी। ग्रहादित्वाणिनि उदासी । घनि उद्दासः । " णौ दान्त0" 4 / 4 / 74 इति क्ते वा निपातनाद् दस्तः, दासितः ॥ अथ हान्तौ सेटौ च ॥ '934 माग माने' / मानं वर्तनम । माहते. माहति, ममाहे. ममाह, माहिता । ऋदिचाद् न हूस्वः, अममाहत् । अचि माहः । स्त्रियाम् माहा गौः ॥ * 935 गुहौग स्ण्व्र्न्ने'| "गोहः स्वरे" 4 / 2 / 42 इत्यत्वे गृहते, गृहति, जुगृहे, जुगृह । औदित्वाद् वेट्, गोढा, गृहिता । इडभावपक्षे " हशिटो." 3 / 4 / 55 इति सकि " दुहदिह0 " 4 / 3 / 74 इति वा तल्लुकि च अघुक्षत, अगूढ, अगूहिष्ट । परस्मैपदे तु सको लुगभावे अघुक्षत् , अगृहीत् । " स्वरेऽतः " 4 / 3 / 75 इति सकः अल्लुकि अघुक्षाताम् , अघुक्षन्त । " स्वरस्य परे0" 7 / 4 / 110 इति प्राचः परस्मिन्नपि विधौ कर्तव्ये स्वरादेशस्य स्थानिवचम् इष्यते, तेनात्र अल्लुकः परस्मिन् अन्तः अदादेशे स्थानित्वाद् " अनतोऽन्तो0" 4 / 2 / 114 इत्यन्न भवति । वेट्त्वात् क्तयोर्नेट , गूढः गूढवान् । " ग्रहगुहश्च0 " 4 / 4 / 59 इति सनीप्रतिषेधात् जुघुक्षति । णो डे अजूगुहत् । ये तु हस्वं नेच्छन्ति तन्मते अजुगृहत् । "कृवृषि0" 5 / 1142 इति वा क्यपि गृह्यम् ; पक्षे ध्यणि गोह्यम् । " नाम्युपान्त्य" 5 / 1 / 54 इति के गुहः । गिर्योषध्योः मिदादित्वाद् अडि गुहा; अन्यत्र क्तौ गूढिः । उणादौ "विदनगगन" (u0 275) इत्यने निपातनाद् गहनम् । "तीवरधीवर0" ( u0 444 ) इति वरटि निपातनाद् गह्वरम् ॥ 1. सते असक् इति mu0 ॥ Page #164 -------------------------------------------------------------------------- ________________ 938 ] धातुपारायणे भ्वादयः (1) 129 अथ क्षान्तः सेट् च ॥ '936 भ्लक्षी भक्षणे' / लक्षते, भ्लक्षति, बम्लक्षे, बभ्लक्ष, म्लक्षिता, क्ते भ्लक्षितम् । घनि भ्लक्षः । अयं भक्षीत्यन्ये, भक्षते, भक्षति, बभक्षे, बमक्ष । भक्षितुम् , क्ते भक्षितम् ॥ _ 'अथ द्युतादयः कृपौड्पयन्ता आत्मनेपदिनोऽपि वर्णक्रमेण सेटश्च । पूर्वाचार्यानुवर्तनेन धुतेः पूर्व पाठः' ॥ ___ +937 युति दीप्तौ' / इदिवादात्मनेपदम् , द्योतते, दिद्युते । "द्युयोद्यतन्याम्" 3 / 3 / 44 इत्यात्मनेपदिनोऽपि विकल्पनात् पक्षे "शेषात् परस्मै" 3 / 3 / 100 इति परस्मैपदे " लुदिद्युतादि0" 3464 इत्यडि अद्युतत् ; पक्षे व्यद्योतिष्ट । णौ डे "द्युतेरिः " 4 / 141 इति पूर्वस्येत्वे अदिद्युतत् । " इङितो." 5 / 2 / 44 इत्यने द्योतनशीलो द्योतनः । विपि विद्युत् । " दिद्युद्दत्0" 5 / 2 / 83 इति क्विपि निपातनाद् दिद्यत् आयुधम् । "वौ व्यानादेः0." 4 / 3 / 25 इति क्वामनो; कित्त्वे द्युतित्वा, द्योतित्वा, दिद्यतिपते, दिद्योतिषते । उणादौ " द्यतेराश्च जः " ( u0 991 ) इति इसि ज्योतिः । स्वार्थ के ज्योतिष्काः सूर्यादयः । / 938 रुचि अभिप्रीत्यां च ' / चकारात् दीप्तौ । अभिप्रीतिः अभिलाषः । मैत्राय रोचते दधि; अत्र " रुचिकृप्यर्थ " 2 / 2 / 55 इति चतुर्थी । धुतादित्वाद् अङि अरुचत् , अरोचिष्ट । फलवकर्तरि "ईगितः" 3395 इत्यात्मनेपदे " अणिगि प्राणि0 " 3 / 3 / 107 इति परस्मैपदेन बाधिते " परिमुहा0" 3394 इति पुनर्विहिते, परिरोचयते मैत्रं चैत्राय । " रुच्याव्यथ्य0 " 5 / 116 इति कर्तरि निपातनात् क्यपि रुच्यम् । भावे घ्यणि ते सेटत्वात् कत्वाभावे रोच्यम् । क्ते रुचितः । " भ्राज्यलंकग0" 5 / 2 / 28 इति इष्णो रोचनशीलो रोचिष्णुः । " इङितो0 " 5 / 2 / 44 इत्यने रोचनः । घजि न्ययादित्वात् कत्वे रोकः । " करणाधारे " 5 / 3 / 129 इत्यनटि रोवनी दृषत् । ण्यन्ताद् नन्द्याद्यने रोचना वर्णजातिः । उणादौ " य्वसिरसि0" ( u0 269) इत्यने रोचनश्चन्द्रः । विरोचनः सूर्यो दानवश्च । रोचना गोपित्तम् । " रुक्मग्रीष्म0" (u0 346) इति मे 1. प्लक्ष इति दुर्ग: (क्षी. त. पृ. 128 ) ॥ 2. रुचिकॢ इति mu0 ॥ 3. कात्वाभावे इति mu0 ॥ 17 . Page #165 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 938निपातनाद् रुक्मम् हिरण्यम् , रुक्मो वर्णः, सोऽस्या अस्ति इति रुक्मिणी । " नाम्युपान्त्यः" ( u0 609) इति किः, रुचिः । मत्वर्थे रे रुचिरम् । "रुच्यचि0 " ( u0 989) इति इसि रोचिः, वसुभिः रोचते वसुरोचिः आदित्यः ॥ अथ टान्तास्त्रयः ॥ * 939 घुटि परिवर्तने' / घोटते, जुघुटे । द्युताधडि अघुटत् , अघोटिष्ट । पके घोटकः । " नाम्युपान्त्य0 " 5 / 1 / 54 इति के घुटः । स्वार्थिके के घुटिका गुल्फास्थि ॥ ___ +940 रुटि 941 लुटि 942 लुठि प्रतीपाते' / आयौ दीप्तौ इत्यन्ये । रोटते, रुल्टे । धुताडि अरुटत् , अरोटिष्ट । " नाम्युपान्त्य0" 51154 इति के रुटः । ठान्तोऽयमित्यन्ये ॥ '941 लुटि' / लोटते, लुलुटे । द्युतायडि अलुटत् , अलोटिष्ट । लुट विलोटने [ 11190 ] लोटति । लुटच् विलोटने [ 3 / 34 ] लुट्यति ॥ अथ ठान्तः ॥ 942 लुठि' / लोठते, लुलुठे । द्युतायडि अलुठत् , 'अलोठिष्ट । लुठ उपघाते [ 11220 ] लोठति । लुठत् संश्लेषणे [ 55128 ] लुठति । / अथ तान्तः ॥ - '943 श्चिताङ् वर्णे' / ङिचाद् आत्मनेपदे श्वेतते, शिश्विते । द्युताधङि अश्वितत् , अश्वेतिष्ट । आदित्वात् क्तयोर्नेट, श्वित्तः, वित्तवान् । "नवा भावारम्भे" 4 / 4 / 72 श्वेतितमनेन, वित्तमनेन, अश्वित्तः, प्रश्वेतितः । घनि श्वेतः । उणादौ " ऋज्यजि0" (u0 388 ) इति किति रे श्वित्रं कुष्ठभेदः ॥ . अथ दान्तास्त्रयः ॥ '944 जिमिदाङ् स्नेहने' / स्नेहनं स्नेहयोगः । मेदते, मिमिदे । द्युताद्यङि अमिदत् , अमेदिष्ट । जीचाद् " ज्ञानेच्छा." 5 / 2 / 92 इति वर्तमाने क्तः, मिन्नः । अत्रादित्वाद् नेट् , मिन्नवान् । "नवा भावारम्भे" 4 / 472 1. "शुषीषि-बन्धि0 " ( u0 416 ) इति किति इरेऽपि रुचिरम् भवति । Page #166 -------------------------------------------------------------------------- ________________ 947 ] धातु पारायणे भ्वादयः (1) . 131. इति वेटप्रतिषेधे मिन्नमनेन, मेदितमनेन, प्रमिन्नः, प्रमेदितः, अत्रेटि " न DI0 " 4 / 3 / 27 इति कित्त्वप्रतिषेधाद् गुणः । लिहायचि मेदो म्लेच्छः । "भलिभासि0" 5 / 2 / 74 इति घुरे मेदनशीलो मेदुरः । उणादौ "चिमिदि0" (u0 454) इति किति त्रे मित्रम् । "अस" (u0 952) इति असि मेदः वसा । जिमिदाच स्नेहने [3 / 37 ] मेद्यति । मिदुण् स्नेहने [9 / 90] मिन्दयति ॥ __945 मिक्ष्विदाङ 946 मिश्विदाङ मोचने c'| चकारात् स्नेहने । श्वेदते, चिविदे । द्युताद्यङि अश्विदत् , अश्वेदिष्ट । जीवाद् वर्तमाने क्तः, विष्णः, अत्रादिचान्नेट् । " नवा भावारम्भे" 4 / 4 / 72 इति वेदप्रतिषेधे श्वेदितमनेन, विष्णमनेन, प्रक्ष्वेदितः, प्रविण्णः, प्रक्ष्वेदितवान् , प्रक्षिण्णवान् । एविटि " नडी0" 4 / 3 / 27 इति कित्त्वप्रतिषेधाद् " लघो0" 4 / 3 / 4 इति गुणः । डान्तोऽयमित्येके । श्वेडः विषः, वेडा रवः । जिश्विदाच मोचने च [3338 ] क्ष्विद्यति ॥ / '946 jishvidaang'| "प: so0" 2398 इति सत्वे स्वेदते । " नाम्यन्तस्था0 ॥ 2 ॥ 3 ॥ 15 इति षत्वे सिविदे । द्युताधङि अस्विदत् अस्वेदिष्ट । जीवात् सति क्ते स्विन्नः, स्विन्नवान् ; अत्रादित्वान्नटू । " नवा भावारम्भे" 4 / 4 / 72 वेडभावे स्विन्नमनेन, स्वेदितमनेन, प्रस्विनः, प्रस्वेदितः, अत्रेटि " नडी0 " 4 / 3 / 27 इति किवाभावाद् गुणः । "वो व्यञ्जनादेः0" 4 / 3 / 25 इति क्त्वासनोर्वा किल्वे स्विदित्वा, स्वेदित्वा, सिस्विदिषते, सिस्वेदिषते, अत्र "णिस्तोरेवा." 2 / 3 / 37 इति नियमान्न षत्वम् । "णिस्तोरेवा0" 2 / 3 / 37 इत्यत्र स्विदेवर्जनाद् णो सनि षत्वाभावे सिस्वेदयिषति । घजि स्वेदः । विदांच गात्रप्रक्षरणे [3 / 35 ] स्विद्यति ॥ अथ भान्ताः पञ्च ॥ 947 शुभि दीप्तौ' / शोभते, शुशुभे । यतायङि अशुभत् , अशोभिष्ट । "नाम्युपान्त्य0" 5 / 1 / 54 इति के शुभम् । णौ नन्याधने शोभनः । "इडितो." 5 / 2 / 44 इत्यने शोभनशीलः शोभन: / भिदादिनिपातनाद् अङि शोभा । उणादौ "ऋज्यजि0 " ( u0 388 ) इति किति रे शुभ्रः । शुभत् शोभार्थे [ 5 / 73 ] शुम्भति; अत्र " मुचादि0 " 4 / 4 / 99 इति नः ॥ 1. मञ्जि' इति mu0 ॥ 2. निविदाङ् इति mu0 / नैनं धातुं पठति क्षीरस्वामी (क्षी. त. पृ. 101 ॥ ) Page #167 -------------------------------------------------------------------------- ________________ आचार्यश्री हेमचन्द्रविरचिते [ dhA0 948 - '948 क्षुभि संचलने' / संचलनं रूपान्यथात्वम् । क्षोभते, चुक्षुमे । द्युतायडि अक्षुभत् , अक्षोभिष्ट । "क्षुब्धविरिब्ध0" 4 / 4 / 70 इति निपातनाद् इडभावे क्षुब्धो मन्थः, क्षुभितोऽन्यः । शुभच संचलने [356] क्षुभ्यति । शुभश् संचलने [ 8146 ] क्षुम्नाति, क्षुम्नादित्वाद् णत्वाभावः ॥ 949 णभि 950 तुभि हिंसायाम् ' / " पाठे0" 2 / 3 / 97 इति नत्वे नभते । णोपदेशत्वात् " अदुरुपसर्गा0 " 2 / 377 इति णत्वे प्रणभते । नेभे । द्युताद्यङि अनभत् , अनभिष्ट । उणादौ " अस्" ( u0 952 ) इत्यसि नमः । अणोपदेशोऽयमित्येके ॥ '950 तुभि' / तोभते, तुतुमे । द्युताद्यङि अतुभत् , अतोभिष्ट । नभतुभच् हिंसायाम् [ 3 / 57, 58] नभ्यति, प्रणम्यति, तुभ्यति । णभ-तुभश् हिंसायाम् [8 / 47, 48 ] नम्नाति प्रणम्नाति तुम्नाति ॥ ____ '951 सम्भृङ् विश्वासे' / दन्त्यादिः । सम्भते, सस्रम्भे । द्युताद्यडि अस्रमत् , अस्रम्भिष्ट । ऊदित्वात् क्त्वि वेटू , सब्ध्वा सम्भित्वा । "क्वा" 4 / 3 / 29 इति सेट: कित्त्वाभावात् "नो व्यानस्या0" 4 / 2 / 45 इति नलोपाभाव: / वेट्त्वात् क्तयोर्नेट् , विस्रब्धः, विस्रब्धवान् । " वेर्विच0 " 5 / 2 / 59 इति घिनणि विस्रम्भशीलो विस्रम्मी । घजि विस्रम्भः । हान्तोऽयमिति कौशिकः, संहते ॥ अथ शान्तः ॥ '952 भ्रंशुङ 953 स्रसङ् अवस्रंसने ' / " शिढे0 " 1 / 3 / 40 इति नस्यानुस्वारे भ्रंशते, बभ्रंशे । द्युताद्यङि अभ्रशत् अभ्रंशिष्ट । ऊदिचात् क्त्वि वेट् , भ्रष्ट्रा, भ्रंशित्वा । वेट्त्वात् क्तयोनेंट् , भ्रष्टः । संज्ञायां "कुत्सिता0" 73333 इति कपि भ्रष्टकः, भ्रष्टवान् । यङि " वञ्चत्रंस0" 4 / 1 / 50 इति पूर्वस्यान्तो नी बनीभ्रश्यते । ते अनिट्त्वात् "क्तेटो" 5 / 3 / 106 इत्यप्रत्ययाभावे स्त्रियां क्तौ भ्रष्टिः । घनि भ्रंशः । भ्रंशूच अधःपतने [ 3 / 62 ] भ्रश्यति ॥ ___ अथ सान्तौ ॥ * 953 संसूङ' / दन्त्यादिः । स्रंसते, सस्रंसे । द्युताद्यङि अस्रसत् असंसिष्ट । सनि सिस्रसिषते । यङि सनीस्रस्यते । यङ्लुपि सनीस्रंसीति । 1. सिस्रषिते इति mu0 ॥ Page #168 -------------------------------------------------------------------------- ________________ 955 ] धातुपारायणे भ्वादयः 133 अदित्वात् क्त्वि वेट् , स्रस्त्वा, संसित्वा वेट्त्वात् क्तयोर्नेट् , स्रस्तः, सस्तवान् । विपि उखेन उखया वा संसते उखासत् , अत्र " स्ण्स्ध्व्ण्स्0॥ 2 / 1 / 68 इति पदान्ते सस्य दः, "घन्युपसर्ग0" 3 / 286 इति बाहुलकाद् दीर्घः । स्त्रियां तौ सस्तिः । संमूङ प्रमादे [11844] "वश्वयंस" 4 / 1 / 50 इति अत्र ध्वंसिसहचरितस्य संग्रहणात् न्यभावे यङि सास्रस्यते । अङभावे अस्ण्सिस्स्त्त्। " संसध्वंस0 " 2 / 1 / 68 इत्यत्र तु उभयोग्रहणात् क्विपि दत्वे उखासत् ॥ * 954 ध्वंसूङ गतौ च ' / चकारादवटेंसने । ध्वंसते, दध्वंसे । द्युतायङि अधसत् , अध्वंसिष्ट । यङि " वञ्चसंस0" 4 / 150 इति पूर्वस्य नी, दनीध्वस्यते । उदित्वात् वित्व वेट, ध्वस्त्वा, चंसित्वा । वेदत्वात् क्तयोर्नेट, ध्वस्तः, ध्वस्तवान् । स्त्रियां क्तौ ध्वस्तिः । घनि ध्वंसः । विपि पर्णधत् ॥ अथ द्युताद्यन्तर्गणो वृतादिः पञ्चकः ॥ - '955 वृतूङ वर्तने ' / वर्तनं स्थितिः । वर्तते, ववृते । द्युताद्यङि अवृतत् , अवतिष्ट । " वृद्भ्यः " 3 / 3 / 45 इति स्यसनोविषये वाऽऽत्मनेपदम् , आत्मनेपदाभावे च " न वृद्भ्यः " 4 / 4 / 55 इति नेट, वर्त्यति, वतिष्यते; avaya't , अवर्तिष्यत । सनि विवृत्सति, विवतिषते । यङि "ऋमताम्" 4 / 1 / 55 इति पूर्वस्य री, वरीवृत्यते । णौ डे " ऋवर्णस्य " 4 / 2 / 37 इति गुणापवादे ऋतो वा ऋत्वे अवीवृतत् अववर्तत् । " वर्तेर्वृत्तं " 4 / 4 / 65 इति निपातनात् ते वृत्तस्तर्कः, ग्रन्थादन्यत्र वर्तितं कुङ्कुमम् । उदित्वात् क्त्वि वेट, वृत्त्वा, वर्तित्वा । वेदत्वात् क्तयोर्नेट् , वृत्तः, वृत्तवान् । णके वर्तकः । स्त्रियां " वो वर्तिका" / 4 / 110 इति वा इत्वे वर्तिका वर्तका वा शकुनिः । विपि " गतिकारकस्य." 3 / 2 / 85 इति दीर्घ नीवृत् , उपावृत् । स्त्रियां तो वृत्तिः । वृत्तिरस्त्यम्या वार्ता । " व्यञ्जनाद्" 5 / 3 / 132 घनि रथा अस्मिन् वर्तन्ते स्थावर्ती ग्रामो गिरिश्च । "घञ्युपसर्गस्य 0 " 3 / 2 / 86 इति बाहुलकाद् दीर्घः । " हस्तार्थाद्" 5 / 4 / 66 इति णमि हस्तवतं वर्तते । णौ हस्तवर्त वर्तयति । उणादौ " दकन0" (u0 27) इत्यके वर्तकः, वर्तिका, वर्तका वा शकुनिः । "मवाक-श्यामाक0" (u0 37) इत्याके निपातनात् वार्ताकी शाकविशेषः, तत्फलंम् वार्ताकम् । वृन्ताकी उच्चबृहती, तत्फलं 1. अवस्र सने एव इति क्षीरस्वामी (क्षी. त. पृ. 102) ॥ 2. वार्ताकी-एतस्याः लोके वृद्धरींगणी 'डोल्हरी' इति प्रसिद्धिः । (नि. शे. TI. pR0 195 ) // Page #169 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 955/वृन्ताकम् । " वृतेस्तिकः" ( u0 75) वर्तिका चित्रकरोपकरणम् । "ऋज्यजि0" (u0 388) इति किति रे वृत्रः । " विदिवृतेर्वा " (u0 610 ) इति वा किदिः, वृतिः कण्टकावरणम् , निर्वृतिः सुखम् , वर्तिः दीपदशा । "सदिवृत्य." ( u0 680) इत्यनौ वर्तनिः पन्थाः । " मन्" ( u0 911) इति मनि वर्त्म । वृतूचि वरणे [3 / 113 ] वृत्यते । वृतण भासार्थः [ 9 / 217 ] वर्तयति । / अथ दान्तः ॥ * '956 स्यन्दौङ स्रवणे' / स्यन्दते, सस्यन्दे । द्युताद्यङि अस्यदव , अस्यन्दिष्ट । "निरभ्यनोश्च0" 2 / 3 / 50 इति वा पत्वे निःष्यदन्ते, निःस्यन्दते, अभिष्यन्दते, अभिस्यन्दते । "वृद्भ्यः" 33 / 45 इति स्यसनोर्वात्मनेपदम् , तदभावे च "न वृद्भ्यः" 4 / 4 / 55 इति नेट, स्यन्त्स्यति । आत्मनेपदे तु औदित्त्वाद् वेट् , स्यन्दिस्यते, स्यन्त्स्यते, सिस्यन्त्सते, सिस्यन्दिषते, सिस्यन्त्स्यते । यडि सास्यद्यते । यङ्लुपि सास्यन्दीति, सास्यन्ति । क्त्वीडभावे " स्कन्द-स्यन्दः" 4 / 3 / 30 इति किवाभावे स्यन्वा । इटि तु " क्त्वा " 4 / 3 / 29 इति किवाभावे स्यन्दित्वा । यपि प्रस्यन्ध । तादेरेव क्त्वः कित्त्वाभाव इत्येके, तन्मते किल्वे नलुकि प्रस्यद्य । वेट्त्वात् क्तयोर्नेट् , स्यनः, स्यन्त्रवान् । " स्यदो जवे" 4 / 2 / 53 इति पनि निपातनाद् गोस्यदः, अश्वस्यदः । जवादन्यत्र तैलस्यन्दः, घृतस्यन्दः । उणादौ " वसिरसि0 " (u0 269) इत्यने स्यन्दनः । "स्यन्दि-सृजिभ्यां सिन्धरजौ च" (u0 717) इत्युः, सिन्धुः ॥ , अथ धान्तौ . .957 वृधू वृद्धौ' / वर्धते ववृधे । द्युताद्यङि अवृधत् , अवर्धिष्ट । " वृद्भ्यः स्यसनोः" 33145 इति वात्मनेपदम् , तदभावे "न वृद्भ्यः " 4 / 4 / 55 इति ने., vaya'ti, वर्धिष्यते, विवृत्सति, विवर्धिषते । ऊदित्वात् क्त्वि वेट् , वृद्ध्वा, वर्धिन्वा, वेटत्त्वात् क्तयोर्ने, वृद्धः, वृद्धवान् । तौ तिकि वा वृद्धिः । णौ नन्याधने वर्धनः, सुखवर्धनः । " भ्राज्यलंकग" 5 / 2 / 28 इति इष्णौ वर्धिष्णुः । उणादौ " भीवृधि0" ( u0 387 ) इति रे वर्धः । वृधण भासार्थः [ 9 / 220 ] वर्धयति ॥ 1. वृत्रः-दानवः बलवान् रिपुश्च ( u. वि.)॥ . .. 2. कण्टकशाखावरणम् ( u. वि.) ॥ Page #170 -------------------------------------------------------------------------- ________________ 960 ] धातुपारायणे भ्वादयः (1) '958 शृङ् शब्दकुत्सायाम् ' / तालव्यादिः । शब्दकुत्सा पायुशब्दत्वात् । शर्धते, शशृधे । धुताबङि अशृधत् अशर्धिष्ट । " वृद्भ्यः स्यसनोः" 3 / 3 / 45 इति वात्मनेपदाभावे " न वृद्भ्यः" 4 / 4 / 55 इति नेट् , शर्त्यति, शर्धिष्यते, शिशृत्सति, शिशर्धिषते । उदित्वात् क्त्वि वेट , शुद्धवा, शर्धित्वा । वेट्त्वात् क्तयोनेंट, शृद्धः, शुद्धवान् । घनि शर्धः, शजहा माषाः । उणादौ " डीनीवन्धि0 " ( u0 325) इति डिम्बे शिम्या बीजकोशी । " नृतिगृधि0 " ( u0 844 ) इति किदः, शृधः शर्धनः ॥ 959 कृपौङ सामर्थे ' / "Rra0 " 2 / 3 / 99 इति लत्वे कल्पते । लत्वे चकॢपे । द्युताय कि अक्लपत् , अकल्पिष्ट । " वृद्भ्यः स्यसनोः" 33 / 45 इति " कपः श्वस्तन्याम् " 3346 इति च वात्मनेपदाभावे " न वृद्भ्यः" 4 / 4 / 55 इति नेट् । आत्मनेपदे तु औदित्वात् वेट् , कल्प्स्यति, कल्पिष्यते, कल्प्स्यते, चिकॢप्सति, चिकल्पिषते, चिकॢप्सते, कल्प्तासि, कल्पितासे, कल्प्तासे, कल्प्तुम् , कल्पितुम् । वेट्त्वात् क्तयोर्नेट , क्लप्तः, कॢप्तवान् । णौ कल्पयति । " ऋदुपान्त्या0" 5 / 1141 इति अत्र कृपिवर्जनात् " शकि-तकि0" 5 / 1 / 29 इति ये कल्प्यम् । जौ अचि कल्प: / यडि चलीकॢप्यते । णौ क्ते अवकल्पितः । " व्यजनाद्" 5 / 3 / 132 इत्याधारे घजि कॢप्यन्ते यस्मिन् प्राणिनां भोगोपभोगा वृद्धिहानिभ्यामिति कल्पः कालविशेषः उत्स्पिन्न्य्व्स्र्पिन्नीस्मुदाय्ः। उणादौ " तकृकृपि0" ( u0 151 ) इति कीटे कृपीटं हिरण्यं जलं च । कृपण अवकल्कने [9 / 179 ] कल्पयति । कृपण दौर्बल्ये [ 9 / 323 ] अदन्तः, कृपयति ॥ 'वृत्' / वर्तनम् वृत् , द्युतादिः 23 वृतादिः 5 चान्तर्गणौ वर्तितौ समाप्ती इत्यर्थः । वृधेः क्विपि वृत् , वर्धितौ पूर्णी इत्येके ॥ . अथ ज्वलादयो यजादेः प्राक् षद्-शब~-क्रुशं-रुह-रभिं वर्जा: सेटश्च वर्णक्रमेण निर्दिश्यन्ते । तत्रापि पूर्वाचार्यानुरोधेन पूर्वम् ॥ 960 ज्वल दीप्तौ' / "शेषात् परस्मै" 33100 इति परस्मैपदे ज्वलति, जज्वाल, ज्वलिता । गौ घटादित्वात् इस्वे प्रज्वलयति । " ज्वलह्वल." 4 / 2 / 32 इत्यनुपसर्गस्य वा हस्वे ज्वलयति ज्वालयति, " वा ज्वलादि0" 1. वृद्भ्य इति mu0 ॥ 2. एतस्या लोके खेजडी इति प्रसिद्धिः । (नि. शे. TI. 73 ) ॥ 3. तुलना, (क्षी. त. पृ. 104 ) ॥ Page #171 -------------------------------------------------------------------------- ________________ 136 आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 960 5 / 1 / 62 इति णे ज्वालः, ज्वाला । पक्षे अचि ज्वलः । "भूषाक्रोधार्थ." 5 / 2 / 42 इत्यने ज्वलनशीलो ज्वलनः । उणादौ "निष्कतुरुष्को" (u0 26) इति के निपातनाद् उल्का । "कञ्चुकांशुक0 " ( u0 57) इत्युके निपातनाद् उल्मुकम् ॥ अथ चान्तः ॥ * 961 कुच संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु' / संपर्चनं मिश्रता । प्रतिष्टम्भो रोधनम् । विलेखनं कर्षणम् । कोचति, चुकोच, कोचिता, संकुचितः । णौ क्ते संकोचितः । " वा ज्वलादि0" 5 / 162 इति णे कोचः । " नाम्युपान्त्य. " 5 / 1154 इति के कुचः । घजि क्ते सेट्वात् फत्वाभावे उत्कोचः, संकोचः ॥ .. अथ तान्तः ॥ - '962 पत्ल 963 पथे गतौ' / पतति, पपात, पेतुः । तृदिचादङि " श्वयत्य0" 4 / 3 / 103 इति पप्तादेशे अपप्तत् । " नेमादा." 2 / 3 / 79 इति नेणत्वे प्रणिपतति, प्रण्यपतत् , अटो धात्वादित्वात् व्यवधानाभावः । सनि " इवृध0 " 4 / 4 / 47 इति वेट , अनिट्पक्षे " रमलभ0" 4 / 1 / 21 इति स्वरस्येत्वे द्वित्वाभावे च पित्सति । इटि पिपतिषति । यङि " वञ्चसंस0" , 4 / 1 / 50 इति पूर्वस्यान्तो नी, पनीपत्यते । भावकर्मणोरेव प्राप्तस्य ध्यणो " भव्यगेय0" 5 / 17 इति कर्तरि वोत्पत्ती आपात्यः, पक्षे आपात्यमनेन । " वा ज्वलादि0" 5 / 1 / 62 इति णे पातो राहुः, पक्षे अचि पतः पक्षी । घनि उत्पातः, निपातः । "वेटोऽपतः" 4 / 4 / 62 इति पतो वर्जनादिप्रतिषेधाभावे पतितः, पतितवान् । " उदः पचि0" 5 / 2 / 29 इति इष्णौ उत्पतनशीलः उत्पतिष्णुः । " लषपत0" 5 / 2 / 41 इत्युकणि प्रपातुकः । "भूषाक्रोधार्थ0 " 5 / 2 / 42 इत्यने पतनः । " नीदाव0" 5 / 2 / 88 इति त्रुटि पत्त्रम् । " विशपत0 " 54 / 81 इति णमि गेहानुप्रपातमास्ते । उणादौ "शलिबलि." ( u0 34) इत्याके पताका । " आङः पणि" (u0 39) इति इके आपतिकः श्येनः । "पतितमि0" (u098) इत्यङ्गे पतङ्गः पक्षी । "वीपतिपटिभ्यस्तनः" ( u0 292) पत्तनं पुरविशेषः । " वृगनक्षि0" ( u0 456 ) इत्यत्रे पतत्रं पत्रम् । "पतिकुलूम्यो णित् " ( u0 479 ) इत्याले पातालम् । " पतेः सलः" ( u0 504 ) पत्सलः प्रहारः । "कमिवमि0" (u0 618) इति णिदिः, संपातिः गृध्रराजः । "सात्मनात्मन्छ" (u0 916) Page #172 -------------------------------------------------------------------------- ________________ 966 ] धातुपारायणे भ्वादयः (1) इति मनि निपातनात् णौ पाप्मा । पतण गतौ वा [9 / 312 ] अदन्तः, "शीश्रद्धा0" 5 / 2 / 37 इत्यालौ पतयालुः ॥ अथ थान्तास्त्रयः सेटश्च ॥ 963 प्थे। पथति, पपाथ, पथिता । एदिचात् " व्यञ्जनादे." 4 / 3 / 47 इति वा वृद्धः "न विजागृ0" 4349 इति प्रतिषेधे अपथीत् । " वा ज्वलादि0" 5 / 1162 इति णे पाथः । पक्षे अचि पथः । उणादौ " पथिमन्थिभ्याम् " ( u0 926) इति इनि पन्थाः ॥ . '964 क्वथे निष्पाके' / क्वथति, चक्वाथ, क्वथिता । एदित्वात् " व्यञ्जनादे0" 4 / 3 / 47 इति वा वृद्धः " न विजागृ0" 4 / 3 / 49 इति प्रतिषेधे अक्वथीत् । " वा ज्वला0" 5 / 1 / 62 इति णे क्वाथः । अचि क्वथः । पत्रि क्वाथः । " अतोऽनेकस्वरात् " 7 / 2 / 6 इति मत्वर्थीयेके क्वाथिका यवागूः ॥ . 965 मथे विलोडने' / मथति, ममाथ, मथिता । एदिचात् "व्यानादे." 4 / 3 / 47 इति वा वृद्धेः "न विजागृ0" 4 / 3 / 49 इति प्रतिषेधे अमथीत् । " वा ज्वला0" 5 / 1162 इति णे माथः; पक्षे अचि मथः । " मथलपः" 5 / 2 / 53 इति घिनणि प्रमथनशीलः प्रमाथी । घनि प्रमाथः अध्वपरिमाणम् । उणादौ " वाश्यसि0 " ( u0 423) इत्युरे मथुग । मन्था इति तु मनातेः [" पथिमन्थिभ्याम् " ( u0 926 ) इति किति इन्प्रत्यये ] ॥ .. अथ दान्तौ ॥ '966 षल vishrnngtyvsaadnessu'| विशरणं शटनम् , अवसादः अनुत्साहः । " श्रौति0" 4 / 2 / 108 इति सीदादेशे सीदति । "पः सो." 2 / 3 / 98 इति सत्वे ससाद । " सदोऽप्रते:0" 2 / 3 / 44 इति षत्वे निषीदति, विषीदति, निषसाद, विषसाद । सनि निषिपत्सति विषिषत्सति, प्रतेस्तु षत्वाभावे प्रतिसीदति । " नाम्यन्तस्था0 " 23 / 15 इति पत्वे सिषत्सति । लुदित्वादङि आसदत् । अनुस्वारेवान्नेट , सन्नः, सन्नवान् । " गृलुप0" 3 / 4 / 12 इति गर्वार्थ यङि सासद्यते । "वा ज्वलादि0" 51162 इति णे सादः, बाहुलकात् सोप . 1. गथे विलोडने इति काशकृत्स्न: (का. धा. पृ. 107 ) ॥ Page #173 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 966सर्गादपि णे निषादः, विषादः । अचि सदः । विपि भीरुष्ठानादित्वात् षत्वे आदिषत् , उपसत् , पुष्करसत् । संपदादिक्विपि उपनिषत् । परिषीदन्त्यस्याम् इति परिषत् । ग्रहादित्वाणिनि सादी, निषादी । " दाट्धेसि0" 5 / 2 / 36 इति रौ सादनशील: सदः । घनि सादः, निषादः, विषादः । स्त्रियां "समज0" 5 / 3 / 99 इति क्यपि निषद्या । आधारे "व्यञ्जनाद्" 5 / 3 / 132 इति घजि "घञ्युपसर्ग." 32286 इति दी प्रासादः । उणादौ " हुशामा0" (30 451) इति त्रे सत्त्रं यज्ञः । "कृगृ0 " ( u0 441 ) इति वरटि निषद्वरः पङ्कः । " मन्" ( u0 911) इति मनि सम । " कमिवमि0" ( u0 618) इति णिदिः, सादिः अश्वारोहः सारथिश्च । " अस्" ( u0 952 ) इत्यसि सदः सभा ॥ '967 शलं शातने' / शातनं तनूकरणम् । "शदेः शिति" 3341 इत्यात्मनेपदे "श्रौति0.". 4 / 2 / 108 इति शीयादेशे शीयते । शितोऽन्यत्र परस्मैपदे शशाद । अनुस्वारेचान्नेट ; शत्स्यति । लुदिचादङि अशदद । गौ " शदिरगतौ शात् " 4 / 2 / 23 पुष्पाणि शातयति । गतौ तु गाः शादयति । "वा ज्वला" 5 / 1262 इति णे शादः तृणपकौं । अचि शदः शटितः, क्षत्रियापशदः, विशदः । णौ " करणाधारे " 5 / 3 / 129 इत्यनटि पलाशशातनो दण्डः, पलाशशातनी यष्टिः । उणादौ " शदेरूच्च" ( u0 394 ) इति रे शूद्रः । " तङ्कि-वङ्कि" ( u0 692) इति रिः, शद्रिः वज्रः । "जनिहनि0 " (u0 809) इति रौ तादेशे च शत्रुः ॥ अथ धान्तः ॥ - '968 बुध अवगमने' / अवगमनं ज्ञापनम् । बोधति, बुबोध, बोधिता । " वा ज्वला" 5 / 1162 इति णे बोधः । पक्षे " नाम्युपान्त्य" 5 / 154 इति के बुधः । णौ "गतिबोधा0 " 2 / 2 / 5 इत्यणिकर्तुः कर्मत्वे बोधयति शिष्यं धर्मम् । " अजातेः0" 5 / 1 / 154 इति "णिन्चावश्यका0 " 5 / 4 36 इति वा णिनि प्रतिबोधी, गम्यादित्वात् vaya'ti साधुः । पनि बोधः । उणादौ " युयुजि0" ( u0 277 ) इति किति आने बुधान: आचार्यः । अनुस्वारेदयमित्येके, तन्मते अभौत्सीत् , बोद्धा, राज्ञाम् बुद्धः । बुधिंच ज्ञाने [.3 / 119 ] बुध्यते ॥ Page #174 -------------------------------------------------------------------------- ________________ 971 ] धातुपारायणे भ्वादयः (1) ____ अथ मान्तौ ॥ . '969 टुवम् उगिरणे' / उगिरणं भुक्तस्योर्ध्वगतिः । वमति, वाम । " अनादेशादे0" 4 / 1 / 24 इति एत्वद्वित्वाभावयोः " न शशददवा0 " 4 / 1 / 30 इति प्रतिषेधे " जभ्रम" 4 / 1 / 26 इति वा प्रतिप्रसवे वेमतुः, ववमतुः । " वा ज्वला0 " 5 / 1162 इति णे " मोऽकमि0" 4355 इति अत्र वमेवजनात् वृद्धिप्रतिषेधाभावे वामः, अचि वमः । वमिता । "अमोऽकम्य0" 4 / 2 / 26 इति हस्वे णौ उद्वमयति । " ज्वलह्वल0 " 4 / 2 / 32 इत्यनुपसर्गस्य वा हस्वे वमयति, वामयति । णौ नन्द्याद्यने वामनः । णके वामकः, घनि वामः, अङ्गादित्वान्मत्वर्थीये ने वामनः । "जीणदृक्षि0" 5 / 272' इति इनि वमनशीलो वमी । विवादथुः, वमथुः । ऊदित्वात् क्त्वि वेट, वान्त्वा, वमित्वा । वेट्त्वात् क्तयोः नित्यमिडभावे प्राप्ते " श्वसजप0 " 4 / 4 / 75 इति वेटि वान्तः, वान्तवान् , वमितः, वमितवान् । उणादौ " कमिवमि0" (u0 618) इति णिदिः, वामिः स्त्री । " ito0 " 2 / 4 / 32 इति वा ङ्याम् वामी अश्वा । नायमूदिदित्यन्ये ॥ _ '970 भ्रम चलने' / " भ्रासम्लास0 " 3 / 4 / 73 इति वा श्ये भ्रम्यति, भ्रमति, बभ्राम । " जुभ्रम0" 4 / 1 / 26 इति वैत्ये भ्रमुः, बभ्रमुः । ऊदित्वात् क्त्वि वेट , भ्रान्त्वा, भ्रमित्वा । वेट्त्वात् क्तयोर्नेट् , भ्रान्तः, भ्रान्तवान् । " वा ज्वला0" 5 / 1 / 62 इति णे ज्वलादिपाठवलात् "मोऽकमि0" 4 / 3 / 55 इति प्रतिषेधाभावे " णिति " 4 / 3 / 50 इति वृद्धौ भ्रामः । अचि भ्रमः । तृचि भ्रमिता । उणादौ "ऋच्छिचटि0" (u0 397) इति अरे भ्रमरः । "तृभ्रम्य" ( u0 611 ) इति i: भृमश्च, भृमिर्वायुः । बाहुलकाद् भृमादेशाभावे भ्रमिः भ्रमः । "भ्रमिगमि0 " ( u0 843 ) इति डिदुः, भ्रः । भ्रमूच अनवस्थाने [ 391 ] भ्राम्यति ॥ ___ अथ रान्तः ॥ '971 क्षर संचलने' / सकर्मकश्चायमकर्मकश्च । क्षरति गौः, पयो मुश्चतीत्यर्थः । क्षरति जलं स्रवतीत्यर्थः । चक्षार, क्षरिता । "वा ज्वला0" 51 / 62 ..' इति णे क्षारः, गौरादित्वाद् याम् क्षारी । णे ध्यणि कृतं क्वचिदित्येके । अचि क्षरः, अक्षरः ॥ Page #175 -------------------------------------------------------------------------- ________________ 140 आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 972 अथ लान्ताश्चतुर्दश ॥ * 972 चल कम्पने' / चलति, चचाल, चलिता । " वा ज्वला0" 5 / 1 / 62 इति णे चाल: / अचि चलः । "चराचर0" 431113 इति निपातनात् चलाचलः । यङ्लुपि चाचलः, चञ्चलः । कम्पने घटादित्वात् णौ ह्रस्वे चलयति शाखाम् । अन्यत्र चालयति सूत्रम् । "चालशब्दा0" 5 / 2 / 43 इत्यने चलनशील: चलनः । घनि चालः । चलण् भृतौ [9 / 134 ] चालयति । / ___ +973 जल घात्ये ' / घात्यं जडत्वम् , अतैष्ण्यम् इत्यर्थः । जलति, जजाल । " वा जला0" 5 / 1162 इति णे जालम् । अचि जलम् , डलयोरैक्यं जडः । व्यवस्थितविभाषत्वाद् मिन्नेऽर्थे प्रत्ययौ । घजि जालम् । घनन्तस्यापि नपुंसकत्वं लोकात् । जलण अपवारणे [ 9 / 120 ] जालयति ॥ 974 टल 975 ट्वल वैक्ल्व्ये'| विक्लव एव वैक्लव्यम् । टलति, ट्वलति, टटाल, टट्वाल । " वा ज्वला0" 5 / 1 / 62 इति णे टालः, ट्वालः । अचि टलः, बलः । टलितुम् , ट्वलितुम् ॥ '976 ष्ठल स्थाने ' / "पः सो." 2 / 3 / 98 इति सत्वे स्थलति, तस्थाल, स्थलिता । " वा बला" 5 / 1 / 62 इति णे स्थालम् । गौरादित्वाद् याम् स्थाली । अचि स्थलम् । स्त्रियां "भाजगोण" 2 / 4 / 30 इति ङ्याम् स्थली अकृत्रिमा, स्थला अन्या । " विकुशमि0 " 2 / 3 / 28 इति षत्वे विष्ठलम् , कुष्ठलम् , शमिष्ठलम् । "कपेर्गोत्रे" 2 / 3 / 29 कपीनां स्थलमिव स्थलमस्य कपिष्ठलः । पोपदेशत्वात् " नाम्यन्तस्था0 " 2 / 3 / 15 इति षत्वे तिष्ठालयिषति । अपोपदेशोऽयमित्यन्ये ॥ 977 हल विलेखने' / विलेखनं कर्षणम् । हलति, जहाल, हलिता । "वा ज्वला0 " 5 / 1 / 62 इति णे हालः । हाला सुरा । अचि हलम् , हलाहलम् । उणादौ " पदिपठि0 " ( u0 607) इति i., हलि:, हडिः ॥ 1. धान्ये इति काशकृत्स्न: (क्षी. त. टि. पृ. 116 ) ॥ 2. " चलशब्दा0" इति पाठो लघुवृत्यादिषु बहुषु ग्रन्थेषु ॥ 3. वैप्लव्ये इति क्षीरस्वामी (क्षी. त. टि. पृ. 116) ॥ 4. हडिः काष्ठयन्त्रविशेषः (शब्दकल्पद्रुम भा. 5) ॥ Page #176 -------------------------------------------------------------------------- ________________ 141 982 ] धातुपारायणे भ्वादयः (1) '978 णल गन्धे' / गन्धः अर्दनम् । " पाठे0 " 2 / 3 / 97 इति नत्वे नलति । णोपदेशत्वात् " अदुरुपसर्गा0 " 2377 इति णत्वे प्रणलति, परिणलति । ननाल, नलिता । " वा ज्वला0" 5 / 1162 इति णे नालम् , नाला पद्मादीनां वृन्तम् , नाली, नाडी. प्रणालम् , प्रणाली प्रणालिका, प्रणाडिका । अचि नलम् , नलः, नडः । " Ato0" 5 / 1 / 76 इति डे नलदः । '979 बल प्राणनधान्यावरोधयोः' / प्राणनं जीवनम् , धान्यम् अवरुध्यते यत्र इति धान्यावरोधः कुमूलः । ओष्ठयादिः । बलति, बबाल । " अनादेशादे." 4 / 1 / 24 इति एत्वे द्वित्वाभावे च बेलतुः, बेलुः, बलिता । " वा ज्वला." 5 / 1 / 62 इति णे बालः । स्त्रियां " वयस्यनन्त्ये" 2 / 4 / 21 इति उयपवादे अजादित्वाद् आपि बाला । अचि बल:, बलम् । उणादौ "दृषभृ0" (u0 207) इति अते बलतः कुमूलः । वलि संवरणे [11807] दन्त्यौष्ठयादिः । वलते, ववले । वलण प्राणने घटादिश्च ityeke, valayati // ___980 pula mhttve'| polati, pupola, पोलिता । " वा ज्वला." 5 / 1 / 62 इति णे पोलः; पक्षे " नाम्युपान्त्य" 5 / 1154 इति के पुलः, पुलम्, विपुलम् । उणादौ " ध्रुधून्दि0" (u0 29) इति कित्यके पुलको रोमाञ्चः । " पापुलि0 " ( u0 41 ) इति किति इके पुलिकः तुच्छधान्यम् । " कल्यलि." (u0 246 ) इति इन्दकि पुलिन्दः । " वृजितुहि0" (u0 283) इति किति इने पुलिनम् । " नाम्युपान्त्य0 " ( u0 609) इति किदिः, पुलिः । " अगिविलि0" ( u0 660 ) इत्यस्तिकि पुलस्तिः । अयं तुदादिः अपि इत्येके, पुलति । पुलण समुच्छाये [ 9 / 122] पोलयति ॥ 981 कुल बन्धुसंस्त्यानयोः' / संस्त्यानं संघातः । कोलति, चुकोल, कोलिता । " वा ज्वला." 5 / 1162 इति णे कोलः सूकरः, कोलं बदरम् । " नाम्युपान्त्य0" 5 / 1 / 54 इति के कुलम् , नकुलः । ककोलमिति तु कचेः " पिञ्छोल." ( u0 495) इत्योले निपातनात् । उणादौ " कुलिपिलि." (u0 476 ) इति किति आले कुलालः ॥ 982 पल 983 फल 984 शल गतौ' / पलति. पपाल, पलिता । " वा ज्वला0" 5 / 1 / 62 इति णे पालः । अचि पलं मांसम् । कर्मणोऽणि __1. 'वलि संवरणे, वलत: कुशूल: ' इत्युणादि विवरणे ॥ Page #177 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 982 गोपालः । उणादौ " दृश्या0" (u0 210) इति इते पलितं पाण्डुः केशः केशपाकश्च । अभ्रादित्वाद् अः, पलितमस्यास्ति पलितः । "मृदिकन्दि." ( u0 465) इति अले पललं तिलकल्कः । " ऋकृमृ0" ( u0 475) इत्याले पलालम् । "शमिकमि0" ( u0 499 ) इति बले पल्वलम् अखातसरः । पलण रक्षणे [9 / 132] पालयति ॥ 983 फल' / फलति, पफाल । "तृत्रपफल0" 4 / 1 / 25 इत्येत्वे द्वित्वाभावे च फेलतुः, फेलुः । फलिता, फलिष्यति । " वा ज्वला0" 5 / 1162 इति णे फालः कुशिकः । फाला इव तण्डुलाः । अचि फलम् ॥ 984 शल' / शलति, शशाल, शलिता । "वा ज्वला0." 5 / 1162 इति णे शालः, शाला । अचि शलं श्वाविद्रोम । उणादौ " मीणशलि." (u0 21) इति के शल्कः शरणम् । "शलिबलि." (u0 34) इत्याके शलाका । "शल्यणेणित् " (u0 59) इति ऊके शालूकं कुमुदादिकन्दः । " शल्यलेरुच्चातः" ( u0 319) इति वे शुल्वम् । "कृशगृ0" ( u0 329) इत्यभे शलभः । "स्था-छा--mA0" (u0 357) इति ये शल्यम् । यावादित्वात् के शल्यकः । " मृदि-कन्दि0" ( u0 465) इत्यले शललं श्वावित्सूची । "कमि-वमि0" ( u0 618) इति णिदिः, शालिः । " माशालि." ( u0 703) इति ण्यन्ताद् मलौ शाल्मलिः । फलिशल्योः पूर्वमधीतयोः अपीह पाठो ज्वलादिकार्यार्थः शलेः परस्मैपदार्थश्च । / * 985 हुल हिंसासंवरणयोश्च । चकाराद्. गतौ । होलति, जुहोल, होलिता । "वा ज्वला" 5 / 1162 इति णे होलः, पक्षे " नाम्युपान्त्य" 51154 इति के हुलः, हुडः । उणादौ "पृ-का-हृषि0" ( u0 729) इति किदुः, हुडुः मेषः ॥ अथ शान्तः ॥ '986 क्रुश आह्वानरोदनयोः' / क्रोशति, चुक्रोश । " हशिटो0 " 3 / 4 / 55 इति सकि अक्षत् । अनुस्वारेच्चान्नेट , क्रोष्टा, आक्रोष्टा । " वा ज्वला." 1. शुल्बम् ताम्रम् इत्युणादि विवरणे ॥ 2. अयं गतौ एव इति क्षीरस्वामी (क्षो. त. पृ. 117 ) ॥ Page #178 -------------------------------------------------------------------------- ________________ 143 988 ] धातुपारायणे भ्वादयः (1) 5 / 1162 इति णे क्रोशः । बाहुलकात् सोपसर्गादपि गे उत्क्रोशः कुरः, पक्षे " नाम्युपान्त्य" 5 / 1 / 54 इति के क्रुशः । " उपसर्गाद् देवृ0" 5 / 2 / 69 इति णके आक्रोशनशीलः आक्रोशकः । घमि आक्रोशः । क्रुश्यते. उच्यते अध्वपरिमाणं यस्मात् क्रोशः । णके उत्क्रोशकः । उणादौ " कृ-सि-कम्य0" (u0 773) इति तुनि क्रोष्टुना । "R-शी-क्रुशि0" ( u0 906) इति क्वनिपि क्रुश्वा शिवा ॥ . अथ सान्तः ॥ / '987 कस गतौ । कसति, उत्कसति, विकसति, चकास, कसिता । " वा ज्वला0 " 5 / 1 / 62 इति णे कासः । अचि कसः । यङि " वञ्चसंस0 " 4 / 1 / 50 इति पूर्वस्यान्तो नी चनीकस्यते । यङलुपि चनीकसीति । "स्थेशभास." 5 / 2 / 81 इति वरे विकसनशीलो विकस्वरः । उणादौ "संविभ्याम0" (u0 52) इत्युके संकसत्यस्मात् संकसुकः अस्थिरः, भीमादित्वादपादाने साधुः । विकसुकः गुणवादी । "कसिपद्य0 " ( u0 835 ) इति णिदूः, कासः शक्त्यायुधम् ॥ .. अथ हान्तः ॥ . 1988 रुहं ज्ञ्म्नि'| बीजजन्मनि इत्यन्ये । बीजजन्माऽङ्कुरोत्पत्तिः । रोहति, रुरोह । अनुस्वारेचान्नेट, सेढा । " हशिटो" 3455 इति सकि अरुक्षत् । णौ " रुहः पः" 4 / 2 / 14 इति वा पादेशे रोपयति, रोहयति । " वा ज्वला" 5 / 1162 इति णे रोहः । बाहुलकात् सोपसर्गादपि णे प्ररोहः, आरोहः । " नाम्युपान्त्य0" 5 / 154 इति के रुहो मृगः । छिन्नरुहः, प्ररुहः । स्थादित्वाद् भावाकोंः मूलविभुजादित्वाद् वा कर्तरि के बीजरुहा । अस्य " साक्षादादिश्व्यर्थे " 3 / 1 / 14 इति कृगा योगे वा गतित्वे बीजरुहाकृत्य वीजरुहा कृत्वा गतः । "श्लिषशी" 5 / 119 इति वा कर्तरि ते खट्वाम् आरूढः । क्तौ रूढिः । उणादौ " दृश्या0" (u0 210) इति इते रोहितो वर्णः, लत्वे लोहितः । "श्येते." 2 / 4 / 36 इति याम् रोहिणी । "रुहिनन्दि0" (u0 220) इति टित्यन्ते गेहलो द्रुमः, रोहन्ती ओषधिः । "विपिना." (u0 284 ) इति निपातनाद् इने रोहिणः । स्त्रियां " रेवत0 " ' 2 / 4 / 26 इति 1. उत्कोशो मत्स्यनाशनः कुरर. (a. चि. 4 / 401) ॥ 2. कोष्टा शृगालः, तस्य तृतीयैकवचनम् ॥ Page #179 -------------------------------------------------------------------------- ________________ 144 आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 988ङ्याम् रोहिणी नक्षत्रम् । " रुहेर्वृद्धिश्च" (u0 548) इति इथेः रौहिषं राणजातिः । ण्यन्तात् " स्वरेभ्य i." ( u0 606) रोहि: मृगः । "हसुरुहि." ( u0 887 ) इति इति रोहित् मृगः । "ऋशीक्रुशि0" (u0 906) इति 1 क्वनिपि रुह्वा वृक्षः ॥ .... . . अथात्मनेपदिनौ ॥ '989 रमि क्रीडायाम् । इदित्त्वादात्मनेपदे रमते । "व्यापरे." 3 / 3 / 105 इति परस्मैपदे विरमति, आरमति, परिरमति । " वोपात्" 3 / 3 / 106 / उपरमति, उपरमते वा । संतापो मैत्रमुपरमति, उपरमते वा अन्तर्भावितण्यर्थोऽयं " सकर्मकः । रेमे । "यमिरमि0" 4 / 2 / 55 इति इटि सेऽन्ते च व्यरंसीत् , + व्यरंसिष्टाम् । यङि रम्यते । यङ्लुपि रन्ति । अनुस्वारेवानेट , रन्ता, रन्तुम् । / " भव्यगेय0 " 5 / 17 इति कर्तरि निपातनाये रम्यः । नन्द्याद्यने रमणः । : " रम्यादिभ्यः" 5 / 3 / 126 इति कर्तर्यनटि रमणी । "वा ज्वला0" 51162 इति णे रामः, रामा । अचि रमः, स्मा । "शोकापनुद0" 5 / 1 / 143 इति निपातनात् के स्तम्बेरमः हस्ती । उणादौ "पुतपित्त" (u0 204) इति निपातनात् सूरतो दमितो हस्ती, अन्यो वा दान्तः । " नीनूरमि0" (u0 227) / इति किति थे स्थः । " पथयूथ0" (u0 231 ) इति निपातनात् सूरथी दान्त्ः। "रमेस्त च" ( u0 264) इति ने रत्नम् । "कश0". ( u0 329) इति । अभे रममः प्रहर्षः । " चकिरमिविकसेरुच्चास्य " ( u0 393) इति रे रुम्रः ... अरुणः । रक्ष इति तु रह इति च रक्षिरह्योः असि । केचित्तु यमं उपरमे, रमू । क्रीडायाम् इति ऊदितौ ज्वलादौ अधीयते, तन्मते उदित्वात् क्त्वि वेट्, यत्वा यमित्वा, रत्वा रमित्वा ॥ . . 990 पहि मर्पणे' / मर्षणं क्षमा । "पः so0 " 2 / 3 / 98 इति सत्वे इदिवादात्मनेपदे सहते । परोक्षायाम् अनादेशादित्वात् " अनादेशादे0" 4 / 1 / 24 इत्येत्वे द्वित्वाभावे च सेहे । पोपदेशत्वात् " नाम्यन्तस्था0 " 2 / 3 / 15 इति षत्वे ' णौ डे असीपहत् । " असोङ0 " 2 / 3 / 48 इति षत्वे परिषहते, निषहते, visshte। .. " स्तुस्वचाटि नवा " 2 / 3 / 49 पर्यषहत, पर्यसहत, न्यपहत, न्यसहत, व्यषहत, - व्यसहत । " असोङ0 " 2 / 3 / 48 इति वर्जनात् सोङयोः पत्वाभावे परिसोढः, 1. " किलि-पिलि0" ( u0 608) इत्यनेन रुहं बीज जन्मनि इत्यस्माद् धातोः इप्रत्ययेऽपि रोहिः-सस्यं जन्म च भवति ॥ Page #180 -------------------------------------------------------------------------- ________________ 991 ] धातुपारायणे भ्वादयः (1) निसोढः, विसोढः । णौ डे पर्यसीषहत् , अत्र पूर्वस्य न षत्वम् , उत्तरस्य तु " नाम्यन्तस्था0 " 2 / 3 / 15 इति स्यादेव । सनि षत्वापन्ने "णिस्तोरेवा." 2 / 3 / 37 इति नियमात् षत्वाभावे सिसहिपते । "णिस्तोरेवा0 " 2 / 3 / 37 इत्यत्र ण्यन्तस्यापि सहेवर्जनाद् न षत्वम् , सिसाहयिषति । साक्षादादौ पाठात् षत्वाभावे अनटि गणनिपातनाद् एत्वे च विसहनेकृत्य । "दाश्वत्-साह्वत्" 4 / 1 / 15 इति निपातनात् क्वसौ साह्वान् । "शकितकि0" 5 / 1 / 29 इति ये सह्यम् । "वा ज्वला." 5 / 1 / 62 इति णे साहः, अचि सहः । नन्द्याधने सहनः । विपि 'गतिकारकस्य." 3 / 2 / 85 इति दीर्घ जलासट् । ग्रहादित्वाद् णिनि उत्साही । " साहिसाति0" 5 / 1 / 59 इति शे साहयः । " सर्वात् सहश्च" 5 / 11111 इति खे सर्वसहः । "भ्राज्यलंकृग्0" 5 / 2 / 28 इति इष्णौ सहनशीलः सहिष्णुः । "लू-धू-0" 5 / 2 / 87 इति इत्रे सहित्रम् । " सहलुभे0" 4 / 4 / 46 इति तादौ अशिति वेटि सोढा, सहिता । वेट्त्वात् क्तयोनेंट , सोढः, सोढवान् । " शकधृष0 " 5 / 4 / 90 इति तुमि सहते भोक्तुम् । उणादौ " ऋषि-रजि0 " ( u0 279 ) इति असाने सहसानः दृढः । " मस्यसि0 " ( u0 699) इत्युरौ सहुरिः भूः । "सहेः षष् च" (u0 951 ) इति क्विपि षट् । "अस्" ( u0 952) इत्यसि सहः बलम् । पहण मषेणे [9 / 415 ], "युजादेनेवा" 3 / 4 / 18 इति वा णिचि साहयति । 'सहति कलभेभ्यः परिभवम् ' ॥ __"वृत् ज्वलादिः" / ज्वलादयो वृत्ताः, समाप्ता इत्यर्थः ॥ अथ यजादयो नव श्विवदवर्जा अनिटश्च वर्णक्रमेण दयन्ते, तत्रापि पूर्वाचार्यानुरोधेनादौ ' 991 यजी देवपूजासंगतिकरणदानेषु' / ईदिच्चाद् " ईगितः" 3 / 3 / 95 इति फलवत्कर्तर्यात्मनेपदम् । अन्यत्र " शेषात् परस्मै " 3 / 3 / 100 इति परस्मैपदम् । यजते, यजति । " यजादिवश्0 " 4 / 1 / 72 इति पूर्वस्य वृति इयाज । " यजादि वचेः0" 4 / 1 / 79 इति वृति इज्यते, ईजे, ईजुः । यङि यायज्यते । यङ्लुपि यायजीति, यायष्टि । अनुस्वारेचान्नेट् , यष्टा, यष्टुम् । " यजेर्यज्ञानें" 4 / 1 / 114 इति गत्वप्रतिषेधाद् पनि प्रयाजः, अनुयाजः । यज्ञानादन्यत्र गत्वे यागः । 1. निस्तो' इति mu0॥ Page #181 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [dhA0 991 " त्यजयज0" 4 / 1 / 118 इति ध्यणि गत्वप्रतिषेधाद् याज्यम् , अत एव वचनाद् घ्यण अपि, " शकितकि0" 5 / 1 / 29 इति ये यज्यम् , - णके याजकः । "कर्मजा तचा च" 3 / 1183 इति निषिद्धोऽपि याजकादित्वात् षष्ठीसमासः, नृपयाजकः । क्विपि " यजसृज0" 211187 इति पापवादे "ऋत्विजदिश0" 2 / 1169 इति गे ऋतौ यजति ऋत्विक् । "करणाद्यजो भूते" 5 / 1 / 158 इति णिनि अग्निष्टोमयाजी । "सुयजो0" 5 / 1 / 172 इति वनिपि यज्वा । " पूङ्यजः0" 5 / 2 / 23 इति शाने यजमाना । " यजिजपि0" 5 / 2 / 47 इति यङन्ताद् ऊके यायजनशीलो यायजूकः । " यजिस्वपि0 " 5 / 3 / 85 इति ने य्ज्ञ्य्ः। " आस्यटि0 " 5 / 3 / 97 इति स्त्रियां भाषे क्यपि इज्या । "वादिभ्यः" 5 / 3 / 92 इति क्तौ इज्यतेऽनया इष्टिः । उणादौ " प्लुज्ञा0" (u0 646) इति तौ यष्टिः । " रुद्यति0 " ( u0 997 ) इत्युसि यजुः अच्छन्दाः श्रुतिः ॥ अथैदन्तास्त्रयः ॥ . 992 वेंग तन्तुसन्ताने' / गित्वात " ईगितः" 3395 इति फलवत्कर्तर्यात्मनेपदम् । अन्यत्र " शेषात् परस्म " 3 / 3 / 100 इति परस्मैपदम् ; वयते, वयति । " वेवय" 4 / 4 / 19 इति वा वयादेशे " यजादिवश0 " 4 / 1 / 72 इति पूर्वस्य स्वृति उवाय, उवयिथ । "यजादिवः" 4179 इति वृति " न वयो य" 4 / 1 / 73 इति यस्य प्रतिषेधे ऊयतुः, ऊयुः । वयादेशाभावपक्षे " वेश्यः" 4 / 1 / 74 इति पूर्वस्य स्वृत्प्रतिषेधे ववौ । थवि " सृजिशि0" 4 / 4 / 78 इति वा नेटि वविथ, क्वाथ । "अविति वा" 4 / 1175 इति वा स्वृति द्वित्वे " वार्णात् प्राकृतं बलीयः" [ tu0 न्याय0 44 ] इति पूर्वमुवादेशे समानदीर्घ च ऊवतुः, ऊवुः; पक्षे ववतुः, ववुः । अनुस्वारेचान्नेट् , वाता, वातुम् , वातव्यम् । णौ " पाशाछा0" 4 / 2 / 20 इति ये वाययति । " ज्यश्च यपि" 4176 इति रवृन्निषेधे प्रवाय, उपवाय । "य एच्चातः" 5 / 1 / 28 इति ये वेयः परः । "उपसर्गादातो." 5 / 1156 इति डे प्रवः । "तन्व्यधी0" 5|sh64 इति णे वाय्ः। - "आतो Do0" 5 / 1 / 76 इत्यत्र वावर्जनात् कर्मणोऽणि तन्तुवायः मनि सुवामा । वनि सुवावा । क्वनिपि "यजादि0" 4 / 1179 इति स्वृति "दीघमवो0" 4 / 1 / 103 इत्यत्र वेगो वर्जनाद् दीर्घाभावे " दृस्वस्य0 " 4 / 4 / 113 इति तागमे सूत्वा [ सु+उवा ], विचि 1. " त्यज्यजः" इति मुद्रिते सर्वासु प्रतिषु च, अत्रापि अप्रेऽपि ॥ 2. "ऋत्विदिग्" इति मुद्रिते सर्वासु प्रतिषु च, अत्रापि अग्रेऽपि ॥ Page #182 -------------------------------------------------------------------------- ________________ 147 994 ] धातुपारायणे भ्वादयः (1) सुवाः, विपि सूत् । ते "यजादि." 4 / 1179 इति वृति "दीर्घमवोन्त्यम्" 4 / 1 / 103 इत्यत्र वावर्जनात् दीर्घाभावे उतः, उतवान् । ऊयते इत्यत्र तु वृति "दीर्घश्च्वियक" 4 / 3 / 108 इति दीर्घः । क्तौ उतिः । ऊतिरिति तु ऊयैङ्क तन्तुसन्ताने [1800] इत्यस्य क्तौ । उणादौ "वेगो डि" ( u0 628) इति इचौ वीचिः । "सात्मनात्मन् " ( u0 916 ) इति मनि निपातनाद् वेमा, वेम तन्तुवायोपकरणम् । विः इति तु वेतेः डौ [ " नीवीप्रहृभ्यो डित् " (u0 616) / 993 व्यंग् स्ण्व्र्न्ने'| संवरणम् आच्छादनम् । व्ययते, व्ययति । " व्यस्थवणवि" 4 / 2 / 3 इति आत्वाभावे "ज्याव्ये0" 41171 इति पूर्वस्य इत्वे संविव्याय । " सृजिदृशि0" 4478 इति थवि विकल्पापवादे "RvR0" 4 / 4 / 80 इति इटि संविव्ययिथ, अत्र परोक्षाश्रयत्वेन "बहिरङ्गमित्वमन्तरडे दी असिद्धम् " [ tu0 न्याय0 20 ] इति " भ्वादे0 " 201163 इति पूर्वस्य दीर्घाभावः । " यजादिवचे:0" 4 / 1179 इति वृति " योऽनेकस्वरस्य " 21156 इति यत्वे च संविव्यतुः, संविव्युः । "यमिरमि0" 4 / 2 / 55 इति इटि सेऽन्ते च अव्यासीत् , अव्यासिष्टाम् । यङि "व्येस्यमो0" 4 / 1 / 85 इति वृति संवेवीयते । यपि " व्यः" 4 / 1 / 77 इति वृनिषेधे उपव्याय । " संपरेर्वा" 41178 संव्याय, संवीय; परिव्याय, परिवीय । क्ये वीयते । णौ " पाशाछा0" 4 / 2 / 20 इति ये व्याययति । अनुस्वारेच्चान्नेट , संव्याता, संव्यातुम् । "य एच्चातः" 5 / 1 / 28 इति ये व्येयम् । नीविः इति तु नयतेः औणादिके वो [ जश0 (u0 705)] ॥ ___ 994 हवेग स्पर्धाशब्दयोः' / ह्वयते, ह्वयति । " ह्वः स्पर्धे " 3 / 3 / 56 इत्यात्मनेपदे मल्लो मल्लम् आह्वयते । " संनिवेः " 3 / 3 / 57 संहवयते, निहवयते, विवयते । " उपात् " 3 / 3 / 58 उपवयते । क्ये " यजादिवचेः0" 41179 इति वृति आहूयते । " द्वित्वे हवः" 4 1187 इति वृति जुहाव, जुहुवतुः । थवि " सृजिशि0" 4478 इति वा नेटि जुहोथ, जुहविथ । सनि जुहूषति । यङि जोहयते । " णौ उसनि" 4|1188 इति स्वृति अजूहवत् , जुहावयिषति । अत्र णो विषये वृद् इति " पाशाछासा0" 4 / 2 / 20 इति योऽन्तो न भवति । "पाशा0" 4 / 2 / 20 इति ये आवाययति । अनुस्वारेचान्नेट् , आजाता, आहूवातुम् । अद्यतन्यां " वालिप्0 " 32462 इत्यङि आवत् । "वाऽऽत्मने" 3 / 4 / 63 आवत, आह्वास्त । " उपसर्गादातो." 5 / 1156 इति डे आह्वः । 1. सात्मना इति mu0 !! Page #183 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 994" तन्व्यधी0" 5 / 1 / 64 इति णे हायः । "आतो Do0" 5 / 1176 इत्यत्र हुवावर्जनात् कर्मणोऽणि स्व्र्ग्वाय्ः। " हवः समाहूवयाह्वयौ द्यूतनाम्नोः" 5 / 3 / 41 इत्यलि निपातनात् समाइवयः प्राणियुतम् , आह्वयः संज्ञा । "न्यभ्युपवेश्चिओत्" 5 / 3 / 42 इत्यलि निहवः, अभिहवः, उपहवः । यङ्लुपि निजोहवः । "आङो युद्धे" 5 / 3 / 43 आहको युद्धम् , आवायः अन्यः । " आहावो निपानम् " 5 / 3 / 44 आहूयन्ते पानाय गावो यत्रेति आहावो निपानम् । " भावेऽनुपसर्गात् " 5 / 3 / 45 हवः । कर्मणि पनि हवायः । उणादौ " तीवरधीवर0" ( u0 444) इति वरटि निपातनाद् उपवरं सन्धिः ॥ . . अथ पान्तः ॥ ....995 डुवपी बीजसन्ताने ' / बीजानां संतानः क्षेत्रे विस्तारणम् । वपते, वपति । "नेमादा0". 21379 इति नेणत्वे प्रणिवपते । "यजादिवश्0" 4 / 1 / 72 इति पूर्वस्य रवृति उआप, "यजादिवचे:0" 4 / 179 इति स्वृति उपे। क्ये उप्यते । यङि वावप्यते । यङ्लुपि वावपीति, वावप्ति । " आसुयु0" * 5 / 1 / 20 इति यापवादे ध्यणि वाप्यम् । अचि वप: / कर्मणोऽणि वीजवापः । अनुस्वारेच्चान्नेट , वप्ता, उप्तः, उप्तवान् । डिवचात् त्रिमकि उपत्रिमम् । घनि परिवापः । भिदादित्वाद् अङि वपा मेदः । उप्ति: अन्या । उणादौ "भापाचणि." ( u0 296 ) इति पः, वप्पः पिता । " भीवृधि0 " ( u0 387 ) इति रे वप्रः केदारः । " कमिवमि0 " ( u0 618 ) इति णिदिः, वापि: / "रुद्यति 0" (u0 997 ) इति उसि वपुः ॥ . ___ अथ हान्तः ॥ '996 वहीं प्रापणे' / वहते, वहति । " नेमादा0 " 2 / 3 / 79 इति नेणत्वे प्रणिवहते । "प्रावहः " 33103 " परेमपश्च" 3 / 3 / 104 इति फलवत्कर्तयपि परस्मैपदे प्रवहति, परिवहति । " यजादिवा0" 41172 इति पूर्वस्य वृति उवाह । " यजादिवचे:0" 4 / 1179 इति वृति ऊहे, ऊहुः । क्ये उद्यते । यङि वावह्यते । यङ्लुपि वावहीति, चावोढि । अनुस्वारेचान्नेट , वोढा, ऊढः, ऊढवान् । घजि प्रवाहः । " गोचरसंचर0" 5 / 3 / 131 इति निपातनाद् घनपवादे घे वहः वृषस्कन्धः । " वा करणे" 5 / 1 / 34 इति निपातनाद् ये वयं शकटम् , 1. वप्ता तु जनकः ( a. चि 3 / 220 ) ॥ Page #184 -------------------------------------------------------------------------- ________________ 998 ] धातुपारायणे भ्वादयः (1) - 149 वाह्यम् अन्यद् । ण्यन्तादचि वाहः, उदकस्य वाहः उदवाहः, अत्र "नाम्न्युत्तरपदस्य." 3 / 2 / 107 इति उदादेशः । "कूलादुद्रुजोद्वहः" 5 / 1 / 122 इति खशि कूलमुद्वहः समुद्रः । णौ करणेऽनटि वाहनम् , प्रगतानि वाहनानि यस्य सःप्रवाहणः, अत्र " पूर्वपदस्थानाम्यगः" 2 / 3 / 64 इति णत्वम् । अजा अस्मिन् उद्यन्ते इति व्यानाद् घनि " यापो बहुलं नाम्नि" 2 / 4 / 99 इति इस्वे च अजवाहो नाम ग्रामः । " कर्तुर्जीव0 " 5 / 4 / 69 इति णमि पुरुषवाहं वहति । उणादौ "बन्धिवहि0" (u0 459) इति इत्रे वहिनं वाहनं वहनं c। "वीयुसुवागिम्यो निः" ( u0 677) वह्निः । " वहेर्ध च" ( u0 832) इत्यूः वधूः ॥ ___अथ परस्मैपदिनः त्रयः ॥ / 997 टवोश्वि गतिवृद्धयोः । श्वयति, श्वयिता । क्ये " यजादिवचेः0" 4 / 1 / 79 इति वृति शूयते । " वा परोक्षा-ङि" 4190 इति वा रवृति शुशाव, शिवाय । यङि शोशूयते, शेश्वीयते । यङ्लुपि शोशचीति, शोशोति, शेश्वयीति, शेश्वेति । णौ उसन्परे " श्वेर्वा " 431189 इति वा वृति अशशुवत् , अशिश्वयत् , शुशावयिषति, शिश्वाययिषति । "ऋदिच्छ्वि0 " 3465 इति वाङि " श्वयत्यसूबच0" 4 / 3 / 103 इति श्वादेशे अश्वत् । "धेश्वेर्वा " 3 / 4 / 59 इति वा डे अशिश्वियत् , पक्षे सिचि " न विजागृ0" 4 / 3 / 49 इति वृद्धः प्रतिषेधाद् गुणे अश्वयीत् । "य एचात:" 5 / 1 / 28 इति ये श्वेयम् । ओदिचात् "सूयत्याद्यो0" 4 / 2 / 70 इति क्तयोस्तस्य नत्वे "डीयश्व्यै0" 4 / 4 / 61 इति इडभावे च शूनः, शूनवान् । विवादथुः, श्वयथुः । स्त्रियां तो शूतिः । क्त्वि श्वयित्वा, "क्त्वा" 4 / 3 / 29 इति किवाभावादन गुणः । उणादौ "श्वन्मातरिश्वन्" (u0 902) इति अनि निपातनात् श्वा मातरिश्वा ॥ ___ 998 वद व्यक्तायां वाचि' / वदति । "दीप्तिज्ञान0 " 3 / 3 / 78 इति आत्मनेपदे वदते विद्वान् स्याद्वादे, वदन् दीप्यते इत्यर्थः । " व्यक्तवाचां सहोक्तौ" 3 / 3 / 79 संप्रवदन्ते द्विजाः । " विवादे वा" 3380 विप्रवदन्ते, विप्रवदन्ति वा मौहूर्तिकाः । " अनोः कर्मण्यसति " 3 / 3 / 81 अनुवदते कठः कालापस्य । " वदोऽपात्" 3397 इति फलवत् कर्तरि अपवदते, अन्यत्र अपवदति । " यजादिवः" 4 / 1 / 79 इति स्वृति क्ये उद्यते । "यजादिवश0" 41172 इति पूर्वस्य वृति उवाद । " स्क्रसृवृ0 " 4 / 4 / 81 इति इटि उवदिथ । "वदव्रज0" 4 / 3 / 48 इति वृद्धौ अवादीत् । णौ " ईगितः" 3 / 3 / 95 इति फलवत्कर्तरि Page #185 -------------------------------------------------------------------------- ________________ 150 आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 998आत्मनेपदे " अणिगि प्राणि." 3 / 3 / 107 इति परस्मैपदेनापोदिते " परिमुहा0" 3 / 3 / 94 इति पुनर्विहिते. वदति चैत्रः । वादयते चैत्र मैत्रः, अत्र "गतिबोधा." 2 / 2 / 5 इत्यणिकर्तुः कर्मत्वम् । फलवतोऽन्यत्र " शेषात् परस्मै" 33100 इति परस्मैपदे वादयति चैत्र मैत्रः । वदिता, वदितम् । "ऋवर्ण0" 5 / 1 / 17 इति ध्यणि वाद्यम् । "वर्योपसर्या0 " 5 / 1 / 32 इति निपातनाद् ये अवद्यम् गर्यम् , अनुद्यम् अन्यत् । " नाम्नो वदः क्यप् च" 5 / 1 / 35 ब्रह्मोद्या कथा । ये ब्रह्मवद्या । "खेयमृषोद्ये" 5 / 1138 इति निपातनात् क्यपि मृषोद्यम् । अचि वदः । "चराचर0" 4 / 1 / 13 इति निपातनाद् वदावदः । लिहायचि श्लोकवदः । " प्रियवशाद् वदः" 5 / 1 / 107 इति खे प्रियंवदः, vshNvdH। "संपरिव्यनुप्राद् वदः" 5 / 2 / 58 इति घिनणि संवदनशीलः संवादी । एवं परिवादी । "वादेश्च णकः" 5 / 2 / 67 इति णौ णके परिवादनशीलः परिवादकः । " यजिजपि0" 5 / 2 / 47 इति यङन्तादके वावदकः । पनि वादः । ग्रहादित्वाद् इटि उदितिः । क्त्वि उदित्वा । "गत्यर्थ" 33118 इआत गतित्वे "गतिक्व0" / 3 / 1142 इति समासे क्त्वो यपि अच्छोद्य । उणादौ " वदिसहिभ्यामान्यः" (u0 381 ) वदान्यो दाता प्रियवाक् च । वदन्यः इति तु वदने साधुः इति साधौ ये । "भूगृ0" ( u0 460) इति णिति इत्रे वादित्रम् आतोद्यम् । " कमिवमि0" ( u0 618) इति णिदिः, वादिः वाग्मी । " मावावद्य0" (u0 564) इति से वत्सः ॥ ____ '999 वसं निवासे' / वसति । " यजादिवश0" 4 / 1 / 72 इति पूर्वस्य वृति उवास । " यजादिवचेः0" 4 / 1179 इति वृति "घस्वसः" 2 / 3 / 36 इति पत्वे ऊपतुः, ऊषु: / क्ये उष्यते । " उपान्वध्यावसः " 222221 इति आधारस्य कर्मत्वे ग्रामम् उपवसति, अनुवसति, अधिवसति, आवसति, अन्वादिसाह चर्याद् वासार्थस्यैव उपस्य ग्रहणम् ; तेन भोजननिवृत्यर्थेन उपेन योगे कर्मत्वं न 5 भवति । यद्वा नात्र वसेः उपपूर्वस्य ग्राम आधारः, किन्तु वसेः । "ग्रामे वसन् त्रिरात्रमुपवसति" इत्युपवस्य आधारस्य त्रिरात्रस्य कर्मता स्यादेव । थवि "सृजिदृशि0" 4 / 4 / 78 इति वा नेटि उवस्थ, उवसिथ । णौ "ईगितः" 3395 इति आत्मनेपदे * अणिगि प्राणि0 " 3 / 3 / 107 इति परस्मैपदेनापोदिते "परिमुहा." 3 / 3 / 94 इति फलवत्कर्तरि पुनर्विहिते वसति चैत्रः, वासयते चैत्रं मैत्रः, अत्र 1. इति तु सा' इति mu0 ॥ 2. तुलना, महाभाष्य, 1448 ॥ Page #186 -------------------------------------------------------------------------- ________________ 999 ] धातुपारायणे भ्वादयः (1) " गतिबोधा0 " 2 / 2 / 5 इत्यणिक्कर्तुः कर्मत्वम् । अनुस्वारेचान्नेट् , निवत्स्यति वस्तुम् । " क्षुधवसस्तेषाम् " 4 / 4 / 43 इति इटि उपितः, उषितवान् , उषित्वा; अत्र "क्षुधक्लिश0" 4 / 3 / 31 इति क्त्वः किवाद् " यजादि0 " 4 / 1179 इति ग्वृत् । " रुच्याव्यथ्य0" 5 / 1 / 6 इति कर्तरि निपातनात् तव्यणि वास्तव्यः । "वाधारे" 5 / 1 / 21 इति ध्यणि वा निपातनात् अमावस्या, अमावास्या । " अजातेः शीले" 5 / 1 / 154 इति णिनि "शयवासि0" 3 / 2 / 25 इति सप्तम्या वा लुपि ग्रामवासी, ग्रामवासी । " श्रुसद0 " 5 / 2 / 1 इति भूते वा परोक्षा, अनूवास; पक्षे अन्ववात्सीत् , अन्ववसत् । " तत्र वसुक्वानी0 " 5 / 2 / 2 इति क्वसौ " घसेकस्वरा0 " 4 / 4 / 82 इति इटि अनूषितवान् गुरुं शिष्यः । "संप्राद् वसात् " 5 / 2 / 61 इति घिनणि संवसनशीलः संवासी । एवं प्रवासी । उणादौ " तृजि0 " (u0 221) इत्यन्ते वसन्तः । " उपसर्गाद् वस:" (u0 233) इति अथे आवसथः । भेषजादिट्यणि आवसथ्यम् । " प्याधो0 " ( u0 258 ) इति ने वस्नं वस्त्रम् , मूल्यं च । " ऋज्यजि0 " (u0 388) इति किति रे उस्रः रश्मिः, बाहुलकात् पत्वाभावः । णौ "ऋच्छिचटि0 " ( u0 397) इति अरे वासरः । "मीज्यजि0" (u0 439) इति सरे वत्सरः । " कृशकुटि0" ( u0 619) इति वा णिदिः, वासिः । ड्याम् वासी तक्षमाण्डम् । वसिः shyyaa। "प्लुज्ञा0 " ( u0 646) इति तौ वस्तिः मेट्रोवं वस्त्रदशाः गुदं स्नेहनोप करणं च । " खल्यमि0 " (u0 653) इति अतौ वसतिः । "वस्यतिभ्यामातिः" (u0 662 ) वसातयः राष्ट्रम् । " भृमृत" ( u0 716) इति औ वसु द्रव्यम् । "वसेर्णिद् वा" ( u0 774 ) इति तुनि वस्तु पदार्थः । वास्तु गृहं गृहभूमिश्च । उष इति तु उषेः " मिथिरज्यु0 " ( u0 971) इति कित्यसि । वसिक् आच्छादने [ 2 / 59 ], वस्ते । वसूच स्तम्भ [ 383 ], वस्यति । उणादौ " दम्यमि0 " ( u0 200 ) इति ते वस्तः छागः, वस्तिण अर्दने इत्यस्य वाचि । : वसण स्नेहच्छेदावहरणेषु [ 9 / 194 ], वासयति ॥ ___ "वृत् यजादिः" / वर्तिताः समापिता यजादय इत्यर्थः ॥ Page #187 -------------------------------------------------------------------------- ________________ 152 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 1000 अथ घटादयो वर्णक्रमेणाऽऽस्वादिसमाप्तेर्वक्ष्यन्ते, तत्र घटेः पूर्वाचार्यप्रसिद्धया पूर्व निर्देशः ॥ ___1000 घटिप चेष्टायाम् ' / चेष्टा ईहा । इदित्वात् " इडितः0" 3 / 3 / 22 इत्यात्मनेपदे घटते, जघटे । सनि जिघटिषते । यङि जाघट्यते । ते घटितम् । णौ " घटादेई svo0" 4 / 2 / 24 इति ह्रस्वे घटयति । "-दीर्घस्तु वा जिणम्परे " अघाटि, अघटि, घाटिष्यते, घटिष्यते, घाटघाटम् घटंघटम् । "णिवेच्या0" 5 / 3 / 111 इत्यने घटना । पित्त्वाद् अङि घटा । इह घटादीनामनेकार्थत्वेऽपि पठितार्थेषु एव घटादिकार्यविज्ञानम् , तेन उद्घाटयति, "कमलवनोद्घाटनं कुर्वते ये" [ सूर्यशतक, 2], "प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिव" [किरातार्जुनीयम् , 2 / 46 ], उद्घाटितः कपाटः । श्रापयति, स्मारयति, दारयति, नाटयति, फाणयति, छादयति, प्रमादयति, चालयति इत्यादौ चेष्टाद्यर्थाभावे " घटादेई svo0" 4 / 2 / 24 इति इस्वो न भवति । विघटयति इति तु अजन्तस्य अङन्तस्य वा "णिज् बहुलं नाम्नः0" 3 / 4 / 42 इति करोत्यर्थे णिचि रूपम् । अन्ये तु ये घटादयोऽन्यत्र पठिताः तेषां योऽर्थ उपात्तः तत्रैव इस्वादिकार्य, ये तु अत्रैव पठयन्ते तेषां सामान्येनाऽनेकार्थत्वाद् इति ब्रुवते; तन्मते विघटयति इति चेष्टाभावे ह्रस्वः स्यादेव । कमलवनोद्घाटनम् , प्रविघाटयिता, समुत्पतन् इत्यादि तु चुरादौ भासार्थस्य घटेः णिचि यमि-ज्ञा-वहिवर्जितस्य घटादिकार्यनिषेधाद् ह्रस्वाभावे रूपम् , यथा शमिणो णिचि निशामयते, चेष्टार्थस्यैव वा घनन्तस्य णिचि । इत्थं च " उन्नामिताखिलमहीधरकन्दरस्य" [ ], चौरस्योत्क्राथयति इत्यादि सिद्धम् । संक्रामयति इति तु संक्रामं करोति इति णिचि । " शकष0" 5 / 4 / 90 इति तुमि घटते भोक्तुम् । अचि घटः । इह घटादौ केऽप्यत्रैवाधीताः प्रकृत्यादिकार्यभाजो न्याय्यशवप्रत्ययाश्च । अन्ये तु स्वस्थानोक्तकार्यभाजः पिचहूस्वाद्यर्थमनूद्यन्ते इति यथायथमुत्प्रेक्ष्यम् ॥ अथ जान्तः ॥ 1001 क्षजुङ गतिदानयोः' / उदित्वान्ने क्षमते, चक्षजे, क्षजिता । ते क्षत्रितः । " तेटो0" 5 / 3 / 106 इत्यः क्षमा । णौ क्षायति । घटादिपाठवलाद् 1. तुलना, क्षी. त. पृ. 105 ॥ Page #188 -------------------------------------------------------------------------- ________________ 1004.] धातुपारायणे भ्वादयः (1). णौ ञिणम्परे अनेकध्यञ्जनव्यवधानेऽपि वा दीर्घ अक्षाझि, अक्षधि, क्षाअंक्षाअम् , क्षक्षक्षम् । एवं कन्दि-दि-क्लन्दि-दक्षीणां ज्ञेयम् ; अत एव णौ जिणम्परे हस्वमविकल्प्य दीर्घविकल्पः । क्षण कृच्छ्रजीवने [ 9 / 18 ], क्षमयति । कौशिकस्तु क्षजौ विपर्ययेणाधीते ॥ अथ थान्तौ ॥ 1002 व्यथिषु भयचलनयोः' / दुःखेऽप्यन्ये । व्यथते । "ज्याव्येव्यधि0" '4 / 1 / 71 इति पूर्वस्य इत्वे विव्यथे । व्यथिता । पौ " घटादेः" 4 / 2 / 24 इति इस्वे व्यथयति । जिणम्परे तु वा दीर्षे अव्याथि, अव्यथि, व्याव्याथम् , व्यर्थव्यथम् । "रुच्याव्यथ्य0" 5 / 116 इति कर्तरि निपातनाद् ये अव्यथ्यः । भावे घ्यणि अव्याथ्यम् । ग्रहादित्वाद् णिनि अव्याथी । " जीण-दृक्षि0" 5 / 2 / 72 इति इनि अव्यथनशीलः अव्यथी । " इङितो." 5 / 2 / 44 इत्यने व्यथनः । पित्वादङि व्यथा । उणादौ " श्वशुर0" ( u0 426 ) इत्युरे निपातनाद् विथुरो राक्षसः । " नो व्यथेः " ( u0 552) इति टिति इषे अव्यथिषः सूर्यः, अव्यथिषी भूः ॥ 1003 प्रथिः प्रख्याने ' / प्रख्यानं प्रसिद्धिः । प्रथते, पप्रथे, प्रथिता । णौ घटादित्वाद् हस्वे प्रथयति । णौ डे सन्वद्भावापवादे " स्मृदृत्व्र्0".4|1165 इति पूर्वस्याऽतोऽत्वे अपप्रथत् । भिणम्परे तु वा दीर्धे अप्राथि, अप्रथि, प्रार्थप्राथम् , * 'प्रथंप्रथम् । षिचादडि प्रथा । उणादौ " सृणीकास्तीक0" ( u0 50 ) इति ईके निपातनात् पृथ्वीका एला । "सृपप्रथि0" ( u0 347) इत्यमे प्रथमः । "प्रथेरिवट् पृथ् च " ( u0 521) पृथिवी । "प्रथेनुक् च वा" (u0 647) इति तौ प्रति चादिः, प्रत्तिः प्रथनम् । "रभिपृथिभ्यामृच्च रस्य" (u0 730) .. इत्यौ पृथुः । कुत्सितादौ कपि पृथुकः ॥ ___ अथ दान्ताः पञ्च ॥ / '1004 प्रदिए मर्दने' / प्रदते, मम्रदे, प्रदिता । णौ घटादित्वाद् हुवे प्रदयति । " स्मृदृत्वर0" 4 / 1 / 65 इति सम्वद्भावापवादे पूर्वस्याऽत्वे अमम्रदत् । पिश्चादङि प्रदा । उणादौ मृवीका मृदीका चेति " मृदेर्वोऽन्तश्च वा " (u0 49) इति ईके मृनातेः । एवं मृदुः [" पृकाहृषि0 " ( u0 729 ) ] // Page #189 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [ 1005 स्खदिष् खदने' / खदनं विदारणम् । स्खदते, चस्खदे, स्खदिता । पिवादङि स्खदा । णौ घटादित्वाद् ह्रस्वे स्वदयति ॥ ___ '1006 कदुङ् 1007 ऋदुङ् 1008 क्लदुङ् वैक्लव्ये ' / विक्लवः कातरः, तस्य भावः कर्म वा वैक्लव्यम् । 'वैकल्ये इति चन्द्रः । उदित्वाने कन्दते, क्रन्दते, क्लन्दते । "क्तटो0" 5 / 3 / 106 इत्यः कन्दा, क्रन्दा, क्लन्दा । णौ कन्दयति, त्रिणम्परे तु वा दीर्घः, अकान्दि, अकन्दि, कान्दंकान्दम् , कन्दकन्दम् । एवं शेषयोरपि । क्रन्देः नन्द्याद्यने संक्रन्दनः । " इडितो." 5 / 2 / 44 इत्यने आक्रन्दनः । घनि आक्रन्दः । त्रयोऽप्येतेऽनुदितः पितश्च इति नन्दी; कदते, क्रदते, क्लदते, कदा, ऋदा, क्लदा । कदु-क्रदु-क्लदु रोदनाह्वानयोः [11315-316317 ], कन्दति, क्रन्दति, क्लन्दति ॥ अथ पान्तः ॥ '1009 क्रपि कृपायाम् ' / क्रपते, चक्रपे, क्रपिता । णो घटादित्वाद् हस्वे क्रपयति । " मृगयेच्छा0 " 5 / 3 / 101 इति निपातनाद् अङि कृपा । कृपण इति तु " कृपृ0 " ( u0 188 ) इति कित्यणे कृपेः ॥ अथ रान्तः ॥ 1010 जित्वरिष संभ्रमे । संभ्रमः अत्र आशुकारिता । त्वरते, तत्वरे, त्वरिता । यङि तात्वर्यते । यङलुपि तात्वरीति । " मव्यवि0" 41109 इति वस्य उपान्त्येन सहोटि तातूति । षिवादडि त्वरा । णौ घटादित्वाद् इस्वे स्वरयति । उ सन्वद्भावापवादे " स्मृदृत्वर0" 4 / 1 / 65 इति पूर्वस्याऽत्वे अतत्वरत् । जित्त्वात् " ज्ञानेच्छा0" 5 / 2 / 92 इति सति ते " श्वसजप0" 4 / 4 / 75 इति वा नेटि त्वरितः, पक्षे " मव्यवि0" 41109 इति वस्योपान्त्यत्वेन सहोटि तूर्णः । तूर्णिः इति तु तूरेः " कावावी." (u0 634) इति णौ ॥ अथ षान्तः ॥ 1011 प्रसिष् विस्तारे' / प्रसवे इत्यन्ये । प्रसते, पप्रसे, प्रसिता । पिचादङि प्रसा । णो घटादित्वाद् इस्वे प्रसयति ॥ 1 मुद्रिते चान्द्रधातुपाठे तु वैक्लव्ये इति पाठः ॥ 2 " कृपगृ" इति mu0॥ Page #190 -------------------------------------------------------------------------- ________________ 1018 ] धातुपारायणे भ्वादयः (1) अथ क्षान्तः ॥ 1012 दक्षि हिंसागत्योः' / दक्षते, ददक्षे, दक्षिता । "क्तेटो. " 5 / 3 / 106 इत्यः, दक्षा । दक्षि शैये च इति अस्यैवार्थभेदाद् घटादिकार्याथं पुनः पाठः । णौ दक्षयति । त्रिणम्परे तु वा दीर्घः, अदाक्षि, अदक्षि, दाक्षंदाक्षम् , दक्षंदक्षम् । / अथ परस्मैपदिनः ॥ . 1013 श्रां पाके' / 8 पाके, श्रीक् पाके इत्यस्य चेह घटादिकार्याथ पाठः । श्रायति श्राति वा कश्चित् तमन्यः प्रयुङक्ते, अपयति । श्रायति श्राति या हविः स्वयमेव, तदन्येन प्रायुज्यते इति णौ घटादित्वाद् हुस्वे क्ते "श्रपेः प्रयोकुवैक्ये " 4 / 1 / 101 इति शतादेशे शृतं हविः क्षीरं वा चैत्रेण । अन्यत्र श्रापयति धर्मः स्वेदयति इत्यर्थः । अत एव ज्ञापकादनेकार्थत्वं धातूनां सिद्धम् ॥ अथ ऋदन्तः ॥ - 1014 स्मृ आध्याने ' / आध्यानम् उक्तं वा स्मरति । घटादित्वाद् हस्वे स्मरयति । आध्यानादन्यत्र चित्तं स्मारयति, विस्मारयति । अन्यत्रोक्तस्यार्थविशेषे घटादिकार्यार्थमिह पाठः ॥ अथ ऋदन्तौ ॥ '1015 6 भये' / दरति । " युवर्ण0 " 5 / 3 / 28 इन्यलि दरः । णौ घटादित्वाद् ह्रस्वे दरयति बलम् । भयादन्यत्र काष्ठं दारयति । उणादौ " शूढ0" ( u0 894 ) इत्यदि दरनाम्ना जनपदः । दृश् विदारणे [ 8 / 28 ], दृणाति, दारयति काष्ठम् । अस्यैव घटादिकार्यार्थमिह पाठ इत्यन्ये । दीर्यते इति कमकर्तरि दिवादौ अपि अयम् अन्यः पठ्यते, तन्मते कर्तर्यपि दीयते ॥ '1016 नये' / क्रयादेः घटादिकार्यार्थ विरलोऽस्य पाठः । नृगन्तं प्रयुङ्क्ते, नरयति ॥ ... अथ कान्ताश्चत्वारः सेटश्च ॥ __1017 ष्टक 1018 स्तक प्रतीघाते' / "पः so0" 2 / 3 / 98 इति सत्वे स्तकति । णौ घटादित्वाद् इस्वे सनि षोपदेशत्वात् षत्वे तिष्टकयिषति ॥ . 1018 स्तक' / स्तकति । णौ घटादित्वाद् इस्वे पोपदेशत्वात् पत्वा___ भावे तिस्तकविपति ॥ Page #191 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [dhA0 1019 '1019 चक तृप्तौ च । चकारात् प्रतीपाते । चकति । णौ घटादित्वाद् हस्वे चकयति । क्ते चकितः । उणादौ "कठिचकि0 " ( u0 433) इत्योरे चकोरः । चकि तृप्तिप्रतीघातयोः [ 11621 ], चकते ॥ - 1020 अक कुटिलायां गतौ ' / अकति । गौ घटादित्वाद् इस्वे अकयति । अनोकह इति तु अनिते: 'ओकहे ॥ अथ खान्तः ॥ '1021 कखे हसने' / कखति । एदित्वाद् "व्यञ्जनादे0" 4347 इति वा वृद्धः "न विजागृ0" 4 / 3 / 49 इति प्रतिषेधे अकखीत् । णौ घटादित्वाद् हुस्वे कखयति । किखिः इति तु " कोर्डिखिः " ( u0 626) इति कौतेः ॥ अथ गान्ता नव सेटश्च ॥ '1022 अग अकवत् ' / अक कुटिलायां गतौ पठितः, अयमपि तदर्थों लाघवार्थ तथा निर्दिश्यते, अगति । णौ घटादित्वाद् इस्वे अगयति । उणादौ " भीवृधि0" ( u0 387 ) इति रे अग्रम् । "वीयुसुवा0" ( u0 677) इति नौ अग्निः ॥ 1023 रगे शङ्कायाम् ' / रगति । एदिचाद् " व्यञ्जनादे." 4347 इति वा वृद्धः, "न विजागृ0" 4 / 3 / 49 इति प्रतिषेधे अरगीत् । णौ घटादित्वाद् हूस्वे ragayati ॥ 1024 lage sage' / lagati / एदित्वाद् " व्यानादे0" 4 / 3147 इति वा वृद्धः, " न श्विजागृ0" 4 / 3 / 49 इति प्रतिषेधे अलगीत् । णौ घटादित्वाद् हस्वे लगयति । " क्षुब्धविरिब्ध" 4 / 4 70 इति ते निपातनाद् लग्नः सक्तः । लगितः अन्यः ॥ 1025 hage 1026 hage 1027 page 1028 sage 1029 ष्ठगे 1030 स्थगे संवरणे' / संवरणम् आच्छादनम् । हगति । एदिवाद् " व्यानादे." 4 / 3 / 47 इति वा वृद्धेः " न विजागृ." 4 / 3 / 49 इति प्रतिषेधे अहू गीत । णौ घटादित्वाद् इस्वे इगयति ॥ '1026 हगे' / हगति, अहगीत् , ह्रगयति ॥ 1 " अनेरोकहः" ( u0 595) इत्यनेन ॥ Page #192 -------------------------------------------------------------------------- ________________ 157 1036 ] धातु पारायणे भ्वादयः (1) ___ 1027 page' / "षः so0" 2 / 3 / 98 इति सत्वे सगति, असगीत् , सगयति । पोपदेशत्वात् पत्वे सिषगयिषति ॥ "1028 सगे' / सगति, असगीत् , सगयति, सिसगयिषति ॥ * 1029 ष्ठगे' / "पः so0 " 2 / 3 / 98 इति सत्वे स्थगति, अस्थगीत् , स्थगयति । षोपदेशत्वात् षत्वे तिष्ठगयिषति ॥ '1030 स्थगे' / स्थगति, अस्थगीत् , स्थगयति । षत्वाभावे तिस्थगयिषति ॥ . . अथ टान्तास्त्रयः सेटश्च ॥ '1031 वट 1032 भट प्रिभास्स्न्ने'| वटति, वटयति । भटति, भटयति । वट वेष्टने [ 11176 ], वाटयति । भट भृतौ [ 11184 ], भाटयति ॥ '1033 गट नतो' / नटति । घटादित्वाद् हम्वे नटयति शाखाम् । नृतौ तु नाटयति । नटण अवस्यन्दने [ 9 / 26], चौरस्योनाटयति ॥ अथ डान्तास्त्रयः सेटश्च ॥ '1034 गड सेचने' / गडति । लत्वे गलति । णौ घटादित्वाद् हस्वे गडयति । अचि गडयतीति गडः । " सुखं स्वपिति गौगडी" [ / / उणादौ " तृजिभूवदि0" ( u0 221 ) इत्यन्ते गडयन्तः, गडयन्ती । कडार . इति तु कडतेः " अग्यङ्गि0 " ( u0 405) इत्यारे । कडत्रम् कलत्रम् इत्यपि " वृगनक्षि0" ( u0 456 ) इत्यत्रेऽस्यैव ॥ ___ '1035 हेड वेष्टने' / हेडति, जिहेड, हेडिता । णौ घटादित्वाद् इस्वे हिडयतिः इस्वविधानबलादेव गुणो नास्ति । जिणम्परे तु वा दीर्षे अहीडि, अहिडि, हीडंहीडम् , हिडंहिडम् । ये तु णौ ञिणम्परे हूस्वमेव विकल्पयन्ति, तन्मते अहिडि, अहेडि, हिडंहिडम् , हेडहेडम् ॥ "1036 लड जिह्वोन्मन्थने' / जिह्वाया उन्मन्थनम् जिह्वोन्मन्थनम् । णौ घटादित्वाद् ह स्वे लडयति जिह्वां कुक्कुरः । लत्वे 'जिवाशतान्युल्ललयत्यमीक्ष्णम्' [ ] / अन्यत्र लाडयति चित्रम् । लालयति बालम् । लालितः । लालि... तकः सेवकः । लालना । लाला । जियोन्मन्थनयोः इत्येके, 'तन्मतसङ्ग्रहार्थ जिह्वा 1 तन्मते इति mu0॥ Page #193 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [dhA0 1046 च जिह्वाविषया क्रिया उन्मन्थनं च इति समाहारः । लडयति जिह्वाम् । ललयति दधि । लडण उपसेवायाम् [9 / 55 ], लाडयति । लड विलासे [ 11254 ], इत्यस्यैव अर्थविशेष घटादिकार्यार्थमिह पाठः ॥ अथ णान्ताः षट् सेटश्च ॥ ___ 1037 फण 1038 कण 1039 रण गतौ' / फणति । णौ घटादित्वाद् इस्वे फणयति । "जभ्रम0" 4 / 1 / 26 इति वा एत्वे द्वित्वाभावे च फेणतुः, पफणतुः, फेणुः, पफणुः । थवि " स्क्रसृवृ0" 4481 इति इटि फेणिथ, पफणिथ । -- क्षुब्धविरिब्ध0" 4 / 4 / 70 इति क्ते निपातनाद् अनायासे ऽफाण्टाभिः अद्भिः आचामेत् इति कदुष्णाभिः इति अनायासो गम्यते । आयासे तु फणितम् । / 1038 कण' / कणति । णो घटादित्वाद् इस्वे कणयति । णौ अचि कणयतीति कणः । "कणेमनस तृप्तौ" 3116 इति सूत्रनिर्देशाद् एत्वे कणेहत्य पयः पिबति, श्रद्धाघातं कृत्वा इत्यर्थः । तृप्तेरन्यत्र गतित्वाभावे कणे हत्वा मूषिकां गतः ॥ '1039 रण' / रणति । णौ घटादित्वाद् हस्वे रणयति । गतेरन्यत्र फाणयति घटं निःस्नेहयतीत्यर्थः; काणयति राणयति शब्दयतीत्यर्थः । कणिरणी पूर्वाधीतौ घटादिकार्यार्थमिह पठितौ ॥ "1040 चण हिंसादानयोश्च' / हिंसायां दाने चकाराद् गतौ । चणति । णौ घटादित्वाद् इस्वे चणयति । शब्दे तु चाणयति । उणादौ "दृकन" ( u0 27) इत्यके चणकः ॥ '1041 शण 1042 श्रण दाने' / शणति । घटादित्वाद् हस्ते शणयति । घनि शाणः ॥ '1042 श्रण' / श्रणति । णौ हस्वे श्रणयति । दानादन्यत्र शाणयति, श्राणयति । आणण दाने [ 9 / 76 ] विश्राणयति ॥ / अथ थान्ताश्चत्वारः सेटश्च ॥ '1043 स्नेथ 1044 क्नथ 1045 क्रथ 1046 क्लथ हिंसार्थाः' / स्नथति, स्नथयति । क्नथति, क्नथयति । क्रथति, ऋथयति । चौरस्योत्क्राथयति 1. फाण्टा भिरिभरा इति मु* !! Page #194 -------------------------------------------------------------------------- ________________ 1053 ] धातुपारायणे भ्वादय (1) 159 इति तु यौजादिकस्य घन्ताद् वा णिचि "जासनाटकाथ0" 222114 इति निर्देशाद् वा हस्वाभाषे ॥ 1046 क्लथ' / क्लथति, क्लथयति ॥ __ अथ दान्तौ सेटौ च ॥ 1047 छद ऊर्जने' / ऊर्जनं प्राणनं बलं च । छदण संवरणे इति पठिष्यमाणोऽपि ऊर्जने घटादिकार्यार्थमिह पठितः । छदयति अग्निः स्वार्थ णिच, छादयन्तं प्रयुङक्ते इति णिग् वा । ऊर्जनादन्यत्र छादयति गृहं तृणैः ॥ '1048 मदै हर्षग्लपनयोः' / मदच हर्षे इति अनयोर्थयोः घटादिकार्याथमिह पठितः । मदयति गुरुं शिष्यः । मदयति सुरा चैत्रम् , हर्षयतीत्यर्थः । 'मदयति शत्रुम् , विमदयति शत्रुम् , ग्लपयतीत्यर्थः । अन्यत्रानेकार्थत्वाद् उन्मादयति, प्रमादयति ॥ अथ नान्ताः पञ्च सेटश्च ॥ 1049 टन 1050 स्तन 1051 ध्वन शब्दे' / "पः so0" 2398 इति सत्वे स्तनति, स्तनयति । षोपदेशत्वात् " नाम्यन्तस्था0 " 2 / 3 / 15 इति षत्वे तिष्टनयिषति ॥ '1050 स्तन' / स्तनति, स्तनयति । अषोपदेशत्वात् षत्वाभावे tistana'yiSati // '1051 ध्वन' / ध्वनति, ध्वनयति । दचान, ध्वनयनाशाः । अन्त्यौ पूर्वपठितौ अपि अर्थविशेषे घटादिकार्यार्थमिहाधीतौ । अनेकार्थत्वाद् अर्थान्तरे, स्तानयति । शब्दे अपि स्तानयति इत्यन्ये, ध्वानयति ॥ . 1052 स्वन अवतंसने ' / स्वनति । णौ हूस्वे स्वनयति, अवतंसयतीत्यर्थः । "जभ्रम" 4 / 1 / 26 इति वा एत्वे द्वित्वाभावे च स्वेनतुः, सस्वनतुः, स्वेनुः, सस्वनुः । पूर्वपठितस्याप्यस्यार्थविशेषे घटादिकार्यार्थमिह पाठः । शब्दे तु स्वानयति ॥ __1053 चन हिंसायाम् ' / चनति । णौ हूस्वे चनयति । शब्दे तु * चानयति । पूर्वपठितोऽप्ययम् अर्थविशेष घटादिकार्यार्थमिहाधीतः ॥ 1 अन्यत्र म इति mu0 ॥ Page #195 -------------------------------------------------------------------------- ________________ 160 आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 1054 ., अथ रान्तः सेट् च ॥ "1054 ज्वर रोगे' / ज्वरति । णो हुस्वे स्वरयति । जिणम्परे तु वा दीर्षे अज्वारि, अज्वरि, ज्वारंज्वारम् , ज्वरंज्वरम् । "रुजार्थस्या0". 2 / 2 / 13 इत्यत्र ज्वरेवर्जनाद् वा कर्मत्वाभावे द्वितीया एव, न तु षष्ठी; चौरं ज्वरयति ज्वरः । यङि जाज्वर्यते । यहलुपि जाज्वरीति, जाजूति । क्ते ज्वरितः । विपि " मव्यवि0" 4 / 1 / 109 इति वस्योटि सुजूः । क्तौ जूतिः । " समः पृचैप. " '5 / 2 / 56 इति घिनणि संज्वरणशीलः संज्वारी । उणादौ " कावावी." (u0 634 ) इति णौ जूर्णिः ज्वरः ॥ .. अथ लान्ताश्चत्वारः सेटश्च ॥ '1055 चल कम्पने' / चलति । णौ हस्वे चलयति शाखाम् । कम्पनादन्यत्र चालयति सूत्रं पर्यनुयुङक्ते । चालयति शीलं हरतीत्यर्थः । ज्वलादौ पठितोऽप्ययं घटादिकार्यार्थमिह पठ्यते ॥ 1056 इवल 1057 ह्मल चलने' / ह्वलति, ह्वलिता । णौ ह्रस्वे विह्वलयति, प्रवलयति । अचि विहवलः ॥ '1057 ह्मल' / ह्मलति, ललिता । णौ हस्वे प्रह्मलयति । "ज्वलह्वल0" 4 / 2 / 32 इत्यनुपसर्गस्य वा ह्रस्वे हवलयति, इवालयति, मलयति, झालयति ॥ '1058 ज्वल दीप्तौ च' / चकारात् चलने । प्रज्वलयति, संज्यलयति । " ज्वलह्वल." 4 / 2 / 32 इत्यनुपसर्गस्य वा हस्वे ज्वलयति, ज्वालयति । ज्वलादौ पठितोऽप्ययं घटादिकार्यार्थमिहाधीतः । केचित्तु दलि-वलि-स्खलि-क्षपि-त्रपीणामपि घटादित्वमिच्छन्ति, तन्मते दलयति, वलयति, स्खलयति, क्षपयति, पयति इत्यपि भवति ॥ .. इत्याचार्यश्रीहेमचन्द्रविरचिते स्वोपज्ञशब्दानुशासनधातुपारायणे औत्सर्गिकशवि' करणो निरनुबन्धो भूवादिगणः सम्पूर्णः ॥ Page #196 -------------------------------------------------------------------------- ________________ अथ अदादयः (2) '1 अदं 2 प्सांक् भ्क्स्स्न्ने'| इहाविकरणेषु वर्णक्रमेण धातुषु पठितेषु पूर्वाचार्यप्रसिद्धथनुसरणेनाऽदेरादावुपन्यासः । कित्करणमदादिज्ञापनार्थ सर्वत्र ज्ञेयम् । "शेषात्परस्मै" 3 / 3 / 100 इति परस्मैपदे " कर्तर्यनयः ॥ 32471 इत्यदादि वर्जनाच्छवभावे च अत्ति । शतरि अदन् , " ऋदुदितः" 1 / 470 इति घुटि नकारः । अदती । "क्रियाव्यतिहारे0" 3 / 3 / 23 इत्यात्मनेपदे व्यत्यत्ते । "घस्ल. सन" 4 / 4 / 17 इति घस्लादेशे जिघत्सति । लुदित्वादङि अघसत् । " परोक्षायां नवा" 4 / 4 / 18 जघास, जक्षतुः, जक्षुः, अत्र " गमहन0 " 4 / 2 / 44 इत्युपान्त्यलुकि, " अघोषे0" 11350 इति घस्य कत्वे, "नाम्यन्तस्था." 2 / 3 / 15 इति षत्वम् । थवि " स्क्रसृवृ0" 4 / 4 / 81 इति इटि जघसिथ । पक्षे आद, आदतुः, आदुः । थवि "सृजिदृशि0" 4 / 4 / 78 इति विकल्पापवादे "ऋवृव्येऽद0 " 4 / 4 / 80 इति इटि आदिथ । "अदश्चाट् " 4490 इति दिस्योरादिग्ट् , आदत् , आदः । अनुस्वारेवान्नेट् , अत्ता, अत्स्यति । णौ "गतिबोधा0" 2 / 2 / 5 इत्यत्र अदेवर्जनादणिकर्तुः कर्मत्वाभावे, आदयते पिण्डी चैत्रण । अत्र "चल्याहारार्थे0 " 3 / 3 / 108 इति फलवकर्तर्यपि परस्मैपदापवादः, " परिमुहायमा0" 3 / 3 / 94 इति आत्मनेपदम् । "यपि चादो0 " 4 / 4 / 16 इति जग्धादेशे क्त्वि जग्या प्रजग्ध्य गतः । क्तौ जग्धिः । " अद्यर्थाचा." 5 / 1 / 12 इति वाऽऽधारे क्ते इदमेषां जग्धम् । पक्षे कर्मणि ते जग्धमन्नम् । भावे जग्धमनेन । अन्नमिति तु "अदोऽनन्नात् " 5 / 1 / 150 इति निर्देशादने " प्याधा0" (u0 258..) इति ने रूपम् । अचि प्रघसः । "अदोऽनन्नात् " 5 / 1 / 150 इति क्विपि आमात् । कर्मणोऽणि अन्नादः । "क्रव्यात्क्रव्यादावामपक्वादो" 5 / 1 / 151 ऋव्यात् आममांसादी, क्रव्यादः पक्वमांसादी । "सृघस्यदो." 5 / 2 / 73 इति मरकि अदनशीलः अद्मरः । "भूश्रयदोऽल्" 5 / 3 / 23 विघसः । उपसर्गाभावे धनि घासः । " न्यादो नवा" 5 / 3 / 24 न्यादः निघसः, नन्द्यादिन्वादने काकादनः । गौगदित्वाद् ङ्याम् काकादनी । तत्रैव पाठात् गवादनः । उणादौ " तङ्किवङ्कय0 " ( u0 692 ) इति रिः, अद्रिः । " राशदि0" (u0 696) इति त्रि: अन्त्रिः । "अदेखिन्" ( u0 929) अत्री ऋषिः, अत्रिणौ । Page #197 -------------------------------------------------------------------------- ________________ 162 आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 1 " अदेन्ध च वा" ( u0 963) इत्यसि अन्धः कूरम् । पक्षे अदः असौ । अचा इति तु " अतेध च" ( u0 909) इति क्वनिपि अततेः । अत्रुः इत्यपि " जनिहनिशधर्तेस्त च" (u0 809) इति रुप्रत्यये अर्तेः । क्षीरमित्यपि "घसिवशि0" ( u0 419 ) इति किति इरे घसतेः ॥ अथाऽऽदन्ताश्चतुर्दशाऽनिटश्च ॥ '2 प्सांक्' / साति । " नेमादा0" 2 / 3 / 79 इति नेर्णत्वे प्रणिप्साति । पप्सौ । अनुस्वारेवान्नेट् , साता, प्सातुम् । "य एचातः" 5 / 1 / 28 इति ये प्सेयम् । " उपसर्गादातो." 5 / 1156 इति डे प्रप्सः । " तन्व्यधी0" 5 / 1164 इति णे प्सायः । उणादौ "श्वन्मातरिश्वन्" (u0 902) इत्यनि निपातनात् विश्वप्सा अग्निः, कालश्च ॥ '3 भांक दीप्तौ' / भाति, बभौ । अनुस्वारेच्चान्नेट , . भाता, भातुम् । अनटि "न ख्यापूग0" 2 ॥ 3 ॥ 90 इति प्रतिषेधात् " स्वरात्" 2 / 3 / 85 इति "णे" 2 / 3 / 88 इति च णत्वाभावे प्रभानम् , प्रभापना । शतरि ड्याम् " अवर्णादश्नो." 2111115 इति वा 'अन्त' इत्यादेशे भाती भान्ती स्त्री । क्त्यपवादे " उपसर्गादातः" 5 / 3 / 110 इत्यङि प्रभा, विभा । " मृगयेच्छा." 5 / 3 / 101 इति निपातनादङि भा । भाः, भासौ इति तु भासेः क्विपि । उणादौ "दामाभ्यां नुः" ( u0 786 ) भानु: / " भातेर्डवतुः" (u0 886) भवान् । स्त्रियामुदिचात् ड्याम् भवती ॥ '4 यांक प्रापणे' / याति । "नेमादा0 " 2 / 3 / 79 इति नेणत्वे प्रणियाति । ययौ । " वा द्विषा0" 4 / 2 / 91 इति शिदनो वा पुसि "इडेत्" 4 / 3 / 94 इति आल्लुकि अयुः । पक्षे अयान् । " यमिरमि0" 4 / 4 / 86 इति इटि सेऽन्ते च अयासीत् , अयासिष्टाम् । " अवर्णादश्नो0 " 2 / 1 / 115 इति वाऽन्तादेशे याती यान्ती स्त्री कुले वा । अनुस्वारेचात् नेट् , याता, यातुम् । " यायावरः" 5 / 2 / 82 इति निपातनाद् यङन्ताद् वरे यायायनशीलो यायावरः । " गत्यर्था" 5 / 1 / 11 इति वा कर्तरि क्ते संयातः, उपयातः,. वियातः । "अजातेः शीले" 5 / 11154 इति णिनि प्रयायी । गम्यादित्वात् vaya'ti साधुः । "णिन् चावश्यका0" 5 / 4 / 36 इति णिनि यायी । उणादौ "हुयामा0" (u0 451) 1. अर्जुः क्षुव्रजन्तुः [u. वि.] ॥ Page #198 -------------------------------------------------------------------------- ________________ 7] धातुपारायणे अदादयः (2) इति । यात्रा । " यापाभ्यां द्वे च" (u0 714 ) इति किदीः, IH, ययीः रविः । " हनिया0" (u0 733) इति कित्यौ द्वित्वे च ययुः अश्वः । " पीमृगमित्रदेवकुमारलोकधर्मविश्वसुम्नाश्मावेभ्यो यः " ( u0 741) इति कित्यौ पियुः उलूकः, मृगयुः, व्याधः इत्यादि । " कृसिकम्य0" (u0 773 ) इति तुनि यातुः राक्षसः । " अर्तीरि0" (u0 338 ) इति मे यामः । "मन्" (u0 911) इति मनि यामा । बहुव्रीही सुयामा नाम कश्चित् ॥ 5 वांक गतिगन्धनयोः । वाति, ववौ । अनुस्वारेच्वान्नेट् , वाता, वातुम् । णौ " वो विधूनने " 4 / 2 / 19 इति जे पक्षण उपवाजयति । विधूननादन्यत्र "अतिरी0" 4 / 2 / 21 इति पौ वापयति केशान् । "निर्वाणमवाते" 4 / 279 इति निपातनात् क्तस्य नत्वे निर्वाणो भिक्षुः । वाते तु निर्वातो वातः, निर्वातं वातेन । " अवर्णादश्नो0" 2 / 1 / 115 इति वाऽन्तादेशे वाती वान्ती स्त्री कुले वा । उणादौ " कृवापाजि0 " ( u0 1) इति उणि वायुः । " दम्यमि0" (u0 200 ) इति ते वातः । " अर्तीरि0" ( u0 338) इति मे वामः । " मन् " ( u0 911) इति मनि वामा । मत्वर्थीये ने वामनः ॥ '6 ष्णांक शौचे' / "षः so0" 2 / 3 / 98 इति सत्वे स्नाति, सस्नौ । पोपदेशत्वात् " नाग्यन्तस्था0 " 2 / 3 / 15 इति पत्वे सिष्णासति । अनुस्वारेवान्नेलू स्नाता स्नातुम् । णौ "ज्वलह्वल." 4 / 2 / 32 इत्यनुपसर्गस्य वा हस्वे स्नपयति स्नापयति । सोपसर्गस्य तु स्वाभावे प्रस्नापयति । णके प्रस्नापकः । "कर्मजा तृचा च" 31183 इति प्रतिषिद्धोऽपि याजकादित्वात् षष्ठीसमासः, राजस्नापकः । "निनद्याः0" 2 / 3 / 20 इति षत्वे निष्णातः, निष्णः; नदीष्णातः, नदीष्णः । कौशलादन्यत्र षत्वाभावे नदीस्नः । स्थादित्वात्के प्रस्नाति तत्र इति प्रस्नः । एवं प्रतिस्नः । कुत्सादि कपि भीरुष्ठानादित्वात् षत्वे च प्रतिष्णिका । "प्रतेः स्नातस्य0" 2 ॥ 3 ॥ 31 इति षत्वे प्रतिष्णातं सूत्रम् । "स्नानस्य नाम्नि" 2 / 3 / 22 प्रतिष्णानं सूत्रम् । उणादौ " स्नामदि0" ( u0 904) इति पनि स्नावा सिरा, नदी च । प्ण वेष्टने (1149) स्नायति । " धापा0" (u0 1) इत्युणि स्नायुः ॥ '7 श्रांक पाके' / श्राति, पच्यते स्वयमेवेत्यर्थः । शश्रौ । अनुस्वारेच्चान्नेट् , श्राता, श्रातुम् । " श्रः शृतं हविः क्षीरे" 4 / 1 / 100 शृतं हविः क्षीरं वा । 1. 'सुस्नाश्मा' इति mu0 ॥ Page #199 -------------------------------------------------------------------------- ________________ 164 आचार्यश्रीहेमचन्द्रविरचिते [dhA0 7 अन्यत्र " व्यञ्जनान्तस्था0" 4 / 271 इति क्तस्य नत्वे श्राणा यवागूः । पाके घटादित्वाद् णौ ह्रस्वे अपयति । " श्रपेः प्रयोक्वैक्ये" 4 / 1 / 101 निपातनात् शृतं क्षीरं हविर्वा । पाकादन्यत्र हस्वाभावे श्रापयति ॥ 8 द्रांक कुत्सितगतौ' / कुत्सिता गतिः पलायनं स्वप्नश्च । द्राति । " नेमादा0॥ 2 ॥ 379 इति नेणत्वे प्रणिद्राति । अनुस्वारेवान्नेट , दाता द्रातुम् । "व्यानान्तस्था0" 4 / 2 / 71 इति क्तयोस्तस्य नत्वे विद्राणः, द्राणः, द्राणवान् । वृनि द्राणशीलो दाता । " शीश्रद्धा" 5 / 2 / 37 इति आलौ निद्राणशीलो निद्रालुः । द्रायतेः एवाऽऽलु न तु द्रातेः इत्यन्ये । 3 स्वप्ने (1 / 34 ) द्रायति । / 9 पांक रक्षणे' / पाति, प्पउ। "ईयाने" 4397 इत्यत्र गास्थासहचरितस्य पिवतेग्रहणात् क्ये ईत्वाभावे पायते । णौ " पातेः" 4 / 2 / 17 इति ले पालयति । अनुस्वारेन्वान्ने, , पाता, पातुम् । "आतो डो." 5 / 176 इति डे नृपः । " स्थापा0 " 5 / 1 / 142 इति के अधिपः । शतरि नखादित्वाद् अदभावे नपात् । उणादौ " भीणशलि0" ( u0 21 ) इति के पाकः बालः । स्त्रियां " वयस्यनन्त्ये" 2 / 4 / 21 इति ङ्यपवादे " अजादेः" 2 / 4 / 16 इति आपि पाका । "भापा0 " ( u0 296) इति पे पान्ति तस्मादात्मानम् इति पापम् , भीमादित्वादपादाने साधुः । त्रुटि पात्रम् । " पातेर्वा " ( u0.659) इति वा कित्यतौ पति:, पातिः । "पातेरिच्च" ( u0 858) इति तः, पिता । "खुरक्षुर0" ( u0 396) 'इति निपातनाद् विप्रः । " मन् " ( u0 911) इति मनि पामा । मत्वर्थीये ने पामनः । "पातेजस्थसौ" ( u0 977) पाजो बलम् , पाथो जलम् । " पातेथुम्सुः" ( u0 1002) पुमान् । पा पाने [12] पिबति । पैं शोषणे [ 1147 ] पायति ॥ "10 लांक आदाने ' / लाति, ललौ । अनुस्वारेचान्नेट , लाता, लातुम् । " आतो डो" 5 / 1 / 76 इति डे बहुल: / णौ " लो लः" 4 / 2 / 16 इति वा ले घृतं विलालयति, पक्षे " अतिरी0" 4 / 2 / 21 इति पौ घृतं विलापयति । ते विलातः ॥ '11 रांक दाने' / राति, रौ। अनुस्वारेच्चान्नेट् , राता, रातुम् । आदानेऽपीति कश्चित् , ' रातुं वारणमागतः' / उणादौ " भीण्शलि0" (u0 21 ) इति 1. इति रे नि इति pa0 प्रतौ । / Page #200 -------------------------------------------------------------------------- ________________ 15 ] धातुपारायणे अदादयः (2) 165 के राका पूर्णिमा । " राशदि0" ( u0 696 ) इति त्रौ रात्रिः । "राते:" (u0 866) राः धनम् ॥ ___ 12 दांव लवने' / वकारः "अबौदाधौदा" 3 / 3 / 5 इति विशेषणार्थः । दाति क्षेत्रम् , दायन्ते व्रीहयः । अत्र "अबौ0 " 335 इति अत्र वितो वर्जनाद् दासंज्ञाया अभावे " Iya'Jjane0 " 4 / 3 / 97 इति ईनं भवति । अनुस्वारेवान्नेट् , दाता, दातुम् । " नीदाव0 " 5 / 2 / 88 इति करणे त्रुटि दात्रम् ॥ ' 13 ख्यांक प्रथने' / प्रकथने इत्यन्ये । ख्याति, आचख्यौ । "शास्त्यसूवक्ति0 " 3 / 4 / 60 इत्यङि आख्यत् । "समः ख्यः" 5 / 1177 इति डे अश्वसंख्य: / " दश्चाङः " 5 / 1 / 78 इति डे च्याख्यः । " व्यञ्जनान्तस्था." 4 / 2 / 71 इत्यत्र ख्यावर्जनात् तस्य नत्वाभावे ख्यातः । सखा इति तु "सनेडखिः" ( u0 625 ) इति डखौ । अनुस्वारेच्चान्नेट् , आख्याता आख्यातुम् ॥ 14 प्रांक पूरणे' / प्राति, प्प्रौ। अनुस्वारेच्चान्नेट् , प्राता। क्ते " व्यानान्तस्था0" 4 / 2 / 71 इति तस्य नत्वे प्राणः । "आतो Do0" 5176 इति डे गोष्पदप्रं वृष्टो देवः । एकेन गोष्पदप्रेण ॥ 15 मांक माने' / मानं वर्तनम् । माति पात्रे । " नेमादा0" 2 / 3 / 79 / इत्यत्र उपलक्षितस्य मो ग्रहणान्नेर्णत्वाभावे प्रनिमाति । अत्राऽपीच्छन्त्येके प्रणिमाति । क्ये " Iya'ane" 4 / 3 / 97 // इति ईत्वे मीयते । मातेः ईत्वं नेच्छन्त्येके; तन्मते मायते, ममौ । अनुस्वारेचान्नेट् , माता, मातुम् । सनि "मिमी0" 4 / 1 / 20 / इति स्वरस्येति मित्सति ये तु अस्य इवं नेच्छन्ति तन्मते मिमासति । "दोसोमा0" 4 / 4 / 11 / इति इति मितः, मितवान् । मातेः इत्वं नेच्छन्त्येके, तन्मते मातः, मातवान् । शतरि " अवर्णादश्नो0 " 2 / 1 / 115 / इति वाऽन्तादेशे माती मान्ती स्त्री कुले वा । उणादौ "स्थाछा." ( u0 357 ) इति ये माया । " हुयामा0" ( u0 451) इति त्रे मात्रा । " शामा0" ( u0 462 ) इति ले माला । " मावावद्य0" (u0 564 ) इति से मास: / मेरुः इति तु. 'मीनातेः "चिनीपी0" ( u0 806) इति रौ । चन्द्रमा ityapi cando ramasi / [ cando ramas (u0 986) ] // 1. " mInAtermIyatervA चिनीपी0" इति pa0 प्रतौ । उणादि विवरणे तु मीच् हिंसायाम् इत्यस्माद धातो: मेरुः शब्दः साधित: ॥ Page #201 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 16 ... अथेदन्तावनिटौ च ॥ - 16 इंक् स्मरणे' / "स्मृत्यर्थ0 " 2 / 2 / 11 ॥ इति वा कर्मणः कर्मत्वे "शेषे" 2 / 2 / 81 ॥ इति षष्ठयां मातुरध्येति, मातरमध्येति । " इको वा" 4 / 3 / 16 / इति वा यत्वे अघियन्ति । पक्षे इयादेशे अधीयन्ति । " इणिकोर्गाः" 4 / 4 / 23 / इति गाऽऽदेशे " पिबैति" 4 / 3 / 66 / इति सिजलुपि च अध्यगात् । "क्रियाव्यतिहारे0 " 3 / 3 / 23 / इत्यात्मनेपदे व्यत्यध्यगास्त । " भावकर्मणोः"' 3 / 4 / 68 / इति जिचि अध्यगायि । अधीयाय, अधीयतुः । अनुस्वारेच्चान्नेट , अध्येता, अध्येतुम् । "सनीङश्च" 4 / 4 / 25 / इति गमुः, अधिजिगमिषति । " णावज्ञाने गमुः" 4 / 4 / 24 / अधिगमयति । क्त्वि अधीत्य । कित्करणम् "इको वा" 4 / 3 / 16 / इत्यादौ विशेषणार्थ गणज्ञापनार्थ च । इङिको अधिना एवं प्रयुज्यते । 17 इंण्क् ग्तौ'| णित्त्वं " इणः" 21151 इत्यादौ विशेषणार्थम् । एति । " उपसर्गस्यानिणे0". 122 / 19 / इत्यत्र इणो वर्जनाद् उपसर्गावर्णस्य लुगभावे उपैति, परैति । "ह्निणो0 " 4 / 3 / 15 / इति यत्वे यन्ति, यन्तु । " इणिकोर्गाः" 4 / 4 / 23 / इति गाऽऽदेशे " पिवैति0" 4 / 3 / 66 / इति सिज्लुपि च अगात् । "सिज्विदो0" 4 / 2 / 92 / इति अनः पुसि " इडेत्0" 4 / 3 / 94 / इति आतो लुकि च अगुः । "योऽनेकस्वर0" 2 / 156 इति यत्वापवादे, " इणः " 21151 इति इयादेशे ईयतुः, ईयुः । "आशिषीणः" 4 / 3 / 107 इति हस्वे समियात् । " णावज्ञाने गमुः" 4 / 4 / 24 गमयति ग्रामम् । ज्ञाने तु शब्दः अर्थ प्रत्याययति । " सनीङश्च" 4 / 4 / 25 जिगमिषति ग्रामम् । ज्ञाने तु अर्थान् प्रतीषिषति । अनुस्वारेच्चान्नेट , एता, एतुम् । क्ये " दीर्घश्च्चयङ0" 4 / 3 / 108 इति दीघे ईयते । थवि " सृजिद zi0" 4 / 4 / 78 इति वेटि इयेथ इययिथ । "ग" 5 / 1 / 40 इति यापवादे क्यपि इत्यः । "तन्व्यधी0" 5 / 1164 इति णे अत्यायः, प्रत्यायः । लिहायचि अयः, समयः, प्रत्ययः । "गत्यर्था" 5 / 1111 इति वा कर्तरि क्ते मार्गमतीतः । " वेयिवद0" 5 / 2 / 3 इति निपातनाद् भूतमात्र क्वसौ नित्यत्वाद् द्वित्वात् प्रागेव " घसेकस्वरा0" 4482 इति इटि ईयिवान् , समीयिवान् , उपेयिवान् । "जीणदृक्षि0" 5 / 2 / 72 इति इनि अत्ययनशील: अत्ययी । "सृजीण" 5 / 277 इति वरपि इत्वरः, 1. मातुर इति mu0 ॥ 2. अयुः इति mu0 ॥ Page #202 -------------------------------------------------------------------------- ________________ 18 ] धातुपारायणे अदादयः (2) इत्वरी । मनि स्वेमा, वनि स्वेवा । क्वनिपि स्वित्वा । विचि स्वेः। विपि एति इति इत् । "युवर्ण0" 5 / 3 / 28 इत्यलि अयः, अन्ययः, समयः । " इणोऽभ्रेषे" 5 / 3 / 75 इत्यलपवादे पनि न्यायः । "परेः क्रमे" 5 / 3 / 76 पर्यायः; क्रमादन्यत्रालि विपर्ययो मतेः । " समज0 " 5 / 3 / 99 इति क्यपि इत्या । " न्यायावाया0" 5 / 3 / 134 इति निपातनात् करणे पनि न्यायः । उणादौ " कुवापा0 " ( u0 1) इत्युणि आयुः नरः, पुरूरवः, पुत्रः, जीवनं च; जरायुः गर्भवेष्टनम् , जटायुः पक्षी । " मीणशलि." ( u0 21) इति के एकः । " इणुविशा0 " ( u0 182 ) इति णे एणः । "दम्यमि0" (u0 200) इति ते एतः वर्णः । " अवभृ0" (u0 229) इति किति थे समिथः sNgmH। "जीणशी" ( u0 261 ) इति किति ने एनः । " इणः कित्" (u0 328) इति भे इभः । " इण्वाग्भ्यां वा" (u0 389) इति वा किति रे इरा सूरा, भूश्च । एरा एडका । " खुरक्षुर0 " ( u0 396) इति रे निपातनाद् दुःपूर्वस्य [इणः ] दरम् । "समिण " ( u0 598 ) इति AH, समया गिरिम् । "अस्" ( u0 952) इत्यसि अयः लोहम् । " इणो णित् " (u0 998) इति उसि आयुः, आयुषी । " अर्तीणभ्यां नस्" ( u0 979) एनः पापम् । आग इति तु अगेः " वस्त्यगिभ्यां णित् " ( u0 970 ) इत्यसि ॥ . अथेदन्तोऽनिट् च ॥ 18 वींक् प्रजन-कान्त्यसनखादने c'| चकाराद् गतौ । प्रजनः प्रथमगर्भग्रहणम् , असनं क्षेपः, अशनं तृप्तिरित्येके । वैति, वीतः, वियन्ति, विवाय, विव्यतुः, विव्युः । अत्र "असिद्धं बहिरङ्गमन्तरङ्गे" [न्याय-20 ] इति यत्वस्यासिद्धत्वाद् " भ्वादे0" 2 / 1 / 63 इति पूर्वस्य दीर्घाभावः । अनुस्वारेवान्नेट , वेता, वेतुम् । "वियः प्रजने" 4 / 2 / 13 इति वात्वे पुरोवातो गाः प्रवापयति, पक्षे " नामिनो0" 4351 इति वृद्धौ प्रवाययति । क्ते वीतम् असारं हस्त्यश्वम् । "तिककृतौ नाम्नि" 5 / 1 / 71 इति तिकि वीतिः अश्वः । उणादौ "वीपतिपटिभ्यस्तनः" (u0 292) वेतनं भृतिः । " हुयामा0" (u0 451) इति त्रे वेत्रः । " तसश्च" (dR0 u0 580 ) इति तसे वेतसः । "कावावी." - (u0 634) इति णौ वेणिः 'कबरी । "वीयुसु0" (u0 677) हात नौ 1. कवरी इति mu0 ॥ Page #203 -------------------------------------------------------------------------- ________________ 168 आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 18वेनिः-व्याधि दी च । वेणुः इति तु " अजिस्था0 " ( u0. 768) इति णौ अजेः । " अस" ( u0 952) इति असि वयः । प्रज्ञाद्यणि वायसः ॥ ___अथोदन्ता दश ॥ . 19 ज्क अभिगमे' / " उत au0 " 4 / 3 / 59 इति औः, द्यौति, द्युतः, युवन्ति, दुधाव । थवि " सृजि-दृशि0 " 4 / 4 / 78 इति वेटि दुयोथ, दुधविथ । अनुस्वारेचान्ने, द्योता, द्योतुम् । यङि दोधूयते । यङ्लुपि दोद्योति, दोद्यवीति । वनि सुद्योवा, क्वनिपि सुद्युत्वा, विचि द्यौः । "य एचातः " 5 / 1 / 28 इति ये, " व्यक्ये " 1 / 2 / 25 इत्यवि च द्यव्यः । " उवर्णा0 " 5 / 1 / 19 इति ध्यणि द्याव्यम् अवश्यम् । उणादौ " द्रुभ्याम्" (u0 744) इति डिदुः, युः । "घुगमिभ्यां डोः" ( u0 867) द्यौः ॥ 20 पुंक् प्रसवैश्वर्ययोः' / "पः so0" 2 / 3 / 98 इति सत्वे "उत au0" 4 ॥ 359 इत्यउत्वे च सौति, सुतः, सुवन्ति । पोपदेशत्वात् " नाम्यन्तस्था0" 2 ॥ 3 ॥ 15 इति षत्वे सुषाव । अनुस्वारेचान्नेट् , सोता, सोतुम् । अपोपदेशोऽयमित्येके सुसाव । उणादौ " सुसितनि0 " ( u0 203) इति ते वा दीर्घे च सुतः पुत्रः, सूतः सारथिः । " युसुकु0 " ( u0 297 ) इति पे ऊत्वे च सूपः । सं प्रसवैश्वर्ययोः (1 / 17) सवति । धुंगटु अभिषवे (4 / 1) सुनोति ॥ / '21 तुक् वृत्तिहिंसापूरणेषु' / " उत au0 " 4 / 3 / 59 इति औत्वे तौति । " यतुरुस्तो0" 4 / 3 / 64 इति ईति तवीति; तुतः, तुवन्ति, तुताव । अनुस्वारेवान्नेट , तोता तोतुम् । उणादौ ' भीणशलि.' ( u0 21 ) इति के तोकम् अपत्यम् । " घुयुहि0 " ( u0 24 ) इति के दीर्षे च तूक: उपस्थो गिरिश्च । " युसुकुरु0 " ( u0 297 ) इति पे ऊत्वे च तूपः आयतनश्शेइषः ॥ '22 युक मिश्रणे ' / यौति, युतः, युवन्ति, युयाव । थवि " स्क्रसवृ0 " 4 / 4 / 81 इति इटि युयविथ, यविता, यवितुम् । सनि " ग्रहगुह0 " 4 / 4 / 59 इति इडभावे प्राप्ते तदपवादे " इवृध0" 4 / 4 / 47 इति वा इटि " ओजान्तस्था0" 4 / 1 / 60 इति पूर्वस्येत्वे यियविषति । पक्षे युयूषति । वेटत्वात् क्तयोर्नेट, युतः, युतवान् । " आसुयु0 " 5 / 1 / 20 इति यापवादे घ्यणि याव्यम् । नन्द्याधने यवनः । मनि सुयोमा । वनि सुयोवा । विचि सुयौः । विपि सुयुत् । " युवर्ण " 5 / 3 / 28 इत्यलि यवः । प्रज्ञाद्यणि यावः अलक्तकः । स्वार्थे के यावकः । Page #204 -------------------------------------------------------------------------- ________________ 24 ] धातुपारायणे अदादयः (2) 169 "युद्रोः" 5 / 3 / 59 इति संपूर्वाद् पनि संयावः गुड गोधूमः । उत्पूर्वात् " युपुद्रोपन" 5 / 3 / 54 उद्यावः । "सातिहेति" 5 / 3 / 94 इति क्तो निपातनात् युतिः सङ्घः, गोयूतिः । पृषोदरादित्वात् गव्यूतिः । क्त्वि "उवर्णात् " 4 / 4 / 58 इति इडभावे युत्वा । उणादौ " घुयुहि0 " ( u0 24 ) इति के दीर्धे च यूका । " पथयथ0 " ( u0 231) इति निपातनात् यथः । "युसुकु." ( u0 297 ) इति पे ऊत्वे च यूपः । " योरूच्च वा" ( u0 541) इति षे वृषः पेयविशेषः, यूषा छाया, योषा स्त्री । "युजलेराषः" ( u0 545) यवाषो दुरालभा । "वहियुभ्यां वा" ( u0 571 ) इति वा णित्यसे यावंसं भक्तम् तृणं च; यवस घासः अन्नं च । "युब लिभ्यामासः" (u0 574 ) यवासो दुरालभा । "योः कित्" ( u0 658) इत्यतौ युवतिः । "वीयुसुवा0" ( u0 677) इति नौ योनिः । " नीसा0" (u0 687 ) इति मौ योमिः शकुनिः । "लूपूयु0" ( u0 901) इति कित्यनि युवा । 'अयुतसिद्धानाम् ' इत्यादि दर्शनादमिश्रणे युः, इत्यन्ये । युंग्श् बन्धने [ 86] युनीते, युनाति, योता । युणि जुगुप्सायाम् [9 / 237] यावयते । अर्थविशेषे चुरादित्वात् जुगुप्साया अन्यत्र यौति ॥ ... 23 णुक् स्तुतौ' / " पाठे0 " 2 / 3 / 97 इति णस्य नत्वे नौति, नुतः, नुवन्ति । णोपदेशत्वाद् " अदुरुपसर्गा0" 2 / 3 / 77 इति णत्वे प्रणौति, परिणौति । " नुप्रच्छः " 3 / 3 / 54 इत्यापूर्वादात्मनेपदे आनुते सृगालः । सनि "ग्रह गुह0" 4 / 4 / 59 इति नेट् . नुनूषति । नुनाव, नविता, नवितुम् । " उवर्णादा0 " 5 / 1 / 19 इति यापवादे ध्यणि नाव्यम् अवश्यम् । अचि नवः, प्रणवः । किति " उवर्णात् " 4 / 4 / 58 इति नेट् , नुत्वा, नुतः, नुतवान् , नुतिः । " उक्षितक्ष्य0 " ( u0 900 ) इति अनि नव पदार्थाः ॥ ___ '24 क्ष्णुक तेजने' / क्ष्णौति, क्ष्णुतः, क्ष्णुवन्ति । " समः क्ष्णोः" 3 / 3 / 29 इत्यात्मनेपदे संक्ष्णुते शस्त्रम् । क्ष्णविता । यङि चोक्ष्णूयते, यङ्लुपि चोक्ष्णोति । सनि " ग्रहगुह0" 4 / 4 / 59 इति नेट् , चुक्ष्णूपति ॥ 1. इति थे इति pa0 प्रतौ ॥ 2. एतस्या लोके जवासौ इति प्रसिद्धिः । (नि. शे. TI. 2 / 228 ) // Page #205 -------------------------------------------------------------------------- ________________ 170 आचार्यश्रीहेमचन्द्रविरचिते [dhA0 25__ '25 स्नुक् प्रस्नवने' / प्रस्नवनं क्षरणम् । स्नौति, स्नुतः, स्नुवन्ति । क्ये "दीर्घत्रिच्च0" 4 / 3 / 108 इति दी स्नूयते । प्रस्नविता । " स्नोः" 4 / 4 / 52 इत्यात्मनेपदाभावे एव इनियमादात्मनेपदे नेट् , प्रस्नोष्यते । कर्मकर्तरि "एकधातौ0 " 3 / 4 / 86 इति जिक्यात्मनेपदेषु प्राप्तेषु "भूषार्थ0". 3 / 4 / 93 इति जिक्ययोः प्रतिषेधात् प्रास्नोष्ट गौः स्वयमेव, प्रस्नुते गौः स्वयमेव । सुस्नाव, सुस्नुवतुः, सुस्नुवुः । यङि सोस्नूयते । यङ्लुपि सोस्नोति, सोस्नवीति । सनि " ग्रहगुह0" 4 / 4 / 59 इति नेट् , सुस्नूषति । उणादौ " स्नुपूसू0" (u0 542) इति किति षे स्नुषा । '26 टुक्षु 27 रु 28 कुंक शब्दे' / क्षौति, क्षुतः, क्षुवन्ति, चुक्षाव, क्षविता, क्षवितुम् । यङि चोक्षूयते । यङ्लुपि चोक्षोति, चोक्षवीति । "य एच्चा0" 5 / 1 / 28 इति ये क्षव्यम् । " उवर्णादावश्यके " 5 / 1 / 19 इति ध्यणि क्षाव्यम् अवश्यम् । सनि " ग्रहगुह0 " 4 / 4 / 59 इति नेट् , चुर्षति । किति "उवर्णात्" 4 / 4 / 58 इति नेट् , क्षुत्वा, क्षुतम् , क्षुतः, क्षुतवान् । "युवर्ण0" 5 / 3 / 28 इत्यलि क्षवः । विपूर्वात् " क्षुश्नोः" 5 / 3 / 71 इति घजि विक्षावः । ट्वित्वादथुः क्षवथुः । " क्रुत्संपदा0" 5 / 3 / 114 इति क्विपि क्षुत् । उणादौ "स्थाक्षुतोरूच्च" ( u0 185 ) इति णे खूणम्-अपराधः ॥ '27 रु' / रौति । " यतुरुस्तो0" 4 / 3 / 64 इति ईति स्वीति; रुतः, रुवन्ति, रविता, रुराव । सनि " ग्रहगुह0 " 4 / 4 / 59 इति नेट् , रूपति । यङि रोरूयते । यङ्लुपि रोखीति रोरोति । किति " उवर्णात्" 44 / 58 इति नेट् , रुत्वा, रुतम् , रुतः, रुतवान् । "युवर्ण" 5 / 3 / 28 इत्यलि रवः । अलपवादे " रोरुपसर्गात् " 5 / 3 / 22 इति पनि संरावः । " AGA रुप्लोः" 5 / 3 / 49 इति 'वालि आरावः आरवः । " चालशब्दार्था0" 5 / 2 / 43 इत्यने रवणशीलो रवणः । "क्वचित् " 5 / 1 / 171 इति डे मयां रौति मयूरः पृषोदरादित्वात् । उणादौ " तृकश0 " ( u0 187 ) इति अणे वणः करमः । "शेर्वा" (u0 235 ) इति वा कित्यथे रुवथः शकुनिः, स्वथः-आक्रन्दः । "स्वरेभ्य i." (u0 606) रविः । " रुपूम्यां कित् " ( u0 808) इति रौ रुरुः मृगः । " विहायस्0" (u0 976) इत्यसि निपातनात् पुरु रौति पुरूरवा-राजा । रंङ् रेषणे च [ 11599 ] रखते रोता ॥ 1. वा घञि इति mu0 ॥ Page #206 -------------------------------------------------------------------------- ________________ 171 31 ] धातुपारायणे अदादयः (2) ' 28 कुंक' / कौति, कुतः, कुवन्ति, चुकाव । अनुस्वारेवान्नेट् , कोता कोतुम् । सनि चुकूषति । यङि "न कवते." 41147 इति म्वादेरेव प्रतिषेधात् "कङश्चञ्" 4 / 1 / 46 इति पूर्वस्य चत्वे चोकूयते । उणादौ "दकन0" ( u0 27 ) इत्यके कवकम् अभक्ष्यद्रव्यम् । "दुकूल" ( u0 49.1 ) इति ऊले निपातनात् कुकूलम् शङ्कमद्गतः । कुङ् शब्दे [ 11590 ] कवते । यङि कोकूयते । कुंड्त् शब्दे [ 5 / 149 ] कुवते, चोकूयते । एषां शब्दार्थत्वेऽपि कौतिः शब्दमात्रे, कुवतिः आर्तस्वरे, कवतिः अव्यक्ते शब्दे । अथान्तर्गणो रुदादिपञ्चकः ॥ '29 रुदक् अश्रुविमोचने ' / " रुत्पंचका 0" 4 / 4 / 88 इति इटि रोदिति, रुदितः; रुदन्ति; तत्र व्यञ्जनादेरित्यधिकाराद् अत्रेट् नास्ति । रुरोद । "दिस्योरीट्" 4 / 4 / 89 अरोदीत् , अरोदीः । " अदश्चाट्" 4 / 4 / 90 अरोदत् अरोदः । " ऋदिच्छ्वि " 3 / 4 / 65 इति वाडि अरुदत् , अरोदीत् । रोदिता, रोदितुम् । "रुदविद0" 4 / 3 / 32 इति कृत्वासनोः किल्वे रुदित्वा, रुरुदिषति । उणादौ " ऋज्यजि0" ( u0 388 ) इति किति रे रुद्रः । रोदयतीति वा "खुरक्षुर0" ( u0 396) इति निपातनाद् रुद्रः । "रुद्यति" (u0 997 ) इत्युसि रोदुः अश्रुनिपातः ॥ '30 जिष्वपंक शये' / "रुत्पंचका0" 4 / 4 / 88 इति इटि स्वपिति, स्वपितः, स्वपन्ति । "भूस्वपो0" 4170 इति पूर्वस्य उत्वे सुष्वाप । षोपदेशत्वात् " नाम्यन्तस्था0 " 2 / 3 / 15 इति पत्वे, "स्वपेर्यर्3e च" 4 / 1180 इति वृति सुषुपतुः, सुषुपुः । जीचात् " ज्ञानेच्छा!" 5 / 2 / 92 इति सति क्ते सुप्तः । निर्दुःसुविपूर्वस्य अवः स्वपत्याद्यस्याऽपि सस्य पत्वे नि:पुप्तः, दुःषुप्तः, सुषुप्तः, विषुप्तः । अनुस्वारेवान्नेट् , स्वप्ता, स्वप्तुम् । "रुदविद0" 4 / 3 / 32 इति सन: कित्त्वे सुषुप्सति । यङि सोषुप्यते । णौ सनि " स्वपो णावुः" 4 / 1 / 62 इति पूर्वस्य उत्वे सुष्वापयिषति । डे असूषुएत् । "दिस्योरीट् " 4 / 4 / 89 अस्वपीत् अस्वपीः । "अदश्वा0" 4 / 4 / 90 इत्यटि अस्वपत् अस्वपः । अद्यतन्यां अस्वाप्सीत् । " तृपिवृषि0" 5 / 2 / 80 इति नजिङि स्वप्नक । "यजिस्वपि0" 5 / 3 / 85 इति ने स्वप्नः । असरूपत्वात् पक्षे पनि स्वापः । क्त्वि सुप्त्वा ॥ '31 अन 32 श्वसक् प्राणने' / प्राणनं जीवनम् । वर्णक्रमस्य प्रतिज्ञानात् स्वपः प्राग् अनेनिर्देशे प्राप्ते लाघवार्थमिहपाठः । " रुत्पञ्चका." 4 / 4 / 88 इति Page #207 -------------------------------------------------------------------------- ________________ 172 आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 31इटि अनिति । " द्वित्वेऽप्यन्तेऽप्य0 2 ॥ 381 इति णत्वे प्राणिति, पराणिति, प्राणिणिषति । अन्तेऽपि इति वचनात् क्विपि हे प्राण ! हे पराण ! परेस्तु वा पर्यणिति, पर्यनिति । " अस्यादे." 4 / 1 / 68 इति पूर्वस्य आत्वे आन, आनतुः । " दिस्यो." 4 / 4 / 89 इति ईटि प्राणीत् , प्राणीः । " अदश्चा0" 4 / 4 / 90 इत्यटि प्राणत् । प्राणः, प्राणिता, प्राणितुम् । अचि घनि वा प्राणः । घनि आनः । उणादौ " स्यमिकषि0" ( u0 46 ) इति ईके अनीकम् । "प्याधा." ( u0 258 ) इति ने अन्नम् । " स्थाछा0" ( u0 357) इति ये अन्यः । " अस्" ( u0 952 ) इत्यसि अनः शकटम् ॥ ___ '32 श्वसन' / तालव्यादिः दन्त्यान्तः । "रुत्पश्चका0" 4 / 4 / 88 इति इटि श्वसिति, निःश्वसिति, श्वसितः, श्वसन्ति, शश्वास । " व्यञ्जनादे0" 4 / 3 / 47 इति वा वृद्धौ अश्वासीत् , अश्वसीत् । " दिस्यो0" 4 / 4 / 89 इति ईटि अश्वसीत् , अश्वसीः; " अदश्चा0" 4 / 4 / 90 इत्यटि अश्वसत् , अश्वसः । श्वसिता, श्वसितम् । " श्वसजप0" 4475 इति क्तयोर्केट् , आश्वस्तः, आश्वसितः, आश्वस्तवान् , आश्वसितवान् । " तन्व्यधी0 " 5 / 1164 इति णे श्वासः । / '33 जक्षक भक्ष-हसनयोः' / अयं रुत्पश्चकस्य पश्चमो, जक्षपञ्चकस्य वाद्य इत्युभयकार्यभाक् । "रुत्पश्चका0" 4 / 4 / 88 इति इटि जैक्षिति जक्षितः । " द्वयुक्तजक्ष0" 4 / 2 / 93 इति शिदनः पुसि अजक्षुः । "अन्तो नो लुक्" 4 / 2 / 94 जक्षति, जक्षतु, शतरि जक्षत् । "शौ वा" 4 / 2 / 95 जक्षति, जक्षन्ति कुलानि । " दिस्यो." 4 / 4 / 89 इति ईटि अजक्षीत् , अजक्षीः । " अदश्वा0" 4 / 4 / 90 इत्यटि अजक्षत् , अजक्षः । जक्षिता, जक्षितुम् , जजक्ष, जजक्षतु: ॥ 34 दरिद्राक दुर्ग्ती'| दरिद्राति । " इर्दरिद्रः" 4 / 2 / 98 दरिद्रितः । अन्तो नो लुकि "श्नश्चातः " 4 / 2 / 96 इत्याल्लुकि च दरिद्रति । "दरिद्रोऽद्यतन्यां वा" 4 / 3 / 76 अदरिद्रीत् अदरिद्रासीत् । "अशित्यस्सन्" 4 / 3 / 77 इत्याल्लुकि दरिद्रयते, स्सन्नादिवर्जनात् दिदरिद्रासति । " इवृध0 " 4 / 4 / 47 इति वेटि दिदरिद्रिपति, सादेरेव सनो वर्जनात् इहाल्लुक् । दरिद्रायको व्रजति, अत्र "क्रियायां0" 5 / 3 / 13 इति णकच् । णके दरिद्रायकः । अनटि दरिद्राणम् । शतरि दरिद्रत् , दरिद्रतौ । " धातोरनेकस्वरा0 " 3 / 4 / 46 इत्यामि 1. स्सनादि इति mu0 ॥ Page #208 -------------------------------------------------------------------------- ________________ 173 36 ] धातुपारायणे अदादयः (2) ददिद्राञ्चकार । " आतो णव0" 4 / 2 / 120 इत्यत्र ओकारेणैव पपौ इत्यादिसिद्धौ औकारविधानं दरिद्रातर्णवः आमादेशानित्यत्वार्थम् , ददरिद्रौ । क्वसौ दरिद्राञ्चकृवान् । शिवस्तु णवोऽन्यस्य अपि आमादेशमनित्यमिच्छति, ददरिद्रवान् । "युक्तजक्ष0" 4 / 2 / 93 इति शिदनः पुसि " इडेत्" 4 / 3 / 94 इत्याल्लुकि अदरिद्रुः । णौ दरिद्रयति । णौ डे अददरिद्रत् । णौ विषये आल्लुकं नेच्छन्त्यन्ये, दरिद्रापयति । डे " उपान्त्यस्या0 " 4 / 2 / 35 इति हस्वत्वे अददरिद्रपत् । नन्वत्र सन्वद्भावात् पूर्वस्यत्वं प्राप्नोति; नैवम् , ' येन नाव्यवधानं तेन व्यवहितेऽपि स्यात्' [न्याय0 13] इत्येकवर्णव्यवहिते लघौ लघोः परेण चैकवर्णेन व्यवहिते उपरे णौ सन्वद्भावो भवति यथा अपीपचत् इत्यादौ । अवीव्रजत् इत्यादौ तु " स्मृदृत्वर0" 41165 इत्यत्वविधानाद् अनेकव्यानव्यवहितेऽपि लघुनि इष्यते । इह तु लघोरव्यवधानेऽपि लघोः परेण वर्णसमुदायेन र्व्यवधेति न भवति । दरिद्रिता, दरिदितुम् । वेट्त्वेऽप्यनेकस्वरत्वात् क्तयोरिट, दरिद्रित: दरिद्रितवान् । अचि धनि वा दरिद्रः । दर्दूः इति तु " तृदृभ्यां दूः" ( u0 846 ) इति दुणातेः । '35 जागृक निद्राक्षये' / जागर्ति, जागृतः । अन्तो नो लुकि जाग्रति । शतरि जाग्रत् , जाग्रतौ । " द्वयुक्तजक्ष0" 4 / 2 / 93 इति शिदनः पुसि " पुस्पउ" 4 / 3 / 3 इति गुणे अजागरुः । जजागार । " जागुः किति" 4 / 3 / 6 इति गुणे जजागरतुः, जजागरुः । पक्षे " जाग्रुष0" 3 / 4 / 49 इति परोक्षाया आमि जागराञ्चक्रतुः, जागराञ्चक्रुः । " सिचि परस्मै0 " 4 / 3 / 44 इति वृद्धेः " नश्विजागृ0 " 4 / 3 / 49 इति प्रतिषेधे अजागरीत् । "जागुर्बिणवि" 41352 इति वृद्धेः जिणवोरेव नियमात् , " नामिनो0" 4 / 3 / 51 इति वृद्धयभावे गौ गुणे जागरयति, जागरिता, जागरितुम् । क्तयोः जागरितः जागरितवान् । "जागुः" 52 / 48 इत्यूके जागरणशिलो जागरूकः । स्त्रियां क्त्यपवादौ "जागुरश्च" 5 / 3 / 104 इति a-यो जागरा, जागर्या । उणादौ " जशस्त." ( u0 705 ) इति ङिति वो जागृविः अग्निः ॥ '36 चकासृक् दीप्तौ' / चकास्ति, चकास्त: / अन्तो नो लुकि चकासति शतरि चकासत् , चकासतौ । "द्वयक्तजक्ष0" 4 / 2 / 93 इति शिदनः पुसि अचकासुः । " व्यञ्जनाद् deH0" 4 / 3 / 78 इति दे कि सस्य दत्वे च, सः अचकात् । " सेः स्धा0" 4 / 3 / 79 इति सेलुकि सो वा रुत्वे च अचकाः त्वम् , पक्षे "धुट0 " 2 / 1 / 76 इति सस्य दत्वे अचकात् त्वम् । "धातोरनेक0 " Page #209 -------------------------------------------------------------------------- ________________ 174 आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 363 / 4 / 46 इति परोक्षाया आमि चकासाश्चकार । सनि चिचकासिषति । चकासिता, चकासितुम् । ऋदित्वात् डे न ह्रस्वः, अचचकासत् ॥ '37 शामक अनुशिष्टौ' / अनुशिष्टिः नियोगः । शास्ति । " इसासः शासोङ् व्यञ्जने" 4 / 4 / 118 "नाम्यन्तस्थाः0" 2 / 3 / 15 इति षत्वे च शिष्टः । " शास्त्यसू0 " 3 / 4 / 60 इत्यङि अशिषत् । " द्वयुक्तजक्ष0" 4 / 2 / 93 इति . शिदनः पुसि अशासुः । अन्तो नो लुकि शासति । शतरि शासत् , शासतौ । " व्यञ्जनाद् deH0" 4 / 3 / 78 इति देलुकि सो दत्वे च, सः अन्वशात् । " सेः स-d-धां0" 4 / 3 / 79 इति सेलुकि सो रुत्वे च अन्वशाः त्वम् , अन्वशात् त्वम् । " शासस्0 " 4 / 2 / 84 इति ह्यन्तस्य शाधौ, शाधि, अनुशाधि । शासिता । ऊदित्त्वात् क्त्वि वेट , शिष्ट्वा, शासित्वा । वेट्त्वात् क्तयोर्नेट , शिष्ट: , शिष्टवान् । विपि मित्रशीः । क्तौ शिष्टिः । "इकिश्तिव्0" 5 / 3 / 138 इति तिवि शास्तिः । " उपान्त्यस्या0 " 4 / 2 / 35 इत्यत्र शासेवर्जनात् डे हस्वाभावे अशशासत् । " दृवृग्0 " 5 / 1 / 40 इति क्यपि शिष्यः । "शाम्रयुधि0" 5 / 3 / 141 इत्यने दुःशासनः, सुशासनः । उणादौ "शासिशंसि0" (u0 857) इति तः, शास्ता बुद्धः; प्रशास्ता ऋत्विक । " तृस्वसृ0 " 1 / 4 / 38 इत्यारि prshaastaaro। आङः शासूकि इच्छायाम् [ 2160 ] आशास्ते, आशास्यते, आशीशसत् , आशीः । / रुजक्षपञ्चके समाप्य प्रकृतो वर्णक्रमोऽनुस्रियते ॥ अथ चान्त्ः॥ '38 वचंक भाषणे ' / वक्ति, वक्तः, वचन्ति । अन्तौ वचेः प्रयोग नेच्छन्त्येके । " यजादिवश" 4 / 1 / 72 इति पूर्वस्य रवृति उवाच । "यजादिवचेः0" *4 / 179 इति वृति ऊचतुः ऊचुः । क्ये उच्यते । "शास्त्यमू0" 3460 इत्यङि " श्वयत्य0" 4 / 3 / 103 इति वोचाऽऽदेशे अवोचत् । अनुस्वारेच्चान्नेट , वक्ता, वक्तुम् । " प्रवचनीया0" 5 / 1 / 8 इति वा कर्तयनीये प्रवचनीयो गुरुधर्मस्य, पक्षे प्रवचनीयो धर्मो गुरूणा । " ऋवर्ण0" 5 / 1 / 17 इति ध्यणि प्रवाच्यः ग्रन्थविशेषः, अत्र " त्यजयज0" 4 / 1 / 118 इति कत्वाऽभाव: / "वचोऽशब्दनाम्नि" 4 / 1 / 119 कत्वाभावे वाच्यम् आह । शब्दनाम्नि तु "क्तेऽनिट0" 4 / 1 / 111 इति करवे वाक्यम् । "वेयिवद0" 5 / 2 / 3 इति भूतमात्र निपातनाद् वा काने अनूचानः, पक्षे अन्क्वोचत् । " भावाकोंः " 5 / 3 / 18 पनि अनुवाकः, वाकः । " दिद्युद्-ददृद्" 5 / 2 / 83 इति विपि निपातनात् वचनशीलो वाक् । Page #210 -------------------------------------------------------------------------- ________________ 41 ] धातुपारायणे अदादय: (2) 175 " गोचरसंचर0" 5 / 3 / 131 इति निपातनाद् घे वक्तीति वकः, क्ते उक्तम् । लिहायचि श्लोकवचः । उणादौ " नीनूरमि0" ( u0 227) इति किति थे उक्थम् साम । "T" (u0 446) इति त्रटि वक्त्रम् । " ककस्थूराद् वचः क च" ( u0 728 ) इत्युणि कुकवाकुः कुक्कुटः, स्थूरवाकुः उच्चध्वनिः । "अस्" ( u0 952 ) इत्यसि वचः । वचण भाषणे [ 9 / 387 ] वाचयति, युजादित्वाद् वा णिचि पक्षे वचति ॥ अथ जान्तः ॥ __ '39 मृजौक शुद्धौ' / " मृजोऽस्य 0" 4 / 3 / 42 इति वृद्धौ "यजसृज0" 2 / 1 / 87 इति पत्वे मार्टि, मृष्टः । " ऋतः स्वरे वा" 4 / 3 / 43 इति वा वृद्धौ परिमार्जन्ति, परिमृजन्ति, ममातुः, ममृजतुः, ममार्जुः, ममृजुः । औदिचात् वेट् , मार्टी, मार्जिता । वेट्त्वात् क्तयोर्नेट् , मृष्टः, मृष्टवान् । "कृवृषि0" 5 / 1142 इति वा क्यनि परिमृज्यः, पक्षे ध्यणि "तेऽनिट0" 4 / 1 / 111 इति गत्वे परिमार्यः । " शोकापनुद0 " 5 / 1 / 143 इति निपातनात् के तुन्दपरिमृजः अलसः, अन्यत्र कर्मणोऽणि तुन्दपरिमार्जः । घजि मार्गः । भिदायङि मृजा शुद्धिः, अन्यत्र स्त्रियां क्तौ मृष्टिः । उणादौ " अग्यङ्गि0" ( u0 405) इति आरे मार्जारः, लत्वे मार्जालः । "मृजिखन्या0 " ( u0 472 ) इति डित्यले मलः । मृजौण शौचालङ्कारयोः [9 / 390 ] युजादित्वात् वा णिचि माजयति । " णिवेच्या0 " 5 / 3 / 111 इत्यने मार्जना, ते मार्जितः । मर्जिता रसाला इति रूढेः, पक्षे माजेति ॥ ___ अथ तान्तः ॥ '40 सस्तुक स्वप्ने' / उदित्वान्ने "धुटो धुटि स्वे वा" 1 / 3 / 48 इति तो लुकि च संस्ति, संस्तः, संस्तन्ति, संस्तिता ॥ ___ अथ दान्तः ॥ '41 विदक ज्ञाने' / " तिवां णव0" 4 / 2 / 117 इति वा णवाद्यादेशे वेद, विदतुः, विदुः, पक्षे वेत्ति, वित्तः, विदन्ति । " समो गमृच्छि0 " 3 / 3 / 84 1. " हुयामा0" ( u0 451 ) इति त्रप्रत्ययेऽपि वक्त्रम् भवति ॥ 2. कुकुट: इति mu0 ॥ 3. मार्जिता इति mu0 / "मार्जिता रसाला मर्जितेति रूढेः" इति चुरादौ [ 390 ] अत्रैव वक्ष्यते ॥ Page #211 -------------------------------------------------------------------------- ________________ 176 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 41इति कर्मण्यसति आत्मनेपदे संवित्ते संविदाते । "वेत्तेनवा" 4 / 2 / 116 इत्यन्तो वा रति संविद्रते, पक्षे " अनतोन्तो0" 4 / 2 / 114 इत्यति संविदते । सति आप्ये " शेषात् " 3 / 3 / 100 इति परस्मैपदे संवेत्ति शास्त्रम् । "सिविदो0" 4 / 3 / 92 इति शिदनः पुसि अविदुः । " वेत्तेः कित्" 3 / 4 / 51 इति परोक्षाया वा आमि विदाञ्चकार, विवेद "पञ्चम्याः कृगः" 3 / 4 / 52 इति पञ्चम्या वा आमि कुग एव तदन्तस्याऽनुप्रयोगे च विदाङ्करोतु, विदाङ्करवाणि, कित्त्वात् न गुणः; पक्षे वेत्तु, वेदानि । " व्यजनाद् deH0" 4 / 3 / 78 इति दे कि सः अवेत् । "सेः सद्धां." 4 / 3 / 79 इति सेलुकि दो वा रुत्वे च अवेः त्वम् , अवेत् त्वम् । वेदिता, विदितः, विदितवान् । "वो व्यञ्जनादे0" 4 / 3 / 25 इति विकल्पाऽपवादे "रुदविद0" 4 / 3 / 32 इति क्त्वासनोः कित्त्वे विदित्वा, विविदिषति । "नाम्युपान्त्य" 5 / 1154 इति के विदः । णौ " साहिसाति0" 5 / 1 / 59 इति शे वेदयः । विपि वित् , वेदवित् । "तत्र क्वसु" 5 / 2 / 2 इति क्वसौ विविद्वान् । " स्क्रसृवृ0" 4 / 4 / 81 इति इटः " घसेकस्वरा0" 4 / 4 / 82 इति नियमादत्राऽभावः । "गमहन0" 4 / 4 / 83 इति वेत्तेः अपि वेट इत्येके, तन्मते विविदिवान् , विविद्वान् । " वा वेत्तेः क्वसुः" 5 / 2 / 22 विद्वान् , विदन् । " वेत्तिच्छिद0" 5 / 2 / 75 इति किति घुरे वेदनशीलो विदुरः । " विन्द्विच्छू" 5 / 2 / 34 इति निपातनाद् उः, वेदनशीलो विन्दु । घनि वेदः । स्त्रियां ,भावाकोंः नाम्नि " समज0 " 5 / 3 / 99 इति क्यपि विद्या । "णिवेच्या0" 5 / 3 / 111 इत्यने वेदना । करणाधारे पुनाम्नि " व्यञ्जनाद्" 5 / 3 / 132 इति घनि वेदः । " विदग्भ्यः " 5454 इति णमि अतिथिवेदं भोजयति । उणादौ " विदिमिदि0" ( u0 234 ) इति कित्यथे. विदथो ज्ञानी । "विदिवृत्तेर्वा" (u0 610) इति वा किद् i., विदिः शिल्पी,. वेदिः इज्यादिस्थानम् । " अस्" ( u0 952) इत्यसि नखादित्वात् अदभावे नवेदाः, सर्ववेदाः, सर्वस्वदक्षिणक्रतुयाजी । यस्तु ओष्ठयादिः जलकणवाची 'बिन्दुः स विन्देः " भृमृत." ( u0 716) इत्यौ । विदिच सत्तायाम् [3 / 115] विद्यते । विद्लन्ती लाभे [5 / 8 ] विन्दते, विन्दति । विदिप विचारणे [ 6 / 25 ] विन्ते । विदिण चेतनाख्याननिवासेषु [ 9 / 242 ] वेदयते ॥ ___1. उणादि विवरणे विदु अवयवे, विन्दुः विप्नुट् । a. चि. टीकायां 'बिदु अवयवे बिन्दति, बिन्दुः, पुंलिङ्गः, " भृमृत" ( uNA0 716) इत्युः [ 4 ॥ 155 ] धातु पाठे 14310 विदु अवयवे इत्यस्ति ॥ Page #212 -------------------------------------------------------------------------- ________________ 42 ] धातुपारायणे अदादयः (2) 177 अथ नान्तोऽनिट् च ॥ '42 हनंक हिंसागत्योः' / हन्ति । " नेमादा0॥ 2 ॥ 379 इति नर्णत्वे प्रणिहन्ति चौरस्य । अत्र "निप्रेभ्यो0" 2215 इति वा कर्मण: कर्मत्वे " शेषे" 2 / 2 / 81 इति षष्ठी । " यमिरमि0" 4 / 2 / 55 इति नस्य लुकि हतः । "गमहन0" 4483 इत्युपान्त्यलुकि " हनो हो" 2111112 इति नि नन्ति । "हनः" 2 / 3 / 82 इति णत्वे प्रहण्यते । "वमि वा" 2 / 3 / 83 इति वा णत्वे प्रहण्वः, प्रहन्वः; प्रहमि, प्रहन्मि । "हनो घि" 2 / 3 / 94 इति णत्वप्रतिषेधे प्रघ्नन्ति । "आडो यमहनः0" 3386 इति आत्मनेपदे कर्मण्यसति आहते । स्वाङ्ग कर्मणि आहते शिरः । "नेह आहन्ति शिरः शत्रोः" / "क्रियाव्यतिहारे0" 3 / 3 / 23 इत्यत्र गतिहिंसार्थवर्जनात् " शेषात् परस्मै" 3 / 3 / 100 इति परस्मैपदे व्यतिघ्नन्ति । " जिणवि0" 4 / 3 / 101 इति पनि जघान, जघ्नतुः, जघ्नुः । थवि " सृजिदशि0" 4478 इति वेटि " अङे hi0" 4 / 1 / 34 इति हस्य घत्वे जघनिथ, जघन्थ । "गमहन." 4 / 4 / 83 इति कसौ वेटि जनिवान् , जघन्वान् । अनुस्वारेवान्नेट् , हन्ता, हतः । "हनृतः स्यस्य" 4 / 4 49 इति इटि हनिष्यति । "शाशस0" 4 / 2 / 84 इति ह्यन्तस्य, जहि शत्रून् । यङ्लुप्यपि जहि । यङ्लुपि नेच्छन्त्येके, तन्मते "यमिरमि0" 4 / 2 / 55 इति नलुकि जवहि । ये तु " तिवाशवा0" [न्याय0 18] इति न्यायस्य सूत्रगणनिर्दिष्टेऽपि प्रवृत्यभ्युपगमात् " यमिरमि0 " 4 / 2 / 55 इति लुगभावं, विङति " अहन्पञ्चम0" 4 / 1 / 107 इति इन्तेरपि दीर्घत्वं चेच्छन्ति तेषां मते जवांहि । भावर्कर्मणोः " स्वरग्रह0 " 3 / 4 / 69 इति वा निटि घानिष्यते त्वया, पक्षे हनिष्यते । "हनो वध0" 4 / 4 / 21 इति वधे वध्यात् । हन्यात् इति तु सप्तम्यां त्रिवर्जनात् जिटि वधाऽभावे घानिपीष्ट । "अद्यतन्यां वा." 4422 इति वधे अनुस्वारेन्वेऽप्यनेकस्वरत्वात् इटि " स्वरस्य परे0" 74 / 110 इत्यल्लुकः स्थानित्वात् " व्यञ्जनादे0" 4 / 3 / 47 इति वा वृद्धयभावे अवधीत् । वा त्वात्मने आवधीष्ट । पक्षे " हनः सिच" 4 / 3 / 38 इति सिचः किवात् " यपिरमि0" 4 / 2 / 55 इति नो लुकि आहत । सनि " स्वरहन" 4 / 1 / 104 इति दीपे जिघांसति । यङि " हनो नीर्वधे" 4 / 3 / 99 जेन्नीयते । वधादन्यत्र जान्यते । " चराचर0" 4 / 1 / 13 इत्यचि वा निपातनात् , घनाघनः; पक्षे हनः "णिति घात् " 4 / 3 / 100 घातयति । " हत्याभूयं भावे" 5 / 1 / 36 इति Page #213 -------------------------------------------------------------------------- ________________ 178 आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 42निपातनात् क्यपि हत्या, ब्रह्महत्या । कर्मणि "ऋवर्ण0 " 5 / 1 / 17 इति ध्यणि घात्यः । "आशिषि0" 5 / 1 / 80 इति डे शत्रु वध्यात् , शत्रुहः । "क्लेशादिभ्यो ऽपात् " 5 / 1681 क्लेशापहः, तमोपहः । "कुमारशीर्षाणिन् " 5 / 1182 कुमारघाती, शीर्षघाती । "अचित्ते टक" 5 / 1183 पित्तघ्नं घृतम् , वातघ्नं तेलम् । " जायापतेश्चिह्नवति" 5 / 184 जायाघ्नो द्विजः, पतिघ्नी कन्या । "ब्रह्मादिभ्यः" 5 / 185 ब्रह्मनः, शत्रुघ्नः । बाहुलकात् संप्रदानेऽपि गां हन्ति यस्मै दातुं स गोध्नोऽतिथिः । " हस्तिबाहुकपाटाच्छक्तौ" 5 / 1186 हस्तिघ्नः, बाहुघ्नः, कपाटनः मल्लः । शक्तेरन्यत्र हस्तिघातो रसदः, एवं बाहुघातः, कपाटघातः; एषु " कर्मणोऽण " 5 / 1 / 72 इति अणु । " नगरादगजे" 5 / 1187 नगरघ्नः अरिः । गजे तु नगरघातः । " राजघः" 5 / 1 / 88 राजानं हन्ति राजघः । " पाणिघताडघौ शिल्पिनि" 5 / 1 / 89 पाणिधः, ताडघः शिल्पी चेत् , अन्यत्र कर्मणोऽणि पाणिघात:, ताद्द्घात्ः। एवं दार्वाधातः, चार्वाधातः, वर्णसंघातः । दार्वाघाटः, चार्वाघाट:, वर्णसंघाट इति तु घटतेर्हन्तेरेव वा पृषोदरादित्वात् । "हनो णिन् " 5 / 1 / 160 पिघाती, मातुलघाती । " ब्रह्मभ्रूण" 5 / 1 / 161 इति भूते विपि बह्महा, भ्रूणहा, वृत्रहा । " क्वचित् " 5 / 1 / 171 इति डे वरमाहन्ति वराहः, पटे हन्यते पटहः, कलं हन्ति कलहः । "युजभुज0" 5 / 2 / 50 इति घिनणि अभ्याहननशील: अभ्याघाती । " शकम0" 5 / 2 / 40 इत्युकणि आघातशीलः आघातुकः । "हनोऽन्तधनान्तर्घणौ देशे" 5 / 3 / 34 अन्तर्हन्यते यस्मिन् अन्तर्घनः, अन्तर्घणो वा देशः; अन्तर्घातोऽन्यः । " प्रघणप्रघाणौ गृहांशे" 5 / 3 / 35 प्रघणः, प्रघाणश्च द्वारालिन्दकः । "निघोद्घसंघोद्धनापधनोपघ्नं निमितप्रशस्तगणात्याधानाऽङ्गाऽऽसन्नम्" 5 / 3 / 36 निघा वृक्षाः, निघाः शालयः, उद्घो मनुष्यः प्रशस्त इत्यर्थः । " मूर्तिनिचिताभ्रे घनः" 5 / 3 / 37 दघ्नो घनः काठिन्यमित्यर्थः । घनं दघि इति गुणवचनत्वात् घनं निचितम् , घनः अभ्रम् । "व्ययोद्रोः करणे" 5 / 3 / 38 विघनः, अयोधनः, द्रुधनः । अरीहणादिपाठाद् णत्वे द्रुघणः । " स्तम्बाद् घनश्च" (5 / 3 / 39 स्तम्बध्नो दण्डः, स्तम्बधनः । " परेघः" 5 / 3 / 40 परिघः । " परेर्षा0 " 2 / 3 / 103 इति लत्वे पलिघः । " स्थादिभ्यः" 5 / 3 / 82 इति के विहन्यते अनेन विघ्नः । " हनो वा वध च" 5 / 3 / 46 इति वालि वधः घातः । वध्य इति वधे ध्यणि, " न जन" 4354 इति वृद्धिप्रतिषेधाद् वधमर्हति इति वा दण्डादेः ये । "सातिहेति0" 5 / 3 / 64 इति क्तौ निपातनात् हेतिः । " हनश्च0 " 5 / 4 / 63 इति णमि समूलघातं हन्ति । Page #214 -------------------------------------------------------------------------- ________________ 43 ] धातुपारायणे अदादयः (2) 179 " करणेभ्यः" 5 / 4 / 64 उपलघातं हन्ति । " हिसार्थादे0" 54 / 74 इति णमि दण्डोपघातं गाः कालयति । " तृतीयोक्तं वा" 3 / 1 / 50 इति वा समासः पक्षे दण्डेनोपघातम् । णौ करणेऽनटि परिघातनः, परिधः । उणादौ " कीचकपेचक." ( u0 33) इत्यके निपातनाद् वधकः हन्ता, व्याधिश्व; वधकं पद्मबीजम् । बाहुलकादन्यत्रापि वधाऽऽदेशः । लिहायचि वृत्रवधः shkrH। वधिता, वध्यः, वधनम् । " सीमन्त0 " ( u0 222 ) इत्यन्ते निपातनात् हेमन्त: / "नीनगमि0" ( u0 227 ) इति किति थे हथः पन्थाः कालश्च । " हनेर्घतजघौ च" ( u0 272) इति अने घतनः पापः, जघनं श्रोणिः । हिमम् हेमम् इति तु "क्षुहिभ्यां वा" ( u0 341) इति वा किति मे हिनोतेः । "कोरचोर0" ( u0 434 ) इति ओरे निपातनात् घोरः भीमः । " मावावद्य0 " ( u0 564) इति से हंसः । " कमिवमि0 " ( u0 618) इति णिदिः, घातिः प्रहरणम् । बाहुलकाद् घातादेशाभावे हानिः उच्छित्तिः, तत एव वा 'णिवे हनिः आयुधम् । " हन्तेरंहू च" ( u0 654) इति अतौ अंहतिः व्याधिः, स्थश्च । "कहने:0" (u0 791) इति तुकि हतुः हिमम् , नुकि बाहुलकात् नलुकि च हनुः कपोलाऽधः । अनेहा इति तु " नत्र ईहेरेहेधौ च" ( u0 975 ) इत्यसि ॥ अथ शान्तः सेट् च ॥ 43 वशक कान्तौ' / कान्तिः इच्छा । " यजसृज0 " 231187 इति षत्वे वष्टिः । "वशेरयडि" 4 / 1183 इति वृति उष्टः, उशन्ति । शतरि उशन् , उशती । ऊशतुः, ऊशुः । "यजादिवश0" 4 / 1 / 72 इति पूर्वस्य वृति उवाश । या वर्जनाद् वृदभावे पावश्यते । क्ये उश्यते । वशिता । ते उशितः । णौ नन्याधने वाशनः । " युवर्ण0" 5 / 3 / 28 इत्यलि वशः । " साक्षादादि0" 3 / 1 / 14 इति वा गतित्वे वशेकृत्य वशे कृत्वा गतः; गणनिर्देशात् सप्तम्यलुप् । उणादौ " घसिवशि0" ( u0 419) इति किति ईरे उशीरं वरणीमूलम् । "वशेः कित्" (u0 876 ) इति इजि उशिक् कान्तः, उशीरं च । "वष्टेः कनस् " ( u0 985) उशनाः शुक्रः । वशिघसी छान्दसौ इत्यन्ये । भाषायामपि प्रयोगदर्शनादत्रोपात्तौ ॥ .. 1. अणिदिकारपक्षे इत्यर्थः ॥ Page #215 -------------------------------------------------------------------------- ________________ 180 आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 44अथ सान्तौ द्वौ सेटौ च ॥ 44 असक भुवि । भवनं भूः सत्ता । अस्ति, असि । " नास्त्योः0" 4 / 2 / 90 इत्यल्लुकि स्त:, सन्ति । " प्रादुरूपसर्गाद्" 2 / 3 / 58 इति सस्य षत्वे प्रादुःण्यात् , प्रादुःषन्ति, अभिष्यात् , अभिषन्ति, निषन्ति, विषन्ति । " क्रियाव्यतिहारे0 " 3 / 3 / 23 इति आत्मनेपदे "अस्तेः si0" 4 / 373 इति सो लुकि व्यतिसे, हस्त्वेति व्यतिहे । " धातोरनेक0 " 3 / 4 / 46 इत्यत्र भ्वस्त्योः एकतरानुप्रयोगेणैव साध्यस्य सिद्धेः उभयोरुपादानात् अस्तेः बादेशाऽभावे चकासामाहे चैत्रेण । " शासस्0 " 4 / 2 / 84 इति ह्यन्तस्य एधिः, एधि । दिवि " सः सिजस्तेः0" 4 / 3 / 65 इति ईति आसीत् । अद्यतन्याम् "अस्तिब्रुवो:0" 4 / 4 / 1 इति भ्वादेशे " पिबैति0" 4 / 3 / 66 इति सिजलुपि इडभावे च "भवतेः0" 4 ॥ 3 ॥ 12 इति गुणाभावे अभूत् , अभृताम् । "भुवो vaH0" 4 / 2 / 43 इत्युपान्त्यस्य ऊत्वे " सिज्विदो." 4 / 2 / 92 इत्यत्र भुवो वर्जनाद् अन: पुसभावे च अभूवन् । णवि द्वित्वे " भूस्वपो:0" 41170 इति पूर्वस्य उतः अत्वे "नामिनो0" 4 / 3 / 51 इति वृद्धौ आवादेशे "भुवो vaH0" 4 / 2 / 43 इत्युपान्त्यस्य ऊत्वे च बभूव । किति "धातोरिवर्णों 0 " 21150 इत्युवि उपान्योत्वे च बभूवतुः, बभूवुः । शतरि सन् , सती । अशिति " अस्तित्रुवो:0" 4 / 4 / 1 इति भूः, भविता, भविष्यति । क्तयोः " ऋवर्ण,yU0" 4 / 4 / 57 इत्यधिकृत्य " उवर्णात् " 4 / 4 / 58 इति नेट् , भूत:, भूतवान् । " य एच्चातः" 5 / 1 / 28 इति ये "व्यक्ये" 1 / 2 / 25 इत्यवि च भव्यम् । " कृम्वस्तिभ्यां0" 7 / 2 / 126 इति च्चौ शुक्लीस्याद् वस्त्रम् । असी गत्यादानयोश्च [ 1932 ] असते, असति, आस । असूच क्षेपणे [ 3678 ] अस्यति, अपास्थत् ॥ '45 षसक स्वप्ने' / "पः सो." 2 / 398 इति सत्वे सस्ति, सस्तः, ससन्ति, ससास । "अनादेशादेः0" 4 / 1 / 24 इत्येत्वे द्वित्वाभावे च सेसतुः, सेसुः । ससिता, समितम् । पोपदेशत्वात् " नाम्यन्तस्था0" 2 / 3 / 15 इति षत्वे सिषासयिषति । उणादौ "षसेर्णित्" ( u0 259) इति ने सास्ना । " स्थाछामा0 " ( u0 357 ) इति ये सस्यम् ॥ 'यङ्लुक् च' / सर्वे धातवो यङलुबन्ताः किकरणाद् अदादौ, परस्मैपदिनश्च । " कर्तर्यनयः0" 3 / 471 इत्यत्र अदादिवर्जनात् शवभावे. "शेषात्" 3 / 3 / 100 इति परस्मैपदे " यतुरुस्तोर्बहुलम् " 4 / 3 / 64 इति ईति बोभवीति, Page #216 -------------------------------------------------------------------------- ________________ 181 46 ] धातुपारायणे अदादयः (2) बोभोति; पापचीति, पापक्ति; वावदीति, वावत्ति; पास्पर्धीति, पास्पर्द्धि । " क्रियाव्यतिहारे " 3 / 3 / 23 इत्यात्मनेपदे "शीडा rt4।2।115 इत्यत्र डित् निर्देशेन यङ्लुबन्तस्याऽग्रहणाद् अन्तो रदाऽऽदेशाऽभावे " अनतो." 4 / 2 / 114 इत्यति " योऽनेकस्वरस्य " 2 / 1 / 56 इति यत्वे च व्यतिशेश्यते । "शीङ e0" 4 / 3 / 104 इत्यत्रापि ङित् निर्देशात् " तिवा शवा0 " [ न्याय0 18 ] इति यङ्लुबन्तस्याऽग्रहणम् । तेन एर्नास्ति । यङ्लुबन्तमात्मनेपदे न प्रयुज्यत इत्येके । भावकर्मणोः आत्मनेपदे न प्रयुज्यत इत्यन्ये । यङ्लुबन्तस्य चर्करीतं चर्करीतिश्च पूर्वेषां संज्ञा । यङ्लुयन्तं छन्दसि एवेति केचित् ॥ अथाऽऽत्मनेपदिनः ॥ 46 इंक अध्ययने ' / इङिकोः अधिना अवश्यंभावी योग्ः। यदाह " कश्चित्तमनुवर्तते" / ङित्वाद् " इङितः0" 3 / 3 / 22 इत्यात्मनेपदे अधीते, अधीयाते, अधीयते । " गाः परोक्षायाम् " 4 / 4 / 26 अधिजगे । अत्र परोक्षाविषये गाः, तेन प्राक् तु स्वरे स्वरविधेः इति प्रागेव द्वित्वं न भवति । " णौ सन्डे वा" 4 / 4 / 27 अधिजिगापयिषति, अध्यजीगपत् , पक्षे " णौ क्रीजीङः " 4 / 2 / 10 इत्यात्वे, "अतिरी0" 4 / 2 / 21 इति पौ च अध्यापिपयिषति, अध्यापिपत् । " वाद्यतनीक्रियातिपत्योर्गीङ्" 4 / 4 / 28 अध्यगीष्ट, अध्यगीष्यत; पक्षे " स्वरादेस्तासु" 4 / 4 / 31 इति वृद्धौ अध्यैष्ट, अध्यैष्यत । " "सनीङश्च" 4 / 4 / 25 इति गमौ " स्वरहन0 " 4 / 1 / 104 इति दीर्घ च अधिजिगांसते । अनुस्वारेवान्नेट , अध्येता, अध्येतुम् । "गमोऽनात्मने" 4 / 4 / 51 इति सादेरादिरिद, अधिजिगमिषितव्यम् । " य एच्चातः" 5 / 1 / 28 इति ये अध्येयम् । णके अध्यायकः । ण्यन्तात् णके अध्यापकः । "कर्मजा तृचा च" 3 / 1183 इति प्रतिषिद्धोऽपि याजकादित्वात् षष्ठीसमास: साध्यध्यापकः । ते अधीतम् । "इष्टादेः" . 1. तिथा 1, शवा 2, अनुवन्धेन 3, निर्दिष्टं यद्गणेन 4 च । एकस्वरनिमित्तं 5 च पञ्चैतानि न यङ्लुपि ॥ (न्याय0 18) / 2. तु. यदाहु: "धात्वर्थ बाधते कश्चित् , कश्चित्तमनुवर्तते । तमेव विशिनष्ट्रयन्योऽनर्थकोऽन्यः प्र्युज्य्ते"| ( है. प्र. पृ. 653) / अन्यत्र तु इत्थमुत्तरार्ध दृश्यते, " विशिनष्टि तमेवार्थमुपर्गगतिस्त्रधा । (क्षी. त. पृ. 176 टि. ) ॥ 3. परोक्षायां विं इति mu0 ॥ 4. सनीश्च इति mu0 ॥ WER THE Page #217 -------------------------------------------------------------------------- ________________ 182] आचार्यश्रीहेमचन्द्रविरचिते [ pA0 4671 / 168 इति इनि अधीती शास्त्रे, अत्र " व्याप्ये तेनः" 2299 इति द्वितीयापवादः सप्तमी । मनि अध्येमा । विचि अध्यैः । विपि अधीत् । "धारीडेओऽकृच्छेतृश्" 5 / 2 / 24 अधीयन् सिद्धान्तम् । अत्र " 'तन्नुदन्ता." 2 / 2 / 90 इति प्रतिषेधात् "कर्मणि कृतः" 222683 इति षष्ठो नास्ति । "युवर्ण0" 5 / 3 / 28 इत्यलपवादे " इडाऽपादाने तु टिद् वा" 5 / 3 / 19 इति घजि उपाध्यायः, स्त्री चेत् उपाध्याया । टिव पक्षे " अणयेने0" 2 / 4 / 20 इति ड्याम् उपाध्यायी । " नाम्नि" 5 / 3 / 130 घाऽपवादे "न्यायावाया." 5 / 3 / 134 इति घजि अधीयते अस्मिन् इति अध्यायः ॥ __47 शीङ्क स्वप्ने' / "शीङ e: शिति" 4 / 3 / 104 शेते शयाते । " शीडो रत् " 4 / 2 / 115 इत्यन्तो रति शेरते । " अधेः शीङ्" 2 / 2 / 20. इत्याधारस्य कर्मत्वे ग्राममधिशेते । "विङति यि शय" 4 / 3 / 105 शय्यते अधिशय्य गतः । यडि शाशय्यते । यङ्लुपि शेशेति, शेशयीति । शिश्ये, शयिता, शयितुम् । "य एच्चा0" 5 / 1 / 28 इति ये शेयम् । अचि शयः । "पार्थादिभ्यः शीङः" 511135 इति a, पार्श्वशयः । " उर्धादिभ्य: कर्तुः" 5 / 1 / 136 उर्ध्वशयः, उत्तानशयः । " आधारात् " 5 / 1 / 137 खशयः, girishyH। गिरिश इति तु लोमादित्वान्मत्वर्थीये शे । "व्रता0" 5 / 1 / 157 इति णिनि स्थण्डिलशायी । " श्लिषशी" 5119 इति साप्यादपि वा कर्तरि ते "न डीडशीड" 4 / 3 / 27 इति कित्त्वप्रतिषेधाद् गुणे उपशयितो गुरु शिष्यः, पक्षे कर्मणि क्ते उपशयितो गुरुः शिष्येण । "शीश्रद्धा0" 5 / 2 / 37 इत्यालो शयनशीलः शयालुः । " युवर्ण0 " 5 / 3 / 28 इति अलि संशयः " व्युपाच्छीङः" 5 / 3 / 77 इति घनि तव विशायः, मम विशायः; तव राजोपशायः, मम राजोपशायः । " समज0" 5 / 3 / 99 इति क्यपि शेरते अस्यामिति शय्या । आधारे अनटि शयनम् । शवानां शयनम् स्मशानमिति पृषोदरादिः । उणादौ "शीभी." ( u0 71 ) इति आनके शयानकः अजगरः शैलश्च । शिखा शाखा इति तु "श्यतेरिच वा" ( u0 85 ) इति खे श्यतेः । " शीरी." ( u0 201) इति किति ते शीतम् । "दृपृभृ0 " ( u0 207) इत्यते शयतः निद्रालुः चन्द्रश्च । " न्युझ्या शीङः" ( u0 228 ) इति किति थे निशेरते अस्मिन् इति निशीथः अर्धरात्रः रात्रिः प्रदोषश्च । उच्छीथः स्वप्नः टिटिभश्च । "भृशीशपि0" 1. तृनु इति mu0 ॥ Page #218 -------------------------------------------------------------------------- ________________ - 49 ] धातुपारायणे अदादयः (2) .. ( u0 232 ) इति अथे शयथः अजगरः । "जीणशीदी" ( u0 261) इति किति ने शीनः पीलुः । " शीङः सन्वत् " ( u0 267) इति डिति ने शिश्नम् मेदम् । "भापा0" ( u0 296 ) इति पे शेपः पुच्छम् । "रीशीभ्यां फः" ( u0 314) शेफः mer3हम् । "शुकशीमूभ्यः कित् " ( u0 463 ) इति ले शीलम् । " शीङस्तलकूपालवालणवलण्वलाः" ( u0 501) शीतलम् अनुष्णम् , शेपालम् , जपादित्वाद् वत्वे शेवालम् , शैवालम् , शैवलम् , शेवलं च जलमलः । " शीडापो हस्वश्च वा" ( u0 506) इति वे शिवम् भद्रम् , शिवा पथ्या, शेवम् धनं सुखं च; शेवः अजगरः, शेवा 'प्रचला निद्राविशेषः । "भृमृत." ( u0 716) इति उः, शयुः अजगरः । " शीडो धुक्" ( u0 784) शीधुः । " शीङः फस् च " ( u0 982) इति फसि पसि च शेफः शेपश्च मेदम् । शेखरशिखरौ तु " शाखेरिदेतो चातः" (u0 400) इत्यरे शाखेः ॥ - दीपीक दीप्तिदेवनयोः । वेवीङ् वीसमानार्थः एतावपि केचित् पठन्ति, छान्दसत्वात्तु उपेक्षितौ ॥ 48 हुनुंङ्क अपनयने' / अपनयनम् अपलापः । " मनयवल." 1 / 3 / 15 इति मः अनुनासिकाऽनुस्वारयोः किन्नुते, किं नुते । "श्लाघहनुस्था." 2 / 2 / 60 इति चतुर्थ्यां चैत्राय निनुते । 'जुनुवे । यङि जोनूयते । अनुस्वारेचान्नेट, होता, ह्रोतव्यम् । "य ऐचा0" 5 / 1 / 28 इति ये हव्यम् । " उवर्णात्" इति ध्यणि हाव्यम् अवश्यम् । "युवर्ण0" 5 / 3 / 28 इत्यलि अपहवः ॥ ___ अतः परमूदन्तः सेट् च ॥ . ___ 49 पूडौक् प्राणिगर्भविमोचने' / " षः so0" 2 / 3 / 98 इति सत्वे सूते, सुवाते, सुवते । "सूतेः पञ्चम्याम् " 4 / 3 / 13 इति गुणाभावे " धातोरिवों." 211150 इत्युवि सुवै, सुवावहै, सुवामहै । षोपदेशत्वात् "नाम्यन्तस्था0" 2 / 3 / 15 इति षत्वे सुषुवे । क्थे सूयते । णो सनि सुषावयिषति । औदित्वात् वेटि सोता, सविता । किति " उवर्णात् " 4 / 4 / 58 इति नेट् , सूतः, सूतवान् । युवती " भोजमतयोः0" 2 / 4 / 81 इत्यन्तस्य ष्ये सूत्या । युवतेरन्यत्र "कुत्सिता." 73 / 33 इति कपि " द्वयेष0" 2 / 4 / 109 इत्यतो वेत्वे सूतिका, सूतका । तो 1. प्रबला इति mu0 ॥ . 2, जुह्नते इति mu0 ॥ Page #219 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 49सूतिः । " निर्दःसुवेः0" 2356 इति षत्वे निःषतिः, दुःषतिः, सुषुतिः । सूत्वा । " संचाय्य0" 5 / 1 / 22 इति ध्यणि निपातनाद् राजसूयः क्रतुः । विपि सः, प्रमः, अण्डसूः, शतमः । "प्रात्सुजोरिन् " 5 / 2 / 71 इत्यत्र 'सूतेरपि ग्रहणमित्येके, प्रसवशीलः प्रसवी । " क्लीवे0" 5 / 3 / 123 इति ते सूतम् । स्वार्थे के सूतकम् । उणादौ " ऋज्यजि0" (u0 388 ) इति किति रे सूरः । " सुवः कित् " ( u0 788 ) इति नौ सूनुः । पृङोच् प्राणि प्रसवे [3 / 99] . सूयते । पूत् प्रेरणे [ 5 / 18 ] सुवति ॥ . अथ चान्तः सेट् च ॥ '50 पृचैङ् 51 पृजुङ् 52 पिजुकि संपर्चने' / संपर्चनं मिश्रणम् । पृक्ते संपृक्ते । क्थे संपृच्यते । संपपृचे, संपचिता, संपचितुम् , ऐदित्वात् क्तयोर्नेट ; संपृक्तः संपृक्तवान् । "ऋदुपान्त्या0 " 5 / 1 / 41 इति क्यपि संपूच्यः । घनि "क्तेऽनिट." 4 / 1 / 111 इति कत्वे स्ण्प्र्क्ः। संपृक्तेरपि "समः पृचैप्0 " 5 / 2 / 56 इति घिनण इत्येके, तन्मते संपर्चनशीलः संपर्की । अयं पृजेङ इति कौशिकः, पृक्ते । पचैप् संपर्के [6 / 10 ] पृणक्ति ॥ __ अथ जान्ताः पञ्च सेटश्च ॥ 51 एजुङ्' / उदिवान्ने पृङ्क्ते, पृनाते, पृनते, पपृथ्ने, पृश्रिता, pRaitum ॥ '52 पिजुकि' / उदिवान्ने पिङ्क्ते, piAte, pijhate, pipiche, piJjitA, piaitum / यङि पेपिञ्ज्यते । यङलुपि पेपिनि, पेपिनीति । घजि न्ययादित्वाद् गत्वे पिङ्गः । उणादौ "ऋच्छिचटि0" ( u0 397 ) इति अरे पिअरः । "पिभिमनि" ( u0 488 ) इति ऊले पिञ्जूलः हस्तिबन्धनपाशः । वर्णाऽर्थोऽयमित्येके, अव्यक्तशब्दार्थ इति कौशिकः । पिजुण हिसादौ भासार्थश्च [9 / 208], पिञ्जयति ॥ '53 वृजेकि वर्जने ' / वृक्ते, वृजाते, वृजते, वृजे, वर्जिता, वर्जितुम् । ऐदित्वात् क्तयोर्नेट् , वृक्तः, वृक्तवान् । वृजेण वर्जने [ 9 / 389 ] युजादित्वाद् वा णिचि वर्जयति वर्जति ॥ 1. सेतोपि इति mu0॥ 2. " सूङ: कित्" इति उणादिसूत्रे पाठः । / 3. पृचि इति कौशिकः, पृड्क्ते (क्षी. त. 170) ॥ Page #220 -------------------------------------------------------------------------- ________________ 57 ] धातुपारायणे अदादयः (2) [ 185 '54 णिजुकि शुद्धौ' / "पाठे0" 213397 इति णस्य नत्वे, उदित्वान्ने च निङ्क्ते, निभाते । णोपदेशत्वात् "अदुरुपसर्गा" 2377 इति णे प्रणिङ्क्ते । निनिळे, निमिता, निऐतुम् ॥ '55 'शिजुकि अव्यक्ते shbde'| तालव्यादिः । उदित्वान्ने zirate. ziAte, zijate / Anazi शिजानः । शिशिजे, शिञ्जिता, शिञ्जितम् । यङि शेशिञ्ज्यते । यङ्लुपि शेशिनीति, शेशिति । ग्रहादित्वाद् णिनि शिऐनी । क्लीबे ते शिभितम् । / . अथ डान्तः सेट् च ॥ '56 2ईडिक स्तुतौ'| " अघोषे0" 1350 इति डस्य प्रथमत्वे, " तवर्गस्य0 ॥ 13 / 60 इति तस्य टत्वे च ईटे, ईडाते, ईडते । " ईशीडः" 4 / 4 / 87 इति इटि ईडिपे, ईडिध्वे, ईडिष्व, ईडिध्वम् । स्वसहचरितस्य वमो ग्रहणाद् ह्यस्तनीध्वमीडभावे ऐडवम् । "गुरुनाम्यादेः " 3 / 4 / 48 इति परोक्षाया आमि ईडाचक्रे । ईडिता, ईडितुम् । " ऋवर्ण0" 5 / 1 / 17 इति ध्यणि ईड्यः । ते ईडितः । "क्तेटो." 5 / 3 / 106 इत्यः, IDA । पृषोदरादित्वाद् ह्रस्वे इडा भूः । उणादौ " म्लेच्छीडेई स्वश्च वा" ( u0 3) इत्यः, इडः ईडश्च देवविशेषः; इडा IDA च भूः ॥ अथ रान्तः सेट् च ॥ 57 ईरिक गतिकम्पनयोः' / ईत, ईराते, ईरते । क्थे ईर्यते । " गुरुनाम्यादेः0" 3 / 4 / 48 इत्यामि ईराञ्चके । ईरिता, ईरितुम् । "ऋवर्ण" 5 / 1 / 17 इति ध्यणि ईयः । " नाम्युपान्त्य" 5 / 1 / 54 इति के ईरः । " अजाते." 5 / 11154 इति णिनि, " स्वैरस्वैरी0" 1 / 2 / 15 इति स्वस्य अतः ईता सह ऐत्वे स्वैरी । उणादौ " तकश0" ( u0 187) इत्यणे समीरणः । "कफादीरेल च" ( u0 839) इत्यूः, कफेलूः श्लेष्मातकः । ईरण क्षेपे [9 / 408] युजादित्वाद् वा णिचि ईरयति, ईरति ॥ . 1. सिजि इति काशकृत्स्न: / (का. धा. पृ. 126 ) / 2. ईड-ईल स्तुतौ इति काशकृत्स्नः । (kA0 dhA0 pR0 125 ) / 3. ईर गतौ इति क्षीरस्वामी । (क्षी. त. पृ. 168 ) ॥ Page #221 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [ dhA058 अथ शान्तः सेट् च ॥ '58 ईशिक् ऐश्वर्य' / " स्मृत्यर्थः " 2 / 2 / 11 इति वा कर्मणः कर्मत्वे, " शेषे0 " 2 / 2 / 81 इति षष्ठयां भुव ईष्टे, भुवमीष्टे । "ईशीड0 " 4 / 4 / 87 इति इटि ईशिषे, ईशिध्वे, ईशिष्य, ईशिध्वम् । स्वसाहचर्येण पञ्चमीध्वमो ग्रहणात् ह्यस्तनीध्वमीडभावे " यजसृज0 " 2 / 1187 इति शस्य षत्वे, " तवर्गस्य." 1 / 3 / 60 इति धस्य ढत्वे, " तृतीयस्तृतीय0 ॥ 1 / 3 / 49 इति पस्य डत्वे " स्वरादेस्तासु" 4 / 4 / 31 इति वृद्धौ ऐड्ढ्वम् । " गुरुनाम्यादेः0" 3 / 4 / 48 इति परोक्षाया आमि ईशाञ्चक्रे । ईशिता, ईशितुम् । " नाम्युपान्त्य0" 5 / 1154 इति के ईशः । आनशि ईशानः । " स्थेश0 " 5 / 2 / 81 इति वरे इष्टे इत्येवंशीलः ईश्वरः । स्त्रियामापि ईश्वरा । ईश्वरी इति तु " अश्नोतेरीच्चादेः" (u0 442 ) इति वरटि ड्याम् । क्ते ईशितः । "क्तेटो." 5 / 3 / 106 इत्यः0 ईशा । उणादौ " युयुजि0" (u0 277) इति किति आने ईशानः ॥ अथ सान्ताः पञ्च सेटश्च ॥ '59 वसिक आच्छादने' / वस्ते पटम् । क्थे वस्यते । " अनादेशादेः0 " 4 / 1 / 24 इति एत्वस्य द्वित्वाभावस्य च "न शस0" 4130 इति प्रतिषेधे ववसे, ववसाते, वसिरे । वसितः, वसितवान् । आनशि वसानः । करणेऽनटि वसनम् । " इङितो0" 5 / 2 / 44 इत्यने वसनशीलो वसनः । वसित्वा । उणादौ " प्लुज्ञा0 " (u0 646) इति तौ वस्तिः मूत्राधारश्चर्मपुटः । "T" ( u0 446 ) इति त्रुटि वस्त्रम् । " वस्त्यगिभ्यां णित् " ( u0 970) इति असि वासः । वसं निवासे [ 1999 ] वसति, वस्ता, उषितः, उषित्वा ॥ '60 आङ:- शासूकि इच्छायाम् ' / आङ इति आपूर्व एवायं प्रयोज्यो न केवलो नाप्यन्योपसर्गपूर्व इत्येवमर्थम् । " क्वौ" 4 / 4 / 119 इत्येव सिद्धे "आङः0" 4 / 4 / 120 इति वचनं यावेवाङपूर्वस्य शास्तेः आस इसिति नियमार्थम् । तेन "इसासः शासो0" 4 / 4 / 118 इति इसमावे आशास्ते । क्ये आशास्यते । " शास्त्यमुवक्ति0 " 3 / 4 / 60 इत्यत्र शास्तः एव ग्रहणात् अङभावे आशाशिष्ट । " उपान्त्यस्या0 " 4 / 2 / 35 इत्यत्रापि शास्तेः एव प्रतिषेधात् णौ डे हूस्वे 1. अन्ये तु आङ्पूर्वकत्वं प्रायिक, तेन प्रशास्महे इत्यपि सिद्धमित्याहुः (है. प्र. पृ.657)| Page #222 -------------------------------------------------------------------------- ________________ 63 ] धातुपारायणे अदादयः (2) [ 187 आशीशसत् । अस्यापि हस्वप्रतिषेध इत्यन्ये, तन्मते आशशासत् । आशासिता, आशासितुम् । अदित्वात् वित्व वेट् , अत एव चोत्तरपदान्तस्यापि क्त्वो यवभावः । यपि हि स्तायशिदभावादिटः प्राप्तिरेव नास्ति आशास्त्वा, आशासित्वा । यपमेव इच्छन्त्येके आशास्य । अनू दिदयमित्यन्ये । वेट्त्वात् क्तयोर्नेट् , आशास्तः, आशास्तवान् । येषां नोदित् तन्मते वेट्वाभावाद् इटि आशासितः, आशासितवान् । " इडितो." 5 / 2 / 44 इत्यने आशासनशीलः आशासनः । "क्रुत्संपदा0" 5 / 3 / 114 इति विपि आशीः । "वादिभ्यः" 5 / 3 / 92 इति क्तौ आशास्तिः । शासक् अनुशिष्टौ [ 2 / 37 ] शास्ति, शिष्यते, अशशासत् ॥ '61 आसिक उपवेशने' / आस्ते । "कालाध्व0" 2 / 2 / 23 इति कर्मत्वे मासमास्ते । " अधेः शीङ्" 2 / 2 / 20 इति आधारस्य कर्मन्वे ग्राममध्यास्ते । "दयाया0 " 3 / 4 / 47 इति आमि आसाञ्चक्र । "गत्यर्थाकर्मक0" 5 / 1 / 11 इति वा कर्तरि ते आसितश्चैत्रः । पक्षे भावे आसितं चैत्रेण । साप्यात् " श्लिषशी0" 5 / 1 / 9 इति वा कर्तरि क्ते उपासितो गुरुं शिष्यः, पक्षे कर्मणि उपासितो गुरुः शिष्येण । आसिता, आसितुम् । आनशि निपातनाद् आसीनः । "आस्यटि0" 5 / 397 इति क्यपि आस्या । "णिवेच्या0" 5 / 3 / 111 इति अने आसना, उपासना । " शृवादिभ्यः" 5 / 3 / 92 इति क्तौ उपास्तिः ॥ _ '62 कसुकि गतिशातनयोः' / उदित्त्वान्ने कंस्ते, चकंसे, कंसिता । यङि चाकंस्यते । 'यङ्लुपि चाकंस्ति, चाकंसीति । अचि घनि वा कंसः । "क्तेटो." 5 / 3 / 106 इति अः, कंसा ॥ '63 णिसुकि चुम्बने ' / उदिवाने, "पाठे0 " 2 / 3 / 97 इति नत्वे च निस्ते । णोपदेशत्वाद् " अदुरुपसर्गा0" 2 / 3 / 77 इति णत्वे प्रणिस्ते परिणिस्ते । " नाम्यन्तस्था0 " 2 / 3 / 15 इत्यत्र शिटा नकारेण 'चान्तरेऽपि इति प्रत्येक वाक्यसमाप्तेः इष्टत्वात् द्वयव्यवधाने षत्वाभावे निस्से । निनिसे, निसिता, निसितुम् । यङि नेनिस्यते । यङ्लुपि नेनिसीति, नेनिस्ति । "ऋवर्ण0 " 5 / 1 / 17 इति ध्यणि निस्यम् । अचि घनि वा निसः । " निसनिक्षनिन्दः कृति वा " 2 / 3 / 84 इति वा णत्वे प्रणिसनीयम् , प्रनिसनीयम् , प्रणिसनम् , प्रनिसनम् । कृतोऽन्यत्रापि णत्वविकल्प इत्यन्ये, तन्मते प्रणिस्ते प्रनिस्ते, प्रणिसाते प्रनिसाते, प्रणिनिसे प्रनिनिसे ॥ 1. यङ्लुपि चाकंसीति इति mu0 ॥ 2. वाऽन्त इति mu0 ॥ Page #223 -------------------------------------------------------------------------- ________________ 188 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 64- . अथ क्षान्तः सेट् च ॥ '64 चक्षिक व्यक्तायां वाचि'| "संयोगस्यादौ0 " 2 / 1 / 88 इति कस्य लुकि आचष्टे । " नवा परोक्षायाम्" 445 इति वा कशांख्यांगोः गिचात् फलवकर्तर्यात्मनेपदे आचक्शे, आचख्ये । फलवतोऽन्यत्र " शेषात् " 3333100 इति परस्मैपदे आचक्शौ आचख्यो पक्षे आचचक्षे । अशिति " चक्षोवाचि0 " 444 इति kshaaNglyaaNgo। अनुस्वारेवान्नेट् , आक्शास्यते । " शिट्याद्यस्य0" 1 / 3 / 59 इति वा द्वितीये आख्शास्यते आख्यास्यते, आक्शास्यति आवशास्यति आख्यास्यति । " शास्त्यमुवक्ति0 " 3 / 4 / 60 इति अङि आख्यत् । " य एच्चा0" 5 / 1 / 28 इति ये आख्येयम् । " उपसर्गादातो." 5 / 3 / 110 इति डे आख्यः, प्रख्यः । " तन्व्यधी0" 5 / 1164 इति णे ख्यायः । / " समः ख्यः" 5 / 1177 इति डे गोसङ्ख्यः । " व्यञ्जनान्तस्था." 4 / 2 / 71 इत्यत्र ख्यावर्जनात् क्तयोस्तस्य नत्वाभावे ख्यातः ख्यातवान् । "पुमोशिट्य0" 1 / 3 / 9 इत्यत्र ख्यागो वर्जनात् मोऽनुस्वरानुनासिकपूर्वरेफाभावे पुख्यानं, मुख्याति: / वागर्थस्यैव क्शांगख्यांगो, तेन वर्जनार्थाद् ध्यणि संचक्ष्याः, दुर्जनाः वर्जनीया इत्यर्थः । भक्षणार्थीदनटि चक्षणम् । चक्षिता । " स्वरात् " 2 / 3 / 85 इति कृतो नस्य [ णत्व संभवे ] " शुभ्नादिनाम् " 2 / 3 / 96 इति णत्वप्रतिषेधे प्रख्यानम् प्रख्यापनीयम् । उणादौ " तृकश0" ( u0 187) इति अणे विचक्षणः । ज्ञानार्थत्वादत्र क्शांगख्यांगभावः । " चक्षः शिद्वा" ( u0 969 ) इति असि 'चक्षाः नृचक्षाः ख्याश्च राक्षसः, अवचक्षाः । " चक्षेः शिद् वा" ( u0 1001) इति किति उसि चक्षुः, परिचक्षुः, अवचक्षु, अवसंचक्षुः, अवख्युः । बाहुलकात् द्वित्वे संचचक्षुः, विचख्युः । / ____अथोभयपदिनस्तत्राप्युदन्तौ ॥ . '65 ऊर्युगक आच्छादने' / "वोर्णोः" 4 / 3 / 60 इति वा. औत्वे प्रोर्णोति प्रोओति । " न दिस्योः " 4 / 3 / 61 इति औत्वप्रतिषेधे प्रौर्णोत् , प्रौर्न्नोः। परस्मैपदे सिचि " वोणुगः0" 43 46 इति वा वृद्धौ प्रौर्णावीत् , पक्षे प्रोणवीत् । " वोर्णोः" 4 3 / 19 इति इटो वा ङित्वे प्रोणुवीत् । " गुरुनाम्यादेः0 " 3 / 4 / 48 इत्यत्र ऊर्णोः वर्जनात् परोक्षाया आमभावे प्रोणुनाव । गित्त्वात् फलवत्कर्तर्यात्मनेपदे 1. चक्षः, ख्या:, उभे अपि रक्षो नाम्नी । ......नृचक्षाः राक्षस: / इति उणादिविवरणे । चक्षः इति pa0 ra0 प्रतयोः ॥ Page #224 -------------------------------------------------------------------------- ________________ 66 ] धातुपारायणे अदादयः (2) [ 189 प्रोणुते । प्रोणुनुवे । " अट्यति0 " 3 / 4 / 10 इति यडि प्रोर्णोनूयते । प्रोर्णविता प्रोणुविता, प्रोर्णवितुम् प्रोणुवितुम् । सनि " इवृध0" 4 / 4 / 47 इति वेटि प्रोणुनविषति प्रोणुनविषति, पक्षे प्रोणुनूषति । किति "ऋवर्ण,yU0 " 4 / 4 / 57 इति नेट् , प्रोर्णतः प्रोणुतवान् । उर्णा' इति तु " इणुविशा0 " ( u0 182 ) इति णे ऊवतेः । ऊरुः [" अरुर्च" u0 736] उरुः ["महत्युर्च" u0737] इत्यपि अतैः औ ॥ 66 टुंग्क् स्तुतौ' / "पः so0 " 2 / 3 / 98 इति सत्वे स्तुते । " उत auH0" 4 / 3 / 59 इति औत्वे स्तौति । " यङ्तुरुस्तोः0" 4 / 3 / 64 इति ईति स्तवीति । " उपसर्गात्सुग्0 " 2 / 3 / 39 इति पत्वे अभिष्टौति, विष्टौति । " नाम्यन्तस्था0" 2 / 3 / 15 इति षत्वे तुष्टाव । यङि तोष्ट्रयते । यङ्लुपि तोष्टोति तोष्टवीति । सनि तुष्ट्रपति । अनुस्वारेवान्नेट् , स्तोता प्रस्तोता । सिचि परस्मैपदे " धृगसुस्तोः " 4 / 4 / 85 इति इटि अस्तावीत् अस्तावीष्टाम् । " स्क्रसृवृ0" 4 / 4 / 81 इत्यत्र स्तो: वर्जनात् परोक्षायाम् इडभावे तुष्टोथ । " उत auH0" 4359 इत्यत्र अद्वेः इति वचनात् द्वित्वे औत्वाभावः, तुष्टुव, तुष्टुम । परिनिविपूर्वस्य " स्तुस्वाश्चा0 " 2 / 3 / 49 इति अव्यवाये वा षत्वे पर्यष्टोत् पर्यस्तोत् । " दग0" 5 / 1 / 40 इति क्यपि स्तुत्यः । "दिद्युद्ददृद्" 5 / 2 / 83 इति विपि निपातनात् आयतस्तवनशील: आयतस्तूः । एवं ग्रावस्तुत् । " नीदाव0" 5 / 2 / 88 इति त्रुटि स्तोत्रम् । विपि "उपसर्गात्" 2 / 3 / 39 इति षत्वे परिष्टुत् । " समासेऽग्नेः स्तुतः" 2 / 3 / 16 अग्निष्टुत् । "प्रात् स्नुद्रुस्तोः" 53 / 67 इति पनि प्रस्तावः । "संस्तोः" 5 / 3 / 66 समेत्य स्तुवन्ति अत्र संस्तावः । यज्ञविषयादन्यत्र " युवर्ण0" 5 / 3 / 28 इति अलि संस्तवः । एवं स्तवः । "वादिभ्यः" 5 / 3 / 92 इति अनडपवादे करणे क्तौ स्तुतिः । उणादौ "भीणशलि0" ( u0 21) इति के स्तोकम् । "दृकन" ( u0 27) इति अके स्तबकः गुच्छः । " युसुकु0 " ( u0 297 ) इति पे ऊत्वे च स्तूपः बोधिसत्वभवनम् । " अर्तीरि0 " (u0 338 ) इति मे स्तोमः समूहः, यज्ञः, स्तोत्रं च । 'टुभूङ् स्तम्भे [ 1781 ] इत्यस्य तु स्तोभः अनर्थकं श्रुतिपूरणं वचः ॥ .. 1. उर्धे हिंसायाम् [ 1470 ] उर्णा मेषादिलोम, ध्रुवोरन्तरावर्तश्च ( u. वि. ) / 2. ष्टुभुङ् इति mu0 ॥ Page #225 -------------------------------------------------------------------------- ________________ 190 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 67- / अथोदन्तोऽनिट् च ॥ '67 ब्रूग्क वक्तायां वाचि' / ब्रूते । किरादित्वात् जिक्ययोरभावे कर्मकर्तरि अवोचत कथा स्वयमेव, ब्रूते कथा स्वयमेव । "ब्रूतः परादिः" 4 / 3 / 63 इति ईति ब्रवीति । "ब्रूगः पञ्चानाम्" 4 / 2 / 118 इति बेग आहाऽऽदेशे तिवा णवादौ च आह, आहतुः, आहुः, आत्थ, आहथुः । अशिति "अस्ति ब्रूवो:0" 4 / 4 / 1 इति वचादेशे, " यजादिवश्0 " 4 / 1 / 72 इति पूर्वस्य वृति उवाच । " यजादिवचे" 4 / 1 / 79 इति वृति ऊचे । क्थे उच्यते । " शास्त्यसूवक्ति" 3 / 4 / 60 इति अङि अवोचत । अनुस्वारेत्वान्नेट् , वक्ता, वक्तुम् । "प्रवचनीयादयः" 5 / 1 / 8 इति वा कर्तरि अनीये प्रवचनीयो गुरुर्धर्मस्य, पक्षे कर्मणि प्रवचनीयो धर्मों गुरुणा । ध्यणि " वचोऽशब्दनाम्नि" 4 / 1 / 119 इति कत्वप्रतिषेधे वाच्यम् । शब्दसंज्ञायां तु वाक्यम् । " त्यजयज0" 4 / 1118 इति कत्वाभावे प्रवाच्यो ग्रन्थविशेषः । अचि "ब्रुवः " 5 / 1151 इति निपातनात् ब्राह्मणमात्मानं ब्रूते ब्राह्मणब्रुवः । " वेयिवद0" 5 / 2 / 3 इति निपातनाद् भूतमात्रे कानः, अनूचानः । " तत्र वसु0" 5 / 2 / 2 इति सौ उचिवान् । "दिद्युद्" 5 / 2 / 83 इति क्विपि निपातनात् वचनशीला वाक् । उणादौ " नीनूरमि0" ( u0 227 ) इति किति थे उक्थम्-साम ॥ ___ अथ पान्तोऽनिट् च ॥ __ '68 द्विषींक अप्रीतौ' / द्विष्टे, द्वेष्टि । "वा द्विषा0 " 4 / 2 / 91 इति शिदनः वा पुसि अद्विषुः, अद्विषन् । " हशिटो0 " 3 / 4 / 55 इति.सकि अद्विक्षत् । अनुस्वारेवान्नेट , द्वेष्टा द्वेष्टुम् । " ऋवर्ण" 5 / 1 / 17 इति ध्यणि द्वेष्यः । " नाम्युपान्त्य0" 5 / 1 / 54 इति के द्विषः । विपि सुद्विट् , मित्रद्विट् , बह्मद्विट् । " सुगद्विषा0" 5 / 2 / 26 इति अतृशि " द्विषो वाऽतृशः " 212184 इति कर्मणि षष्ठयां चौरस्य द्विषन् , चौरं द्विषन् । " युजभुज0" 5 / 2 / 50 इति घिनणि द्वेषणशीलो द्वेषी । घभि द्वेषः ॥ . अथ हान्तास्त्रयोऽनिटश्च ॥ . '69 दुहीक क्षरणे' / दुग्धे गौः, दोन्धि । कर्मकर्तरि " एक धातौ0 " 3 / 4 / 86 इति जिक्यात्मनेपदेषु प्राप्तेषु "भूषार्थ0 " 3 / 4 / 93 इति किरादित्वात् क्यनिषेधे दुग्धे गौः स्वयमेव । " स्वरदुहो वा" 3 / 4 / 90 इति वा जिनिषेधे Page #226 -------------------------------------------------------------------------- ________________ 72 ] धातु पारायणे अदादयः (2) अदुग्ध गौः स्वयमेव, अदोहि गौः स्वयमेव । " हशिटो0" 34 / 55 इति सकि अधुक्षत् । वतवर्गादावात्मनेपदे " दुहदिह0" 4 / 3 / 74 इति सको वा लुकि अदुह्वहि, अधुक्षावहि, अदुग्ध, अधुक्षत, अदुग्धाः, अधुक्षथाः । अनुस्वारेचान्नेट् , दोग्धा दोग्धुम् । " कृवृषि0" 5 / 1 / 42 इति वा क्यपि दुह्या गौः, पक्षे " ऋवर्ण" 5 / 1 / 17 इति ध्यणि दोह्या । विपि गोधुक् । " दुहेर्डधः " 5 / 1 / 145 कामदुघो धर्मः । " युजभुज0" 5 / 2 / 50 इति घिनणि दोही । बाहुलकात् खलपवादेने सुदोहनः । घनि दोहः । उणादौ "कुमुद0" (u0 244 ) इति अदे निपातनात् दोहदः अभिलाषविशेषः । " त्वष्ट" ( u0 865) इति तृप्रत्यये निपातनाद् दुहिता ॥ ___ '70 दिहीक लेपे' / दिग्धे देग्धि । " नेमादा0" 22379 इति नर्णत्वे प्रणिदेग्धि । " हशिटो0 " 3 / 4 / 55 इति सकि अधिक्षत् । वतवर्गादौ आत्मनेपदे वा सको लुकि अघिक्षावहि, आदिबहि, अधिक्षत, अदिग्ध । संदिदेहे, संदिदेह । यङि देदिह्यते । यङ्लुपि देदिहीति, देदेग्धि । अनुस्वारेवान्नेट् , देग्धा, दिग्धः, संदिग्धः । उणादौ " मृदिकन्दि0" ( u0 465 ) इति अले देहली द्वाराऽधोदारु । / '71 लिहीक आस्वादने' / लीढे, लेढि । " हशिटो." 3 / 4 / 55 इति सकि अलिक्षत् । वतवर्गादावात्मनेपदे वा सको लुकि अलिह्वहि, अलिक्षावहि, अलीढ, अलिक्षत । लिलिहे, लिलेह । यङि लेलिह्यते । यङ्लुपि लेलिहीति, लेलेढि । अनुस्वारेवान्नेट् , लेढा, लेढुम् । "ऋवर्ण0" 5 / 1 / 17 इति ध्यणि लेह्यम् । लिहायचि लेहः, आलेहः । बाहुलकात् " नाम्युपान्त्य0" 5 / 1 / 54 इति के लिहः । उणादौ " लिहेर्जिह च" ( u0 513 ) इति वे जिह्वा ॥ अथ अदाद्यन्तर्गणो ह्वादयः ॥ '72 हुक दानादनयोः' / दानमत्र हविष्प्रक्षेपः । अदनं भक्षणम् । " हवः शिति" 4 / 1 / 12 इति द्वित्वे, " उत auH0" 4359 इत्यत्र अद्वः इत्युक्तेः औत्वाभावे जुहोति । जुहुतः । " ह्विणोर0" 4 / 3 / 15 इति वत्वे " अन्तो नो लुक0" 4 / 2 / 94 इति न लुकि च जुह्वति । " द्वयुक्त0" 4 / 2 / 93 इति शिदनः पुसि, " पुस्पउ" 4 / 3 / 3 इति गुणे अजुवुः । " भी hI0" 3 / 4 / 50 . 1. 'हे र्दुघः इति mu0 ॥ Page #227 -------------------------------------------------------------------------- ________________ 192 ] आचार्यश्रीहेमचन्द्रविरचिते [dhA0 72 इति परोक्षाया वा आमि जुहवाञ्चकार । अत्र आमस्तिव्वद्भावात् " हवः शिति" 4 / 1 / 12 इति द्वित्वम् , पक्षे जुहाव । "हुधुटो हेधिः" 4 / 2 / 83 जुहुआध । अनुस्वारेत्त्वान्नेट् , होता, होतुम् । "य एच्चा0 " 5 / 1 / 28 इआत ये हव्यम् । " उवर्णादावश्यके" 5 / 1119 घ्यणि हाव्यम् अवश्यम् । अचि हवः । " आशिष्यकन् " 5 / 1 / 70 हवकः । "दिद्युद्ददृद्" 5 / 2 / 83 इति विपि निपातनाद् हवनशीलः जुहः । "युवर्ण" 5 / 3 / 28 इति आल हवः । उणादौ " अर्तीरि0" (u0 338 ) इति मे होम आहुतिः । " हुयामा0 " (u0 451) इति त्रे होत्रम् हवनम् , होत्रा ऋचः । " रुच्यचि0 " (u0 989) इति इसि हविः पुरोडाशादिः । "हुपूद्गो0 " (u0 863 ) इति तः, होता ऋत्विक् ॥ अथादन्तोऽनिट् च ॥ '73 ओहांक त्यागे'| ककारः अदादित्वज्ञापनार्थः, "न हाको लुपि" 4 / 1 / 49 इत्यादौ विशेषणार्थश्च । जहाति । " हाकः" 4 / 2 / 100 इति वा इत्वे जहितः । पक्षे " एषामी." 4 / 2 / 97 इति ईत्वे जहीतः । " आ च हो" 4 / 2 / 101 जहाहि, जहिहि पक्षे जहीहि । यि लुकि जह्यात् जह्याताम् । क्थे. " Iya'bhane" 4 / 3 / 97 इति ईत्वे हीयते । "आतो णव औः" 4 / 2 / 120 जहौ । " गापास्था0" 4 / 3 / 96 इति आशिषि एः, हेयात् । यडि जेहीयते । यङ्लुपि " न हाको0" 431149 इति पूर्वस्य आत्वाभावे जहाति, पक्षे "यतुरुस्तोः0" 4 / 364 इति ईति जहेति । " ललाटवात0" 5 / 1 / 125. इति खशि शर्धजहा माषाः । अनुस्वारेचान्नेट , हाता, हातुम् । ओदित्वात् " सूयत्यायो0" 4 / 2 / 70 इति क्तयोस्तस्य नत्वे हीनः, हीनवान् । " हः काल." 5 / 1168 इति टनणि जहाति भावान् इति हायनः संवत्सरः । जहति उदकमिति हायना व्रीहयः । " आतो Do0" 5 / 1176 इति डे कलां जहाति कलहः । " ड्यापो बहुलं नाम्नि" 2 / 4 / 99 इति पूर्वस्य ह्रस्वः । "हाको हिः क्त्वि " 4 / 4 / 14 हित्वा । "ग्लाहा." 5 / 3 / 118 इति अनौ हानिः । " अहीयरहो." 72 / 88 इत्यत्र हाको वर्जनात् पञ्चम्याः तस्वभावे सार्थात् हीनः । "पापहीयमानेन0" 7286 इति तृतीयायाः तसौ विद्यातो हीयते । उणादौ " भीणशली." ( u0 21) इति के निहाकः निःस्नेहः, निहाका गोधा । "पाहाभ्यां पयह्यौ च" (u0 953) इति असि ह्यः अनन्तरातीतदिनम् । अहर् इति तु " श्वन्मातरिश्वन्(u0 902) इति अनि निपातनात् अंहतेः ॥ Page #228 -------------------------------------------------------------------------- ________________ 76 ] धातुपारायणे अदादय: (2) [ 193 अथेदन्तावनिटौ च ॥ '74 जिभीक भये । बुद्धिसंसर्गपूर्वकेपायेऽवधित्वात अपादानत्वे "पञ्चम्यपादाने" 2 / 2 / 69 इति पञ्चम्यां चौराद् बिभेति । "भियो नवा" 4 / 2 / 99 इति वा इत्वे बिभितः, पक्षे विभीतः । बिभ्यति । " द्वयुक्त0" 4 / 2 / 93 इति शिदनः पास " पुस्पउ " 4 / 3 / 3 इति गुणे अविभयुः । " भीही." 3 / 450 इति परोक्षाया वा आमि विभयाञ्चकार विभाय । हेतुकतृतो भये वर्तमानस्य णौ " विभेतेर्भीष् च" 3 / 3 / 92 इति आत्वे भीषादेशे आत्मनेपदे च मुण्डो भापयते, मुण्डो भीषयते । करणाद् भये तु कुश्चिकयैनं भाययति । "भियो रुरुकलुकम्" 5 / 2 / 76 भयशीलो भीरुः, भीरुकः, भीलुकः; किवादत्र न गुणः । " वर्षादय: क्लीवे " 5 / 3 / 29 इति अलि भयम् । " भ्यादिभ्यो वा" 5 / 3 / 115 इति वा विपि भीः, पक्षे तो भीतिः । उणादौ " भीणूशली0" ( u0 21) इति के भेकः मण्डकः कातरश्च । " शीभी. " ( u0 71) इति आनके भयानकः । " भियः षोऽन्तश्च वा" ( u0 344 ) इति किति मे भीमः भीष्मः । * " भीवृधि0 " ( u0 387 ) इति रे मेरः दुन्दुभिः कातरश्च । ऋफिडादित्वात् लत्वे भेल: चिकित्साग्रन्थकारः अप्राज्ञश्च ॥ '75 ह्रींक लजायाम् ' / जिहेति, जिहीतः " योऽनेकस्वरस्य " 201156 इति यापवादे, "संयोगात् " 2 / 1 / 52 इति इयि जिट्टियति । " द्वयुक्त0" 4 / 2 / 93 इति शिदनः पुसि " पुस्पउ" 4 / 3 / 3 इति गुणे अजिहयुः । "भीहो" 3 / 4 / 50 इति परोक्षाया वा आमि जियाञ्चकार जिहाय । यङि जेडीयते । णौ " अतिरी0 " 4 / 2 / 21 इति पौ " पुस्पउ" 4 / 3 / 3 इति गुणे हेपयति । अनुस्वारेवान्नेट् , हेता, हेतुम् । " ऋहीघ्रा0" 4 / 2 / 76 इति क्तयोस्तस्य वा नत्वे हीणः, हीतः, हीणवान् , हीतवान् । "य ecA0" 5 / 1 / 28 इति ये हेयम् । " क्रुत्संपदा0" 5 / 3 / 114 इति क्विपि हीः । उणादौ " हीयो रश्च लो वा " ( u0 25) इति किति के हीकः लीकश्च सलजः । " हियः किद्रो लश्च वा" ( u0 750 ) इति को हीः ह्रीकुश्च त्रपु जतुनी, lajAvA~zca ॥ अथ ऋदन्तावनिटौ च ॥ '76 पृक् पालनपूरणयोः' / " पृभृमा0 " 4 / 1 / 58 इति पूर्वस्य इत्वे पिपति, पिपृतः, पिप्रति, पपार, पप्रतुः । थवि " ऋतः" 4 / 479 इति नेटू , Page #229 -------------------------------------------------------------------------- ________________ 194 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 76पपर्थ । वे " स्क्रसृवृ0" 4 / 4 / 81 इति इटि परिव । ऋदन्तोऽयं सेट् च, इत्येके । तन्मते ऽतसि " ओष्ठयाद्" 4 / 4 / 117 इति उरि, " भ्वादेः" 2 / 1 / 63 इति दी च पिपूर्तः । अन्तौ पिपुरति । परोक्षायां " R: शूढ0" 4 / 4 / 20 इति वा RH, निपप्रतुः, निपग्रः, पक्षे "स्कृच्छ्रतो0" 4 / 3 / 8 इति गुणे निपपरतुः निपपरुः । थवि " स्क्रसृवृ0" 4 / 4 / 81 इति इटि निपपरिथ । वे निपप्रिव, निपपरिव । अनुस्वारेच्चान्नेट् , पर्ता पर्तुम् । "हनृतः" 4 / 4 / 49 इति इटि परिष्यति । क्तयोः व्यापृतः, व्याप्तवान् । येषां तु दीर्घान्तः तन्मते " ऋवर्ण" 4457 इति इडभावे, " वादे." 4 / 2 / 68 इत्यत्र प्रो वर्जनात् क्तयोस्तस्य नत्वाभावे पूर्तः, पूर्तवान् । णो "साहिसाति0" 5 / 1159 इति शे पारयः । घजि पारः । " णो दान्तशान्त " 4 / 4 / 74 इति क्त वा पूर्ण इति निपातनमस्यापि इत्येके, तन्मते णौ ते पूर्णः, पारितः । पूरित: इति तु पूरैचेः ण्यन्तात् क्ते ॥ .... '77 ऋक् गतौ' / " हवः शिति" 4 / 1 / 12 इति द्वित्वे " प्रभृमा0" 4 / 1 / 58 इति पूर्वस्य इत्वे " पूर्वस्यास्वे0 " 4 / 1 / 37 इति इयि " नामिनो0 " 4 / 3 / 1 इति गुणे इयति । इयत: इथति, "श्रौति0" 4 / 2 / 108 इत्यत्र "अत्यादौ" 4 / 2 / 104 इत्यधिकारात अत्र ऋच्छाऽऽदेशाभावः । संपूर्वात् "समो गमृच्छि0" 3 / 3 / 84 इति आत्मनेपदे समियते । आप्ये तु सति " शेषात् परस्मै" 33100 इति परस्मैपदे समिति मित्रम् । " अस्यादेः0" 4 / 1 / 68 इति पूर्वस्य आत्वे ऋदादित्वाभावात् "अनातो." 4 / 1 / 69 इति नन्ताभावे, आर, आरतुः, आरुः । " इन्ध्यसंयोगा0" 4 / 3 / 21 इति अवित्परोक्षायाः कित्वेऽप्यत्र "संयोगात्" 2 / 1 / 52 इति गुणः । " क्ययङ0 " 4 / 3 / 110 इति गुणे अर्यते । "अव्यति" 3 / 4 / 10 इति यङि अगर्यते । आशीर्ये अर्यात् । सप्तम्याम् इययात् । अद्यतन्यां " सर्त्यर्तेः0" 3461 इति वाडि आरत् , आर्षीत् । थवि "ऋव्येद0 " 4 / 4 / 80 इति इटि आरिथ । सनि "ऋस्मिपूङ0" 4 / 4 / 48 इति इटि स्वरस्य कार्यित्वाद् द्वित्वं प्रति निमित्तत्वाभाव इति पूर्व स्वरादेशे गुणे पश्चात् " स्वरादेः0" 4 / 1 / 4 इति द्वितीयांशस्य द्वित्वे अरिरिषति । अनुस्वारेत्वान्नेट् , अर्ता, अतुम् । " ऋही." 4276 इति क्तयोस्तस्य वा नत्वे ऋणम् ऋतम् । णौ "अतिरी." 4 / 2 / 21 इति पौ अर्पयति । उणादौ " ऋकृवृ0 " (u0 196) इति उणे 1. तस्योष्ठया' इति mu0 ॥ 2. ऋच्छाभावः इति mu0 ॥ THAN Page #230 -------------------------------------------------------------------------- ________________ 79 ] धातुपारायणे अदादयः (2) [ 195 अरुणः । "कमिप्रगा0" ( u0 225) इति थे अर्थ्ः। "गदरमि0" ( u0 327 ) इति मे अर्भः शिशुः । " अर्तीरि0" (u0 338) इति मे अर्मः अक्षिरोगः । "धाग्राजि0" ( u0 379) इति अन्ये अरण्यम् । " ऋच्छिचटि0" (u0 397 ) इति अरे ऽअररम् कवाट: "ऋहसू0" ( u0 638 ) इति अणौ अरणिः । " अर्तेरनिः" (u0 682 ) अरनिः उत्कनिष्ठो हस्तः । " सर्तेरूच्चातः" ( u0 689 ) इति मौ ऊर्मिः । "नदिवल्लि0" ( u0 698) इति अरौ अररिः क्पात्त्ः। " अञ्ज्यतः कित्" ( u0 777 ) इति तुनि ऋतुः वसन्तादिः स्त्रीरजः तत्कालश्च । "कटिकुट्य0" ( u0 812) इति अरौ अररुः असुरः आयुधं च । " अतै क्षिनक " ( u0 928) ऋभुक्षा इन्द्रः । " स्नामदि0" ( u0 904) इति पनि अर्वा अश्वः । " अर्तेरुराशौं च" ( u0 967 ) इति असि उरः वक्षः, अर्शः गुदकीलः । " अर्तीणभ्याम्" ( u0 979 ) इति नसि अर्णः जलम् । " रुद्यति " ( u0 997) इति उसि अरुः व्रणः । ऋ प्रापणे च [ 1 / 26 ] ऋच्छति ॥ / अथात्मनेपदिनावादन्तावनिटौ च ॥ ___78 ओहाङ गतौ' / ङिचात् " इङितः0" 3 / 3 / 22 इति आत्मनेपदे " हवः शिति " 4 / 1 / 12 इति द्वित्वे, "पृभृमा0 " 4 / 1 / 58 इति पूर्वस्य इत्वे, "एषामी0" 4 / 2 / 97 इति ईत्वे च जिहीते । जिहाते, जिहते । " Iya'ane" 4 / 3 / 97 इत्यत्र हाकोऽनुवृत्तेः क्ये ईत्वाभावे हायते । संजहे । अनुस्वारेवान्नेट , हाता, हातव्यम् । "य ecA0" 5 / 1 / 28 इति ये हेयम् । "हः काल." 5 / 1168 इति टनणि हायन: वर्ष व्रीहिश्च । ओदित्वात् " सूयत्याद्यो0" 4 / 270 इति क्तयोस्तस्य नत्वे हानः, हानवान् । अदुरुपसर्गान्तपूर्वस्य " स्वरात् " 2 / 3 / 85 इति नस्य णत्वे प्रहाणः, प्रहाणवान् । ओहांक त्यागे [2 / 73] जहाति हीयते । '79 मांङ्घ मानशब्दयोः' / " हवः शिति" 4 / 1 / 12 इति द्वित्वे "भृमा0 " 4158 इति पूर्वस्य इत्वे " एषामी0" 4 / 2 / 97 इति ईत्वे च मिमीते । " ईयाने0 " 4 / 3 / 97 इति ईत्वे मीयते । ममे । " नेमादा." 2 / 379 इति नेणत्वे प्रणिममे । आशिषि विङत्त्वाभावात् " गापास्था0 " 4 / 3 / 96 इति एत्वाभावे मासीष्ट । सनि " मिमीमा0 " 4 / 1 / 20 इति स्वरस्य इति द्वित्वा 1. अररः इति u. वि. / लिङ्गानु0 टीकायाम् अभिघानचिन्तामणौ च भररम् ॥ Page #231 -------------------------------------------------------------------------- ________________ 196 ] आचार्यश्रीहेमचन्द्रविरचिते [dhA0 79 भावे च प्रमित्सते । अनुस्वारेत्वान्नेट् , माता, मातव्यम् । " य एचा." 5 / 1 / 28 इति ये मेयम् , प्रमेयम् । किति तादौ " दोसोमास्थ i." 4 / 4 / 11 प्रमितः, प्रमितवान् । "वादिभ्यः" 5 / 3 / 92 इति क्तौ प्रमितिः । " उपसर्गात् 0 " 5 / 3 / 110 इति अङि प्रमा, करणेऽनटि प्रमाणम् ॥ . अथोभयपदिनः षडनिटश्च ॥ तत्राऽऽदन्तौ 80 डुदांग्क दाने'| गित्यात फलवकर्तरि " ईगितः" 3 / 395 इति आत्मनेपदे, " हवः0" 4 / 1 / 12 इति द्वित्वे, "श्नश्चा0" 4 / 2 / 96 इति आल्लुकि च दत्ते । " नेमादा" 2 / 3 / 79 इति नेणत्वे प्रणिदत्ते । फलवतोऽन्यत्र "शेषात्" 3 / 3 / 100 इति परस्मैपदे ददाति, प्रणिददाति, दत्तः । आङ्पूर्वात् "दांगोऽस्वाऽऽस्य0" 3353 इति आत्मनेपदे विद्याम् आदत्ते । "एषामी0" 4 / 2 / 97 इत्यत्र दो वर्जनात् अत्र इत्वाभावः । "अन्तो नो लुक्" 4 / 2 / 94 ददति ददतु । शतरि ददत् । " शौ वा" 4 / 2 / 95 ददति ददन्ति कुलानि । " हौ दः " 4 / 1 / 31 इति स्वरस्य एत्वे द्वित्वाभावे च देहि । "द्वयुक्त0" 4 / 2 / 93 इति शिदनः पुसि अददुः । " पिवैति0" 4 / 3 / 66 इति सिचो लुपि अदात् । अद्यतन्यामात्मनेपदे " इश्च स्थादः " 4 / 3 / 41 इति कित्त्वे दः इत्वे च अदित । " आतो णव ओः" 4 / 2 / 120 ददौ । आददे । आशिषि " गापास्था0" 4 / 396 इति एः, देयात् , विडतोऽन्यत्र दासीष्ट । सनि "मिमी0" 4 / 1 / 20 इति स्वरस्य इति द्वित्वाभावे च दिसते, अत्र फलवकर्तरि " प्राग्वत् " 3 / 3 / 74 इति आत्मनेपदम् । अन्यत्र "शेषात् " 3 / 3 / 100 इति परस्मैपदे दित्सति । अनुस्वारेवानेट् , दाता दातव्यम् । "य एच्चा0 " 5 / 1 / 28 इति ये देयम् । " तन्व्यधी0" 5 / 1164 इति णे दायः । दद इति तु ददतेः अचि । " आतो Do0" 5 / 1176 इति अणपवादे डे गोदः । "दश्वाङः" 5 / 1178 दायादः । "प्राज्ज्ञश्च" 5 / 1179 धर्मप्रदः । "प्रादाग0" 4 / 4 / 7 इति वा ते दातुमारब्धं प्रसम् ,' पक्षे "दत्" 44.10 इति दति प्रदत्तम् । " निविस्वन्ववात् " 4 4 / 8 इति वा ते, " दस्ति" 3 / 2 / 88 इति दीर्घ च नीत्तम् वीत्तम् , सूत्तम् , अनूत्तम् , अवत्तम् , पक्षे " दत्" 4 / 4 / 10 इति दति, निदत्तम् इत्यादि । " स्वरादुपसर्गाद्" 4 / 4 / 9 इति ते आत्तः उत्तः । " दत्" 4 / 4 / 10 इति दति, डिवच्चारित्रमकि दानेन निवृत्तं दत्रिमम् । " दाधेसि0" 5 / 2 / 36 इति रौ दानशीलो. दारुः । " भावाकों: 5 / 3 / 18 घनि दायः । " उपसर्गाद् दः किः" 5 / 3 / 87 आदिः । Page #232 -------------------------------------------------------------------------- ________________ 81 ] धातुपारायणे अदादयः (2) [ 197 " उपसर्गादातोः " 5 / 3 / 110 इति अङि उपदा । खलपवादे "शासूयुधि0 " 5 / 3 / 141 इति अने सुदानः ॥ '81 डुधांग्क् धारणे च' / चकाराद् दाने । धत्ते, अत्र " धागस्तथोश्च" 2 / 1178 इति पूर्वस्य चतुर्थः । चतुर्थान्तत्वाभावे तु पूर्वस्य न चतुर्थः दधाति । " नेङमादा0" 2 / 3 / 79 इति नेणत्वे प्रणिदधाति । " अधश्चतुर्थात् " 2 / 1 / 79 इत्यत्र धो वर्जनात् तथोः धत्वाभावे धतः धत्थः । " अन्तो नो लुक् " 4 / 2 / 94 दधति । शतरि दधत् , "शौ वा" 4 / 2 / 95 दधति दधन्ति कुलानि । "हौ दः" 4 / 1 / 31 इति स्वरस्य एन्वे द्वित्वाभावे च धेहि । "द्वयुक्त0" 4 / 2 / 93 इति शिदनः पुसि अदधुः । " अवौ0 " 3 / 3 / 5 इति दासंज्ञत्वात् "पिबैति0" 4 / 3 / 66 इति सिचो लुपि अधात् । "सिज्विदो0 " 4 / 2 / 92 इति अनः पुसि " इडेत्" 4 / 3 / 94 इति आल्लुकि अधुः। अद्यतन्यामात्मनेपदे " इश्व स्थादः" 4 / 3 / 41 इति इत्वे कित्त्वे च अधित । क्ये " ईयाने" 4 / 3 / 97 इति ईत्वे धीयते । दधे दधौ । आशिषि " गापा0" 4 / 3 / 96 इति एति धेयात् । ङितोऽन्यत्र धासीष्ट । सनि " मिमीमा0" 4 / 1 / 20 इति इति द्वित्वाभावे च धित्सति । अनुस्वारेवान्नेट् , धाता, धातव्यम् । "धाय्यापाय्य0" 51 / 24 इति ध्यणि निपातनाद् धाय्या सामिधेनी । ऋचोऽन्यत्र " य एच्चा0" 5 / 1 / 28 इति ये धेयम् । "तन्व्यधी0" 5 / 1 / 64 इति णे धाय: / दध इति तु दधतेः अचि । किति तादौ "धागः" 4 / 4 / 15 इति हि', विहित:, विहितवान् । " समस्तत0 " 3 / 2 / 139 इति वा मो लुकि संहितम् , सहितम् । "वावाप्योस्तनि0" 3 / 2 / 156 इति वा प्यादेशे पिहितम् , अपिहितम् , पिधानम् , अपिधानम् । " आतो Do0" 5 / 1 / 76 इति डे गोधा । " शीशद्वा0 " 5 / 2 / 37 इति आलो श्रद्धालुः । " सस्रिचक्रि0 " 5 / 2 / 39. इति निपातनात् छौ धानशीलो दधिः । ड्विचात्त्रिमकि विधानेन निर्वृत्तं विहित्रमम् । " उपसर्गाद् दः किः " 5 / 387 प्रधिः, विधिः, संधिः, / " निर्दुस्सोः सेध0" 2 / 3 / 31 इति पत्वे निषेधिः, दुःपंधिः, सुपंधिः । " व्याप्यादाधारे" 5 / 3 / 88 वालधिः, ओषधिः । " अन्तद्धिः" 5 / 3 / 89 अन्तर्धानमन्तद्धिः । " स्थाऽऽदिभ्यः कः" 5 / 3 / 82 विधः । " उपसर्गादातः " 5 / 3 / 110 इति अङि Page #233 -------------------------------------------------------------------------- ________________ 198 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 81 विधा, उपधा, संधा । " मृगये0" 5 / 3 / 101 इति निपातनात् अङि श्रद्धा । खलपवादे " शासयुधि0" 5 / 3 / 141 इति अने सुधान: / उणादौ "भीणशलि0" (u0 21) इति के धाकः ओदनः स्तम्भश्च । "धालू0" (u0 70) इति आणके धाणक: दीनारद्वादशभागः । "शीभी." (u0 71) इति आनके धानकः हेमादिपरिमाणम् । " प्याधा0 " ( u0 258) इति ने धाना भृष्टयवः । अडरश्च । "तुदादिवृजि0" (u0 273) इति किति अने निधनम् । "अर्तीरि0" ( u0 338) इति मे धामं निलयस्तेजश्च । " धाग्राजि0" (u0 379) इति अन्ये धान्यम् । संध्या इति तु " सजेध च" (u0 359) इति ये । " इणधागभ्यां वा" ( u0 389 ) इति वा किति रे धीरः धारा । " कृसिकम्य." (u0 773) इति तुनि धातुः । धृषेस्तु "धृषेर्दिधिषदिधीषौ च " ( u0 842) इति UH, दिधिषः ज्यायस्याः पूर्वमूढा लघ्वी, पुंश्चली च । दिधीषः ऊढायाः कनिष्ठायाः ज्येष्ठाऽनूढा । " मन् " (u0 911) इति मनि धाम । "वयः पयः पुरोरेतोम्यो0" (u0 974 ) इति असि वयोधाः युवा, पयोधाः पर्जन्यः, पुरोधाः पुरोहितः, रेतोधाः जनकः । विधाः वेधाः इति तु " विधेर्वा" (u0 972) इति वा किति असि विधतेः ॥ अथ ऋदन्तः ॥ 82 टुडु र पोषणे च' / चकाराद् धारणे । " हवः शिति" 4 / 1 / 12 इति द्वित्वे " प्रभृमा0" 41158 इति पूर्वस्य इत्वे विभृते बिभर्ति । "द्वयक्त" 4 / 2 / 93 इति शिदनः पुसि " पुस्पउ" 4 / 3 / 3 इति गुणे च अविभः । " भीही0" 3 / 4 / 50 इति परोक्षाया वा आमि तिव्वद्भावात् द्वित्वेत्वयोः बिभराश्वकार बभार । अनुस्वारेचान्नेट् , भर्ता, भर्तुम् । "भृगोऽसंज्ञायाम् " 5 / 1145 इति क्यपि भृत्यः । संज्ञायां तु " ऋवर्ण 0 " 5 / 1 / 17 इति ध्यणि भार्यों नाम क्षत्रियविशेषः, भार्या वधूः । "समो वा" 5 / 1 / 46 संभृत्यः संभार्यः । " लिहादिभ्यः " 5 / 1 / 50 इति अणपवादे अचि जारभरा कन्या । ते भृतः । " कुत्सिता0" 73 / 33 इति कपि भृतकः । "भावाकोंः " 5 / 3 / 18 घनि 1. धानका इति mu0, उणादिविवरणे तु धानकः । / 2. दिधिषस्तु punarbhUxirUDhA / ( a. चि. 3 / 189 ) ॥ मनुस्त्वन्यथाऽऽह ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा । सा चाग्रेदिधिषूया पूर्वा तु दिधिषर्मता ॥ (a. चि. TI. 3 / 189) ॥ Page #234 -------------------------------------------------------------------------- ________________ 85 ] धातुपारायणे अदादयः (2) 199 भारः । भर इति तु भृणातेरलि । " कुक्ष्यात्मोदरा0" 5 / 1190 इति खौ कुकिंभरिः, आत्मभरिः उदरंभरिः । " भृवृजि0 " 5 / 1 / 112 इति खे विश्वंभरा भूः । "भृगो नाम्नि " 5 / 3 / 98 इति स्त्रियां भावे क्यपि कुमारभृत्या । संज्ञाया अन्यत्र भृतिः । ट्विच्वादथुः । भरथुः । ड्वित्वात्रिमक्, भृत्रिमम् । उणादौ "द्वारशृङ्गार0" (u0 411 ) इति आरे निपातनाद् भृङ्गारः । "दृमुषि0" ( u0 651 ) इति किति तौ प्रभृतिः आदिः । भुंग भरणे [ 11886] भरते, भरति ॥ अथ जान्तौ ॥ '83 णिजएण्की शौचे च' / चकागत् पोषणे । " पाठे0". 2 / 3 / 97 इति नत्वे, " हवः शितिः" 4 / 1 / 12 इति द्वित्वे, "निजां शित्येत् " 4 / 1 / 57 इति पूर्वस्य एत्वे च नेनिक्ते, नेनिजाते, नेनिजते, नेनेक्ति, नेनिक्तः, नेनिजति । णोपदेशत्वात् " अदुरुपसर्गा0" 2 / 3 / 77 इति प्रणेनेक्ति । " द्वयुक्त0 " 4 / 2 / 93 इति शिदनः पुसि अनेनिजुः । "द्वयुक्तोपान्त्यस्य" 4 / 3 / 14 इति गुणनिषेधे नेनिजानि, अनेनिजम् । ऋदित्वात् "ऋदिच्छ्वि0 " 3 / 4 / 65 इति वाङि अनिजत् । पक्षे सिचि " व्यञ्जनानाम् " 4 / 3 / 45 इति वृद्धौ अनैक्षीत् । निनिजे, निनेज । अनुस्वारेच्चान्नेट , नेक्ता, नेक्तुम् । " नाम्युपान्त्य0" 51154 इति के निजः । शतरि अन्तो नो लुकि नेनिजत् , नेनिजतौ । घनि "क्तनिट0" 4 / 1 / 111 इति गत्वे नेगः ॥ - '84 viz2अंकी पृथगभावे' / "निजां शित्ये" 4157 इति पूर्वस्य एत्वे वेविक्ते, वेविजाते, वेविजते, वेवेक्ति, वेविक्तः, वेविजति । दिवि अविवेक । " द्वयुक्त0" 4 / 2 / 93 इति शिदनः पुसि अवेविजुः । " द्वयुक्तोपान्त्य0" 4 / 3 / 14 इति गुणाभावे वेविजानि, अवेविजम् । ऋदिचात् वाऽङि अविजत् , अवैक्षीत् । विविजे, विवेज । अनुस्वारेच्चान्नेट् , वेक्ता, वेक्तुम् । " नाम्युपान्त्य0" 5 / 1154 इति के विजः । घनि "क्तेनिट0 " 4 / 1 / 111 इति गत्वे वेगः । चान्तोऽयमिति सभ्याः । विवेचनम् , वेविचति, वेविचते, अविचत् , विवेकः ॥ अथ षान्तः ॥ ' 85 विष्ल की व्याप्तौ' / "निजां" 4 / 1 / 57 इति पूर्वस्य एत्वे वेविष्टे, वेविषाते, वेविषते, वेवेष्टि, वेविष्टः, वेविषति । " द्वयुक्त0 " 4 / 2 / 93 इति शिदनः पुसि अवेविषुः । लदित्वादङि अविषत् , आत्मनेपदे तु अङभावे "हशिटो." Page #235 -------------------------------------------------------------------------- ________________ 200 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 853 / 4 / 55 इति सकि अविक्षत । " स्वरेतः" 4 / 3 / 75 इति अल्लुकि अविक्षाताम् । " स्वरस्य परे0" 7 / 4 / 110 इति अल्लुकः स्थानित्वात् " अनतोऽन्तो0" 4 / 2 / 114 इति अदभावे अविक्षन्त । नायम् लदित् , ऊदित् इत्येके, तन्मते " हशिटो." 3 / 4 / 55 इति सकि अविक्षत् । ऊदित्वात् क्त्वि वेटि विष्ट्वा वेषित्वा । अनुस्वारेवानेटू , वेष्टा, वेष्टुम् , विष्टः, विष्टवान् । " नाम्युपान्त्य." 5 / 1 / 54 इति के विषः, विषम् । णके परिवेषक: / " कर्मजा0 " 3 / 1183 इति प्रतिषिद्धोऽपि याजकादित्वात् षष्ठीसमासः, साधुपरिवेषकः । घ्यणि वेष्यः । घनि वेषः, परिवेषः । उणादौ " विषेः कित् " ( u0 769) इति णौ विष्णुः ॥ ___ अत्र अन्यैः अन्येऽप्येकादशाऽधीयन्ते । घृ क्षरणदीप्त्योः । हृ प्रसह्यकरणे । सृ गतौ । भस भर्सनदीप्त्योः । किकिती ज्ञाने । तुर त्वरणे । घिष शब्दे । धन धान्ये । जन जनने । गा स्तुतौ इति । ते त्वलौकिकत्वात् अस्माभिः उपेक्षिताः ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणेऽविकरणः किददादिगणः स्ण्पूर्न्न्ः॥ किददादिगण " Page #236 -------------------------------------------------------------------------- ________________ अथ दिवाद्य्ः॥ अथ श्यविकरणा दिवादयो वर्णक्रमेण निर्दिश्यन्ते । तत्रापि पूर्वाचार्यप्रसिद्धयनुरोधेन Adau___1 दिवच् क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' / जयेच्छा विजिगीषा, पणिः व्यवहारः क्रयादिः । " दिवादेः0" 3472 इति श्ये "भवादेः0" 2 / 1 / 63 इति दीपे च दीव्यति । " उपसर्गाद् दिवः " 2 / 2 / 17 इति विनिमेय- द्यूतपणयोः कर्मणो वा कर्मत्वे " शेषे" 2 / 2 / 81 इति षष्ठयां शतस्य प्रदीव्यति, शतं प्रदीव्यति । अनुपसर्गस्य "न" 2 / 2 / 18 इति कर्मत्वाभावे शतस्य दीव्यति । " करणं च" 2 / 2 / 19 इति करणस्य कर्मत्वकरणत्वयोः अक्षान् दीव्यति , अक्षः दीव्यति; वा इत्यनुक्त्वा " करणं च " 2 / 2 / 19 इत्यत्र चकारकरणं संज्ञाद्वयसमावेशार्थम् , तेन करणत्वात् तृतीया, कर्मत्वाच्च अनाप्यलक्षणम् अणिकर्तुणों कर्मत्वम् , " अणिगि प्राणिकर्तृक0 " 3 / 3 / 107 इति परस्मैपदं च न भवति, अर्देवयते मैत्रश्चैत्रण । दिदेव, देविता । सनि " इवृध0 " 44 47 इति वेटि इडभावे " अनुनासिके ca0" 4 / 1 / 108 इति वस्य उटि दुयषति, दिदेविषति । ऊदित्वात् क्त्वि वेट् , छूत्वा, देविन्वा, "क्त्वा" 4 / 3 / 29 इति विवाभावादत्र गुणः । वेट्त्वात् क्तयोर्नेट् , द्यूतः, द्यूतवान् । द्यूतादन्यत्र " पूदिव्यश्चः0" 4 / 2 / 72 इति क्तयोस्तस्य नत्वे आद्यूनः, आयुनवान् । लिहाद्यचि देवः । गौरादित्वाद् इयां देवी । णके देवकः, देविका नदी । विपि अक्षयः । ण्यन्तात् विपि दयूः । " उपसर्गाद् देव." 5 / 2 / 69 इति णके आदेवयतीत्येवंशीलः आदेवकः, एवं परिदेवकः । उणादौ " दिव्यवि0" ( u0 142 ) इति अटे देवटः देवकुलविशेषः शिल्पी च । देवर इति तु देवतेः " ऋच्छिचटि0" ( u0 397) इति अरे । देवल इत्यपि अस्यैव " मृदिकन्दि0" ( u0 465 ) इति अले । "छविछिवि0" ( u0 706 ) इति कि(ङि)ति वौ निपातनाद् दीविः कितवः कालश्च । दिदिविः स्वर्गः । दीदिविः अन्नं स्वर्गश्च । किकीति कुर्वन् दीव्यति किकिदीविः चापः । " दिव RH" ( u0 852) देवा देवरः पितृव्य स्त्री च । "लुपूयु." 1. 705 तमात् उणादिसूत्रात् ङित्प्रत्ययस्यानुवृत्तिः । / Page #237 -------------------------------------------------------------------------- ________________ 202] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 1(u0 901) इति किति अनि दिवा, दिवानौ । प्रतिदिवनः, प्रतिदिवना । " दिवेर्डिव " ( u0 949 ) इति डिवि द्यौः, दिवौ । चित्करणं दिवादिज्ञापनार्थम् । एवं सर्वत्र ॥ अथ ऋदन्तौ सेटौ च ॥ '2 जूष 3 अपच ज्र्सि'| जरा वयोहानिः । " दिवादेः श्यः " 3 / 4 / 72 जीर्यति । जजार । " जभ्रम" 4 / 1 / 26 इति अतो वा एत्वे द्वित्वाभावे "स्कृच्छ्रतो." 4 / 3 / 8 इति गुणे च जेस्तुः, जजरतुः । " ऋदिच्छ्चि0 " 3 / 4 / 65 इति अङि "ऋवर्ण0" 4 / 37 इति गुणे अजरत् ; पक्षे सिचि "सिचि परस्मै0" 4 / 3 / 44 इति वृद्धौ अजारीत । "वृतो नवा" 4 / 4 / 35 इति इटो वा दीर्घ जरीता, जरिता । सनि " इवृध0" 4 / 4 / 47 इति वेटि जिजरिषति, जिजरीपति, जिजीर्षति । " इट सिजाशिषोः0" 4 / 4 / 36 इति वेटि अजरिष्ट, अजरीष्ट स्वयमेव; पक्षे " ऋवर्णात् " 4 / 3 / 35 इति सिचः कित्वे अजीष्ट स्वयमेव । एषु " एकधातौ0 " 3 / 4 / 86 इति कर्मकर्तर्यात्मनेपदम् , किगदित्वाच "भूषार्थ." 3 / 4 / 93 इति जिच नास्ति, जरिषीष्ट, जरीषीष्ट, जीर्षीष्ट । णौ "कगे0" 4 / 2 / 25 इति ह्रस्वे जरयति । किति "ऋवर्णधि" 4 / 457 इति नेट् , "गत्यर्थाकर्मक0" 51111 इति वा कर्तरि क्ते जीर्णः चैत्रः पक्षे भावे जीर्ण चैत्रेण । साप्यादपि "श्लिषशी." 5 / 119 इति वा कर्तरि क्ते अनुजीर्णो घृषली चैत्रः; पक्षे कर्मणि अनुजीर्णा वृषली चैत्रण । अकर्मका अपि हि सोपसर्गाः सकर्मका भवन्ति । क्वि "जव्रश्च0" 4441 इति इटि जरित्वा जरीत्वा । " संगतेऽजर्यम् " 5 / 1 / 5 न जीर्यति [इति ] अजयम् आर्यसंगतम् । अचि जरः । पृषोदरादित्वात् कुमरः । भूते "जुषोऽतः" 5 / 11173 जरन् , जरती । षिवादङि "ऋवणे" 4 / 37 इति गुणे जरा । करणाधारे " न्यायावाय" 5 / 3 / 134 इति घापवादे पनि जारः । उणादौ " ऋतष्टित् " ( u0 9) इति , सरूपे च द्वे रूपे, जर्जरः अदृढः, / जर्जरी स्त्री । " विशिभ्यामन्तः " ( u0 219) जरन्तः वृद्धः । जश् वयोहानी [8129] जृणाति जण वयोहानौ [9 / 381], युजादित्वाद्वा णिचि जारयति, जरति । "3 झूषच्' / झीर्यति, जझार । "स्कृच्छतो." 4 / 3 / 8 इति गुणे जझरतुः । झरिता । अचि अलि च झरः निर्झरः । षिचादङि " ऋवर्ण0" 437 इति गुणे झरा । अषिदयमित्यन्ये । उणादौ "ऋतष्टित् " ( u0 9) इति अः सरूपे च द्वे रूपे, झर्झरः वाद्यविशेषः, झझरी झल्लरिका । "सृणीकास्तीक0" (u0 50) इति ईके निपातनाद् झर्झरीकः देहः, झझरीका वादिनभाण्डम् ॥ Page #238 -------------------------------------------------------------------------- ________________ 6 ] धातुपारायणे दिवादयः (3) [203 अथौदन्ताश्चत्वारोऽनिटश्च ॥ 4 शोंच तक्षणे ' / तक्षणं तनूकरणम् । "न शिति" 4 / 2 / 2 इति आत्वप्रतिषेधात् "ओतः श्ये" 4 / 2 / 103 इति लुकि श्यति । "आत् सन्ध्यक्षरस्य " 4 / 2 / 1 इति आत्वे शशौ । " धेघाशा0" 4 / 3 / 67 इति सिचो वा लुपि अशात् । पक्षे " यमरमि0" 4 / 4 / 86 इति इटि सेऽन्ते च अशासीत् । णौ " पाशा0" 4 / 2 / 20 इति ये निशाययति । अनुस्वारेचान्नेट , शाता, शातुम् । किति ते "छाशो;" 4 / 4 / 12 इति वा इत्वे निशितः, निशातः, निशितवान् , निशातवान् , शित्वा, शात्वा, शितिः, शातिः । "शो व्रते" 4 / 4 / 13 संशितव्रतः साधुः । " तन्व्य dhi0" 5 / 1 / 64 इति णे शायः । स्त्रियां भावाकों: " उपसर्गाद्0". 5 / 3 / 110 इति अङि निशा । उणादौ "शाशपि." (u0 237 ) इति दे शादः पङ्कः । "शामा0" (u0 462) इति ले शाला । "शः सन्वच " ( u0 747) इति डौ शिशुः ॥ ____ '5 'दों 6 छोच छेदने' / "ओतः इये" 4 / 2 / 103 इति लुकि यति । "पिवैति0" 4 / 3 / 66 इति सिज्लुपि अदात् । ददौ । किति ते " दोसोमा0" 4 / 4 / 11 इति इत्वे दितः, दितवान् । स्वरान्तोपसर्गपूर्वस्य तु " स्वराद्" 4 / 49 इति तत्वे अवत्तम् । " दस्ति " 3 / 2 / 88 इति नामिनो दीर्घे परीत्तम् । क्ये "ईव्यंअने0" 4 / 3 / 97 इति ईत्वे दीयते । अनुस्वारेन्चान्नेट् , दाता, दातुम् । "तन्व्यधि0" 5 / 1164 इति णे दायः । "य ecA0" 5 / 1 / 28 इति ये देयम् । दिनम् इति तु दीव्यतेः "दिननग्न0" (u0 268) इति निपातनात् । / 6 छोच' / अवच्छयति । " धेघा." 4 / 3 / 67 इति वा सिजलपि अच्छात् , अच्छासीत् । अपचच्छौ । किति ते "छाशो;" 4 / 4 / 12 इति वा इत्वे छितः, छातः, छितवान् , छातवान् , छिन्वा, छात्वा । अनुस्वारेच्चान्ने , छाता, छातुम् । णौ " पाशा" 4 / 2 / 20 इति ये छाययति उणादौ "गम्यमि0" ( u0 92 ) इति गे छागः । "स्थाछामा0 " ( u0 357) इति ये छाया । "छो डग्गादिर्वा" (u0 471 ) इति किति अले. छगलः, छागः, छागल: ऋषिः, छलम् असदुत्तरम् ॥ 1. दो अवखण्डने इति काशकृत्स्नक्षीरस्वामिनौ । (का. धा. पृ. 137, क्षी. त.' पृ. 204) ॥ 2. छोर्ड इति उणादिसूत्रे पाठः ॥ Page #239 -------------------------------------------------------------------------- ________________ 204 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 7'7 षोंच अन्तकर्मणि' / अन्तकर्म विनाशः । " षः so0॥ 2398 इति सत्वे अवस्यति । " उपसर्गात्सुग्0 " 2 / 3 / 39 इति षत्वे " नेमादा0" 2 / 379 इति नेणत्वे प्रणिष्यति । अड्व्यवायेऽपि अभ्यष्यत् व्यष्यत् । पोपदेशत्वात् " नाम्यन्तस्था0" 2 / 3 / 15 इति पत्वे सिपासति । " धेघ्रा0" 4 / 3 / 67 इति वा सिज्लुपि अवासात् , अवासासीत् । अवससौ । क्ये "Iya'ane" 4 / 397 इति ईत्वे अवसीयते । " दोसोमास्थ0 " 4 / 4 / 11 इति इत्वे अवसितः, अवसितवान् , सित्वा । अवसायः, व्यवसायः । कथम् अध्यवस्य, व्यवस्य इति ? अत्र केचित् पारायणिका " ओतः श्ये " 4 / 2 / 103 इति योग विभज्य यप्यपि लुक. मिच्छन्ति, तदन्ये न मन्यन्ते इति वाचकवार्तिकम् । अनुस्वारेच्चान्नेट , साता, सातुम् । णौ "पाशा0" 4 / 2 / 20 इति ये अवसाययति । "अबहसा0" 5 / 1163 इति णे अवसायः । " सातिहेति0" 5 / 3 / 94 इति क्तौ निपातनात् सातिः । अनटि अवसानम् । उणादौ " स्थाछामा0" (u0 357 ) इति ये सायम् । "सात्मन्0 " ( u0 916) इति मनि निपातनात् सात्म अत्यन्ताभ्यस्तं प्रकृतिभूतम् । सात्मनो भावः सात्म्यम् ॥ अथ डान्तः सेट च ॥ 8 ब्रीडच लजायाम् ' / वीव्यति, विवीड, बीडितः । "क्तेटो." 5 / 3 / 106 इति अः व्रीडा । ऋफिडादित्वाल्लत्वे बील्यति, बीला । पुंभावे घनि वीडः ॥ अथ तान्तः सेट् च ॥ .. __ 9 नृतैच् नर्तने' / नर्तनं नाट्यम् । नृत्यति, ननर्त, नर्तिता, नर्तितुम् । अणोपदेशत्वाद् " अदुरुपसर्ग0 " 22377 इति णत्वाभावे प्रनृत्यति । " कृतचूत." 4 / 4 / 50 इति असिचः सादेरादिर्वेट् , नतिष्यति, नर्त्यति, निनतिषति, निनृत्सति । सिचि तु नित्यमिटि अनर्तीत् । वेटत्वादेव क्तयोरिडभावे सिद्धे ऐदित्करणं यङ्लुबन्तादनेकस्वरादपि इडभावार्थम् , नृत्तः, नृत्तवान् , नरिनृत्तः, नरिनृत्तवान् । " नृतेर्यङि" 2 / 3 / 95 इति णत्वप्रतिषेधे नरीनृत्यते । णौ " ईगितः " 3395 इति फलवकर्तर्यात्मनेपदे " अणिगि प्राणिकतकात् 0 " [3 / 3 / 107] इति परस्मैपदेनापोदिते "परिमुहायम" 3394 इति पुनर्विहिते नृत्यति नटः, नर्तयते नटं चैत्रः । "ऋदुपान्त्याद्" 5 / 1141 इति क्यपि नृत्यम् । लिहायचि पनि वा नतः । " नृत्खन0" 5 / 1 / 65 इति अकटि नर्तकः । अनटि " पूर्वपदस्थाद्" 2 / 3 / 64 इति णत्वस्य क्षुम्नादित्वादभावे प्रनर्तनम् । "क्लीबे0" 5 / 3 / 123 क्ते नृत्तम् । / Page #240 -------------------------------------------------------------------------- ________________ 14 ] धातुपारायणे दिवादयः (3) [205 अथ थान्तौ सेटौ च ॥ 10 कुथय् पूतिभावे' / पूतिभावो दुर्गन्धः क्लेदः । कुथ्यति, चुकोथ, कोथिता, कुथितम् । घजि कोथः । उणादौ " उद्वटिकुलि0" ( u0 351) इति कुमे कुथुमः ऋषिः, कुथुमं मृगाजिनम् । " कुथिगुधेरूमः" ( u0 353 ) कोथूमः चरणकदृषिः ॥ '11 पुथच हिंसायाम् ' / पुथ्यति, पुपोथ, पोथिता, पोथितुम् , पुथितः । पुथण भासार्थः [ 9 / 218 ], पोथयति । / . अथ धान्तास्त्रयः ॥ -- 12 गुधच् परिवेष्टने ' / गुध्यति, जुगोध, गोधिता, गोधितुम् । "क्षुधक्लिश" 4 / 3 / 31 इति क्त्वः किन्वे गुधित्वा । गुधितः । लिहायचि भिदाधङि वा गोधा । उणादौ " कुथिगुधेरूमः" ( u0 353 ) गोधूमः । "गुधिगृधेस्तच" ( u0 568 ) इति किति से गुत्सः तृणजातिः । गुच्छ इति तु गवतेः "तुदिमदि0" ( u0 124 ) इति छकि । / 13 राघंच वृद्धौ' / स्वादिषु पठिष्यमाणस्याप्यस्य इह पाठो वृद्धौ एव श्यविकरणार्थः । राध्यति-वर्धते इत्यर्थः । वृद्धरन्यत्र श्वः एव राध्नोति-ओदनं पचतीत्यर्थः । मैत्राय राघ्नोति-मैत्रस्य शुभाशुभं पर्यालोचयतीत्यर्थः । कथं तर्हि * "मैत्राय राध्यति' इत्यत्र श्य: ? अत्रापि मैत्रस्य वृद्धिविषयं शुभाशुभपर्यालोचनमिति विवक्षायां वृद्धयर्थता एव, इति स्यादेव । अनुस्वारेवान्नेट , गद्धा, राद्धम् । चुरादेराकृतिगणत्वाद् राधयति । कश्चित्तु राध-साध संसिद्धौ इति पठन् वृद्धेन्यत्रापि राधेः श्यं साधिं च धात्वन्तरमिच्छति, राध्यति अन्नम् , साध्यति ॥ 14 व्यधंच ताडने ' / " शिदवित् " 4 / 3 / 20 इति श्यस्य ङिचाद् " ज्याव्यधः किति" 4 / 1 / 81 इति रवृति विध्यति । " ज्याव्येव्यधि0" 4 / 1 / 71 इति पूर्वस्य इत्वे विव्याध । अनुस्वारेवान्नेट् , व्यद्धा, व्यद्भुम् , विद्धः । " तन्व्यधि0" 5 / 1164 इति णे व्याधः । विपि "गतिकारकस्य0" 3 / 2 / 85 इति दीर्घ मर्मावित् , श्वावित् । अनुपसर्गात् " व्यधजप0" 5 / 3 / 47 इति अलि व्यधः । उपसर्गातु पनि आव्याधः । " स्थादिभ्यः कः" 5 / 3 / 82 विध्यन्ति अनेनेति विधः शस्त्रोपकरणम् आविधम् । उणादौ " पृका0" ( u0 729.) इति . किदुः, विधुः चन्द्रः ॥ Page #241 -------------------------------------------------------------------------- ________________ 206] आचार्यश्रीहेमचन्द्रविरचिते [ अथ पान्ता ॥ '15 क्षिपंच प्रेरणे' क्षिप्यति चिक्षेप । अनुस्वारेवान्नेट , क्षेप्ता, क्षिप्तः । " त्रसिगृधि0 " 5 / 2 / 32 इति नौ क्षेपशीलः 'क्षिप्णुः । क्षिपीत् प्रेरणे [5 / 3] क्षिपते, क्षिपति ॥ * 16 पुष्पच विकसने' / पुष्प्यति, पुपुष्प, पुष्पिता, पुष्पितः । अचि पुष्पम् ॥ अथ मान्ताश्चत्वारः सेटश्च ॥ __ 17 तिम 18 तीम 19 टिम 20 ष्टीमच आर्द्र्भावे'| तिम्यति, तितेम, तेमिता, तिमितः । अनटि तेमनम् । उणादौ " शुषीषि0" (u0 416) इति किति इरे तिमिरम् । " नाम्युपान्त्य0" ( u0 609) इति किदिः तिमिः मत्स्यः ॥ 18 तीम' / तीम्यति, तितीम, तीमिता ॥ ... '19 टिम' / "पः so0" 2 / 3 / 98 इति सत्वे स्तिम्यति । पोपदेशत्वात् " नाम्यन्तस्था0 " 2 / 3 / 15 इति षत्वे तिष्टेम । स्तमिता, स्तिमितः ॥ '20 ष्टीम' / "पः so0" 2 / 3 / 98 इति सत्वे स्तीम्यति । पोपदेशत्वात् " नाम्यन्तस्था0" 2 / 3 / 15 इति षत्वे तिष्टीम । स्तीमिता, स्तीमितः ॥ ____ अथ वान्ताश्चत्वारः सेटश्च ॥ ' ___ 21 षिवूच उतौ' / उति:-वानम् , तन्तुसन्तान इत्यर्थः । "पः सो." 2 / 3 / 98 इति सत्वे सीव्यति । पोपदेशत्वात् " नाम्यन्तस्था0 ॥ 2 ॥ 3 ॥ 15 इति सत्वे सिषेव । परि-नि-विपूर्वस्य " असोङसिवूसह0 " 2 ॥ 3 ॥ 48 इति षत्वे परिपीव्यति, निपीपति, विपीव्यति । अड्व्यवाये " स्तुस्वाश्व0" 2 / 3 / 49 इति या पत्वे पर्यपीव्यत् , पर्यसीव्यत् , न्यपीव्यत् , न्यसीव्यत् , व्यपीव्यत् , व्यसीव्यत् । सेविता, सेवितुम् । अदित्वात् क्त्वि वेट् , " अनुनासिके ca0" 4 / 1 / 108 इति वस्य ऊटि स्यूत्वा । इटि " क्त्वा" 4 / 3 / 29 इति कित्त्वाभावाद् गुणे सेवित्वा । वेट्त्वात् क्तयोर्नेट् , स्यूतः, म्यूतवान् । "ष्ठिसिवोऽनटि वा" 4 / 2 / 112 'इति वा दीर्घे सेवनम् सीवनम् । लिहायचि स्वार्थे के च, प्रसेवकः । मनि स्योमा । उणादौ " सिवेर्डित् " ( u0 121) इति ऊचटि सूचः, सूची । सूत्रम् इति तु " सूमूखनि0" (u0 449 ) इति किति टि सूतेः ॥ 1. पाणिनीयतन्त्रे अभिधानचिन्तामणौ [ 3314 ]च 'क्षिप्नु' शब्दः दृश्यते । / 2. अस्ति मत्स्यो तिमि म शतयोजन विस्तरः' इति भरत ॥ Page #242 -------------------------------------------------------------------------- ________________ 26 ] धातुपारायणे दिवादयः (3) [ 207 -- 22 'श्रिवच् गतिशोषणयोः' / श्रीव्यति, शिव, श्रेविता । ऊदित्वात् वित्व वेट् , " मव्यवि0 " 4 / 1 / 109 इति वस्य उपान्त्येन सह ऊटि श्रूत्वा । इटि श्रेवित्वा । वेट्त्वात् क्तयोर्नेट , श्रूतः, श्रूतवान् । विपि श्रः, अणुश्रः । / '23 ष्ठिवू 24 क्षिवूच निरसने' / "पः so0" 22398 इत्यत्र ष्ठिवो वर्जनात् सत्वाभावे " म्वादेः " 2 ॥ 1 ॥ 63 इति दीर्षे ष्ठीव्यति । " अघोषे शिटः" 4 / 1 / 45 इति पूर्वस्य षस्य लुकि " तिर्वा0" 4 / 1 / 43 इति वा तो टिष्ठेव, तिष्ठेव । ष्ठेविता । ऊदित्वात् क्त्वि वेट् , प्ठयत्वा, प्ठेवित्वा । वेट्त्वात् क्तयोर्नेट, निष्टयतः, निष्ठयतवान् । "ष्ठिव सिवोऽनटि वा" 4 / 2 / 112 इति वा दीर्धे निष्ठीवनम् , निष्ठेवनम् ॥ ...... 24 क्षिबूच' / क्षीव्यति, चिक्षेव, क्षेविता । ऊदित्वात् त्वि वेद , क्ष्यूत्वा, क्षेवित्वा । वेट्त्वात् क्तयोर्नेट् , क्ष्यूतः, क्ष्यूतवान् । ष्ठिवू-क्षिवू निरसने [11463, 464 ] ष्ठीवति, क्षेवति ॥ अथ षान्तः सेट् च ॥ ' 25 इषच् गतौ ' / इष्यति, इयेष, एषिता, एपित्वा । ऊदिदयमित्यन्ये, तन्मते क्त्वि वेट् , इष्ट्वा, एपित्वा । वेट्त्वात् क्तयोर्नेट् , इष्टः, इष्टवान् ॥ " यद्वायुरन्विष्टमृगैः किरातरासेव्यते भिन्नशिखण्डिबर्हः" [कुमारसंभव 1315], अन्विष्यः-प्रेषितः । " ऋवर्ण" 5 / 1 / 17 इति ध्यणि एष्यः । घनि एषः । " प्रस्यैषैष्य0 " 1 / 2 / 14 इति ऐत्वे प्रैष्यः, प्रेषः । "उपसर्गस्याऽनिण" 1 / 2 / 19 इति अल्लुकि प्रेषणम् । " इषोऽनिच्छायाम्" 5 / 3 / 112 इति अने एषणा, अन्वेस्स्न्ना। " पर्यधेर्वा " 5 / 3 / 113 पर्येषणा, परीष्टिः; अध्येषणा,अधीष्टिः । "श्रूवादिभ्यः" 5 / 3 / 92 इति तो इष्टिः । उणादौ " इष्यशि0 " ( u0 77) इति तककि इष्टका । " मस्जीषि0" (u0 826) इति सुकि इक्षुः । इषत् इच्छायाम् [ 5105 ] इच्छति, एष्टा, एपिता । इषश् आभीक्ष्ण्ये [ 8152] इष्णाति ॥ अथ सान्ताश्चत्वारः सेटश्च ॥ '26 ष्णसूच निरसने ' / "पः so0 " 2 / 3 / 98 इति सत्वे निमित्ताभावात् णस्य नत्वे स्नस्यति, सस्नास, स्नसिता । ऊदित्वात् क्वि वेट , स्नस्त्वा, . स्वसित्वा । वेट्त्वात् क्तयोर्नेट् , स्नस्तः, स्नस्तवान् । पोपदेशत्वात् "नाम्यन्तस्था." 1. सिवु गतिशोषणयोः इति क्षीरस्थामी, (क्षी. त. 198) / 2. परीष्टिः श्राद्धे विजशुश्रूषा (लि. TI. za6) ॥ HHHTHHA Page #243 -------------------------------------------------------------------------- ________________ 208 ] . आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 262 / 3 / 15 इति पत्वे सिष्णासयिषति । घटादिरयमित्यके, तन्मते णौ हस्वे सिष्णसयिषति । ष्णुस अदने इति द्रमिलाः, स्नुष्यति, सुष्णोस ॥ 27 नमूच ह्वृतिदीप्त्योः'| वृतिः-कौटिल्यम् । क्नस्यति, चक्नास, क्नसिता । ऊदित्वात् क्त्वि वेट, क्नसित्वा, कनस्त्वा । वेटत्वात् क्तयोर्नेट् , क्नस्त:, क्नस्तवान् । अचि "चिक्लिद0" 431314 इति निपातनात् चक्नसः । / / '28 त्रसैच भये' / "भ्रास-ग्लास." 3 / 4 / 73 इति वा श्ये त्रस्यति, पक्षे "कर्तर्यनभ्यः " 3 / 471 इति शवि त्रसति, तत्रास । "जभ्रम0 " 4 / 1 / 26 इति वा एत्वे द्वित्वाभावे च त्रेसतुः, त्रेसुः । थवि " स्क्रसृवृ0" 4 / 4 / 81 हात इटि सिथ; पक्षे तत्रसतुः, तत्रसुः, तत्रसिथ । त्रसिता, त्रसित्वा । ऐदिचात् क्तयोर्नेट् , त्रस्तः, त्रस्तवान् । " त्रसि-गृधि0" 5 / 2 / 32 इति क्नुः, सनशीलः त्रस्नुः । त्रसण वारणे [9 / 193] त्रासयति ॥ '29 प्युसच् दाहे' / प्युस्यति, पुप्योस, प्योसिता, प्युसितः ॥ अथ हान्तो सेटौ च ॥ '30 षह 31 पुढच शक्तौ' / "पः so0" 2 / 3 / 98 इति सत्वे सह्यति । परि-नि-विपूर्वस्य " असोड0" 2 / 3 / 48 इति षत्वे परिषयति, निषह्यति, विषह्यति । ससाह । " अनादेशादेः0" 4 / 1 / 24 इति एत्वे द्वित्वाभावे च सेहतुः, सेहुः । सहिष्यति ॥ 31 पुहच ' / "पः so0" 2 / 3 / 98 इति सत्वे सुह्यति । पोपदेशत्वात् " नाम्यन्तस्था0 " 2 / 3 / 15 इति षत्वे सुषोह । सोहिता, सुहितः, सुहितवान् । " तृप्तार्थ." 3 / 1 / 85 इति षष्ठीसमासप्रतिषेधात् फलानां सुहितः । तृप्ती अयमित्येके ॥ अथ दिवाद्यन्तर्गणः पुषादिः परस्मैपदी एव । / तत्राऽपि प्रसिद्धधनुरोधाद् आदौ '32 पुषंच पुष्टौ' / अकर्मकोऽयम् , पुष्यति । पुष्यादित्वादङि अपुषत् । पुपोष । अनुस्वारेवान्नेट् , पोष्टा, पुष्टः, पुष्ट्वा । "कुप्यभिद्योध्य0" 5 / 1 / 39 इति निपातनात् क्यपि पुष्यन्त्यस्मिन्नर्थाः इति पुष्य: / " स्वस्नेहन0" 5 / 4 / 65 इति णमि स्वपोषं पुष्टः; एवं गोपोषम् । पुष पुष्टौ [ 11536 ], पोपति । पुषश् , पुष्टौ [ 8 / 57] पुष्णाति । पुषण धारणे [9 / 188 ] पोषयति ॥ . 1. ष्णुस अदर्शने इति द्रमिडा: इति क्षीरतरङ्गिण्याम् (क्षो. त. 198 ) ॥ Page #244 -------------------------------------------------------------------------- ________________ 37 ] धातुपारायणे दिवादयः (3) [209 अथ चान्तः सेट् च ॥ __ '33 उचच समवाये' / समवाय ऐक्यम् । उच्यति, बोच । पुष्याद्यङि औचत् । उचिता, उचितः, उचित्वा । घजि न्यङ्कवादित्वात् कत्वे ओकः । उणादौ " क्रुशि-पिशि0" ( u0 212 ) इति किति इते उचितम् । " उच्यञ्चेः क च" (u0 965) इति असि ओकः, ओकसी । द्यौः ओकः येषां ते, पृषोदरादित्वाद् , दिवौकसः । दिवशब्दो वा अकारान्तः । / अथ टान्तः सेट् च ॥ '34 लुटच् विलोटने' / लुट्यति । लुलोट । पुष्याद्यङि अलुटत् । लोटिता, लुटितः । लुट विलोटने [ 11190 ], लोटति, अलोटीत् । लुटण भासार्थः [ 9 / 214 ], लोटयति ॥ अथ दान्ताश्चत्वारः ॥ '35 विदांच गात्रप्रक्षरणे' / गात्रप्रक्षरणम्-धर्मस्रुतिः । "सः po0" 2398 इति सत्वे स्विद्यति । पोपदेशत्वात् " नाभ्यन्तस्था0" 2 / 3 / 15 इति षत्वे सिष्वेद । पुष्याद्यङि अस्विदत् । आदित्वात् क्तयोर्नेट, स्विमः, स्विन्नवान् । " नवा भावारम्भे" 4 / 4 / 72 इति वा नेटि स्विन्नमनेन अस्विनः । पक्षे इटि " न DIG" 4 / 3 / 27 इति कित्त्वाभावाद् गुणे स्वेदितमनेन प्रस्वेदितः । अनुस्वारेच्चान्नेट, स्वेत्ता, स्वित्वा । जिष्विदाङ् मोचने च [1946], स्वेदते, स्वेदिता । / ____ '36 क्लिदोच् आर्द्रभावे' / क्लियति, चिक्लेद । पुष्याद्यङि अक्लिदत् । औदित्वात् वेट् । सनि चिक्लित्सति । क्लित्वा । पक्षे इटि "वौ व्यञ्जनादेः0" 4 / 3 / 25 इति वा किल्वे चिक्लिदिषति, चिक्लेदिषति, क्लिदित्वा, क्लेदित्वा । वेट्त्वात् क्तयोर्नेट , क्लिन्नः, क्लिन्नवान् । " नाम्युपान्त्य0" 5 / 1 / 54 इति के " चिक्लिद0" 4 / 1 / 14 इति निपातनात् चिक्लिदः । उणादौ " भृमृतृ0" (u0 716) इति उः, क्लेदुः योनिः ॥ ____ 37 जिमिदाच स्नेहने' / " मिदः श्ये" 435 इति गुणे मेद्यति । मिमेद । पुष्यायङि अमिदत् । मेदिता । जीवात् " ज्ञानेच्छा0 " 5 / 2 / 92 इति सति ते "आदितः" 4 / 4 / 71 इति नेटि मिनः मित्रवान् । "नवा भावारम्भे" 4 / 472 इति वा नेट , मिन्नमनेन, प्रमिन्नः । पक्षे इटि "न डीक0" 4327 Page #245 -------------------------------------------------------------------------- ________________ 210 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 37इति कित्त्वाभावात् गुणे मेदितमनेन प्रमेदितः । लिहायचि मेदः, मेदाख्यो देशः । " भलिभासि0" 5 / 2 / 74 इति घुरे मेदनशीलः मेदुरः । "णिन् चावश्यक0 " 5 / 4 / 36 इति णिनि मेदिनी । उणादौ " अस " ( u0 952) इति असि मेदः वपा । जिमिदाङ् स्नेहने [ 11944 ], मेदते, अमेदिष्ट । मिदुण स्नेहने [ 9 / 90 ], मिन्दयति ॥ '38 निविदाच मोचने च' / चकारात् स्नेहने । विद्यति, चिक्ष्वेद । पुष्यायङि अश्विदत् । श्वेदिता । "आदित: " 4471 इति क्तयोर्नेट् , मीचात् " ज्ञानेच्छा." 5 / 2 / 92 इति सति ते विष्णः, विण्णवान् । "नवा भावारम्भे" 4 / 4 / 72 इति वा नेट , विष्णमनेन प्रविण्णः । पक्षे इटि " न DI0" 4 / 3 / 27 इति किवाभावात् गुणे श्वेदितमनेन प्रक्ष्वेदितः । लिक्ष्विदा अव्यक्त शब्दे [1 / 300 ], श्वेदति । विश्विदाङ् मोचने च [ 11945 ], श्वेदते, अक्ष्वेदिष्ट ॥ अथ धान्ताः सप्त ॥ '39 क्षुधंच बुभुक्षायाम् ' / क्षुध्यति, चुक्षोध । पुष्याघडि अक्षुधत् । अनुस्वारेच्चान्नेट् , क्षोद्धा । क्त्वाक्तेषु "क्षुधवसस्तेषाम् " 4 / 4 / 43 इति इटि "क्षुधक्लिश0 " 4 / 3 / 31 इति कित्त्वे क्षुधित्वा, क्षुधितः क्षुधितवान् । ये तु क्षुधेः क्त्वः कित्त्वं नेच्छन्ति, तन्मते "वौ व्यञ्जनादेः0" 4 / 3 / 25 इति वा कित्त्वे क्षुधित्वा, क्षोधित्वा । "क्रुत्संपदा0" 5 / 3 / 114 इति क्विपि क्षुत् । बाहुलकात् उकणि शोधुकः' / उणादौ " पिशिमिथि0" ( u0 290 ) इति किति उने क्षुधुनः कीट: ॥ ___ 40 शुधच शौचे' / शोचं नैमल्यम् । शुध्यति, शुशोध ! पुष्यायङि अशुधत् । अनुस्वारेच्चान्नेट् , शोद्धा, शुद्धः ॥ 41 क्रुधच कोपे' / " द्रुह0 " 2 / 2 / 27 इति संप्रदानत्वे चैत्राय क्रुध्यति । चुक्रोध । पुष्याद्यङि अक्रुधत् । अनुस्वारेवान्नेट , क्रोद्धा, क्रुद्धः । "भूषा-क्रोधा0" 5 / 2 / 42 इति अने क्रोधशीलः क्रोधनः । "क्रुत्संपदा." 5 / 3 / 114 इति क्विपि क्रुत् ॥ 42 षिच संराद्धौ' / संराद्धिः निष्पत्तिः । "सः po0" 2398 इति सत्वे सिध्यति । पोपदेशत्वात् " नाम्यन्तस्था0 ॥ 2 ॥ 3 ॥ 15 इति षत्वे सिषेध । 1. क्षौधुकः इति mu0 ॥ 2. क्रुध इति mu0 ॥ Page #246 -------------------------------------------------------------------------- ________________ .. 44 ] धातुपारायणे दिवादयः (3) [ 211 पुष्यायङि असिधत् । णौ " 'सिध्यतेरज्ञाने " 4 / 2 / 11 इति आत्वे अन्नं साधयति दातम् । ज्ञाने तु, आचारः कुलं सेधयति, ज्ञापयतीत्यर्थः । अनुस्वारेवान्नेट सेद्धा, सेद्धम् , सिद्धः । ऊदित्वात् क्त्वि वेट , सिवा सेधित्वा, सिधित्वा । विधू गत्याम् [ 1 / 320 ], पिधौ शास्त्रमाङ्गल्ययो: [ 1 / 321 ], सेधति ॥ _ '43 ऋधूच वृद्धौ' / ऋध्यति, समृध्यति । " अनातो." 41169 इति पूर्वस्य आत्वे ने च आनर्ध, आनृधतुः । पुष्याद्यङि आर्धत् । 'अमाङ' [4 / 4 / 29] इत्यधिकारात् " स्वरादेः0" 4 / 4 / 31 इति वृद्धयभावे मा ऋधत् । अर्धिता, अर्धितुम् । सनि " इवृध0" 4 / 4 / 47 इति वेटि " अयि रः" 4116 इति रस्य द्विन्वाभावे " स्वरादेः0" 4 / 1 / 4 इति द्वितीयांशस्य धेः एव द्वित्वे अदिधिपति, पक्षे इडभावे सादौ सनि "ऋध I" 4 / 1 / 17 न च द्विः, ईर्सति । ऊदित्वात् विस्व वेट , ऋवा, अधित्वा । वेट्त्वात् क्तयोर्नेट् , ऋद्धः, ऋद्धवान् । णौ अर्धयति । डे आदिधत् । "ऋदुपान्त्याद्0 " 5 / 1 / 41 इति क्यपि ऋध्यम् । घनि अर्धः । ऋधूट् वृद्धौ [ 4 / 21 ], समृध्नोति ॥ '44 गृधूच अभिकाङ्क्षायाम् ' / गृध्यति, जगध । पुष्याद्यङि अगृधत् । यङ्लुपि सिवि' गुणे " सेः सुद्धाम्" 4 / 379 इति से: लुकि धस्य रुत्वे आदिचतुर्थत्वे "रो रे." 113141 इति रस्य लुकि अतो दीर्घ च, अजर्घाः । दिवि " यतुरुस्तोः0" 4 / 3 / 64 इति इति " द्वयुक्तोपान्त्य" 43 / 14 इति गुणाभावे अजगंधीत् । गर्धिता, गर्धितुम् । ऊदित्वात् क्त्वि वेटू , गृवा, गर्धित्वा, "क्त्वा" 4 / 3 / 29 इति कित्त्वाभावात् गुणः । वेट्त्वात् क्तयोनेंट् , गृद्धः, गृद्धवान् । णौ फलवत्कर्तरि " अणिगि प्राणिकतक0" 3 / 3 / 107 इति, अफलवति तु "शेषात्परस्मै" 3 / 3 / 100 इति परस्मैपदे प्राप्ते "प्रलम्भे गृधि0" 3 / 3 / 89 इति आत्मनेपदे श्वान गर्धयते । " त्रसिगृधि0" 5 / 2 / 32 इति क्नुः, गृध्नुः । " भृषाक्रोधा." 5 / 2 / 42 इति अने गर्धनः । घजि गर्धः । स्त्रियां क्तौ गृद्धिः। उणादौ " ऋज्यजि0" (u0 388 ) इति किति रे गृध्रः । केचित्त गृधिं चुरादिमभ्युपगम्य णिचि " प्रलम्भे गृधि0" 3 / 3 / 89 इति आत्मनेपदमिच्छन्ति, गर्धयते ॥ 1. सिध्यतेराज्ञा इति mu0॥ 2. सिधि इति mu0 ॥ 3. अजघाः इति mu0 ॥ Page #247 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 45___45 रधौच हिंसासंराद्धयोः' / संसद्धिः पाकः । रध्यति । "रध iTi0" 4 / 4 / 101 इति ने रन्ध । संयोगान्तत्वात् परोक्षायाः कियाभावे रन्धतः । " स्क्रसृवृ0" 4 / 4 / 81 इति इटि रन्धिव, ररन्धिम । क्वसौ " अनादेशादेः0" 4 / 1 / 24 इति एत्वे कृते, एकस्वरत्वात् " घसेकस्वरातः0" 4 / 4 / 82 इति इटि " रध iTi0" 4 / 4 / 101 इति नाऽऽगमे, कित्वात् न लुकि च रेधिवान् । पुष्याघडि " नो व्यान0" 4 / 2 / 45 इति न लुकि अरधत् । औदिचात् वेट् , " इटि तु परोक्षायामेव" 4 / 4 / 101 इति नियमात् नाभावे रधिता, अरधिष्यत् । पक्षे रद्धा, अरत्स्यत् । वेट्त्वात् क्तयोर्नेट् , रद्धः, रद्धवान् । णौ म्धयति । पिळूच संगद्धौ [3 / 42 ] रधौच हिंसायां च इत्यकृत्वा अस्याऽत्र निर्देशः संसद्धिभेदज्ञापनार्थः ॥ ___ अथ पान्ता नव सेटश्च ॥ '46 तृपौच प्रीतो' / श्रीतिः सौहित्यम् । तृष्यति, ततर्प, पुष्याद्यङि अतृपत् । " स्पृशमृश0 " 3 / 4 / 54 इति वा सिचि अताप्सीत् । "स्पृशादि0" 4 / 4 / 112 इति स्वरात्परे वाऽति अत्राप्सीत् । इटि अतीत् । औदिच्वात् वेटू , तर्पिता, ता, त्रप्ता । वेट्न्वात् क्तयोनेंट् , तृप्तः, तृप्तवान् । उणादौ "ऋज्यजि0" (u0 388 ) इति किति रे तृपं दुःखम् । तृपट प्रीणने [ 4 / 23 ] तृप्नोति ॥ 47 दृपौच हर्षमोहनयोः ' / मोहनं गर्वः । दृप्यति, ददर्प । पुष्याङि अदपत् । " स्पृशमृश0 " 3 / 4 / 54 इति वा सिचि अदासीत् । "स्पृशादि." 4 / 4 / 112 इति स्वरात्परे वाऽति अद्राप्सीत् । इटि अदीत् । औदित्वात् वेट , दर्पिता, दर्ता, द्रप्ता । वेट्त्वात् क्तयोनेंट् , दृप्तः, दप्तवान् । उणादौ "ऋज्यजि0" (u0 388 ) इति किति रे दृप्रम् बलम् , दृप्रा बुद्धिः ॥ '48 कुपच् क्रोधे' / कुप्यति, चुकोप । पुष्यादित्वादङि अकुपत् । कोपिता, कोपितुम् , कुपितः । भूषाक्रोधा0" 5 / 2 / 42 इति अने कोपशीलः कोपनः । लिहायचि घनि च कोपः ॥ '49 गुपच व्याकुल्त्वे'| गुप्यति, जुगोप । पुष्याद्यङि अगुपत् । गोपिता । "कुप्यमिद्य0" 5 / 1139 इति निपातनात् क्यपि कुप्यम् सुवर्णरजताभ्यामन्यत् । "शकितकि0 " 5 / 1 / 29 इति ये गोप्यमन्यत् । गुपौ रक्षणे [ 1 / 332 ] गोपायति । गुपि गोपनकुत्सनयोः [ 11763 ], जुगुप्सते । गुपण भासार्थः [ 9 / 221 ], गोपयति ॥ Page #248 -------------------------------------------------------------------------- ________________ 58 ] धातुपारायणे दिवादयः (3) [ 213 '50 युप, 51 रुप, 52 लुपच विमोहने' / युप्यति, रुप्यति, लुप्यति । पुष्याद्यङि अयुपत् , अरुपत् , अलुपत् । "वौ व्यानादेः0" 4 / 3 / 25 इति त्वासनोः वा किन्वे युपित्वा, योपित्वा, युयुपिषति, युपोपिषति । एवं रुपलुपोरपि । पनि रोपः-शरः । उणादौ " शिक्यास्याढय0" ( u0 364 ) इति ये निपातनात् रुप्यतीति रूप्यं-रजतम् । लुप्लती छेदने [ 5 / 9 ], लुम्पते, लुम्पति ॥ 53 डिपच क्षेपे' / डिप्यति, डिडेप । पुष्याद्यङि अडिपत् । डेपिता । "शकिनकि0 " 5 / 1 / 29 इति ये डेप्यम् । डिपत् क्षेपे [ 5 / 144 ], डिपति । डिपण क्षेपे [ 9 / 101] डेपयति ॥ __ '54. ष्ट्रपच समुच्छाये' / "षः सो." 2 / 3 / 98 इति सत्वे स्तूप्यति । पोपदेशत्वात् " नाम्यन्तस्था0" 2 / 3 / 15 इति षत्वे तुष्ट्रप । पुष्याद्यङि अस्तूपत् । णो सनि "णिस्तोरेवा0 " 2 / 3 / 37 इति षत्वे तुष्ट्रपयिषति । स्तूपिता, स्तूपितुम् । 'ष्ट्रपण समुच्छ्राये [ 9 / 100 ], स्तूपयति । अलि स्तूपः ॥ अथ भान्ताश्चत्वारः सेटश्च ॥ ___'55 लुभच् गार्द्धये' / गायम्-अभिकाङ्क्षा । लुभ्यति, लुलोभ । पुष्याघडि अलुभत् । लोभिष्यति । तादौ " सहलुभ0" 4 / 4 / 46 इति वेटि लोब्धा, लोभिता । वेट्त्वात् क्तयोर्नेट , लुब्धः, लुब्धवान् । लुभत् विमोहने [5 / 76 ], लुभति । विलुभिता: केशाः ॥ '56 क्षुभच् संचलने' / संचलनं-रूपान्यथात्वम् । क्षुभ्यति, चुक्षोभ । पुष्यायडि अक्षुभत् । क्षोभिता । "क्षुब्धविरिन्ध0" 4470 इति ते निपातनात् क्षुब्धः मन्थः । क्षुभितः अन्यः । क्षुभि संचलने [ 1948 ], क्षोभते । शुभ संचलने [ 8 / 46], क्षुम्नाति । द्युतादिपठितेनैव अक्षुभत् इति सिद्धम् , श्यविकरणार्थ तु दिवादी अयमवश्यं पठितव्य इति पुष्यादावपि पठितः ॥ '57 णभ 58 तुभच हिंसायाम् ' / "पाठे0" 22397 इति नत्वे नभ्यति । णोपदेशत्वात् "अदुरुपसर्ग0 " 2 / 3 / 77 इति णत्वे प्रणभ्यति । ननाभ । पुष्याघडि अनभत् । नभिता । " शकितकि" 5 / 1 / 29 इति ये नभ्यम् ॥ '58 तुभच्' / तुभ्यति, तुतोभ । पुष्याघडि अतुभत् । तोभिता । गमि तुभि हिंसायाम् [ 11949, 950 ], नभते, तोभते । णभ-तुभश् हिंसायाम् [8147, 48 ], नम्नाति, तुम्नाति ॥ . 1. ष्टुपण इति mu0 ॥ Page #249 -------------------------------------------------------------------------- ________________ 214 ] आचार्यश्रीहेमचन्द्रविरचिते [ pA0 59 अथ शान्ताः षट् सेटश्च ॥ '59 नशौच अदर्शने' / अदर्शनम्-अनुपलब्धिः । नश्यति । "नशः शः" 2 / 3 / 78 इति नस्य णत्वे प्रणश्यति । ननाश, नेशतुः । पुष्याघङि " नशेर्नेश्वा'." 4 / 3 / 102 इति वा नेशाऽऽदेशे अनेशत् , अनशत् । औदित्वात् वेट् , " नशो धुटि" 4 / 4 / 109 इति ने नंष्टा, नशिता । " नशः शः" 2 / 3 / 78 इति षान्तस्य न णत्वम् , प्रनक्ष्यति । शान्तस्य णत्वे प्रणशिष्यति । " जनशो ni0" 4 / 3 / 23 इति वा किल्वे नष्ट्वा, नंष्ट्वा, नशित्वा । वेट्त्वात् क्तयोर्नेट् , नष्टः, नष्टवान् । णत्वाभावे प्रनष्टः । विपि " नशो वा" 221170 इति वा गत्वे नश्यति इति नक्, पक्षे " यजसृज0 " 211187 इति षत्वे नट् । " क्रुत्संपदा0" 5 / 3 / 114 इति क्विपि जीवनक् , जीवनट् । णौ फलवत्कर्तर्यपि "चल्याहारार्थ" 3 / 3 / 108 इति परस्मैपदे नाशयति । नन्द्याधने नाशयतीति नाशनः । "निन्दहिंस0" 5 / 2 / 68 इति णके विनशनशीलो विनाशकः । "सृजीण" 5 / 277 इति ट्वरपि नश्वरः, नश्वरी । "कर्तुर्जीव0 " 5 / 4 / 69 इति णमि जीवनाशं नष्टः । उणादौ "जिभृमृ0 " ( u0 447) इति त्रटि वृद्धौ च नांष्ट्रा यातुधानाः ॥ 60 कुशच श्लेषणे' / कुश्यति, चुकोश । पुष्याद्यङि अकुशत् । koshitaa। " नाम्युपान्त्य0" 5 / 1154 इति के कुश: / " भाजगोण." 264.30 इति ड्याम् कुशी आयसी चेत् । कुशा अन्या । घजि कोशः । गौरादित्वात् यां कोशी । उणादौ " तृपिवपि0" ( u0 468) इति किति अले कुशलम् । " कुशिकमिभ्यां कुलकुमौ च" (u0 503 ) इति मलकि कुल्मलम्-छेदनम् । / '61 भृशू 62 भ्रंशूच अधःपतने' / भृश्यति । बभर्श । पुष्यायङि अभृशत् । भर्शिता । अदित्वात् क्त्वि वेट् , भृष्ट्वा, "क्त्वा" 4 / 3 / 29 इति किवाभावे भर्शित्वा । वेट्त्वात् क्तयोर्नेट् , भृष्टः, भृष्टवान् । "नाम्युपान्त्य." 5 / 1 / 54 इति के भृशः ॥ '62 भ्रंशूच' / भ्रश्यति । बभ्रंश । पुष्याधङि अभ्रशत् । भ्रशिता । अदित्वात् क्त्वि वेट् , भ्रष्ट्वा, भ्रंशित्वा । वेट्त्वात् क्तयोनेंट , भ्रष्टः, भ्रष्टवान् । " वञ्चत्रंस0 " 4 / 1150 इत्यत्र ध्वंसिसहचरितस्य भ्वादेरेव भ्रंशेग्रहणात् न्यभावे यङि बाभ्रश्यते । भ्रशृङ अवलंसने [ 11952 ], भ्रंशते, अभ्रंशिष्ट, बनीभ्रश्यते । क्विपि "चुपसर्गस्य0 " 3 / 2 / 86 इति बाहुलकाद् दीर्घ वहाभ्रट् ॥ 1. zcA0 इति mu0 ॥ Page #250 -------------------------------------------------------------------------- ________________ 67 ] धातुपारायणे अदादयः (3)' '63 वृशच वरणे' / वृश्यति । वर्श । पुष्याद्यङि अवृशत् । वर्शिता । वृशितः । " नाम्युपान्त्य 0" 5 / 1 / 54 इति के वृशः । घजि वर्शः ॥ 64 कुशच् तनुत्वे' / कृश्यति । चकर्श । पुष्यावङि अकृशत् । कर्शिता । " नाम्युपान्त्य0" 5 / 1 / 54 इति के कुशः । " अनुपसर्गाः क्षीब0" 4 / 2 / 80 इति क्तयोनिपातनात् कृशः, कुशवान् , परिकशः, परिकुशवान् । सोपसर्गस्य तु प्रकृशितः । "ऋत्तशमृष0" 4 / 3 / 24 इति सेटः क्त्वो वा कित्त्वे कृशित्वा, कर्शित्वा । उणादौ " कुशेरानुक्" ( u0 794 ) कृशानुः ॥ ___ अथ षान्ता नव ॥ '65 शुपंच शोषणे' / शुष्यति, शुशोष । पुष्याद्यङि अशुषत् । अनुस्वारेवान्नेट् , शोष्टा । "वैशुषि0". 4 / 2 / 78 इति क्तयोस्तस्य कत्वे शुष्कः, शुष्कवान् । "ऊर्ध्वात् पू:0" 5 / 4 / 70 इति णमि ऊर्ध्वशोषं शुष्कः । उणादौ "विलिभिलि." ( u0 340) इति किति मे शुष्मम्-बलम् । "शुपीषि0" ( u0 416) इति : किति इरे शुषिरम् । " नाम्युपान्त्य" ( u0.609) इति किद् i., शुषि: छिद्रम् । "सात्मन्0 " ( u0 916 ) इति मनि निपातनात् शुष्मा 'बर्हिःशुष्मा ॥ '66 दुषंच वैकृत्ये' / वैकृत्यं रूपभङ्गः । दुष्यति । दुदोष । पुष्याघडि अदुपत् । अनुस्वारेच्चान्नेट, दोष्टा, दुष्टः । णौ " ऊद् दुपो0" 4 / 2 / 40 इति उपान्त्यस्य अति दूषयति । " चित्ते वा" 4 / 2 / 41 चित्तं दूषयति, चित्तं दोषयति; प्रज्ञां क्षयति, प्रज्ञां दोषयति । नन्द्याधने दूषणः । उणादौ "क्रीकलि." ( u0 38) इति इके दृषिका-नेत्रमलः । " स्यमिकषि0" (u0 46) इति ईके दपीका स एव ॥ 67 लिपंच आलिङ्गने ' / श्लिष्यति । शिश्लेष । "श्लिषः" 3 / 4 / 56 इति पुष्याद्यङपवादे सकि आश्लिक्षत् कन्यां चैत्रः । " क्रियाव्य्तिहारे0॥ 3 / 3 / 23 इति आत्मनेपदे " हशिटो0" 3 / 4 / 55 इति सकि व्यत्यश्लिक्षत कन्याम् । असचाश्लेषे तु " नाऽसत्वा0 " 3 / 4 / 57 इति सको निषेधात् पुष्याद्यङि समाश्लिषत् जतु च काष्ठं च, आश्लिषत् । आत्मनेपदे सिचि व्यत्यश्लिष्ट । अनुस्वारेचान्नेट , श्लेष्टा । " गत्यर्थाकर्मक0" 5 / 1 / 11 इति वा कर्तरि क्ते श्लिष्टो मैत्रः, पक्षे 1. शुक्रो वैश्वानरो बहिर्बहिः शुष्मा तनूनपात् इति शब्दार्णवाद् बर्हिः शुष्मा इति व्यस्तं समस्तं नाम इति कश्चित् । (अमर कोश, व्याख्यासुधाव्याख्या 131654) / Page #251 -------------------------------------------------------------------------- ________________ 216 ] आचार्यश्रीहेमचन्द्रविरचिते [dhA067भावे श्लिष्टं मैत्रेण । साप्यादपि "श्लिषशी" 5 / 1 / 9 इति वा कर्तरि ते आश्लिष्टो मैत्रः कन्याम् , पक्षे कर्मणि ते आश्लिष्टा कन्या मैत्रेण । लिहाद्यचि श्लेषः । उणादौ "भ्रणतण" (u0 186) इति णे निपातनात् लक्ष्णः । " मन्" (u0 911) इति मनि श्लेष्मा । श्लिषु दाहे [ 11531 ], श्लेषति, 'अश्लेषीत् । श्लिषण श्लेषणे [9 / 137] श्लेषयति ॥ ___ '68 प्लुङ्च् दाहे ' / प्लुष्यति । पुप्लोष । पुण्याद्यङि अप्लुषत् । प्लोषिता । ऊदित्वात् क्त्वि वेट् , प्लुष्ट्वा, "वौ व्यञ्जनादेः0 " 4 / 3 / 25 इति सेटो वा कित्त्वे प्लुषित्वा, प्लोषित्वा, वेट्त्वात् क्तयोर्नेट् , प्लुष्टः, प्लुष्टवान् । अनूदिदयमित्येके । उणादौ " प्लुषेः प्लष् च " ( u0 566 ) इति से प्लक्षः । प्लुष दाहे [11533], प्लोषति । पुष-प्लुषश् स्नेह-सेचन-पूरणेषु [8154, 55] प्लुष्णाति ॥ '69 जितृषच पिपासायाम्' / तृष्यति । ततर्ष । पुष्याद्यङि अतृषत् । तर्षिता । जीवात् " ज्ञानेच्छा." 5 / 2 / 92 इति सति क्ते तृषितः, तृषितवान् । " ऋत्तष0" 4 / 3 / 24 इति सेटः क्त्वो वा कित्त्वे तुषित्वा, तषित्वा । " तृषिधृषि0 " 5 / 2 / 80 इति नजिङि तर्षशीलः तृष्णक । घनि तषः । "क्रुत्संपदा." 5 / 3 / 114 इति क्विपि तृट् । भिदायङि तृषेत्येके । "कालेन0" 5 / 4 / 82 इति णमि " तृतीयोक्तं वा" 331150 इति वा समासे यहतर्षम् , द्वयहं तर्षे गाः पाययति । उणादौ "घृवीह्वा0" (u0 183) इति किति णे तृष्णा, "मृगयेच्छा" 5 / 3 / 101 इति निपातनाद्वा ॥ '70 तुष, 71 हृषच तुष्टौ' / तुष्टिः प्रीतिः । तुष्यति, तुतोष । पुष्याद्यङि अतुषत् , अनुस्वारेवान्नेट , तोष्टा, तुष्ट्वा । शील्यादित्वात् सति क्ते तुष्टः, तुष्टिः । " नाम्युपान्त्य0 " 5 / 1 / 54 इति के तुषः । उणादौ "तुषिकुठिभ्यां0 " (u0 408) किति आरे तुषारः ॥ '71 हृषच्' / दृष्यति । जहर्ष । पुष्यायङि अहृषत् । हर्षिता, हर्षितः, हृषितवान् । " हृषेः केश0" 4 / 4 / 76 इति वा नेटि हृष्टाः, हृषिताः केशाः, हृष्टानि, हृषितानि लोमानि, हृष्टः, हृषितः छात्रः, हृष्टाः, हृषिताः दन्ताः । ऊदिदयमिति 'नन्दी । अलीकार्थोऽयमित्येके । उणादौ " हृषिवृति0" ( u0 485) इति उले हर्षुलः कामी । हृषू अलीके [ 11535 ], हर्षति । / 1. अश्लेषीत इति mu0 ॥ 2. विश्वनन्दी इति हैमप्रकाशे (पृ. 598) ॥ Page #252 -------------------------------------------------------------------------- ________________ 78 ] धातुपारायणे दिवादयः (3) [ 217 '72 रुषच रोषे' / रुष्यति, रुरोष । पुष्यायडि अरुषत् । तादौ "सहलुभ0" 4 / 4 / 46 इति वेटि रोष्टा, रोषिता । क्तयोः " श्वसजप0 " 4 / 4 / 75 इति वेटि रुष्टः, रुषितः । शील्यादित्वात् सत्यत्र क्तः, रुष्टवान् , रुषितवान् । "भूषाक्रोधा." 5 / 2 / 42 इति अने रोशणशीलः रोषण: / क्रुत्संपदा0" 5 / 3 / 114 इति क्विपि रुट् । रुष हिंसायाम् [ 1514], रोषति । '73 प्युष 74 प्युस 75 पुसच विभागे' / प्युष्यति । पुप्योष । पुष्याद्यङि अप्युपत् । प्योपिता, प्युषितः । "वौ व्यानादेः0" 4 / 3 / 25 इति क्त्वो वा कित्त्वे प्युषित्वा, .प्योषित्वा ॥ . अथ सान्तास्त्रयोदश सेटश्च ॥ '74 प्युम' / प्युस्यति । पुष्योस । पुष्पाद्यङि अप्युसत् । प्योसिता, प्युसितः । प्युसित्वा, प्योसित्वा ॥ "75 पुपच् ' / पुस्यति, पुपोस । पुष्यायङि अपुसत् । पोसिता, पुसितः । पुसित्वा, पोसित्वा । उणादौ " शीरी0" ( u0 201) इति किति ते पुस्तं लेप्यादिकर्म, स्वार्थे के पुस्तकम् ॥ '76 विसच प्रेरणे' / विस्यति, विवेस । पुष्याद्यङि अविसत् । वेसिता । " नाम्युपान्त्य " 5 / 1 / 54 इति के विसम् । उणादौ " शीरी0" (u0 201) इति किति ते विस्तं परिमाणम् ॥ ": 77 कुसच् श्लेषे' / कुस्यति । चुकोस । पुष्याद्यङि अकुसत् । कोसिता, कुसितः । उणादौ "शिपिशि0" ( u0 212) इति किति इते कुसितःऋषिः । तस्य भार्या "पूतक्रतु0" 2460 इति ङयाम् , ऐदन्तादेशे च कुसितायी । " उद्वटिकुल्यलि." ( u0 351) इति कुमे कुसुमम् ॥ ____ 78 असूच क्षेपणे' / अस्यति । " उपसर्गादस्य0" 33 / 25 इति वा आत्मनेपदे निरस्यति, निरस्यते । "अकखाद्य0 ॥ 2 ॥ 380 इति वा नेर्णत्वे प्रण्यस्यते, प्रन्यस्यते, प्रण्यस्यति, प्रन्यस्यति । " अस्यादे0" 41168 इति पूर्वस्य आत्वे आस, आसतुः । पुष्याद्यङि "श्वयत्य0" 4 / 3 / 103 इति अस्थादेशे आस्थत् । आत्मनेपदे तु "शास्त्यमुवक्ति0" 3 / 4 / 60 इति अङि उदास्थत, उदास्थेताम् । असिता, असितुम् । ऊदित्वात् कित्व वेद , अस्त्वा, असित्वा । 2 Page #253 -------------------------------------------------------------------------- ________________ 218 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 78 वेट्त्वात् क्तयोर्नेट् , अस्त:, अस्तवान् । "ऋवर्ण" 5 / 1 / 17 इति ध्यणि आस्यम् । " कालेन तृष्य" 5 / 4 / 82 इति णमि, " तृतीयोक्तं वा" 3 / 1 / 50 इति वा समासे द्वयहात्यासम् , द्वथहमत्यासं गाः पाययति । " उणादौ " शिक्यास्या0" (u0 364) इति ये निपातनात् आस्यम् । "वाश्यसि0" (u0 423) इति उरे असुरः । "पदिपठि0" (u0 607) इति i., असिः । " वीसनि0" ( u0 669 ) इति थिकि अस्थि । " मस्यसि0" (u0 699 ) इति उरौ असुरिः रणः । "भृमृत" ( u0 716) इति उः, असवः प्राणाः । " सोरसे: " ( u0 853) इति RH, स्वसा ॥ '79 यसूच प्रयत्ने' / प्रयस्यति, आयस्यति । संपूर्वस्य अनुपसर्गस्य च "भ्रास-भलास0" 36473 इति वा श्ये संयस्यति, यस्यति, पक्षे शवि संयसति, यसति । ययास । पुष्यायङि अयसत् । यसिता, यसितम् । उदित्वात् क्त्वि वेट् , यस्त्वा, यसित्वा । वेट्त्वात् क्तयोर्नेट् , आयस्त:, आयस्तवान् । गौ फलवकर्तरि " इङितः0 " 3 / 3 / 22 इत्यात्मनेपदे " अणिगि प्राणिकर्तृक0 " 3 / 3 / 107 इति परस्मैपदेनापोदिते "परिमुहायमायम0" 3394 इति पुनर्विहिते आयासयते शत्रु मैत्र्ः। "प्राच्च यम" 5 / 2 / 52 इति घिनणि प्रयासशीलः प्रयासी ॥ '80 जसूच मोक्षणे ' / जस्यति । जजास । पुष्याद्यङि अजसत् । जसिता अदित्त्वात् क्त्वि वेट् , जस्त्वा, जसित्वा । वेट्त्वात् क्तयोर्नेट् , जस्तः, जस्तवान् । णो हिंसार्थत्वाभावात् " जास-नाट0" 2 / 2 / 14 इति कर्मणो वा. न कर्मत्वम् , तेन द्वितीया एव, चौरं बन्धनात् जासयति, मोचयति इत्यर्थः । हिंसार्थोऽपीत्येके, तन्मते वा कर्मत्वे शेषषष्ठयां चौरस्य उजासयति, चौरमुज्जासयति । "स्म्यजस" 5 / 2 / 79 इति रे अजासशीलं अजस्रं पचति । अजस्रः पाकः । धात्वर्थविशेषणत्वात् धात्वर्थकर्तक एवाऽयं प्रयोज्यः, तेन " अजस्रो घटः" इति प्रयोगो. 'साधुः । जसण हिंसायाम् [ 9 / 146 ], चौरस्य उजासयति ॥ '81 तमू , 82 दसूच उपक्षये' / तस्यति । ततास । पुष्याद्यङि अतसत् । तसिता । उदित्वात् क्वि वेट् , तस्त्वा, तसित्वा । पेट्वात् क्तयोर्नेट , तस्तः, तस्तवान् । "तिकृतौ0 " 5 / 1171 इति तिकि 'वितस्तिः । उणादौ "दम्यमि0" 1. लोके वहिथी [वेत ] इति. (लिं. du. pa.) ॥ Page #254 -------------------------------------------------------------------------- ________________ 86 ] धातुपारायणे दिषादयः (3) [ 219 ( u0 200) इति ते वितस्ता-नदी । " प्लुज्ञा0" ( u0 646) इति तौ वितस्तिः ॥ '82 दसूच' / दस्यति । ददास । पुष्याद्यङि अदसत् । दसिता । ऊदित्वात् कित्व वेट् , दस्त्वा, दसित्वा । वेट्त्वात् क्तयोर्नेट् , दस्तः, दम्तवान् । ण्यन्तस्य क्ते " णौ दान्तशान्त0" 4474 इति वा निपातनात् , दस्तः, दासितः । उणादौ " भीवृधि0" ( u0 387 ) इति रे दस्रौ-देववैद्यौ । " युजि शुन्धि0" (u0 801) इति युः, दस्युः, चौरः ॥ '83 वसूच स्तम्भे' / वस्यति । ववास । पुष्याद्यङि अवसत् । वसिता । ऊदित्वात् कित्व वेट् , वस्त्वा, वसित्वा । वेटत्वात् क्तयोनेंट् , वस्तः, वस्तवान् । उणादौ " दम्यमि0." ( u0 200 ) इति ते वस्तः छागः । " प्लुज्ञा0 " ( u0 646) इति तौ वस्तिः मेढोर्ध्वम् । वसं निवासे [11999 ], वसति, वस्ता । वसिक् आच्छादने [2.59 ], वस्ते । वसण स्नेहच्छेदावहरणेषु [9 / 194 ], वासयति ॥ '84 वुसच् उत्सर्गे' / उत्सर्गः त्यागः । वुस्यति । वुवोस । पुष्याद्यङि अवुसत् । वोसिता, वुसितः । " नाम्युपान्त्य0 " 5 / 1 / 54 इति के वुसम् ॥ '85 मुसच खण्डने ' / मुस्यति । मुमोस । पुष्याद्यङि अमुसत् । मोसिता, मुसितः । उणादौ " शीरी0 " ( u0 201) इति किति ते ऽमुस्ता । " तृपिवयि0" ( u0 468 ) इति किति अले मुसलम् । षान्तोऽयम् इत्यन्ये ॥ __ 86 मसैच् परिणामे' / परिणामः विकारः । परिमाणे इत्यन्ये । मस्यति । ममास । पुष्याद्यङि अमसत् । मसित्वा । ऐदित्वात् क्तयोनेंट , मस्तः, मस्तवान् । धजि मासः । मास् इति प्रकृत्यन्तरं चन्द्राभिधायी । पूर्णमासा युक्ता साऽस्य पौर्णमासीति निर्देशात् अणि पौर्णमासी । उणादौ " दम्यमि0 " (u0 200) इति ते मस्तः । स्वार्थ के मस्तकः । "पदिपठि0 " ( u0 607) इति i., मसिः शस्त्री । " कृसिकमि0 " ( u0 773 ) इति तुनि मस्तु दधिमण्डः ॥ अथ शमादीनां सेटां सप्तकं श्ये दीर्घायं मदैच् पर्यन्तं, क्लमपर्यन्तं चाष्टकं धिनणथं प्रदर्श्यते । तत्र च बहुत्वान्मान्ताः षडादौ । 1. मुस्यति खण्डयति रोगान् मुस्ता । एतस्या लोके मोथ इति प्र्सिद्धिः। (निघण्टु शेष, 381, त्ती0)॥ Page #255 -------------------------------------------------------------------------- ________________ 220] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 87 __87 शम् , 88 दमून् उपशमे' / " शम्सप्तकस्य0 " 4 / 2 / 111 इति श्ये दीर्घे शाम्यति । "नेमादा0" 2379 इति नेर्णत्वे प्रणिशाम्यति । शशाम, शेमतुः । पुष्याघडि अशमन् । णौ " शमोऽदर्शने0 " 4 / 2 / 28 इति हस्बे शमयति रोगम् । दर्शने तु निशामयति रूपम् । शमिता, शामतुम् । अदित्वात् कित्व वेट , शान्त्वा, शमित्वा । वेट्त्वात् क्तयोर्नेट, शान्तः, शान्तवान् । णौ ते " णौ दान्तशान्त." इति वा निपातनात् शान्तः । पक्षे " सेटूक्तयोः" 4 / 3 / 84 इति गेलुंकि शमितः । " शकितकि0" 5 / 1 / 29 इति ये शम्यम् । विपि "अहन्पश्चम0" 4 / 1 / 107 इति दीर्घे " मो no0" 2 ॥ 167 इति मस्य नत्वे तस्य च परेऽसत्वात् , " नाम्नो no0" 2 ॥ 1191 इति लुगभावे " नो प्रशानो0" 1138 इत्यत्र प्रशानो वर्जनात् , अनुस्वाराऽनुनासिकपूर्वस्य शस्याऽभावे. "तवर्गस्य." 1 / 3 / 60 इति नस्य अत्वे प्रशाञ् चरति । " शमष्टकात् घिनण" 5 / 249 " मोऽकमि0" 4 / 3 / 55 इति वृद्ध्यभावे शमशील: शमी । घनि शमः । गौरादित्वात् ड्याम् शमी । क्तौ शान्तिः । उणादौ "शमिमनिभ्यां खः" (u0 84 ) शङ्खः । "कमितमि0 " ( u0 107 ) इति डिति उङ्गे शुङ्गाः कदल्यः । " पञ्चमात् DA" (u0 168) शण्डः उत्सृष्टः पशुः । "शमिषणिभ्यां ढः" ( u0 179) शण्डः क्लीवम् । "कैशीशमि0 " ( u0 749.) इति को शङ्कुः । शकृत् इति तु " 'शक ऋत् " ( u0 891 ) इति शके: ऋति । / '88 दमूच् ' / दाम्यति । ददाम । पुष्याघडि अदमत् । दमिता । अदित्वात् कित्व वेट , दान्त्वा, दमित्वा । वेटत्वात् क्तयोर्नेट , दान्तः, दान्तवान् । णौ " अमोकम्यमि0" 4 / 2 / 26 इति इस्वे फलवकर्तरि " ईगितः " 3 / 395 इति आत्मनेपदे, "अणिगि प्राणि0 " 33 / 107 इति परस्मैपदेनापोदिते, "परिमुहायमा0 " 3394 इति पुनर्विहिते "गतिबोधा0" 2215 इति अणिकर्तुः कर्मत्वे च दाम्यति अश्वः, दमयते अश्व चैत्रः । " अकखाद्य0 ॥ 2 ॥ 338. इति वा नेणत्वे प्रणिदमयते, प्रनिदमयते । " शकितकि0" 5 / 11129 इति ये दम्यः । नन्द्याधने कुलदमन: / "भृवृजि0 " 5111112 इति खे अरिन्दमः । "णौ दान्तशान्त." 4474 इति क्ते वा निपातनाद् , दान्तः, दमितः । " शमष्टकाद्" 5 / 2 / 49 इति घिनणि दमशीलः द्मी। घनि दमः । उणादौ " पञ्चमात् डः" ( u0 168) दण्डः । " दम्यमि0 " ( u0 200 ) इति 1. "शकेरृत्" इत्युणादिसूत्रम् । / Page #256 -------------------------------------------------------------------------- ________________ 92 ] धातुपारायणे दिवादय: (3) [ 221 ते दन्तः । "दमेरुनमनसौ " ( u0 987 ) दमुनाः, दमूनाः च वह्निः । "यमिदमिभ्यां डोस्" (u0 1005) दोः बाहुः ॥ '.89 तमच काङ्क्षायाम्' / ताम्यति । तताम । पुष्याद्यङि अतमत् । तमिता । ऊदिचात् कित्व वेट् , तान्त्वा, तमित्वा । वेट्त्वात् क्तयोर्नेट् , तान्तः, नितान्तः, तान्तवान् । "शमष्टकात्" 5 / 2 / 49 घिनणि, "मोऽकमि0" 4 / 3 / 55 इति वृद्धयभावे तमी । घनि तमः । गौरादित्वाद् इयां तमी रात्रिः । उणादौ " चिजिशु0" (u0 392) इति किति रे दीर्घ च ताम्रम् । " तप्यणि." ( u0 569) इति असे तमसा नदी । "क्रमि-तमि0" (u0 613) इति औ उपान्त्येत्त्वे च तिमिः । "अस" (u0 952) इत्यसि त्म्ः॥ 90 श्रमच खेदतमसोः' / श्राम्यति । शश्राम । पुष्याद्यङि अश्रमत् । श्रमिता । ऊदिचात् कित्व वेट् , श्रान्त्वा, श्रमित्वा । वेटत्वात् क्तयोर्नेट् , श्रान्तः, श्रान्तवान् । "शकितकि0" 5 / 1 / 29 इति ये श्रम्यम् । नन्द्याधने श्रमणः । स्त्रियामापि श्रमणा । पनि "विश्रमे 4356 इति वा वृद्धयभावे विश्रमः, विश्रामः । " शमष्टकाद्0" 5 / 2 / 49 इति घिनणि श्रमी ॥ 91 भ्रमूच अनवस्थाने' / अनवस्थानं देशान्तरगमनम् । " भ्रासम्लास0 " 3 / 4 / 73 इति वा श्ये भ्राम्यति । पक्ष शवि भ्रमति । बभ्राम । पुष्याद्यङि अभ्रमत् । भ्रमिता । ऊदिचात् कित्व वेट् , भ्रान्त्वा, भ्रमित्वा । वेट्त्वात् क्तयोनेट , भ्रान्तः, भ्रान्तवान् । " शमष्टकाद्" 5 / 2 / 49 इति घिनणि भ्रमी । घनि " मोऽकमि0 " 4 / 3 / 55 इति वृद्धयभावे भ्रमः । गौरादित्वाद् ङयाम् भ्रमी । उणादौ " तृभ्रम्यद्या." ( u0 611) इति औ . भृमादेशे च भूमिः वायुः, बाहुलकाद् भृमाऽभावे भ्रमिः, भ्रमः । " भ्रमिगमि0 " ( u0 843 ) इति डिद् UH, भ्रः । भ्रम् चलने [ 11970 ], भ्रमति । "भ्रासम्लास0" 3 / 4 / 73 इति वा श्ये भ्राम्यति ॥ 92 क्षमौच सहने ' / क्षाम्यति । चक्षाम । पुष्याद्यङि अक्षमत् । औदिचात् वेट , क्षन्ता, क्षमिता । वेट्त्वात् क्तयोनेंट् , क्षान्तः, क्षान्तवान् । "शमष्टकाद्" 5 / 2 / 49 घिनणि क्षमी । घनि " मोऽकमि0" 4 / 3 / 55 इति वृद्धयभावे क्षम: / क्तौ शान्तिः । ऊदिदयमित्येके, क्षान्त्वा, क्षमित्वा । क्षमौषि सहने [ 11788 ], क्षमते, अक्षमिष्ट, पिवादङि क्षमा । Page #257 -------------------------------------------------------------------------- ________________ 222 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 93 अथ दान्तः ॥ '93 मदैच् हर्षे ' / माद्यति । ममाद । पुष्याद्यङि अमदत् । मदिता । ऐदित्वात् क्तयोर्नेट् , "रदाद0" 4 / 2 / 69 इत्यत्र मदेवर्जनाद् नत्वाभावे मत्तः, मत्तवान् । णौ हर्षग्लपनयोः घटादित्वात् हस्वे मदयति । अन्यत्र प्रमादयति, उन्मादयति । अनुपसर्गात् " यममद0" 5 / 1 / 30 इति ये मद्यम् । सोपसर्गाद् ध्यणि प्रमाद्यम् । नन्धाधने मदयति इति मदनः । " इरम्मदः" 5 / 1 / 127 इति खशि निपादनाद् इरया मायति इरम्मदः मेघज्योतिः । " उदः पचि0" 5 / 2 / 29 इति इष्णौ उन्मादशीलः उन्मदिष्णुः । "शमष्टकाद्" 5 / 2 / 49 इति घिनणि मदशीलः मादी, उन्मादी । " व्यधजप0" 5 / 3 / 47 इति अलि मदः । सोपसर्गात्त पनि प्रमादः । संमदप्रमादौ हर्षे, संमदः कन्यानाम् , प्रमदः कोकिलानाम् । उणादौ " तुदिमदि0" ( u0 124 ) इति छे मच्छ: मत्स्यः । " मदे: स्यः" (u0 383 ) मत्स्यः । गौरादित्वाद् ड्याम् " मत्सस्य यः" 2 / 4 / 87 इति यलुकि मत्सी । " मदिमन्दि0" ( u0 412) इति इरे मदिरा । "मीज्यजि." (u0 439) इति सरे मत्सरः । मदिणू तृप्तियोगे [ 9 / 241 ], मादयते ॥ ___94 क्लमूच् ग्लानौ' / " भ्रासम्लास0" 3 / 4 / 73 इति वा श्ये, " ष्ठिवू-क्लम्वा0" 4 / 2 / 110 इति दीर्घ क्लाम्यति, पक्षे शवि क्लामति । चक्लाम । पुष्याघडि अक्लमत् । क्लमिता । ऊदित्वात् 'कित्व वेट् , क्लान्त्वा, क्लमित्वा । वेट्त्वात् क्तयोर्नेट क्लान्तः, क्लान्तवान् । " शमष्टकाद्" 5 / 2 / 49 इति घिनणि क्लमी । घजि क्लमः ॥ अवसितं शमादीनां सप्तकमष्टकं च ॥ अथ प्रकृतवर्णक्रमेण हान्ताश्चत्वारः सेटश्च ॥ ___95 मुहौच वैचित्ये' / वैचित्यम् अविवेकः । मुह्यति । मुमोह । पुष्याद्यङि अमुहत् । औदित्वाद् वेटू , धुट्प्रत्यये पदान्ते च " मुद्रुहः2184 इति वा हस्य धत्वे मोग्धा, मोढा, पक्षे मोहिता । उन्मुक्, उन्मुट । वेट्त्वात् तयोर्नेट् , मुग्धः, मूढः, मुग्धवान् , मूढवान् । णौ फलवकर्तरि "ईगितः " 3 / 3 / 95 इत्यान्मनेपदे, "अणिगि प्राणिकर्तक0 " 3 / 3 / 107 इति परस्मैपदेनापोदिते, "परिमुहायमा0 " 3394 इति पुनर्विहिते परिमोहयते शत्रुम् । 1. mu0 नास्ति ॥ Page #258 -------------------------------------------------------------------------- ________________ 98 ] धातुपारायणे दिवादयः (3) [ 223 " परेर्देबि0 " 5 / 2 / 65 इति घिनणि परिमोहशील:, परिमोही । घञि मोहः । उणादौ " पूमुहोः पुन्मूरौ च" ( u0 86) इति खे मूर्खः । "महेः कित्" ( u0 700 ) इति उरौ मुहुरिः गौः । " मुहिमिथ्यादेः कित् " (u0 1000) इति उसि मुहुः कालावृत्तिः ॥ 96 हौच जिघांसायाम् ' / " क्रुधे0 " 2 / 2 / 27 इति संप्रदानत्वे मैत्राय द्रुह्यति । दुद्रोह । पुष्याद्य कि अगृहत् । औदित्वाद् वेट् , "मुह द्रुह0" 2 / 1 / 81 इति वा हस्य घत्वे द्रोग्धा, द्रोढा, द्रोहिता । विपि मित्रध्रुक, मित्रध्रुट् । वेट्त्वात् क्तयोनेंट , द्रुग्धः, द्रुहः । " युजभुज0 " 5 / 2 / 50 इति घिनणि द्रोदशीलः, द्रोही । घञि द्रोहः । उणादौ " ऋद्रुहेः कित्" (u0 195) इति इणे द्रुहिणः ब्रह्मा ॥ 97 ष्णुहौच उगिरणे' / "पसो0" 2 ॥ 398 इति सत्वे स्नुह्यति । पोपदेशत्वात् " नाम्यन्तस्था0 " 2 / 3 / 15 इति षत्वे सुष्णोह, सुष्णोहयिषति । पुण्याद्यङि अस्नुहत् । औदित्वाद् वेद , " मुहद्रुह0" 21184 इति हस्य वा घत्वे स्नोग्धा, स्नोढा, स्नोहिता । वेट्त्वात् क्तयोर्नेट् , स्नूग्धः, स्नूढः, स्नुग्धवान् , स्नूढवान् उणादौ " नाम्युपान्त्य gR0" (u0 609) इति किद् i., स्नुहिः महावृक्षः ॥ .98 णिहौच प्रीतौ' / "पः सो." 2 / 3 / 98 इति सत्वे स्निह्यति । पोपदेशत्वात् "नाम्यन्तस्था0" 2 / 3 / 15 इति षत्वे सिष्णेह । पुष्याद्यङि अस्निहत् । औदित्वाद् वेट् , " मुहध0" 221184 इति हस्य वा घन्वे स्नेग्धा, स्नेढा, स्नेहिता । वेट्त्वात् क्तयोर्नेट् , स्निग्धः, स्नीढः, स्निग्धवान् , स्नीढवान् । क्विपि स्निक, स्निट् । "ऋत्विज0" 221169 इति हस्य गत्वे, सूत्रनिर्देशादेव उदः दलुकि सस्य पत्वे च उष्णिक । "अजादेः0" 2 / 4 / 16 इति आपि उष्णिहा । घञि स्नेहः । ष्णिहण स्नेहने [9 / 148 ], स्नेहयति ॥ केचित्तु शमू-दमू-तमू-श्रमू-भ्रमू-क्षमौ-मदै-अमू-यमू-जमूदस-वम-प्युप-प्युस-पुस-प्लु-विस-कुस-कुश-दुस-मुस-मसे-लुठ-उच-भृशू-भ्रंशूवृश-कृश-जितष-हृष-रुष-डिप-ष्ट्रप-कुप-गुप-युप-रुप-लुप-लुभ-णम-तुभ-क्लिदौ जिमिदा-जिश्विदा-ऋधू-गृधूनां पुष्यादित्वं नेच्छन्ति, तन्मते पुष्याधङभावे सिचि अशमीत् , अदमीत् , अश्रमीत् , अयसीत् , अलोटित् , अप्लोषीत् , अकोपीत् , अलोपीत् , अहर्षीत् इत्यादि ॥ Page #259 -------------------------------------------------------------------------- ________________ 224 ] आचार्य श्रीहेमचन्द्रविरचिते [ dhA0 98वृत् पुषादिः । पुषादिः दिवाद्यन्तर्गणो वर्तितः संपूर्ण इत्यर्थः ॥ अथाऽऽत्मनेपदिषु सूयत्यादिर्नवकः क्तयोस्तस्य नत्वार्थ प्रदर्श्यते । तत्र लाघवार्थमादौ ऊदन्तौ सेटौ च ॥ 99 पृङौच प्राणिप्रसवे' / "पः so0" 2 / 3 / 98 इति सत्वे "इङित." 3 / 3 / 22 इत्यात्मनेपदे सूयते । पोपदेशत्वाद् , "नाम्यन्तस्था0" 2 / 3 / 15 इति पत्वे सुषुवे । औदित्वाद् वेट् , सोता, सविता । किति " उवर्णात् " 4 / 4 / 58 इति नेट् , सूत्वा । " सूयत्याद्यो0 " 4 / 2 / 70 इति क्तयोस्तस्य नत्वे सून:, सूनवान् ; प्रसूनम्-कुसुमम् । अत एवाऽयं प्राणिप्रसवे इत्यन्ये । सनि "ग्रहगुहश्च0" 4 / 4 / 59 इति नेट् , "णिस्तोरेवा0" 2 / 3 / 37 इति नियमात् षत्वाभावे सुम्पते । "युवर्ण0" 5 / 3 / 28 इति अलि प्रसवः । पूडौक प्राणिगर्भविमोचने [2 / 49 ], सूते । पुत् प्रेरणे [5 / 18], सुवति ॥ ____ 100 दूच् परितापे ' / परितापः खेदः । दूयते । दुदुवे । दविता । किति " उवर्णात् " 4 / 4 / 58 इति नेट् , दूत्वा । " सूयत्याद्यो0" 4 / 2170 इति क्तयोस्तस्य नत्वे दूनः, दूनवान् । उणादौ " शीरी0 " ( u0 201) इति किति ते दूतः ॥ अथेदन्ताः सप्त डीङोऽन्येऽनिटश्च ॥ - 101 दींच् क्षये' / दीयते । " दीय दीङः किङति स्वरे" 4 / 3 / 93 उपदिदीये, उपदिदीयाते । दीङः सनि0" 4 / 2 / 6 इति वा आत्वे दिदासते, दिदीसते । "नामिनोऽनिट् " 4 / 3 / 33 इति सन: कित्त्वादत्र न गुणः । " यबङिति" 4 / 27 इति आत्वे उपदाय । दारूपस्य बहिरङगत्वाद् दासंज्ञाया अभावे "इश्च स्थादः" 4 / 3 / 41 इति न इत्वम् , उपादास्त, दाता । अकिङद्विषये एव आत्वे " तन्व्यधी0" 5 / 1 / 64 इति णे दायः । घञि उपदायः । " सूयत्याद्यो0" 4 / 2 / 70 इति क्तयोस्तस्य नत्वे दीनः, दीनवान् , अनुस्वारेच्चादत्र नेट् । उणादौ " जीणशीदी0" ( u0 261 ) इति किति ने दीनः । / . 192 धीच अनादरे' / धीयते । दिध्ये । अनुस्वारेच्चान्नेट , घेता, धेतुम् । "सूयत्याद्यो0" 4 / 270 इति क्तयोस्तस्य नत्वे धीनः, धीनवान् । आधारार्थोऽयमित्यन्ये । "शेषो भुवं धीयते " [ ] ॥ .. Page #260 -------------------------------------------------------------------------- ________________ 106 ] धातुपारायणे दिवादयः (3) [ 225 '103 मींडच् हिंसायाम् ' / मीयते, मिम्ये, अनुस्वारेवान्नेट , ङित्त्वात् च " मिग्मीगो0" 4 / 2 / 8 इति न आत्वम् , मेता, मेतुम् । अस्याऽपि आत्वमित्येके, माता, मातुम् । सनि " मिमीमा0" 4 / 1 / 20 इति स्वरस्य इति द्वित्वाभावे च मित्सते । " मूयत्यादि0 " 4 / 2 / 70 इति क्तयोस्तस्य नत्वे मीनः, मीनवान् । उणादौ "जीणशी0" ( u0 261 ) इति किति ने मीनः । " मीज्यजि." ( u0 439) इति सरे मेसरः वर्णविशेषः । " चिनीपीम्यशिभ्यो " (u0 806) मेरुः । मींग्श हिंसायाम् [ 85 ] मीनीते, मीनाति । 104 सङ्च स्रवणे' / रीयते । रिर्ये । अनुस्वारेच्चान्नेट् , रेता, रेतम् । " सूयत्यादि0" 4 / 2 / 70 इति क्तयोस्तस्य नत्वे रीणः, रीणवान् । णौ " अतिरी0" 4 / 2 / 21 इति पौ " पुस्पउ" 4 / 3 / 3 इति गुणे रेपयति । विचि रेः । मतौ स्त्रियां रेवती । उणादौ " रीशीभ्यां फः" ( u0 314) रेफः । " अजिस्था0 " ( u0 768) इति णौ रेणु: / " स्रुरीभ्यां तस्" (u0 978) रेतः । " रीवृभ्यां पस्" ( u0 981) रेपः पापम् । शैश् गतिरेषणयोः [ 8 / 18 ], रिणाति ॥ '105 लींच shlessnne'| लीयते । विलिल्ये । अनुस्वारेवान्नेट , यवङिति " लीलिनोर्वा " 4 / 2 / 9 इति वा आत्वे विलाता, विलेता, विलास्यते, विलेष्यते । यपि विलाय, विलीय । ' अखलचलि' [4 / 2 / 8] इत्यनुवृत्तेः खलि दुर्लयः । अचि निलयः । अलि प्रलयः । णो " लियो नोऽन्तः स्नेहद्रवे" 4 / 2 / 15 इति ने घृतं विलीनयति । 'लियः' इति इकारप्रश्लेषात आत्वे नान्ताभावे "लो लः" 4 / 2 / 16 इति वा ले . घृतं विलालयति, पक्षे " अनिरी0" 4 / 2 / 21 इति पौ विलापयति । लीङ्लीनोऽर्चा" 3 / 3 / 90 इत्यात्मनेपदे आत्वे च जटाभि: आलापयते; श्येनः वर्तिकाम् अपलापयते, मायावी लोकम् उल्लापयते । " तन्व्यधी0" 5 / 1 / 64 इति णे विलायः । " सूयत्यादि0" 4 / 2 / 70 इति क्तयोस्तस्य नत्वे लीनः, लीनवान् । लीं श्लेषणे [ 8 / 19 ], लिनाति, लेष्यति । लीण द्रवीकरणे [ 9 / 376 ], "युजादेनवा" 3 / 4 / 18 इति वा णिचि विलाययति, विलयति ॥ ___106 डीडच् गतौ' / डीयते । डिड्ये । डयिता । " डीयश्व्यै0 " 4 / 4 / 61 इति क्तयोनेंट , " सूयत्यादि0" 4 / 270 इति क्तयोस्तस्य नत्वे डीनः, Page #261 -------------------------------------------------------------------------- ________________ 226 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 106 डीनवान् । अयमपि विहायसां गतौ इत्यन्ये । DIG विहायसां गतौ [ 11588 ], डयते । क्तयोरिटि " न DIG" 4 / 3 / 27 इति कित्त्वाभावाद् गुणे डयितः, डयितवान् । भ्वादेरिवेह श्यार्थ सूयत्यादित्वार्थ च पाठः इत्येके, तन्मते डयतेरपि डीन:, डीनवान् । / ___ 107 वीच् वरणे' / बीयते । " योऽनेकस्वरस्य" 211156 इति यापवादे "संयोगात्" 20152 इति इयि विद्रिये । अनुस्वारेचान्नेट, वेता । " मयत्यादि0 " 4 / 2 / 70 इति क्तयोस्तस्य नत्वे वीणः, वीणवान् । वीं वरणे [ 853], वीणाति ॥ वृत् स्वादिः । सूयत्यादिः दिवाद्यन्तर्गणो नवकः वर्तितः, संपूर्ण, इत्यर्थः ॥ . अथेदन्तास्त्रयोऽनिटश्च ॥ 108 पींच् पाने' / चैत्रो जलं पीयते, पिप्ये । अनुस्वारेच्चान्नेट, पेता, पीतः । आपीयन्त । उणादौ " पीपूडो हस्वश्च" ( u0 125) इति छ पिछम् । "गुलुञ्छपिलिपिञ्छ0 " ( u0 126 ) इति छ निपातनात् पिञ्छम् । "पीविशि0" (u0 163 ) इति किति ठे पीठम् । " पीङः कित् " ( u0 821 ) इति लौ पीलुः गजवृक्षौ ॥ ____मांच माने इत्यपि कश्चिदधीते, मायते, मितम् । क्ये " Iya'ane." 4 / 3 / 97 इति ईत्वे मीयते । " नेङ्मादा0 " 2 / 379 इति नेणत्वे प्रणिमायते, शिवादत्र न ईत्वम् । माङ् माने [ 2015 ], माति । माक् मानशब्दयोः [2179 ], मिमीते ॥ ___ 109 ईच् गतौ' / ईयते, प्रतीयते । "गुरुनाम्यादे0" 3 / 4 / 48 इति परोक्षाया आमि आयांचक्रे । व्यपदेशिवद्भावेन गुरुनाम्यादित्वमामं नेच्छन्त्येके, तन्मते आमभावे ईये, ईयाते, ईयिरे । अनुस्वारेवान्नेट् , एता, एतुम् । " य ecA0" 5 / 1 / 28 इति ये उपेयम् । अलि प्रत्ययः ॥ ___ 110 प्रींच् प्रीतौ' / प्रीयते । " संयोगात् " 20152 इति इयि पिप्रिये । अनुस्वारेच्चान्नेट् , प्रेता, प्रीतः । णौ " नामिनो0 " 4 / 3 / 51 इति वृद्धौ प्राययति । " नाम्युपान्त्य0" 5 / 1 / 54 इति के प्रियः । प्रींग तृप्तिकान्त्योः [8 / 3], प्रीणीते, प्रीणाति । प्रीगण तर्पणे [ 9 / 378 ], "युजादे0" 3 / 4 / 18 इति वा णिचि, " धूगग्रीगो0" 4 / 2 / 18 इति नेऽन्ते प्रीणयति; पक्षे प्रयते, प्रयति । Page #262 -------------------------------------------------------------------------- ________________ 112 ] धातुपारायणे दिवादयः (3) [227 __अथ जान्तावनिटौ च ॥ '111 युजिच समाधौ' / समाधिः चित्तवृत्तिनिरोधः । युज्यते । युयुजे । अनुस्वारेवान्नेट् , योक्ता, योक्तुम् । " कुप्यभिद्य0 " 5 / 1 / 39 इति क्यपि निपातनाद् युज्यते अनेनेति युग्यं वाहनम् । घ्यणि योग्यमन्यद् । कर्मणोऽणि न्यवादि' इति गत्वे गोयोगः । ध्यणि "नि-प्राद् युज:0 " 4 / 1 / 116 इति गत्वाभावे नियोक्तुं शक्यं नियोज्यम् , प्रयोज्यम् । " नाम्युपान्त्य0 " 5 / 1 / 54 इति के, "न्य dga0" 4 / 1 / 112 इति गत्वे युगम् , संयुगम् । विपि "युज्रो0 " .1 / 4 / 71 इत्यत्र युनक्तग्रहणात् नान्ताभावे युक्, युजौ, युजः, अश्वयुक् । अस्याऽपि नोऽन्त इत्यन्ये, युङ, युझौ, युञ्जः । "गत्यर्थाऽकर्मक0" 5 / 1 / 11 इति कर्तरि क्ते, " कुशलायुक्ते0" 2 / 2 / 97 इति वा सप्तम्याम् आयुक्तो देवार्चायां देवार्चाया वा । " युजभुज0 " 5 / 2 / 50 इति घिनणि योगशीलः योगी । " नीदाब0" 5 / 2 / 88 इति करणे त्रटि योक्त्रम् । घनि योगः । आधारेऽनटि योजनम् । णौ "णिवेच्या0" 5 / 3 / 111 इति अने योजना । "कुत्संपदा0 " 5 / 3 / 114 इति क्विपि युजमापना मुनयः । उणादौ "युयुजि." (u0 277) इति किति आने युजानः सारथिः । " तिजियुजेगं च " (u0 345) इति किति मे युग्मम् । युनूंपी योगे [14] युङ्क्ते, युनक्ति । युजण, संपर्चने [ 9 / 373 ], "युजादे0 " 4 / 3 / 18 इति वा णिचि योजयति, योजति ॥ '112 सृजिच् विसर्गे' / " इङित: " 3 / 3 / 22 इत्यात्मनेपदे सृज्यते मालां चैत्रः । कर्मकर्तरि "एकधातौ0" 3 / 4 / 86 इति क्ये सृज्यते माला स्वयमेव । ससृजे । अनुस्वारेच्चान्नेट् , "a सृजिदृशो0" 4 / 4 / 111 इति अति स्रष्टा, सृष्टः, सृष्टवान् । "पाणिसमवाभ्याम्" 5 / 1 / 18 इति क्यवषवादे ध्यणि पाणिसग्या, समवसर्या रज्जुः । " संवेः " 5 / 2 / 57 इति घिनणि संसर्गशील: संसर्गी, विसर्गी । घजि निसर्गः । "क्रुत्संपदा0" 5 / 3 / 114 इति कर्मणि क्विपि "ऋत्विजदिश" 21169 इति निर्देशाद् ऋतो रत्वे सक् । " श्वादिभ्यः" 5 / 392 इति क्तौ सृष्टिः । उणादौ "स्यन्दिसृजिभ्यां सिन्धरजौ च" (u0 717 ) इति उः, रज्जुः । सृजत् विसर्गे [ 5 / 35], सृजति ॥ 1. "न्यकृद्गमेघादयः" 4 / 1 / 112 इति सूत्रेण ॥ Page #263 -------------------------------------------------------------------------- ________________ 228 ] आचार्यश्रीहेमचन्द्रविरचिते [dhA0 113 अथ तान्तः सेट् च ॥ '113 वृतूचि वरणे' / वृत्यते । ववृते । वर्तिता । उदित्वात् विस्व वेट , वृत्वा, वर्तित्वा । वेट्वात् क्तयोर्नेट्, वृत्तः, वृत्तवान् । वृतूङ् वर्तने [11955], इति अस्यैव वरणे दिवादित्वं विधीयते, तेन वरणे धुतादित्वाद् " युद्भ्योऽद्यतन्याम्0" 3 / 3 / 44 " वृद्भ्यः स्यसनोः" 3 / 3 / 45 इति वा आत्मनेपदं नास्ति, अवतिष्ट, वर्तिष्यते, अवतिष्यत, विवर्तिषते । वरणादन्यत्र तु अवृतत् , वर्त्यति, avaya't , इत्यपि भवति । अन्ये तु वा वृतूचि वरणे इत्यधीयते वरणे दिवादित्वं वा प्रतिपन्नाः, तन्मते वरणेऽपि पक्षे शवि वर्तते, " धुझ्यो." 3 / 3 / 44 इति अद्यतन्यां वाऽऽत्मनेपदे अवतिष्ट, पक्षे " शेषात् परस्मै" 3 / 3 / 100 इति परस्मैपदे धुताद्यङि अवृतत् , "वृद्भ्यः स्यसनोः" 33 / 45 इति वा आत्मनेपदे वतिष्यते, "शेषात् परस्मै" 3 / 3 / 100 इति परस्मैपदे "न वृद्भ्यः " 4 / 4 / 55 इति इडभावे vaya'ti, सनि विवतिषते; पक्षे " प्राग्वत् " 3 / 3 / 74 इति परस्मैपदे विवृत्सति । केचित्तु वा शब्दादिरनेकस्वरोऽयं धातुरित्याहुः, वावृत्यते । 'ततो वावृत्यमाना सा' [ भट्टीकाव्य, 4 / 28 ] ॥ ___ अथदान्तास्त्रयोऽनिटश्च ॥ '114 पदिंच गतौ' / गतिः यानं ज्ञानं च । पद्यते । " नेमादा." 21379 इति नेणत्वे प्रणिपद्यते । प्रपेदे । "बिच ते पदस्तलुक च" 3 / 466 उदपादि भैक्षम् । अनुस्वारेच्चान्नेट , पत्ता, संपन्नः । याङ "वश्वास" 4 / 1 / 50 इति पूर्वस्य नीः, आपनीपद्यते । सनि " रमलभ0". 4 / 1 / 21 इति स्वरस्य इति द्वित्वोभावे च प्रपित्सते । "लषपत0" 5 / 2 / 41 इति उकणि उपपादशीलः उपपादुकः । "भूषाक्रोधा0 " 5 / 2 / 42 इति अने पदनो धर्मस्य । " पदरुज0" 5 / 3 / 16 इति कर्तरि घनि पादः । "समज0" 5 / 3 / 99 इति क्यपि निपद्या । " वर्षादयः क्लीवे" 5 / 3 / 29 इति अलि पदम् । "क्रुत्संपदा0" 5 / 3 / 114 इति क्विपि संपद् , प्रतिपद् । " विशपतपद0" 5 / 4 / 81 इति गमि गेहानुप्रपादमास्ते, गेहं गेहम् अनुप्रपादम् । जातेः संपदा च" 7 / 2 / 131 इति स्साति सर्व शास्त्रमग्निसात् संपद्यते । उणादौ " अर्तीरी0 " ( u0 338) इति मे पनम् । " भिवृधि.." ( u0 387) इति रे पद्रः ग्रामः । "छविछिवि0" ( u0 706 ) इति वौ निपातनात् पदविः; ङयां पदवी मार्गः । "प्लुज्ञा0" Page #264 -------------------------------------------------------------------------- ________________ 118 ] धातुपारायणे दिवादयः (3) [ 229 (u0 644) इति तौ पत्तिः । "कसिपाद0" ( u0 835 ) इति णिद् UH, पादूः, कपि पादुका । पदणि गतौ [ 9 / 366 ], अदन्तः उपपदयते ॥ '115 विदिच सत्तायाम् ' / सत्ता भावः । विद्यते । विविदे । अनुस्वारेक्वान्नेट , वेत्ता, वित्तः । "किकिलास्त्यर्थयोभविष्यन्ती" 5 / 4 / 16 अस्ति नाम विद्यते नाम तत्र भवान्परदारान् प्रकरिष्यते नावकल्पयामि न श्रद्दधे । "शकघृष" 5 / 4 / 90 इति तुमि विद्यते भोक्तुम् । विदक ज्ञाने [ 2 / 41] वेत्ति, विदितः । विलती लामे [5 / 8 ], विन्दते, विन्दति, वित्त: / वित्तं धनं प्रतीतं च । विदिप विचारणे [ 6 / 25 ]. विन्ते, " ऋही." 4 / 2 / 76 इति वा क्तयोस्तस्य नत्वे वित्तम् , विनम् । यदाह 'वेत्तेर्विदितं विन्तेर्विघ्नं वित्तं च विद्यतेविनम् । वित्तं धने प्रतीते च विन्दतेविनमन्यत्र' ॥ विदिण चेतनाख्याननिवासेषु [ 9 / 242], वेदयते ॥ * 116 खिदिच दैन्ये' / खिद्यते । चिखिदे । अनुस्वारेच्चान्नेट् , खेत्ता, खिनः । खिदंत् परिघाते [ 5 / 12 ], खिन्दति । खिदिपू दैन्ये [ 6 / 24 ],खिन्ते ॥ ___अथ धान्तास्त्रयोऽनिटश्च ॥ 117 युधिंच संप्रहारे' / संप्रहारः हननम् । युध्यते । युयुधे । अनुस्वा* रेवान्नेट् , योद्धा, युद्धः । णौ फलवत्कर्तरि " ईगित:" 3 / 3 / 95 इति आत्मने पदापवादे "चल्याहारा0" 3 / 3 / 108 इति परस्मैपदे योधयति काष्ठं चैत्रः । " नाम्युपान्त्य0" 5 / 1 / 54 इति के युधः । "सहराज." 5 / 1 / 167 इति क्वनिपि सहयुद्धवान् , सहयुद्धवा, राजयुवा । " स्थादिभ्यः0" 5 / 3 / 82 इति के आयुध्यन्ते अनेन आयुधम् । " शाम्युधि0 " 5 / 3 / 141 इति खलपवादे अने दुर्योधनः, सुयोधन: / आधारेऽनटि आयोधनम् ॥ 118 अनो रुधिच कामे' / काम इच्छा । अनुपूर्वो रुधिः कामे दिवादिः । अनुरुध्यते । अनुरुरुधे । अनुस्वारेवान्नेट् , अनुरोद्धा, अनुरुद्धः । " समनुव्य0 " 5 / 2 / 63 इति घिनणि अनुरोधशीलः अनुरोधी । कामादन्यत्र रुधादित्वात् " रुधां0" 3 / 4 / 82 इति ने अनुरुद्धे, अनुरुणद्धि । णौ रोधयति ॥ 1. तुलना, महाभाष्य 8 / 2 / 58, काशिका 8 2 / 56 ॥ Page #265 -------------------------------------------------------------------------- ________________ 230 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 119'119 बुधिं 120 मनिच ज्ञाने' / बुध्यते । बुबुधे । "दीपजन" 3 / 4 / 67 इति कतैयद्यतन्यात्मनेपदे ते वा मिचि तलुकि च अबोधि; पक्षे "धुढस्वात् " 4370 इति सिचो लुकि अबुद्ध । अनुस्वारेत्त्वान्नेट् , बोद्धा । " ज्ञानेच्छा." 5 / 2 / 92 इति सति ते राज्ञां बुद्धः । णौ फलवत्कर्तर्यपि " ईगितः " 3 / 3 / 95 इत्यात्मनेपदापवादे "चल्याहारार्थे0 " 33108 इति परस्मैपदे बोधयति पद्म रविः । " नाम्युपान्त्य0" 5 / 1 / 54 इति के बुधः । " अजाते:0" 5 / 1 / 154 इति णिनि प्रतिबोधशीलः प्रतिबोधी । गम्यादित्वात् " वयति." 5 / 3 / 1 साधुः । उणादौ "जीणशीदी0 " ( u0 261 ) इति किति ने बुध्नः मूलं रुद्रश्च । " युयुजि0 " ( u0 277) इति किति आने बुधानः सूरिः । "किलिपिलि0" ( u0 608) इति औ बोधिः-तत्वज्ञानम् । बुधग् बोधने [ 1 / 912 ], बोधते, बोधति, अबुधत् । बुध अवगमने [ 11968 ], बोधति ॥ अथ नान्तास्त्रयो मनिवर्जाः सेटश्च ॥ - 120 मनिच' / मन्यते । " मन्यस्या0" 222164 इति अतिकुत्सने कर्मणि वा चतुर्थी न त्वा तृणाय मन्ये, न त्वा तृणं मन्ये । अनुस्वारेवान्नेट् , मन्ता । "यमिरमि0" 4 / 2 / 55 इति नो लुकि मत्वा । " ज्ञानेच्छा." 5 / 2 / 92 इति सति क्ते राज्ञां मतः । "मन्याणिन्" 5 / 1 / 116 "क्थङ्मानि0" 3 / 2 / 50 इति पुंवच्चे दर्शनीयमानी भार्यायाः । "कर्तुः खा" 5 / 1 / 117 पटुमात्मानं मन्यते पटुंमन्यः । " परत: स्त्री0 " 3 / 2 / 49 इति पुंस्त्वापवादे " खित्य0" 3 / 2 / 111 इति हूस्वे पट्विंमन्या, पक्षे " असरूपोऽपवादे." 5 / 1 / 16 इति णिनि पटुमानी । " समज0" 5 / 3 / 99 इति क्यपि मन्या 'कृकाटिकासिरा । संज्ञाया अन्यत्र स्त्रियां तो मतिः । उणादौ " कीचकपेचक0" (u0 33) इति अके निपातनाद् मेनका । " मनेर्मतमातौ ca0" (u0 100) इति अङ्गे मतङ्गः मातङ्गश्च हस्ती । " शाशपि0 " (u0 237 ) इति दे मन्दः । " मनेरुदेतौ चास्यवा0 " ( u0 612 ) इति औ मुनिः, मेनिः संकल्पः, मनिः धूमवतिः । "भृमृत0" ( u0 716) इति उः मनु: / " मनिजनिभ्यां धतौ च" ( u0 721 ) इति उः मधु । " कृसिकमि0 " ( u0 773 ) इति तुनि मन्तुः 1. कृकाटिका ग्रीवापश्चाभागः (a. चि. TI. 3 / 250 ) / Page #266 -------------------------------------------------------------------------- ________________ 122 ] धातुपारायणे दिवादयः (3) [ 231 आगः । " यजिशुन्धि0" ( u0 801) इति युः मन्युः । " अस्" (u0 952) इति असि मनः । " रुघर्ति0 " ( u0 997 ) इति उसि मनुः प्रजापतिः । मांसम् इति तु मानेः " मावावदि0" ( u0 564) इति से । मठर इत्यपि मठतेः ' ऋच्छिचटि0 " ( u0 397 ) इति अरे । मनूयि बोधने [ 89 ], मनुते । मनिण स्तम्भे [ 9 / 243], मानयते, अलि मानः । / 121 अनिच प्राणने' / अन्यते । "अस्यादे0" 41168 इति पूर्वस्य आत्वे आने । अनिता, अनितः । णान्तोऽयमित्येके, अण्यते, आणे । अन श्वसक् [ 2 / 31, 32 ], प्राणने, अनिति, " द्वित्वेऽप्यन्तेप्य0" 2 / 3 / 81 इति णत्वे प्राणिति ॥ __ 122 जनैचि प्रादुर्भावे' / प्रादुर्भाव: उत्पत्तिः । "जा ज्ञा." 4 / 2 / 104 इति जाऽऽदाशे, जायते । "गमहन0 " 4 / 4 / 83 इति अल्लुकि जज्ञे । " दीपजन0 " 3 / 4 / 67 इति अद्यतन्याः कर्तृविहिते ते वा मिचि "न जन" 4 / 3 / 53 इति वृद्धथभावे अजनि, पक्षे सिचि अजनिष्ट । णौ "कगेवनू0" 4 / 2 / 25 इति हस्वे जनयति । "ये नवा" 4 / 2 / 62 इति इति किङति वा आत्वे जायते, जन्यते, जाजायते, जमन्यते । जनिता । णौ " ईगितः " 3 / 3 / 95 इति फलवकर्तरि आत्मनेपदाऽपवादे "चल्याहारार्थे." 3 / 3 / 108 इति परस्मैपदे जनयति धर्मम् । करणे घनि अभिजनः गोत्रम् । ऐदित्वात् क्तयोर्नेट् , "गत्यर्थाकर्मक0" 5 / 1 / 11 इति वा कर्तरि क्ते "AH खनि0" 4 / 2 / 60 इति आत्वे जातः, जातवान् , पक्षे भावे क्ते जातं चैत्रेण । साप्यादपि " श्लिषशीङ0" 5 / 19. इति क्ते अनुजातो माणवकः माणविकाम् , पक्षे कर्मणि क्ते अनुजाता माणविका माणवकेन । " भव्यगेय0 " 5 / 117 इति निपादनाद् वा कर्तरि ध्यणि जन्यः चैत्रः, पक्षे भावे जन्यं चैत्रेण । अचि जन: / " वन्याङ् पश्चमस्य" 4 / 265 विजावा । "अनोर्जनेर्डः " 5 / 1 / 168 स्यनुजः । " सप्तम्याः0" 5 / 1 / 169 मन्दुरे जातः मन्दुरजः । " अजातेः पञ्चम्याः " 5 / 1 / 170 मुण्डजं. भयम् । " क्वचित् " 5 / 1 / 171 इति डे ऽअनुजः, प्रजाः, पूर्वजः । "भ्राज्यलं." 5 / 2 / 28 इति इष्णौ प्रजनिष्णुः । क्तौ जातिः । अनटि जायते अस्यामपत्यमिति जननी । उणादौ । 1. अनूजः इति mu0 ॥ Page #267 -------------------------------------------------------------------------- ________________ 232 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 122" दृकन0 " ( u0 27 ) इति अके जनकः । " स्थाति0 " ( u0 109) इति घे जया । " नमितनि0 " ( u0 139) इति टे नो लुकि च जटा । "जनिपणि0 " ( u0 140 ) इति टे दीर्धे च जाण्टः पक्षी । " ऋशिजनि0" ( u0 361) इति किति ये "ये नवा" 4 / 2 / 62 इति वा आत्वे जाया, जन्यं रणः । " जठरक्रकर0 " ( u0 403) इति अरे निपातनाद् जठरम् । " पदिपठि0 " ( u0 607) इति i: जनिः उत्पादः । "कुवापाजि0" ( u0 1) इति उणि जानु, [ सूत्रे ] जानि इति निर्देशाद् वृद्धिः । " मनिजनिभ्यां धतौ च" ( u0 721) इति u:, जतु । " कृसि0 " ( u0 773 ) इति तुनि जन्तुः । " हृषिपुषि0 " ( u0 797 ) इति णौ इन्नुः, जनैन्नुः पिता। " यजिशुन्धि0" ( u0 801) इति युः, जन्युः जन्म प्राणी च । "जनिहनि0" ( u0 809 ) इति रौ ताऽऽदेशे च जत्रुः vakSoM'sasandhiH / "कमिजनिभ्यां बूः" ( u0 847 ) जम्बूः । " मन् " ( u0 911 ) इआत मनि जन्म । "रुघर्ति0" (u0 997) इति उसि जनुः, जनुपी, जन्म ॥ अथ पान्तौ ॥ '123 दीपेचि दीप्तौ' / दीप्यते । कर्तर्यद्यतन्यास्ते " दीपजन0 " 3 / 4 / 67 इति वा जिचि तलुकि च अदीपि, अदीपिष्ट । दिदीपे । णौ डे, " भ्राजभास." 4 / 2 / 36 इति वा उपान्त्यहस्वे अदीदिपत् , अदिदीपत् । दीपिता । ऐदित्वात् क्तयोर्नेट् , दीप्तः, दीप्तवान् । " नाम्युपान्त्य0" 5 / 1 / 54 इति के दीपः, प्रदीपः । " स्म्यजस0" 5 / 2 / 79 इति रे दीपनशील: दीपः । " इडितो." 5 / 2 / 44 इति अने " न णिय0" 5 / 2 / 45 इति निषिद्धे तृनि दीपिता । क्तौ दीप्तिः ॥ -- 124 तपिंच ऐश्वर्ये वा' / तपं धूपसंतापे इत्यस्य ऐश्वर्येऽर्थे दिवादित्वमात्मनेपदं च वा विधीयते; तप्यते, तेपे । अनुस्वारेच्चान्नेट् , तप्ता, तप्तः; पक्षे ऐश्वर्येऽपि भ्वादित्वात् प्रतपति, प्रतताप । नन्द्याधने प्रतपनः । " द्विषन्तप0 " 5 / 1 / 108 इति खे निपातनात् परन्तप: / एके तु ' तपिंच ऐश्वर्ये' इति धात्वन्तरं दिवादिमाहुः । अन्ये तु भ्वादेरेव ऐश्वर्य संतापे च श्याऽऽत्मनेपदे वा इच्छन्ति । द्रमिलास्तु तपोः' विपर्ययेण पतिंच ऐश्वर्य वा इति पेठुः । भ्वादेरेव पत्ल गतौ इत्यस्य ऐश्वर्ये पक्षे दिवादित्वमात्मनेपदित्वं च समुदितं भवतीत्यर्थः, पत्यते, अपतिष्ट, 1. पतोः इति mu0 / नैरुक्ताः पत्यते इत्यैश्वर्यकर्मसु पठन्ति । ( निघण्टु 2 / 21 ) क्षी, त. टि. 207 ) ॥ Page #268 -------------------------------------------------------------------------- ________________ नामाच पति, रियल माया, सम्मका 131 ] धातुपारायणे दिवादयः (3) [233 पतिष्यते; पक्षे ऐश्वर्येऽपि भ्वादित्वात् पतति, लदित्वात् अपप्तत् , पतिष्यति; ऐश्वर्यादन्यत्र पतति अपप्तत् इत्यायेव भवति ॥ अथ रान्ता अष्टौ सेटश्च ॥ __ 125 पूरैचि आप्यायने' / आप्यायनं वृद्धिः । पूर्यते । पुपूरे । " दीपजन0 " 3 / 4 / 67 इति कर्तरि वा मिचि अपूरि, अपूरिष्ट । पूरिता । एदित्वात् क्तयोर्नेट् , पूर्णः, पूर्णवान् । " णो दान्तशान्त0" 4 / 4 / 74 इति क्ते वा निपातनात् , पूर्णः, पूरितः । " इङितः0" 5 / 2 / 44 इति अने पूरणशील: पूरणः । " चर्मोदरात्" 5 / 4 / 56 इति णमि चर्मपूरं ददाति, उदरपूरं भुङ्क्ते । " पृष्टिमाने ऊलुक् चास्य वा" 5 / 4 / 57 गोष्पदपूरं वृष्टो मेघ:, गोष्पदप्रम् । " ऊर्द्धवात् पूः शुषः" 5 / 4 / 70 ऊर्ध्वपूरं पूर्णः ॥ 126 घरेङ 127 जूरैचि जगयाम्' / जग क्योहानि: / घूर्यते । जुघरे । घूरिता । ऐदित्वात् क्तयोर्नेट् , " रदाद0" 4 / 2 / 69 इति क्तयोस्तस्य नत्वे घूर्णः, घूर्णवान् ॥ - '127 जूरैचि' / जूर्यते । जूरिता । ऐदित्वात् क्तयोर्नेट् , जूर्णः, जूर्णवान् ॥ * 128 धूरैङ् 129 गूरैचि गतौ' / धर्यते, गूर्यते । दुधरे, जुगूरे । धूरिता, गूरिता । ऐदित्वात् क्तयोर्नेट् , धूर्णः, धूर्णवान् । गूर्णः, गूणवान् । "क्रुत्संपदा0" 5 / 3 / 114 इति क्विपि धूर्यते इति धूः । उणादौ " मुदिगूरिभ्यां टिद्गजौ चान्तौ " ( u0 404 ) इति अरे गूर्जरः ॥ -- 130 शूरैचि स्तम्भे' / तालव्यादिः । शूर्यते । 'शुगरेरिशरः शरैः [ ] / शरिता । ऐदित्वात् क्तयोर्नेट् , शूर्णः, शूर्णवान् । " नाम्युपान्त्य." 5 / 1 / 54 इति के शूरः ॥ 131 तूरैचि त्वरायाम् ' / गतित्वरायमित्यन्ये । तूर्यते । तुतूरे । तूरिता । ऐदित्वात् क्तयोर्नेट् , तूर्णः, तूर्णवान् । ध्यणि तूर्यम् । " नाम्युपान्त्य 0 " 5154 इति के तूरम् । " इडितः0" 5 / 2 / 44 इति अने तूरणशीलः तूरणः । उणादौ "कावावी." ( u0 634) इति णौ तूर्णिः त्वरा । घूरादयो हिंसायां च, घूगदयः षडपि हिंसायां चकारात् यथायथमुक्तेषु जरादिषु । तानि एव उदाहरणानि ॥ 1. अस्मिन् सूत्रे (556) वा णम् भवति ॥ .. 3. Page #269 -------------------------------------------------------------------------- ________________ 234 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 132'132 चूरैचि दाहे ' / चूर्यते । चुचूरे । चूरिता । ऐदित्वात् क्तयोर्नेट् , चूर्णः, चूर्णवान् । उणादौ " कावावी. " ( u0 364 ) इति णौ चूर्णिः वृत्तिः ॥ अथ शान्ताश्चत्वारो लिशिंच् वर्जाः सेटश्च ॥ 133 क्लिशिच उप्तापे'| क्लिश्यते । 'परार्थे क्लिश्यतः सतः' [ ] इति तु लक्ष्यम् । चिक्लिशे । क्लेशिता । " पूक्लिशिम्यः" 4 / 4 / 45 इति तक्त्वासु वेट , क्लिष्टः, क्लिशितः; क्लिष्टवान् , क्लिशितवान् , क्लिष्ट्वा । "क्षुधक्लिश0 " 4 / 3 / 31 इति कित्वे क्लिशित्वा । " निन्दहिंस0" 5 / 2 / 68 इति णके क्लेशकः । उणादौ " क्लिशः के च" (u0 530) इति शे केशः । कीनाश इति तु " कनेरीश्चातः " ( u0 534 ) इति आशे कनतेः । किशोर इत्यपि "कोरचोर0" ( u0 434) इति निपातनाद् ओरे कृशेः । क्लिशोश् विवाधने [ 8 / 50 ], क्लिश्नाति ॥ 134 लिशिंच अल्पत्वे ' / लिश्यते । लिलिशे । अनुस्वारेचान्नेट् , लेष्टा, लिष्टः । " नाम्युपान्त्य0" 5 / 1154 इति के लिशः । घजि लेशः । लिशंत् गतौ [5 / 103 ], लिशति ॥ 135 काशिच दीप्तौ ' / काश्यते । चकाशे । काशिता । काशितः । णौ डे " उपान्त्यस्या0 " 4 / 2 / 35 इति हस्वे अचीकशत् । ऋदिदयमित्येके, तन्मते हुस्वाभावे अचकाशत् । अचि " नामिनः काशे" 32187 इति दीर्धे नीकाशः, प्रतीकाशः । संकाशः । घनि अवकाशः, काश: / उणादौ " वनिकणि." (u0 162) इति ठे काष्ठम् । काशृङ् दीप्तौ [11830 ], काशते ॥ '136 वाशिच शब्दे' / वाश्यते, ववाशे काकः । वाशिता, वाशितम् । णौ अवीवशत् । ऋदिदयमित्येके, तेषां हस्वाभावे अववाशत् । "क्तेटः0" 5 / 3 / 106 इति अः, वाशा । " नाम्नि पुंसि च" 5 / 3 / 121 इति णके वाशिका । णो नन्द्याधने वाशनः । उणादौ " वाश्यसि0" (u0 423 ) इति उरे वाशुरः । / अथोभयपदिषु कान्तोऽनिट् च ॥ '137 शकींच मर्षणे' / मर्षणं क्षमा ! " ईगितः" 3 / 3 / 95 इति फलवकर्तरि आत्मनेपदे शक्यते । फलवतोऽन्यत्र "शेषात्0" 333100 इति परस्मैपदे शक्यति । शशाक, अशक्त, अशाक्षीत् । अनुस्वारेवानेट , शक्ता, शक्तुम् , शक्तः, शक्तवान् । " शकः कर्मणि" 4 / 4 / 73 इति कर्मणि क्ते वा नेट , शक्तिः , Page #270 -------------------------------------------------------------------------- ________________ 139 ] धातुपारायणे दिवादयः (3) [ 235 शक्तो वा घटः कतुं चैत्रेण । सनि " रभलभ0" 4 / 121 इति स्वरस्य इत्वे द्विवाभावे च शिक्षते, शिक्षति । " शकितकि0" 5 / 1 / 29 इति ये शक्यम् । अचि शकः । वनि शक्वा; " णस्वरा0" 2 / 4 / 4 इति उयां नो रत्वे च शक्वरी । तो शक्तिः । बाहुलकात् घजि शक्यते ऽअनेन भोक्तुम् शाकम् । " शकष0 " 5 / 4 / 90 इति तुमि शक्यते भोक्तुम् । उणादौ " दिव्यवि0" (u0 142) इति अटे शकटम् । "कृशकशाखेरोटः" ( u0 160 ) शकोटः पाहुः । " शकेरुन्त:" ( u0 223) शकुन्तः । " यम्यजि0" ( u0 288) इति उने शकुनः । " भीवृधि0" ( u0 387 ) इति रे शक्र: / " जठर-फ्रकर" ( u0 403 ) इति अरे करिशकरः हस्तिमल्लः । " शामाश्या0" ( u0 462) इति ले शक्लः म पुरवाक् । " मृदिकन्दि0 " ( u0 465) इति अले शलम् । " शकेरुन्तिः " ( u0 666) शकुन्तिः । "शकेरुनिः " ( u0 684) शकुनिः । " कृपिशकिभ्यामटिः" ( u0 630) शकटिः । " शक ऋत्" ( u0 891) शकृत् । अनीदयं मर्षणे श्यविकरणः, अर्थान्तरे तु अनुविकरणः स्वादिपठित एव इत्येके, शक्यति मृष्यते इत्यर्थः । पुष्यादित्वाद् अङि अशकत् । मषेणादन्यत्र स्नो शक्नोति, लुदिचादङि अशकत् । अन्ये तु शक विभाषितो मर्षणे इति पठन्ति व्याचक्षते च मर्षणे शक्नोतेः परस्मैपदं श्ये विकल्प्यते । अङि टौ च शक्यते, शक्यति, अशकीत् , अशकत् , शक्ता, शकिता; अन्यत्र शक्नोति, अशकत् , शक्ता ॥ अथ चान्तः सेट् च ॥ ___ +138 शुचगैच पूतिभावे' / पूतिभावः क्लेदः । गिचात् " ईगितः" 3 / 3 / 95 इति फलवकर्तरि आत्मनेपदे शुच्यते । शुच्यति । "ऋदिच्छवि0 " 3 / 4 / 65 इति वा अङि अशुचत् , अशोचीत् , अशोचिष्ट । शोचिता । ऐदित्वात क्तयोर्नेट् , शुक्तः, शुक्तवान् । शुच शोके [ 1199 ], शोचति ॥ अथ जान्तोऽनिट् च ॥ "139 रञ्जींच रागे' / रज्यते, रज्यति । रभे, ररक्ष । अनुम्बारेच्चान्नेट , रक्षा, रङ्गः । "युजभुज0 " 5 / 2 / 50 इति घिनणि " अघिनोश्च0 " 4 / 2 / 50 इति नलुकि रागी । घजि " भावा0" 5 / 3 / 18 इति नलुकि रागः । आधारे घजि रङ्गः । रञ्जी गगे [ 11896 ], रजते, रजति ॥ 1. अनेन इति bho0 इति mu0 ॥ Page #271 -------------------------------------------------------------------------- ________________ आचार्यश्री हेमचन्द्रविरचिते [ dhA0 140 अथ पान्तोऽनिट् च ॥ 140 शपींच आक्रोशे' / शप्यते, शप्यति । शेपे, शशाप । अनुस्वारेवान्नेट् , शप्ता, शप्त्वा, शप्तः । घनि शापः । उणादौ " शाशपि0 " (u0 237) इति दे शब्दः । शपीं आक्रोशे [ 11916 ], शपते, शपति ॥ अथ षान्तः सेट् च ॥ 141 मृषीच तितिक्षायाम् ' / तितिक्षा क्षमा । मृष्यते, मृष्यति । फलवकतयपि " परेर्मषश्च" 3 / 3 / 104 इति परस्मैपदे परिमृष्यति । ममृषे, ममर्प, मर्षिता । " ऋत्तष0" 4 / 3 / 24 इति कत्वो वा किन्वे मृषित्वा, मर्षित्वा । " मृषः क्षान्तौ" 4 / 3 / 28 इति क्तयोः कित्त्वाभावे मर्षितः, मर्षितवान् , क्षान्तेः अन्यत्र धातूनामनेकार्थत्वाद् भूषणादिषु कित्त्वे मृषितः, मृषितवान् । नन्द्याद्यने मर्षणः । " शासूयुधि0 " 5 / 3 / 141 इति खलपवादे अने दुर्मर्षणः । मृषू सहने च [ 11528 ], मर्षति । मृषण क्षान्तौ [ 9 / 354 ], अदन्तः, मृषयति । मृपिण तितिक्षायाम् [ 9 / 409 ], "युजादे0" 3 / 4 / 18 इति वा णिचि मर्पयति, मषते ॥ अथ हान्तोऽनिट च ॥ 142 णहीच बन्धने' / " पाठे." 2 / 3 / 97 इति ने नह्यते, नह्यति । णोपदेशत्वाद् " अदुरुपसर्गा0 " 2 / 377 इति णत्वे प्रणह्यते । "वावाप्यो0" 3 / 2 / 156 इति पिर्वा अपिनाते, पिनह्यते । नेहे, ननाह । अनुस्वारेचान्नेट् , " नहाहो0 " 21185 इति हस्य धे नद्धा, संनद्धः । घमि संनाहः । "नीदाव्0" 5 / 2 / 88 इति त्रटि नद्धी । "क्रुत्संपदा0" 5 / 3 / 114 इति क्विपि " गतिकारकस्य 0" 3 / 2 / 85 इति दीर्घ उपनह्यते इति उपानत् । उणादौ "ऋपूनहि0" (u0 557) इति उषे नहुषः-राजा । " नहेभ च" (u0 621 ) इति णिद् i. नाभिः । नभ इति तु नभ्यतेः [ " अस्" ( u0 952 ) इति ] असि । नख इति तु नास्य खमस्ति इति बहुव्रीही नखादित्वाद् अदभावे ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणे चित् दिवादिगणः श्यविकरणः संपूर्णः ॥ Page #272 -------------------------------------------------------------------------- ________________ अथ स्वादयः अथ स्वादयो वर्णक्रमेण निर्दिश्यन्ते । तत्राऽपि प्रसिद्धयनुरोधेनाऽऽदौ 1खुगट अभिस्स्वे'| 'अभिषवः क्लेदनं 'संधानाख्यं, पीडनमन्थने वा|"स्स्ः so0" 2 / 3 / 98 इति से, गित्वात् फलवत्कर्तरि " ईगितः0" 3 / 3 / 95 इत्यात्मनेपदे, " स्वादेः श्नुः" 3 / 4 / 75 इति श्नौ सुनुते । फलवतोऽन्यत्र "शेषात्" 3 / 3 / 100 इति परस्मैपदे " उश्नोः " 4 / 3 / 2 इति गुणे सुनोति । " उपसर्गात् sug0 " 2 / 3 / 39 इति षत्वे अभिषुणोति; अव्यवायेऽपि अभ्यषुणोत् , 'अद्वित्वे' इत्युक्तेः पूर्वस्य षत्वाभावे उत्तरस्य तु षोपदेशत्वात् " नाम्यन्तस्था0 " 2 / 3 / 15 इति- पत्वे अभिसुषुवे, अभिसुषाव । "सुगः स्यसनि" 22362 इति पत्वप्रतिषेधे अभिसोष्यते; सनि क्विपि अभिसुमः । "णिस्तोरेवा." ॥ 3 ॥ 37 इति नियमात् षत्वाभावे अभिसुसूपति । "वम्य विति वा" 4 / 2 / 87 इति वा उलुकि सुन्वः, सुनुवः; सुन्मः, सुनुमः । अनुस्वारेवान्नेट् , सोता, सुतः, सुतवान् । "धूगसुस्तो0" 4 / 4 / 85 इति सिचि इटि असावीत् ; आत्मनेपदे तु इडभावे असोष्ट । "आसुयु0" 5 / 1 / 20 इति यापवादे घ्यणि आसाव्यम् । "संचाय्यकुण्डपाय्य0" 5 / 1 / 22 इति ध्यणि निपातनाद् राज्ञा सोतव्यो राजा वा सूयते अस्मिन्निति राजसूयः क्रतुः । " सोमात् सुगः" 5 / 1 / 163 इति भूते विपि सोमसुत् । "सुयजोवनिप्" 5 / 1 / 172 सुतवान् , सुत्वा । " णस्वराघोषा." 2 / 4 / 4 इति ङयाम् नो रत्वे सुत्वरी । " सुग द्विषा0" 5 / 2 / 26 इति अशि सुन्वन्तः य्ज्मानाः। "समिणा0 " 5 / 3 / 93 इति क्यबपवादे क्तौ आसुतिः । " समज0" 5 / 3 / 99 इति क्यपि सुत्या । उणादौ " विचिपुषि0" ( u0 22) इति किति के सुकः निरामयः । " सुसितनितुसेर्दीर्घश्च वा" ( u0 203 ) इति किति ते सुतः, सूतः । "वृतुकुसुभ्यो नोऽन्तश्च" ( u0 240) इति दे सुन्दः दैत्यः । "सोरू च" ( u0 263) इति ने सूना घातस्थानम् । "य्वसिरसि0" ( u0 269) इति अने सवनः । "युसुकु0 " ( u0 297 ) इति पे ऊत्वे च 1. अभिषवः स्नान मिति चान्द्राः, dra0 है. प्र. ॥ 2. सन्धान इति मथाणा, dra0 लिं. दुर्गपद0 12 ॥ Page #273 -------------------------------------------------------------------------- ________________ 238 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 1सूपः । "अर्तीरि0" (u0 338) इति मे सोमः । "ऋज्यजि." (u0 388) इति किति रे सुरः, सुरा । सुं प्रसवैश्वर्ययोः [ 1 / 17 ], सवति । धूक प्रसवैश्वर्ययोः [ 2 / 20 ], सौति । टित्त्वं स्वादित्वज्ञापनार्थ सर्वत्र ज्ञेयम् ॥ ___अथेदन्ताश्चत्वारोऽनिटश्च ॥ '2 पिंगट बन्धने' / "पः सो." 2 / 3 / 98 इति से सिनुते, सिनोति । षोपदेशत्वाद् " नाम्यन्तस्था0 " 2 / 3 / 15 इति षत्वे सिष्ये, सिपाय । अनुस्वारेस्वानेट् , सेता । " सेआसे0" 4 2 / 73 इति क्तयोस्तस्य नत्वे सिनो ग्रासः स्वयमेव । "प्रसितोत्सुका0" 2 / 2 / 49 इति आधारे वा तृतीयायां केशैः प्रसितः, केशेषु प्रसितः । परि-नि-विपूर्वस्य " सयसितस्य " 2 / 3 / 47 इति षत्वे परिषितः, निषितः, विषितः; अचि परिषयः, निषयः, विषयः । णके सायक: / "दाटूधेसि0" 5 / 2 / 36 इति रौ सयनशीलः सेरुः । " नीदा0 " 5 / 2 / 88 इति टि सेत्रम् । उणादौ " सुसि0 " ( u0 203) इति किति ते वा दीर्घ च सीता सस्यम् , सितः शुक्लः । " सेर्वा " ( u0 262 ) इति किति ने सिनः कायः; कित्वाभावे सेना । "चिजि0" (u0 392) इति रे दीर्वं च सीरं हलम् । "ऋज्यजि." (u0 388 ) इति किति रे सीरा । " कृसिकम्मि0" ( u0 773 ) इति तुनि सेतुः ॥ '3 शिंग्ट् निशाने ' / निशानं तनूकरणम् । शिनुते, शिनोति । शिश्ये, .. शिशाय । अनुस्वारेवान्नेट , शेता, शितः ॥ '4 डुमिंगट प्रक्षेपणे' / मिनुते, मिनोति, प्रमिनोति । मिम्ये, मिमाय । अनुस्वारेत्वाभेट् , मित: / यबक्डिति " मिग्मीगो0" 4 / 2 / 8 इति आत्वे निमाय, प्रमाता; खलचलि तु न आत्वम् , दुर्मयः, मयः, प्रमयः । सनि " मिमीमा0 " 4 / 1 / 20 इति स्वरस्य इत्वं द्वित्वाभावश्च, प्रमित्सते, प्रमित्सति । विचात् त्रिमकि मानेन निवृत्तं मित्रिमम् । उणादौ " मिग: खलश्चइञ्च" ( u0 497 ) मेखला; चात् कले मेकलः ऋषिः । " मिवहि0 " ( u0 726) इति वा णिद् उः, मायुः पित्तम् ; बाहुलाकाद् न आत्वम् , मयुः किन्नरः ॥ '5 चिंगट चयने' / चिनुते, चिनोति । " नेईमादा0" 2 / 3 / 79 इति नेणत्वे प्रणिचिनुते । सन्परोक्षयोः "चेः किर्वा " 4136 इति वा कित्त्वे चिकीपति, चिचीपति; चिक्ये, चिच्ये । अनुस्वारेवान्नेट , चेता, चितः, आचितम् । Page #274 -------------------------------------------------------------------------- ________________ 5] धातुपारायणे स्वादय: (4) [ 239 णौ " चिस्फुरो0" 4 / 2 / 12 इति वा आत्वे " अतिरी0" 4 / 221 इति पौ उच्चापयति, उच्चाययति । "संचाय्य0" 5 / 1 / 22 इति ध्यणि निपातनात् संचाय्यः क्रतुः । " य ecA0" 5 / 1 / 28 इति ये संचेयम् अन्यत् । "धाय्यापाय्य." 5 / 1124 इति निपातनाद् निकाय्यः निवासः, निवेयः अन्यः । "परिचाय्योपचाय्या0" 5 / 1 / 25 इति निपातनात् परिचाय्यः अग्निः; एवमुपचाय्यः, चित्यः । परिचयः, उपचेयः, चेयश्चान्यः । "अग्निचित्या0" 5 / 1137 इति भावे क्यपि निपातनाद् अग्नेः चयनम् अग्निचित्या । " अग्नेश्वैः " 5 / 1 / 164 इति क्विपि अग्निचित् । " कमण्यग्न्यर्थे " 5 / 1 / 165 श्येन इव चीयते स्म श्येनचित् , रथचक्रचित् । " हस्तप्राप्ये" 5 / 3 / 78 इति अलपवादे पनि पुष्यप्रचाय: / "चितिदेहा0" 5 / 379 इति पनि 'आकायमग्नि चिन्वीत', कायः, निकायः, गोमयनिकायः । " saMgha'nUrve" 5 / 3 / 80 साधुनिकायः; सोचे तु "युवर्ण" 5 / 3 / 28 इति अलि मूकरनिचयः । स्त्रियां क्तौ चितिः । उणादौ " चिजि0" ( u0 392 ) इति रे दीर्धे च चीरम् । "चिमिदि0 " ( u0 454 ) इति किति त्रे चित्रम् , चित्रा । केचित्तु चिगण चये इति चुरादौ पठन्ति तस्य च घटादित्वं "चिस्फुरोनवा" 4 / 2 / 12 इति आत्वाभावं चेच्छन्ति, तन्मते चययति । आत्वमपि अन्ये चापयति । णिजभावे तु चयते, चयति ॥ .. __ अथीदन्तः सेट् च ॥ '6 धृगटु कम्पने' / धूनुते, धूनोति; दुधुवे, दुधाव । थवि "स्क्रसृवृ0" 4 / 4 / 81 इति इटि दुधविथ । "धूगौदितः" 4 / 4 / 38 इति वेट् धोता, धविता । सिचि " धृगुसुस्तोः0" 4 / 4 / 85 इति इटिः अधावीत् ; आत्मनेपदे तु वेटि अधोष्ट, अधविष्ट । णौ "धूगग्रीगो0" 4 / 2 / 18 इति ने विधूनयति । " लूधूसू0" 5 / 2 / 87 इति इत्रे धूयतेऽनेन इति धवित्रमित्येके । पेटत्वात् क्तयोर्नेट, अवधृतः, धूतः, धृतवान् । "युवर्ण0 " 5 / 3 / 38 इति अलि धवः । उणादौ " ध्रुधृन्दि0" ( u0 29 ) इति किति अके क्षिपकादित्वाद् इत्वाभावे धूवका आवपनविशेषः । " विलिमिलि0 " ( u0 340) इति किति मे धमः । "कृधूतनि0 " ( u0 440 ) इति किति सरे धूसरः । उदन्तोऽनिट चायमित्यन्ये, धुनुते, धुनोति; धोता, विधुत: / धूत् विधूनने [5 / 116 ], धुवति । धूगशू कम्पने [ 8 / 13 ], धुनीते, धुनाति । धूगण कम्पने [ 9 / 379 ], धूनयति, णिजभावे धवते, धवति ॥ Page #275 -------------------------------------------------------------------------- ________________ 240 ] आचार्यश्रीहेमचन्द्रविरचिते [dhA0 7___ अथ ऋदन्तास्त्रयोऽनिटश्च ॥ 7 स्तुंग्ट आच्छादने' / स्तृणुते, स्तृणोति । "संयोगाद्" 4 / 3 / 9 इति गुणे तस्तरे, तस्ततः । क्थे " क्ययडा0" 4 / 3 / 10 इति गुणे आस्तार्यते; यङि तास्तयते । अनुस्वारेचान्नेट् , स्तर्ता, विस्तृतः । विस्तीर्ण इति तु स्तुणातेः ॥ '8 कुंगट हिंसायाम् ' / कृणुते, कृणोति; चक्रे, चकार । अनुस्वारेवान्नेट, कर्ता, कृतः । डुकंग करणे [ 11888 ], करोति, करति ॥ 9 वृगट वरणे' / घृणुते, वृणोति, वने, ववार । थवि "RvR0" 4 / 4 / 80 इति इटि ववस्थि । " स्क्र्सृवृ0॥ 4 / 4 / 81 इत्यत्र अस्य वर्जनाद् इडभावे ववृव, ववृम । " वृतो नवा0" 4 / 4 / 35 इति इटो वा दीर्घ प्रावरिता, प्रावरीता; आशिषि सिचपरस्मैपदे च दीर्घाभावे प्रावरिषीस्ट, प्रावरिष्टाम् । " इट् सिजाशिषो0" 4 / 4 / 36 इति वेटि प्रावरिष्ट, प्रावरीष्ट, प्रावृतः प्रावरिषीष्ट, प्रावृषीष्ट । सनि " इवृध0 " 4 / 4 / 47 इति वेट् , विवरिषति विवरीषति, वुवूर्षति । " ऋवर्णश्य0" 4 / 4 / 57 इति किति नेट , वृत्वा, वृतः, वृतवान् । कर्मणोऽणि "घन्युपसर्गस्य0 " 32 / 86 इति बाहुलकाद् दीर्घे कुचं वृणोति कूचवारः । "वर्योपसर्या0 " 5 / 1 / 32 इति निपातनाद् ये वयम् उपेयम् चेत् ; स्त्री वर्या, अन्यस्तु "दृ-वृग0" 5 / 1 / 40 इति कपि वृत्यः । बाहुलकाद् घ्यणि ण्यन्ताद्वा ये वार्यम् । "भृवृजि0" 5 / 1 / 112 इति खे पतिवरा कन्या । "युवर्ण" 5 / 3 / 28 इति अलि वरः । "नेवुः" 5 / 3 / 74 इति पनि नीवारः ब्रीहिः । " वृगो वस्त्रे " 5 / 3 / 52 इति वालि प्रवरः; पक्षे घजि "घञ्युपसर्गस्य 0" 3286 इति दीघे प्रावारः । उणादौ " विचिपुषि0" ( u0 22) इति किति के वृकः । "जकृत 0" (u0 173) इति अण्डे वरण्ड: इक्ष्वादिसंचयः । " तकश 0" ( u0 187 ) इति अणे वरणः वृक्षः । "कगश 0" (u0 441) इति वरटि वर्वरः कुञ्चितः केशः । " वृगनक्षि0 " ( u0 456 ) इति अत्रे व्स्त्रा। प्यन्तात् " स्वरेभ्य0" ( u0 606) इति औ वारि: गजग्रहणगर्ता, वारि जलम् । "अजिस्था0" ( u0 768) इति णौ वणुः हृदः । "वाआरौ" (u0 944) इति निपातनात् क्विपि वाः जलम् । वरूथ इति तु " वृभ्याम्थः " (u0 236) इति ऊथे वृणातेः । वर्ण इत्यपि " इणुर्विशा0" (u0 182) इति णे वृणातेः । Page #276 -------------------------------------------------------------------------- ________________ 12 ] धातुपारायणे स्वादयः (4) [241 __अथ परस्मेपदिषु इदन्तोऽनिट् च ॥ '10 हिंट गतिवृद्धयोः' / "शेषात्0 " 3 / 3 / 100 इति परस्मैपदे हिनोति । "अदुपसर्गा." 2 / 3 / 77 इति णत्वे प्रहिणोति । " अङे hi0" 4 / 1 / 34 इति होघे प्रजिघाय, सनि जिधीपति । यङि जेधीयते, हे तु घाऽभावे प्राजीहयत् । अनुस्वारेच्चान्नेट , हेता, प्रहितः । ' सातिहेति0" 5 / 3 / 94 इति क्तौ निपातनाद् हेतिः । अचि अलि वा हयः । गौरादित्वाद् झां हयी अश्वा । उणादौ "घुयुहि." ( u0 24) इति किति के हीकः पक्षी । "क्षुहिभ्यां वा" ( u0 341 ) इति वा किति मे हिमम् , हेमम् । मनि हेम । " कृसिकम्मि0" ( u0 773 ). इति तुनि हेतुः ॥ - अथोदन्तावनिटौ च ॥ '11 श्रृंट् श्रवणे' / गतौ इन्यन्ये । " श्रौतिकृवु0 " 4 / 2 / 108 इति शः, शणोति । " समोगमृच्छि" 3 / 384 इत्यात्मनेपदे संशृणुते, कर्मणि तु सति परस्मैपदे संशृणोनि हितम् । शुश्राव । " स्क्रसृवृ0 " 4 / 4 / 81 इत्यत्र श्रीवर्जनाद् इडभावे शुश्रीथ । सनि " श्रुवोऽनाङ0 " 3 / 3 / 71 इत्यात्मनेपदे शुश्रूषते धर्मम् , आप्रतेस्तु परस्मैपदे आशुश्रूपति, प्रतिशुश्रूषति । "प्रत्याङः श्रुवा0" 2 / 2 / 56 इति चतुर्थी मैत्राय प्रतिशृणोति, मैत्राय आशणोति । अनुस्वारेच्चान्नट् , श्रोता, श्रुतः, श्रुतवान् । णौ सनि " श्रु-सु-dra0" 4161 इति पूर्वस्य उतः .. वेत्वे शिश्रावयिषति, शुश्रावयिषति । हु " असमानलोपे0 ' 4 / 1 / 63 इति सन्व द्भावे अशिश्रवत् , अशुश्रवत् । " ग्रहादिभ्यो." 5 / 1153 इति णिनि श्रावी । गणनिपातनाद् हुस्वे श्रवी इत्येके । " श्रुसद0 " 5 / 2 / 1 इति भूतमात्रे वा परोक्षा शुश्राव, पक्षे अश्रौषीत् , अशृणोत् । " तत्र वसु0" 5 / 2 / 2 इति क्वसौ शुश्रुवान् । विपूर्वात् " क्षुश्रो." 5 / 3 / 71 इति पनि विश्रामः । " श्वादिभ्यः" 5 / 3 / 92 इति क्तौ श्रयतेऽनया इति श्रुतिः । करणे अनटि श्रवणं कर्णः । उणादौ " तृकश 0 " ( u0 187) इति अणे श्रवणः अश्वत्थः कर्णश्च । "हुयामा0" ( u0 451 ) इति त्रे श्रोत्रम् । "कावावी0" (u0 634 ) इति णौ श्रोणिः । " अस्" ( u0 952 ) इति असि श्रवः. विश्रवाः ॥ . 12 टुकुंट उपतापे' / दुनोति, दुदाव । अनुस्वारेचान्नेट , दोता । "दुगो0" 4 / 2 / 77 इति क्तयोस्तस्य नत्वे उत्वे च दूनः, दूनवान् । Page #277 -------------------------------------------------------------------------- ________________ 242 ] आचार्यश्रीहेमचन्द्रविरचिते [. " वा ज्वलादि0" 5 / 1162 इति वा णे दावः, पक्षे अचि दवः । ट्विवादथौ दवथुः । दुं गतौ [ 112 ], दवति ॥ अथ ऋदन्तावनिटौ च ॥ '13 पृट् प्रीतो' / पृणोति, पपार । थवि "ऋतः " 4479 इति नेट , पपर्थ । अनुस्वारेन्वान्नेट , पर्ता, पृतः । सनि पुपूर्षति । पंक पालनपूरणयोः [2276], पिपति ॥ 14 'स्मृट् पालने च' / चकारात् प्रीतौ । जीवनेऽप्यन्ये । स्मृणोति, सस्मार । अनुस्वारेच्चान्नेट् , स्मर्ता, स्मर्तुम् । थवि " ऋत:" 4 / 4 / 79 इति नेट् , सस्मर्थ । पोपान्त्योऽयमित्येके; स्पृणोति, पस्पार, स्पर्ता ॥ अथ कान्तौ ॥ 15 शक्लंट शक्तौ' / शक्नोति, शशाक, शेकुः । लुदियाद डि अशकत् । ये तु शक्यते: पुष्यादित्वं प्रतिपन्नाः तेषां पुष्यादित्वादेव अङि सिद्धे लदिचमात्मनेपदेऽपि अङर्थम्, तेन "क्रियाव्यतिहारे0" 3 / 3 / 23 इत्यात्मनेपदे अङि व्यत्यशकत् । अनुस्वारेच्चान्नेट, शक्ष्यति, शक्तः चैत्र्ः। " शकः कर्मणि" 4 / 4 / 73 इति वा नेट् , शक्तः शकितो वा धर्मः कतु चैत्रण । सनि " रभलम0 " 4 / 1 / 21 इति स्वरस्य i: द्वित्वाभावश्च शिक्षति । "शको जिज्ञासायाम् " 3 / 3 / 73 इति आत्मनेपदे विद्याः शिक्षते । " शकितकि0 " 5 / 1 / 29 इति ये शक्यः । " शकधृष0 " 5 / 4 / 90 इति तुमि शक्नोति भोक्तुम् । शकींच मषणे [3 / 137 ], शक्यते शक्यति ॥ 16 तिक, 17 तिग, 18 पघट हिंसायाम् ' / आद्यौ आस्कन्दनेऽपि इत्येके । तिक्नोति, तितेक, तेकिता । " नाम्युपान्त्य0" 5 / 1154 इति के तिकः । / ___ अथ गान्तः सेट् च ॥ '17 तिग' / तिग्नोति, तितेग, तेगिता । " नाम्युपान्त्य0" 5 / 1154 इति के तिगः ॥ ____ अथ घान्तः सेट् च ॥ '18 पघटू' / " षः सो." 2 / 3 / 98 इति से सध्नोति, ससाध । षोपदेशत्वाद् "णिस्तोरेवा0 " 2 / 3 / 37 इति षत्वे सिपाघयिषति । अषोपदेशोऽय 1. स्मृ प्रीतिबलनयोः, बलनं जीवनम् (क्षी. त. 128 ) ॥ Page #278 -------------------------------------------------------------------------- ________________ 21] धातुपारायणे स्वादयः (4) [243 मित्येके, सिसाघयिषति । तिक-तिग-'चषघ हिंसायामित्यन्ये पेठुः, तिघ्नोति, चषघ्नोति ॥ अथ धान्तास्त्रयः ॥ * 19 राधं 20 साधंट् संसिद्धौ' / संसिद्धिः फलसंपत्तिः । " यद्वीक्ष्ये" 222 / 58 इति चतुर्थी मैत्राय गनोति । रराध । आरराधुः गुरुम् । वधे तु "अवित्परोक्षा0" 4 / 1 / 23 इति स्वरस्य एत्वे द्वित्वाभावे च प्रतिरेधुः शत्रुम् । अनुस्वारेवान्नेट, राद्धा, राद्धः । सनि " राधेर्वधे " 4 / 1 / 22 इति स्वरस्य i: द्वित्वाभावश्च, प्रतिरित्सात । वधादन्यत्र आरिरात्सति गुरुम् । " ग्रहादिभ्यो." 5 / 1 / 53 इति णिनि अपराधी, उपराधी । घनि राधः । "घञ्युपसर्गस्य." 3 / 2186 इति वा दीर्घ अनुराधाः, अनुराधाः । तो राद्धिः । राधंच वृद्धौ [ 3 / 13 ], राध्यति ॥ '20 साधंट्' / सानोति ससाध । अषोपदेशत्वात् षत्वाभावे सिसात्सति, सिसाधयिषति । षोपदेशोऽयमित्येके तन्मते " नाम्यन्तस्था0" 0315 इति "णिस्तोरेवा0" इति च षत्वे सिषात्सति, सिषाधयिषति । णौ नन्द्याधने साधन: / उणादौ " कुवापाजि0" ( u0 1) इति उणि साधुः ॥ / ___- '21 ऋषट् वृद्धौ' / ऋध्नोति । "ऋत्या0" 1 / 2 / 9 इत्युपसर्गाऽवर्णस्य आरि प्रानोति, परार्नोति । " अनातो0 4 / 1 / 69 इति पूर्वस्य आत्वे नेऽन्ते च आनर्ध, आन्धतः । अर्धिता । ऊदित्वात् कित्व वेट , ऋद्भवा, अधिन्वा । सनि "इवृध0" 4 / 4 / 47 इति वेट , अदिधिषति । " ऋध ईत" 4 / 1 / 17 द्वित्वाभावश्च ईसति । वेट्त्वात् क्तयोनेंट , ऋद्धः, ऋद्धवान् । ऋधूच् वृद्धौ [ 3 / 43 ], ऋध्यति । 1. यथा तु काशकृत्स्नकातन्त्रचान्द्रहै मशाकटायनघातुपाठेषु पाठस्तथा तिकतिगधात्वोर्हिसार्थ:, न तु स्कन्दनार्थः । प्रतीयते कस्यचित् प्राचीनश्लोकबद्धधातुपाठस्यानुकरणेन मध्ये चकारः पठित: स्यात्-ष्टिघ आस्कन्दने तिक, तिग च षध हिंसायाम् । इदं रहस्यमविदित्वैव कैश्चिद् वृतिकारैश्चकाराद् आस्कन्दनार्थो गृहीतः । अपरैश्च चकारं षघ-धातुना संयोज्य चषघ-धातुः स्वीकृत: / (क्षी. त. टि. 230 ) / [व] षघ इति mu0 / / 2. [वषघ्नोति इति mu0 ॥ Page #279 -------------------------------------------------------------------------- ________________ 244 ] आचार्य श्रीहेमचन्द्रविरचिते [ dhA0 22 अथ पान्तौ ॥ -- 22 Apla~T व्याप्ती' / आप्नोति. आप । लुदिचादङि आपत् । अनुस्वारेत्वान्नेट , आप्ता । " गत्यर्था0 " 5 / 1 / 11 इति वा कर्तरि ते प्राप्तो धर्मम् ; पक्षे कर्मणि प्राप्तो धर्मोऽनेन; भावे प्राप्तमनेन । सनि "ज्ञप्यापो0" 4 / 1 / 16 इति ईपि द्वित्वाभावे च ईप्सति । यपि " वाऽऽप्नोः" 4 / 3 / 87 इति णेर्वा अयि प्रापय्य, प्राप्य । " व्याप्ये तेन:" 2 / 2 / 99 इति कर्मणि सप्तम्यां समाप्तमनेन श्रुतमिति " इष्टादेः " 7 / 1 / 168 इनि समाप्ती श्रुते । क्तौ प्राप्तिः । उणादौ " आपोऽप् च" ( u0 238 ) इति दे अब्दः । " तृभ्रम्मि0 " ( u0 611) इति औ अपादेशे च अपि । "आपोऽप् च" ( u0 776) इति तुनि अप्तुः कालः । "आपोऽप् च" ( u0 823) इति आलौ अपालुः वायुः । "आपोऽप् च" ( u0 861 ) इति तः, अप्ता यज्ञः । "आप: क्विप् ह्रस्वश्व " ( u0 931) इति विपि आपो जलम् । अम्भ इति तु " अमेर्भही चान्तौ " ( u0 962 ) इति अमेः असि ॥ . ___ '23 तृपट प्रीणने ' / क्षुम्नादित्वाण्णत्वाभावे तृप्नोति, ततर्प, तर्पिता, तृपित्ः। तृपौच प्रीती [ 3 / 46 ], तृष्यति, तृप्तः ॥ . ___ अथ भान्तः सेट् च ॥ '24 दम्भूट दम्भे' / दभ्नोति, ददम्भ । "दम्भः" 4 / 1 / 28 इति स्वरस्य एत्वे, नलुकि द्वित्वाभावे च देभतुः । "थे वा" 4 / 1 / 29 देभिय, ददम्भिथ । दम्भिता । सनि " इवृध0" 4 / 4 47 इति वेटि दिदम्भिषति; पक्षे " दम्भो धिप धीप्" 4 / 1 / 18 न च द्विः, धिप्सति, धीप्सति । ऊदिचात् क्त्वि वेट , दब्ध्वा, दम्भित्वा; वेट्त्वात् क्तयोर्नेट् , दब्धः, दब्धवान् । विपि पदान्ते " गडदबादे0" 2 / 1 / 77 इति आदेश्चतुर्थे विधप् , विधव् । उणादौ "ऋज्यजि" 0 (u0 388 ) इति किति रे दम्रः ॥ Page #280 -------------------------------------------------------------------------- ________________ 29 ] धातुपारायणे स्वादयः (4) [ 245 अथ वान्तो सेटौ च ॥ 25 कृवुटु हिंसाकरणयोः' / "श्रौतिकृयुधिवु0" 4 / 2 / 108 इति क्रादेशे कृणोति, कृणुतः, कृण्वन्ति । उदित्वान्ने चकृण्व, कृण्विता ॥ '26 धिवुट गतौ' / प्रीणनेऽप्यन्ये । "श्रौतिकवुधिवु0" 4 / 2 / 108 इति ध्यादेशे धिनोति, धिनुतः, धिन्वन्ति । उदित्वान्ने दिधिन्व, धिन्विता, धिन्वितुम् । ये तु अन्यैरिह अष्टौ पठिता अड व्याप्ती, दघ घातने, ऋक्षि-चरि-जरिदास-द्रु हिंसायामिति, उदाहृताश्च, अणोति, दध्नोति, ऋक्ष्णोति । केचित्तु ऋक्षि छिन्दन्ति ऋणोति, क्षिणोति, चिरिणोति, जिरिणोत, इति, ते लौकिकाः इति अस्माभिरुपेक्षिताः । / अथ षान्तः सेट् च ॥ _' 27. निधृपाट् प्रागल्भ्य' / धृष्णोति, दधर्ष, धर्षिता । "धृषशसः प्रगल्भे" 4 / 4 / 66 इति क्तयोनेंट् , धृष्टः, धृष्टवान् ; नित्त्वादत्र " ज्ञानेच्छा0" 5 / 2 / 92 इति सति क्तः, प्रागल्भ्यार्थादन्यत्र इटि " न DIG" 4 / 3 / 27 इति किवाभावाद् गुणे धर्षित:, धर्षितवान् । आदित्वाद् " नवा भावारम्भे" 4 / 4 / 72 इति वा नेट् , धृष्टमनेन, धर्षितमनेन, प्रधृष्टः, प्रधर्षितः । विपि "ऋत्विज-दिश0" 2 / 1161 इति गत्वे, निर्देशादेव द्वित्वे च दधृक् । " त्रसिगृधि0" 5 / 2 / 32 इति वनौ धर्षशीलः धृष्णुः । " तृषिधृषि0" 5 / 2180 इति नजिङि धृष्णक् । " शासू-युधि0" 5 / 3 / 141 इति खलपवादेऽने दुर्धर्षण: / " शकधृष0" 5 / 4 / 90 इति तुमि धृष्णोति गन्तुम् । धृषण प्रसहने [ 9 / 412 ], " युजादे." 3 / 4 / 18 इति वा णिचि धर्षयति, धर्षति ॥ अथाऽऽत्मनेपदिनौ सेटौ च ॥ ' 28 टिघिट आस्कन्दने' / "पः mo0 " 2 / 3 / 98 इति से निमित्ताभावात् टस्य ते " इङितः0 " 3 / 3 / 22 इत्यात्मनेपदे स्तिश्नुते । पोपदेशत्वाद् " नाम्यन्तस्था0 " 2 / 3 / 15 इति पत्वे तिष्टिधे । स्तेधिता ॥ 29 अशौटि व्याप्तौ' / संघातेऽप्यन्ये । अश्नुते । " अनातो." 4 / 1 / 69 इति पूर्वस्य आत्वे नेऽन्ते च आनशे । औदित्त्वाद् वेट , अष्टा, अशिता । सनि "ऋस्मिपूड0 " 4 / 4:88 इति इटि " स्वरादे0 " 4 / 1 / 4 इति द्वितीयां Page #281 -------------------------------------------------------------------------- ________________ 246 ] आचार्यश्रीहेमचन्द्रविरचिते [ pA0 29 शस्य द्वित्वे अशिशिषते । " अटथति0" 3 / 4 / 10 इति यङि अशाश्यते । वेट्वात् क्तयोर्नेट् , अष्टः, अष्टवान् । उणादौ " कुवापा0" ( u0 1 ) इति उणि आशुः व्रीहिः । " इध्यशि0" ( u0 77) इति तककि अष्टका पितृदेवत्यं कर्म । [" अशेर्डित् " ( u0 87 ) इति ] अशेडिंति खे खं नमः । "अशो रश्चादौ" ( u0 270 ) इति अने रशना । शुपूर्वस्य अशुपूर्वस्य वा " श्वसुरकुकुन्दुर0" (u0 426) इति उरे निपातनात् श्वसुरः । स्त्रियां " नारीसखी0" 0476 इति निपातनाद् ऊङि श्वश्रः । "मीज्यजि." ( u0 439) इति सरे अक्षरम् । " अश्नोरीच्चादेः" (u0 442) इति वरटि ईश्वरी । "पप्यशोभ्यां तन्" (u0 903) अष्टौ । " लटिखटि0" ( u0 505) इति वे अश्वः । " मावावदी." ( u0 564 ) इति से अक्षः । " अशोरश्वादिः" ( u0 622) इति. णिदिः, राशिः । "सदिवृति0 " ( u0 680) इति अनौ अशनिः । "अशोरशादिः" (u0 688 ) इति मौ रश्मिः । " तङ्किवक्रि0 " ( u0 692) इति रौ अधिः । " पुषिप्लुषि0" (u0 707) इति सिकि अक्षि । "अशेर्यश्वादिः" (u0 958) इति असि यशः । अशश भोजने [ 851 ], अश्नाति ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणे टित्स्वादिगणः अनुविकरणः संपूर्णः ॥ Page #282 -------------------------------------------------------------------------- ________________ तुदादयः (5) अथ तुदादयस्तितो वर्णक्रमेण प्रदर्श्यन्ते । तत्र प्रसिद्धधनुरोधेनाऽऽदौ '1 तुदीत् व्यथने' / तित्वं तुदादित्वज्ञापनार्थ सर्वत्र ज्ञेयम् । ईदित्वात् " ईगितः " 3 / 3 / 95 इति फलवकर्तरि आत्मनेपदे " तुदादेः शः" 3 / 4 / 81 इति शे तस्य " शिदवित् " 43 / 20 इति ङिच्चाद् गुणाभावे तुदते । फलवतोऽन्यत्र "शेषात्" 3 / 3 / 100 इति परस्मैपदे तुदति, तुतुदे, तुतोद । अनुस्वारेवाबेट् , तोता, तुन्नः । " नाम्युपान्त्य0" 51154 इति के तुदः । "बहुविधु0" 5 / 1 / 124 इति खशि बहुन्तुदः, विधुन्तुदः, अरुन्तुदः, तिलन्तुदः । शतरि " अवर्णादश्नो0" 2 / 2 / 115 इति वाऽन्तादेशे तुदती तुदन्ती स्त्री कुले वा । " अजातेः0" 5 / 1 / 154 इति णिनि शृङ्खलतोदी । "नीदाव0" 5 / 2 / 88 इति करणे त्रटि तोत्रम् । करणे पनि प्रतोदः । उणादौ 'तुदिमिदि0" (u0 124) इति छे तुच्छः । " नाम्युपान्त्य 0 " (u0 609) इति किद् इः, "तुदीवर्मत्या." 6 / 3 / 218 इति सूत्र निर्देशाद् दीर्घे " इतोऽकृत्यर्थात् " 2 / 4 / 32 इति ख्यां तूदी नाम ग्रामः । " तुदादिविषि0 " ( u0 5) इति किद् अः, तुदः । नीनूरमि0" ( u0 227 ) इति किति थे तुत्थम् । " तुदादिवृजि0" ( u0 273) इति किति अने तुदनः ॥ अथ जान्तोऽनिट् च ॥ '2 भ्रस्जीत् पाके । "ग्रहबश्च0 " 41184 इति वृति "सस्य शो" 13 / 61 इति शे " तृतीयस्तृतीय0" 1 / 3 / 49 इति शस्य जे भृजते, भृजति । अशिति " भृजो मर्ज " 4 / 46 इति वा भर्जसंयोगान्तत्वाद् " इन्ध्यसंयोगा." 4 / 3 / 21 इति कित्त्वाभावाद् वृदभावे बभजे; पक्षे बभ्रजे; वर्ज, वभ्रज । अनुस्वारेच्चान्नेट् , भ्रष्टा, भी, भृष्टः, भृष्टवान् । " इवृध0" 4 / 4 / 47 इति सनि वेटि बिभ्रजिषति. विभ्रक्षति । भर्जादेशे विभर्जिषति; पक्षे " यजसृज0" 2 / 1187 इति पत्वे विभक्षति । "ऋवर्ण" 5 / 1 / 17 इति ध्यणि "तनिट." 4 / 1 / 117 इति गत्वे " तृतीयस्तृतीय0" 113 / 49 इति सस्य दत्वे भ्रद्यः । भर्यः । कर्मणोऽणि "नाम्न्युत्तर0 " 3 / 2 / 107 इति उदादेशे उदभ्रञ्जः । मीमादित्वादपादाने क्तौ भृज्यतेऽस्याः भृष्टिः । उणादौ " मधूभू0 " ( u0 274) Page #283 -------------------------------------------------------------------------- ________________ 248 ] आचार्य श्रीहेमचन्द्रविरचिते [ dhA02 इति वा किति अने भृजनं पाकः, भ्रञ्जनः पावकः । " जिभृमृ0 " (u0 447) इति त्रटि वृद्धौ च भ्राष्ट्रम् । " स्पशिभ्रस्जेः स्लुक् च" ( u0 731) इति किदुः, भृगुः । "कृषिचमि0 " ( u0 829) इति UH, भजूयवविकारः ॥ अथ पान्तोऽनिट् च ॥ '3 क्षिपीत् प्रेरणे' / क्षिपते, क्षिपति । फलवकर्तरि आत्मनेपदापवादे " प्रत्यभ्यतेः" 3 / 3 / 102 इति परस्मैपदे प्रतिक्षिपति, अभिक्षिपति, अतिक्षिपति, चिक्षिपे, चिक्षेप । अनुस्वारेवान्चेटू , क्षेप्ता, क्षिप्त: / " नाम्युपान्त्य0 " 5 / 1154 इति के क्षिपः । "सिगृधि0" 5 / 2 / 32 इति क्नो क्षेपशीलः 'क्षिप्नुः । " क्षिपरटः" 5 / 2 / 66 इति घिनणि परिक्षेपी अम्भसाम् । " वादेच0 " 5 / 2 / 67 इति णके परिक्षेपकः । उणादौ " ध्रुधून्दि0" ( u0 29) इति किति अके क्षिपकः वायुः । क्षिपकादित्वादित्वाभावे क्षिपका आयुधम् । " ऋज्यजि." ( u0 388) इति किति रे क्षिप्रम् । " क्षिपेः कित्" ( u0 642 ) इति अणौ 'क्षिपणिः हेतिः । " क्षिपेरणुक " ( u0 770 ) क्षिपणुः । क्षिपंच प्रेरणे [ 3 / 15 ], क्षिप्यति ॥ .. अथ शान्तोऽनिट् च ॥ '4 दिशीत् अतिसर्जने' / अतिसर्जन त्यागः । दिशते, दिशति, दिदिशे, दिदेश । अनुस्वारेवान्नेट , देष्टा, आदिष्टः; दिष्टं दैवम् । "क्रुत्संपदा0" 5 / 3 / 114 इति क्विपि " ऋत्विदिश्" 2 / 1 / 69 इति पापवादे गे दिश्यते सा इति दिक् । भिदायङि दिशा । " थादिभ्यः " 5 / 3 / 92 इति क्तौ दिष्टिः वितस्तिः । " नाम्ना ग्रहा." 5 / 4 / 83 इति णमि नामाऽऽदेश दत्ते; "नृतीयोक्त वा" 3 / 1 / 50 इति वा समास', पक्षे नामानि आदेशम् । उणादौ "मिथिदिशिभ्यस्थ-य-ट्याश्चान्ताः" ( u0 601 ) इति AH, दिष्ट्या आनन्दोक्तो निपातः ॥ अथ षान्तोऽनिद च ॥ '5 कृषीत विलेखने ' / कृपते, कृपति, चणे, चकर्ष । " स्पृशमृश0" 3 / 4 / 54 इति वा सिचि "स्पृशादि0" 4 / 4 / 112 इति वा अकारान्ते अक्राक्षीत् ; पक्षे " हशिटो0 " 3 / 4 / 55 इति सकि अकृक्षत् । अनुस्वारेच्चान्नेट , क्रष्टा, 1. क्षिप्णुः इति mu0 ॥ 2. लोके गोफणि इति लिं दुर्ग. 45 ॥ Page #284 -------------------------------------------------------------------------- ________________ 7 ] धातुपारायणे तुदादयः (5) की, आकृष्टः । क्तो कृष्टिः । उणादौ " कृषेर्गुणवृद्धी च वा" ( u0 31) इति अके कर्षकः कृषकः, परशुः, कार्षकः, कृषकः कुत्तुम्बी। "पापुलि0" ( u0 41 ) इति किति इके कृषिकः पामरः । " ध्वीह्वा0" ( u0 183) इति किति णे कृस्स्न्न्ः। " नाम्युपान्त्य0 " ( u0 609) इति किद् i., कृषिः । " कृषचमि0" (u0 829) इति UH, कर्षः नदी । कृषं विलेखने [ 11506 ], कर्षति ॥ अथ मुचादयोऽष्टौ । तत्राद्याः पश्चाऽनिट उभयपदिनश्च, त्रयः परस्मैपदिनः खिदिवर्जाः सेटश्च । तत्र चान्तौ '6 मुलंती मोक्षणे' / " मुचादि0" 4 / 4 / 99 इति स्वरात्परे नेऽन्ते मुश्चते, मुश्चति । मुमुचे, मुमोच । लुदित्वादङि अमुचत् । आत्मनेपदे तु "धुडिस्वाद्" 4370 इति सिचो लुकि अमुक्त । अनुस्वारेवानेट् , मोक्ता, मुक्तः । " अव्याप्यस्य 0" 4 / 1 / 19 इति सनि वा मोकि द्वित्वाभावे च " एकधातौ0 " 3 / 4 / 86 इति क्यस्य "भूषार्थ0 " 3 / 4 / 93 इति प्रतिषेधे मोक्षते वत्सः स्वयमेव पक्षे मुमुक्षते । धनि निर्मोकः । उणादौ " मावावदि." ( u0 564) इति से मोक्षः । " नाम्युपान्त्य0" ( u0 609) इति किदो मुचिः, न मुञ्चति, न न मुञ्चति वा नमुचिः; नखादित्वात् साधुः । मूत्रम् इति तु "सूमूखनि0" ( u0 449 ) इति किति त्रुटि मवतेः ॥ '7 पिचीत् क्षरणे' / "पः so0" 2 / 3 / 98 इति से " मुचादि0" 4 / 4 / 99 इति ने सिञ्चते, सिञ्चति । षोपदेशत्वात् " नाम्यन्तस्था0" 2 / 3 / 15 इति षत्वे सिषिचे, सिषेच । सोपसर्गस्य " स्थासेनि0" 2 / 3 / 40 इति आदेरपि सस्य षत्वे अभिषिञ्चति, अव्यवायेऽपि अभ्यपिश्चत् , द्वित्वेऽपि अभिषिषेच, अभिपिषिक्षति; सोपसर्गात् सिञ्चतेः णौ अभ्यपीषिचत् । ण्यन्तस्य उपसर्गयोगे पूर्वस्य न षत्वम् , अभ्यसीषिचत् । " ह्वालिप्सिचः" 3 / 4 / 62 इति अङि असिचत् । " वाऽऽत्मने" 3 / 4 / 63 असिचत, असिक्त । " णिस्तोरेवा0 " 2 / 3 / 37 इति नियमात षत्वाभावे सिसिक्षति । यडि " सिचो यडि" 2 / 3 / 60 इति निषेधे सेसिच्यते, अभिसेसिच्यते । अनुस्वारेच्चान्नेट, सेक्ता, सिक्तः । "नीदाव0" 5 / 2188 इति करणे वटि सेक्त्रम् । सिंह इति तु हिंसेः सिम् च" (u0 588) इति हे हिंसेः ॥ Page #285 -------------------------------------------------------------------------- ________________ 250 ] आचार्यश्रीहेमचन्द्रविरचि [ dhA08 अथ दान्तः ॥ 8 वितॄती लाभे' / " मुचादि0 " 4 / 499 इति ने विन्दते, विन्दति । विविदे, विवेद । "वेत्तेः कित्" 3 / 4 / 51 इति परोक्षाया वा आम् विन्दतेरपि इत्येके, तन्मते विदाञ्चकार, विवेद । अद्यतन्यां लदित्वादङि अविदत् ; आत्मनेपदे सिचो लुकि अवित्त । अनुस्वारेवान्नेट् , वेत्ता, वित्तः, वित्तवान् । " वित्तम्" 4 / 2 / 82 इति निपातनानत्वाभावे वित्तं धनं प्रतीतं च । क्वसौ "गमहन0" 4 / 4 / 83 इति वेटि विविदिवान् , विविद्वान् । " लिम्पविन्दः" 5 / 1 / 60 इति शे विन्दः । अणपवादे " निगवादे0" 5 / 1161 इति शे गोविन्दः, अरविन्दः । " यावतो विन्द0" 5 / 4 / 55 इति गमि यावद्वेदं भुङ्क्ते । - अथ पान्तौ ॥ 'लुप्लंती छेदने' / मुचादित्वाने लुम्पते, लुम्पति । लुलुपे, लुलोप । लदिश्वादङि अलुपत् । आत्मनेपदे तु " धुर्3a0 " 4 / 3 / 70 इति सिजूलुकि अलुप्त । " गृलुप0 " 3 / 4 / 12 इति गर्वार्थाद् यङि लोलुप्यते । अनुस्वारेच्चान्नेट् , लोप्ता, लुप्तः, लुप्तिः । घनि लोपः । उणादौ " हुयामा0" ( u0 451) इति त्रे लोपत्रम् अपहृतं द्रव्यम् ॥ ___ 10 लिपीत् उपदेहे ' / उपदेहः वृद्धिः । मुचादित्वान्ने लिम्पते, लिम्पति । लिलिपे, लिलेप । " ह्वालिप्0 " 3 / 4 / 62 इति अङि अलिपत् । " वाऽऽत्मने" 34 / 63 अलिपत, अलिप्त । अनुस्वारेच्चान्नेट , लेप्ता, लिप्तः । "लिम्पविन्दः" 5 / 1 / 60 इति शे लिम्पः । "निगवादे0" 5 / 1 / 61 इति शे निलिम्पा नाम देवाः । णके स्त्रियामापि विलेपिका, अनुलेपिका । / अथ परस्मैपदिषु तान्तः ॥ 11 कृतैत् छेदने' / " शेषात" 3 / 3 / 100 इति परस्मैपदे मुचादित्वान्ने कृन्तति । चकर्त, कर्तिता । सादौ अशिति " कृतचूत." 4450 इति वेटि कर्त्यति, कर्तिस्यति, चिकृत्सति, चिकर्तिपति । सिचि तु नित्यमिटि अकर्तीत् । वेटत्वात् क्तयोर्नेट् , कृत्तः, कृत्तवान् । ऐदित्त्वाद् यङ्लुबन्ताद् अनेकस्वरादपि क्तयोर्नेट , चरीकृत्तः, चरीकृत्तवान् । विपि कृत् । नन्द्याधने कर्तनः । उणादौ "कृतिपुति." (u0 76 ) इति किति तिके कृत्तिका । " कृत्यशोभ्यां स्नक" ( u0 296) कृत्स्नम् । " कृतेः कृच्छौ च" ( u0 395) इति रे क्रूरः, Page #286 -------------------------------------------------------------------------- ________________ 17 ] धातुधारायणे तुदादयः (5) [251 कृच्छम् । "नदीवल्ल." (u0 698) इति अरौ कर्तरिः । कृतैप वेष्टने [6 / 18 ], कृणत्ति ॥ अथ दान्तः ॥ - 12 खिदंत् परिघाते' / परितापे इत्यन्ये । मुचादित्वान्ने खिन्दति । 'चिखेद । अनुस्वारेत्वान्नेट , खेत्ता, खिन्नः । भिदायङि खिदा । खिदिच दैन्ये [ 3 / 116 ], खिद्यते । खिदिप दैन्ये [ 6 / 24], खिन्ते ॥ अथ शान्तः ॥ ___ 13 पिशत् अवयवे' / मुचादित्वान्ने पिंशति । पिपेश, पेशिता । उणादौ "पिशेराचा" ( u0 116) पिशाचः; प्रज्ञायणि पैशाचः । "शिपिशि0" ( u0 212) इति किति इते पिशितम् । "पिशिमिथि0" (u0 290 ) इति किति उने पिशुनः । "मृदिकन्दि0" (u0 465) इति अले पेशलः । "किलिपिलि." ( u0 608) इति औ पेशिः मांसलेशः ॥ वृत् मुचादिः । मुचादिः तुदाद्यन्तर्गणोऽष्टक: संपूर्णः ॥ अथ प्रकृतवर्णक्रमेण इदन्ताश्चत्वारोऽनिटश्च 14 रि 15 पित् ग्तौ'| रियति, रिराय । "योऽनेकस्वरस्य " 2 / 1156 इति यत्वस्य बहिरङ्गत्वेन अन्तरङ्गे " वादे मिनो" 221163 इति . . दीर्धे कर्तव्ये असिद्धत्वात् दीर्घाभावे रिर्यतुः । अनुस्वारेच्चान्नेट , रेता, रितः ॥ ____15 पित् ' / पियति, पिपाय । अनुस्वारेच्वान्नेट , पेता, पितः । उणादौ "घुयुहि0" (u0 24) इति के दीर्घ च पीकः उपस्थः, पिक इति तु "पापुलि0" (u0 41 ) इति किति इके पिबतेः ॥ 16 धित् धारणे' / धियति, दिधाय, दिध्यतुः । अनुस्वारेच्चान्नेट् , घेता, धितः ॥ / 17 क्षित् निवासगत्योः' / क्षियति, चिक्षाय । "योऽनेकस्वरस्य " 211156 इति याऽपवादे " संयोगात्" 2 / 1152 इति इयि चिक्षियतुः, चिक्स्सियुः। अनुस्वारेच्चान्नेट' क्षेता, क्षितः ग्रामः, क्षितमनेन । कर्मभावाभ्यामन्यत्र "क्षेः क्षी cA0" 4 / 2 / 74 इति क्तयोस्तस्य नत्वं क्षेः क्षीः च, क्षीणः, क्षीणवान् । 1. mu0 नास्ति ॥ . . . Page #287 -------------------------------------------------------------------------- ________________ आचार्य श्रीहेमचन्द्रविरचिते [dhA0 17 "वाऽऽक्रोशदैन्ये". 4 / 2 / 75 क्षीताऽऽयुः, क्षिणाऽऽयुः, जाल्मः । क्षितकः क्षीणकः तपस्वी । यपि क्षेः क्षी [4 / 3 / 89 ] प्रक्षीय, उपक्षीय । " क्षय्य-जय्यौ शक्ती" 4 / 3 / 90 इति ये निपातनादयि क्षेतुं शक्यं क्षय्यम् ; शक्तेरन्यत्र क्षेयम् । "जीणदृ-kSi0 " 5 / 2 / 72 इति इनि क्षयशील: क्षयी । स्त्रियां तो क्षितिः । भिदायडि क्षिया । आधारे " पुनाम्नि" 5 / 3 / 130 इति घे क्षयः गृहम् । उणादौ "अतिरि0" ( u0 338 ) इति मे क्षेमम् । " हुयामा0" (u0 451 ) इति त्रे क्षेत्रम् । किं क्षये [ 1110 ], क्षयति । क्षिपशु हिंसायाम् [8134 ], क्षिणाति ॥ अथोदन्तः सेट् च ॥ 18 पुत् प्रेर्न्ने'| "प: so0" 21398 इति से सुवति । षोपदेशत्वाद् " नाम्यन्तस्था0 " 2 / 3 / 15 इति षत्वे सुषाव, सुषुवतुः । " उपसर्गात् sug0" 2 / 3 / 39 इति षत्वे आभषुवति, अव्यवायेऽपि अभ्यषुवत् । सविता । किति " उवर्णात् " 4 / 4 / 58 इति ने , सूतः, सूतवान् , सूत्वा । सनि " ग्रहगुहश्च0 " 4 4.59 इति नेट् , "णिस्तोरेवा0" 21337 इति नियमात् षत्वाभावे सुसूपति । " प्रात्सूजोरिन् " 5 / 2 / 71 प्रसवशीलः प्रसवी । पूडोक् प्राणिगर्भविमोचने [2149 ], सूते । पूडौच प्राणिप्रसवे [399], सूयते ॥ . ____ अथ ऋदन्तोऽनिट च ॥ ___-- 19 मृत् प्राणत्यागे' / " मृयतेरद्यतन्याशिषि च " 3 / 3 / 42 इति आत्मनेपदे "रिः शक्या0" 4 / 3 / 110 इति रौ " धातोरिव!" 2 / 1 / 50 इति इयि म्रियते । " ऋवर्णात् " 4 / 3 / 36 इति सिजाशिषोरात्मनेपदे कित्वाद् गुणाभावे अमृत, मृषीष्ट; शिदादेरन्यत्र "शेषात्" 3 / 3 / 100 इति परस्मैपदे ममार, मम्रतुः । " हनृतः0 " 4 / 4 / 49 इति इटि मरिष्यति । सनि मुमूर्षति । अनुस्वारेच्चान्नेट् , मर्ता, मृतः । अचि अमरः । अभिमरः तीक्ष्णः । णके मारकः । पनि मारः । उणादौ " अदुपान्त्य0 " ( u0 14) इति अः, सरूपे च द्वे रूपे पूर्वस्य चाऽन्ते अः, मरमरः अनुकरणशब्दोऽयम् । " दृकुन 0" ( u0 27) इति अके मरकः । जपदशमृन्यो द्वेरश्वादौ" ( u0 47 ) इति ईके. ममरीकः अग्निः । " मृमन्यमि0 " ( u0 58) इति ऊके मरूकः निर्दन्तेभः । " मृत्र Page #288 -------------------------------------------------------------------------- ________________ 20 ] धातुपारायणे तुदादय: (5) [ 253 पिभ्यामिचः", ( u0 117 ) मरिचम् । " म्रियतेरीचण" (u0 118) मारीचः । " लूम्रो वा " ( u0 202 ) इति वा किति ते मृतः, मतः; स्वार्थे ये मर्त्यः । " मृशीपसि0" (u0 360) इति तादौ ये मयः । "जठरक्रकर0" ( u0 403) इति अरे निपातनाद् मर्मरः शुष्कपत्रध्वनिः । " मृश्विकण्यणि0" u0 626 ) इति ईचौ मरीचिः । " भृमृत0" (u0 716) इति उः, मरुः । "मुस्त्युक0" (u0 805) मृत्युः । "पलिमृभ्यामाण्डुकण्डुको" ( u0 767) मृकण्डुः ऋषिः । मनि मर्म । मरुत् इति तु "म्र उत्" ( u0 889) इति मृणाते: उति ॥ . अथ ऋदन्तौ सेटौ च ॥ ___20 कत विक्षेपे । किरति । " अपस्किरः" 3 / 3 / 30 इत्यात्मनेपदे " अपाच्चतुष्पात्" 4 / 4 / 95 इति स्सटि अपस्किरते वृषभो हृष्टः, अपस्किरते कुक्कुटो भक्ष्यार्थी, अपस्किरते श्वा आश्रयार्थी । कर्मकर्तरि " एकधातौ0 " 3 / 4 / 86 इति जिक्यात्मनेपदेषु प्राप्तेषु "भूषार्थ." 3493 इति क्यज्योः प्रतिषेधे अवकिरते पांसुः स्वयमेव । " इसिजा." 4 / 4 / 36 इति वेटि "वृतो नवा0 " 4 / 4 / 35 इति वेटो दीघे, अनिसिचः " ऋवर्णात् " 4 / 3 / 36 इति कित्त्वे अवाकीष्ट पांसुः स्वयमेव; पक्षे अवाकरिष्ट, अवाकरीष्ट; करिता, करीता । किति " ऋवर्णश्यू0 " 4 / 4 / 57 इति नेट् , कीर्णः, कीर्णवान् , कीर्वा । "ऋस्मिपू." 4 / 4 / 48 इति सनि इटि चिकरिषति, चिकरीषति । अस्य इटो न दीर्घ इत्येके । उपपूर्वस्य " उपाकिरो" 5 / 4 / 72 इति णमि " किरो वने" 4 / 4 / 93 इति स्सटि च उपस्कारं मद्रका लुनन्ति । " प्रतेश्च वधेः". 4 / 4 / 94 इति सटि प्रतिस्कीर्णम् , उपस्कीर्णम् ह ते वृपल भूयात् । "स्कृच्छ्रतो0 " 4 / 3 / 8 इति गुणे " प्रतिचस्करे नखैः " [ शिशुपालवध 1147] / " नाम्युपान्त्य0" 5 / 154 इति के किरः सूकरः । "वौ विष्किरो0" 4496 इति वा स्सटि विष्किरः, " असोङ0 " 2 / 3 / 48 इत्यत्र षत्वम् - विकिरश्च पक्षी । " युवर्ण0" 5 / 3 / 28 इति अलि "वर्चस्का0" 3 / 2 / 48 इति निपातनाद् अवस्करः वर्चस्कम् । अवकरः अन्यः । उन्निपूर्वस्य " किरो धान्ये " 5 / 3 / 73 इति घनि उत्कारः, निकारः धान्यस्य । अलि उत्करः निकरोऽन्यस्य । उणादौ " ऋतष्टित् " ( u0 9) इति 1. " ऋतष्टित् " [ u0 9] इति सूत्रे मश् हिंसायाम् इत्यस्माद् धातोः मर्मरशब्दः .. साधितः ॥ Page #289 -------------------------------------------------------------------------- ________________ 254 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 20 अः स्वरूपे च द्वेरूपे, कर्करः क्षुद्राश्मा, कर्करी गलन्तिका । " ढकनृ0 " (u0 27) इति अके करकः, करकम् , करका च धनोपलः । " किरोको रो लश्च वा" ( u0 62), करकः समुद्रः, कलङ्कः । " पतितमि0" (u0 98) इति अङ्गे करङ्गः कर्मशीलः । " कूर्चचूर्चा0" ( u0 113 ) इति चटि निपातनात् कूर्चम् ; कूर्चम् इव कूर्चकः, कूर्चिका इति च । " कल्यवि0" (u0 114 ) इति अचे करचः धान्यावपनम् । "किरो लश्च वा" (u0 147) इति किति आटे किलाटः, किराटः । "तककृपि0 " ( u0 151 ) इति कीटे किरीटम् । "विहडकहोड" ( u0 172 ) इति अडे निपातनात् केरडः त्रैराज्ये राजा, क्रोडम् अङ्कः । " जुकृत0 " ( u0 173 ) इति अण्डे करण्ड: / " इणुर्विशा0" ( u0 182) हात णे कर्णः । "गप0 " इति किति अणे किरणः । "ऋकव0 " (u0 196) इति उणे करुणा । "कृशसृभ्य ऊर चान्तस्य" (u0 298) इति पे कूपं भ्रूमध्यम् । "कृशग0 " ( u0 329) इति अभे करभः । " कृशप0 " ( u0 418) इति ईरे करीरः; गौरादित्वाद् ड्यां करीरी । " कृतृभ्यामीषः" ( u0 553 ) करीषः । " नाम्युपान्त्य0" (u0 609) इति किदिः, किरिः सूकरः । "कुन ऋत उर च" ( u0 734 ) इति :, कुरुः । कृगश् हिंसायाम् [ 8 / 15 ], कृणीते, कृणाति ॥ ___'21 गृत् निगरणे' / निगरणं भोजनम् । " नवा स्वरे" 2 / 3 / 102 इति वा लत्वे गिरति, गिलति । प्रतिज्ञायां " समः " 3 / 3 / 66 इति आत्मनेपदे संगिरते । " अवात् " 3 / 3 / 67 अवगिरते । कर्मकर्तरि " एकधातौ0" 3 / 4 / 86 इति जिक्याऽऽत्मनेपदेषु प्राप्तेषु किरादित्वाद् "भूषार्थ " 3 / 4 / 93 इति क्योः प्रतिषेधे निगिरते ग्रासः स्वयमेव । " इटू सिजा." 4436 इति वेटि " वृतो नवा0" 4 / 4 / 35 इति वेटो दीघे न्यगीट ग्रासः स्वयमेव । न्यगरिष्ट, न्यगरीष्ट स्वयमेव । णौ फलवत् कर्तरि "ईगितः " : 3 / 395 इति आत्मनेपदापवादे " चल्याहारार्थ" 3 / 3 / 108 इति परस्मैपदे निगास्यति ग्रासं चैत्र मैत्रः । " गूलुप0" 3 / 4 / 12 इति गर्थाइद् यङि "यो यङि" 2 / 3 / 101 इति लत्वे निजेगिल्यते । यङ्लुपि निजागलीति । " ऋस्मिपूङ0" 4 / 4 / 48 इति सनि इटि जिगरिपति, जिगरीषति । अस्य इटो दीर्घ नेच्छन्त्येके । गरिष्यति, गरीष्यात । " ऋवर्णश्रृयू0" 4 / 4 / 57 इति किति नेट्, "ऋल्लादे0 " 4 / 2 / 62 इति तो नत्वे 1. तृकृपीति इति mu0 ॥ Page #290 -------------------------------------------------------------------------- ________________ 26 ] धातुपारायणे तुदादय: (5) / गीर्णः, गीर्णवान् । क्तौ गिर्णिः । गीर्वा । " नाम्युपान्त्य0" 5 / 1154 इति के गिरः, लत्वे गिल: / अणपवादे लिहायचि अजगरः, ओदनगरः । काऽपवादे अचि अलि वा गरः, लत्वे गलः । " न्युदो ग्रः" 5 / 3 / 72 इति पनि निगारः, उद्गारः । बाहुलकाद् घत्रि णे वा अगारम् । उणादौ "ऋतष्टित् " ( u0 9) इति अः सरूपे च द्वे रूपे गर्गरः राजर्षिः, गर्गरी महाकुम्भः । "गम्यमि0" ( u0 92 ) इति गे गर्गः ऋषिः । " दम्यमि0" ( u0 200) इति ते गतः । " गृदृरमि0" (u0 327) इति मे गर्भः । "कृशगृ0" (u0 329) इति अभे गरभः गर्भ एव । " लटिखटि0 " ( u0 505) इति वे गर्वः । "प्रबाह्वा0" ( u0 514 ) इति वे निपातनाद् ग्रीवा । "नाम्युपान्त्य0" (u0 609) इति किदिः, गिरिः । "यो मादिर्वा" ( u0 890) इति उति गरुत् , गर्मुत्-हेम । गृश् शब्दे [ 8 / 31 ], गृणाति ॥ अथ खान्तः सेट् च ॥ _ 22 लिखत् अक्षरविन्यासे' / लिखति, लिलेख, लेखिता, लिखितः । " नाम्युपान्त्य0" 5 / 1 / 54 इति काऽपवादे लिहायचि लेखः, भिदादिनिपातनादडि लेखा । करणाऽऽधारे " व्यञ्जनात्" 5 / 3 / 32 इति पनि लेखः । उणादौ " ध्रुधृन्दि0" ( u0 29) इति किति अके लिखक: चित्रकारः । कुटादिस्यमित्येके, लिखनीयम् ॥ अथ चान्ताः पञ्च सेटश्च ॥ .. 23 जर्च 24 झर्चत् परिभाषणे' / तर्जनेऽपि इत्येके । जर्चति, जजर्च, जचिंता, जर्चितः ॥ '24 झर्चत् ' / झर्चति, जझर्च, झर्चिता झर्चितः । चादिरयमित्येके, चर्चति; णके चर्चिका ॥ '25 स्वचत् संवरणे' / संवरणम्-आच्छादनम् । त्वचति, तत्वाच, त्वचिता । 'अचि त्वचः । विपि सिरामांसादि त्वचति इति त्वक् ॥ . '26 ऋचत् स्तुतौ' / ऋचति । " अनातो." 4169 इति पूर्वस्य आत्वे ने च आनर्च, आनृचतुः । अर्चिता, ऋचितः । "ऋदुपान्त्याद0 " .5 / 1 / 41 इत्यत्र ऋचो वर्जनाद् " ऋवर्ण0 " 5 / 1 / 17 इति ध्यणि te seTtvAt Page #291 -------------------------------------------------------------------------- ________________ 256 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 26कत्वाभावे अर्यः । बाहुलकात् कर्तरि करणे वा " क्रुत्संपदा0" 5 / 3 / 114 इति क्निपि ऋक् । अचिः इति तु ' रुच्यचि0" ( u0 987) इति इसि अर्चेः ॥ '27 ओवस्चउत् छेदने' / दन्त्योपान्त्योऽयम् । " सस्य शषौ" 11361 इति शे " ग्रहबश्च0 " 431184 इति वृति वृश्चति । वव्रश्च । संयोगान्तत्वाद् " इन्ध्यसंयोगात्" 4 / 3 / 21 इति कित्त्वाभावान स्वृत् , वव्रश्चतुः, वव्रश्चुः । औदित्वाद् वेट् , "संयोगस्यादौ0 " 2 / 1188 इति शस्य लुकि " यजसृज0". 2 / 187 इति चस्य षत्वे व्रष्टा । पक्षे व्रश्चिता । वेट्त्वात् क्तयोर्नेट् , "सूयत्याद्यो" 4 / 2 / 70 इति तस्य नत्वे "क्तादेशोऽषि" 2 / 161 इति नस्याऽसिद्धत्वेन सस्य लुकि चस्य कत्वे च वृक्णः, वृक्णवान् । ' अषि' इति वचनात् षत्वे कर्तव्ये नत्वं सिद्धमेव इति धुडभावाद् " यजसृज0" 221187 इति न पत्वम् । कित्व " जुत्रश्च0 " 4 / 4 / 41 इति इटि "कृत्वा" 4 / 3 / 29 इति कित्त्वाभावान वृद् , वश्चित्वा । विपि मूलवृट् । उणादौ " पापुलि." (u0 41) इति किति इके वृश्चिकः । ऋजिरिषि0 " ( u0 567 ) इति किति से वृक्षः ॥ .. . अथ छान्ताः षट् प्रछंवर्जाः सेटश्च ॥ '28 ऋछत् इन्द्रियप्रलयमूर्तिभावयोः' / इन्द्रियाणां प्रलये मोहे मूर्तिभावे च । गतावप्यन्ये । " स्वरेभ्यः" 1 / 3 / 30 इति छस्य द्वित्वे ऋच्छति । " समो गमृच्छि0 " 3 / 3 / 84 इति आत्मनेपदे समृच्छते । " गुरुनाम्यादे" 3 / 4 / 48 इत्यत्र ऋछो वर्जनाद् आमभावे " स्कृच्छ्तो0" 4 / 3 / 8 इति गुणे " अनातो." 4 / 1169 इति पूर्वस्य आत्वे ने च आनछे, आनछतुः, आनछुः । ऋच्छिता, क्रिच्छितः, ऋचिच्छिषति ॥ ___29 विछत् गतौ' / " स्वरेभ्यः " 1 / 3 / 30 इति छस्य द्वित्वे "अशवि ते वा" 3 / 4 / 4 इति वा आये विच्छायति, विच्छति, विच्छिता, विच्छायिता । शतरि " अवर्णादश्नो." 21115 इति वा अन्तादेशे विच्छती, विच्छन्ती स्त्री कुले वा । द्रमिलास्तु शे नित्यमायं तुदादिपाठवलाऽचायव्यवायेऽपि पक्षेऽन्ताभावमिच्छन्ति विच्छायन्ती, विच्छायती; यथा जुगुप्सते इति सना व्यवधानेऽपि आत्मनेपदम् । विच्छो नङ् [ 5 / 3 / 86 ], विश्नः । विछण् भासार्थः, विच्छयति ॥ 1. चाय् इति mu0 ॥ Page #292 -------------------------------------------------------------------------- ________________ 34 ] धातुपारायणे तुदादयः (5) [257 '30 उछइत् विवासे' / विवासः अतिक्रमः । " स्वरेभ्यः" 13 / 30 इति छस्य द्वित्वे उच्छति । " गुरुनाम्यादेः0 " 3 / 4 / 48 इति परोक्षाया आमि उच्छाञ्चकार । उच्छिता । ऐदित्वात् क्तयोर्नेट् , " अनुनासिके ca0 " 4 / 1 / 108 इति छस्य शे " यजसृज0" 2 / 1187 इति शस्य षे व्युष्टः, व्युष्टवान् ; व्युष्टा नाडिः, व्युष्टं प्रातः । सनि उचिच्छिषति । छस्य द्वित्वे पूर्वस्य चस्य तत्वं च इच्छन्न्येके, तन्मते उतिच्छिषति इत्यपि; एवमन्यत्रापि । शतरि " अवर्णादश्नो." 2 / 1 / 115 इति वाऽन्तादेशे उच्छती, उच्छन्ती स्त्री कुले वा ॥ '31 मिछत् उत्क्लेशे' / उत्क्लेशो वाधनम् । " स्वरेभ्यः" 1330 इति छस्य द्वित्वे मिच्छति, मिमिच्छ, मिच्छिता, मिच्छित:; मिच्छती, मिच्छन्ती स्त्री कुले वा । पिछेति द्रमिलाः, 'पिच्छा आचामः ॥ '32 उछुत् उञ्छे' / उञ्छः उच्चयः । उदिवाने " तवर्गस्य." 11360 इति नस्य जे उच्छति । " गुरुनाम्यादेः0" 3 / 4 / 48 इति परोक्षाया आमि उञ्छाञ्चकार । उञ्छिता । घजि उञ्छः । उञ्छती, उञ्छन्ती स्त्री कुले वा ॥ '33 प्रछंत् ज्ञीप्सायाम् ' / ज्ञीप्सा जिज्ञासा । " स्वरेभ्यः" 113 / 30 इति छस्य द्वित्वे " ग्रहवश्च0 " 4 / 1 / 84 इति वृति पृच्छति । " समो गमृ0" 3 / 384 इति आत्मनेपदे संपृच्छते । आपूर्वस्य "2नुप्रच्छः" 3 / 3 / 54 आपृच्छते गुरुम् । पप्रच्छ । संयोगान्तत्वाद् " इन्ध्यसंयोगा0 " 4 / 3 / 21 इति किवाभावान्न वृत् , पप्रच्छतुः, पप्रच्छुः । अनुस्वारेवान्नेट् , प्रष्टा, पृष्टः । "ऋस्मिपूङ0 " 4 / 4 / 48 इति इटि "रुदविद0" 4 / 3 / 32 इति सनः कित्त्वे पिच्छिषति । " दिद्युद्0" 5 / 2683 इति विपि निपातनात् प्रश्नशीलः प्राट् , शब्दप्राट् । प्राडिववाको निर्णेता । " यजिस्वपि0" 5 / 385 इति ने " अनुनासिके च" 4 / 1 / 108 इति छस्य शे प्रश्नः । भिदाधङि पृच्छा । उणादौ "लूधूप्रच्छिभ्यः कित् " ( u0 679 ) इति नौ पृश्निः रश्मिः ॥ अथ जान्ताः षट । "34 उब्जत् आर्जवे' / उब्जति । " गुरुनाम्यादेः" 3 / 4 / 48 इति परोक्षाया आमि उब्जाश्चकार । उब्जिता, उब्जितः । "न बदनं0 " 4 / 1 / 5 इति 1. पिच्छा: आचामः । (क्षी. त. पृ. 236 ) / 2 तुम इति mu0॥ - . 33 Page #293 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 34वस्य प्रतिषेधात् " स्वरादेः0" 4114 इति द्वितीयांशस्य जेरेव द्वित्वे उब्जिजिषति । " भावाकों: " [5 / 3 / 18] पनि उद्गादित्वाद् गत्वे अभ्युद्गः, समुद्गः । आधारे " व्यञ्जनात्" 5 / 3 / 132 इति घजि न्युब्जितः; शेते अस्मिन्निति न्युन्जो रोगः, "भुजन्युजं." 4 / 1 / 120 इति निपातनादत्र न गत्वम् । उब्जती, उब्जन्ती स्त्री कुले वा । ओज इति " उर्ज च" ( u0 959 ) इति असि उस्सेः॥ '35 सृजंत विस्र्गे'| सृजति । "सृजः श्राद्धे0" 3 / 4 / 84 इति जिक्यात्मनेपदेषु असजि माला धार्मिकः, सृज्यते मालां धार्मिकः, स्रक्ष्यते मालां धार्मिकः । कर्मकर्तरि सृज्यते माला स्वयमेव, असजि माला स्वयमेव । ससर्ज । थवि " सृजिदृशि0 " 4 / 4 / 78 इति वेटि सस्रष्ठ, सप्तर्जिथ । अनुस्वारेवान्नेट् , "a: सृजिदृशो0" 4 / 4 / 111 इति स्वरात्परो अः, " यजसृज0 " 2 / 1 / 87 इति जस्य षः, स्रष्टा । अस्राक्षीत् , सृष्टः । सृजती सृजन्ती स्त्री कुले वा । उणादौ " स्यन्दिसृजिभ्यां सिन्धरजी च" ( u0 717 ) इति उः, रज्जुः ॥ . '36 रुजोत् भङ्ग' / "रुजार्थस्य0" 2013 इति वा कर्मणः कर्मत्वे " शेषे " 2 / 2 / 81 इति षष्ठयां चौरस्य रुजति रोगः, चौरं रुजति रोगः । रुरोज । अनुस्वारेच्चान्नेट् , रोक्ता । ओदित्वात् " सूयत्याद्यो0" 4 / 2 / 70 इति क्तयोस्तस्य नत्वे "क्तादेशोऽपि " 2 / 161 इति नस्य असिद्धत्वेन धुटि "चज:0" 2 / 1 / 86 इति मे रुग्णः, रुग्णवान् । " कूलादुद्रजो0" 5 / 1 / 122 इति खशि कूलमुद्रुजः समुद्रः । विवपि "गतिकारकस्य0" 32285 इति नेः दीर्घे नीरुक इत्येके । " पदरुज0" 5 / 3 / 16 इति कर्तरि घजि रोगः । भिदाद्यङि रुजा । उणादौ " रुक्मग्रीष्म0 " ( u0 346) इति मकि निपातनात् रुकमम् ॥ '37 भुजोंत् कौटिल्ये' / भुजति, निभुजति, बुभोज । अनुस्वारेच्चान्नेट् , भोक्ता । ओदित्वात् " सूयत्ययो0" 4 / 2 / 70 इति क्तयोस्तस्य नत्वे भुग्नः, भुग्नवान् । " नाम्युपान्त्य0 " 5 / 154 इति के भुजः । " ऋवर्णः" 5 / 1 / 17 इति ध्यणि भोग्यम् । " स्थादिभ्यः " 5 / 3 / 82 इति भावे के भुजः कौटिल्यम् । भुजेन गच्छति भुजगः । करणाधारे " व्यानाद्" 5 / 3.132 इति पनि भोगः सर्पकायः । भुजंप पालनाभ्यवहारयोः [6 / 15], भुनक्ति, "भुनजोऽत्राणे " 3 / 3 / 47 इति आत्मनेपदे भुङ्क्त । 1. शेषषष्ठयां इति mu0॥ Page #294 -------------------------------------------------------------------------- ________________ 41 ] धातुपारायणे तुदादयः (5) [ 259 '38 टुमस्जोत् शुद्धौ' / शुद्धया स्नानं 'ब्रुडनं च लक्ष्यते । "सस्य शषौ" 1 ॥ 361 इति शे. " तृतीयस्तृतीय0 " 1 / 3 / 49 इति शस्य जे मज्जति, ममज्ज । अनुस्वारेचान्नेट् , " मस्जेः सः" 4 / 4 / 110 इति धुटि सस्य नत्वे मङ्का । ओदित्वात् "सूयत्याद्यो0" 4 / 270 इति क्तयोस्तस्य नत्वे " नो व्यानस्य." 4 / 2 / 45 इति नलुकि मग्नः, मग्नवान् । " जनशो0" 4 / 3 / 23 इति क्त्वः वा किच्चे मक्त्वा, मङ्क्त्वा । " ऋवर्ण0" 5 / 1 / 17 इति ध्यणि "क्तेऽनिट." 4 / 1 / 111 इति जस्य गे " तृतीयस्तृतीय0" 1 / 349 इति सस्य दे मद्ग्यः । अचि मज्जः । " नाम्न्युत्तरपदस्य0 ॥ 32 ॥ 107 इति उदे उदके मज्जः उदमज्जः । ट्वित्त्वादथौ मज्जथुः । अनटि मजनम् । भिदायङि मज्जा । उणादौ "भृमृतृ0" (u0 716) इति उः, उद्गादित्वात् गत्वे मद्गुः । " उक्षितक्षि0" (u0 900) इति अनि मज्जा अस्थिसारः, मज्जानौ । मञ्जूषा इति तु मोः सौत्रस्य "खलिफलि0" ( u0 560 ) इति ऊषे ॥ '39 जज 40 झझत् परिभाषणे' / जर्जति, जजर्ज, जर्जिता, जर्जितः, जर्जती, जर्जन्ती स्त्री कुले वा ॥ अथ झान्तौ सेटौ च । 40 झझन् ' / झझति, जझर्झ, झझिता, झर्शितः, झझती, झझन्ती स्त्री कुले वा । जर्जरझझरौ तु षषो " ऋतष्ठित्0 " (u0 9) इति अप्रत्यये सरूपद्वित्वे च । तर्जनेऽप्ययमित्यन्यः ॥ 41 उद्झत उत्स्र्गे'| दोपान्त्योऽयम् । "तवर्गस्य 0" 113160 इति दस्य जे उज्झति । " गुरुनाम्यादेः0" 3 / 4 / 48 इति परोक्षाया आमि उज्झाञ्चकार । उज्झिता । " न बदन0 " 41115 इति दस्य प्रतिषेधात् " स्वरादेः0" 4114 इति द्वितीयांशस्य झेरेव द्वित्वे उज्झिझिषति । "कुप्यभिद्यो0" 5 / 1139 इति क्यपि निपातनाद् उज्झति उदकमिति उद्ध्यो नदः । क्विपि पदान्ते " पदस्य" 221189 इति संयोगान्तलुकि उत् , उद् । उज्झती, उज्झन्ती स्त्री कुले वा ॥ 1. ब्रुडनं इति mu0 ॥ 2. उदि इति mu0॥ 3. भृम इति mu0 ॥ Page #295 -------------------------------------------------------------------------- ________________ 260] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 42 हो अथ डान्ताश्चत्वारः सेटश्च ॥ '42 जुडत् गतौ' / जुडति, जुजोड, जोडिता, जुडितः । घत्रि जोडः ॥ ' 43 पृड 44 मृडत् सुखने' / पृडति, पपई, पर्डिता, पृडितः ॥ '44 मृडत् ' / मृडति, ममर्ड, मर्डिता, मृडितः । " क्षुधक्लिश" 4 / 3 / 31 इति क्त्वः कित्वाद् गुणाभावे मृडित्वा । " नाम्युपान्त्य0" 5 / 1 / 54 इति के मृडः; तद्भार्या तु " वरुणेन्द्र0" 2 / 4 / 62 इति ङयामानन्ते च मृडानी । / 45 कडत् मदे' / भक्षणे इत्यन्ये । कडति, चकाड । अचि कडः, लत्वे कलः । कडिता, कडित:, कडती, कडन्ती स्त्री कुले वा । केचित्तु कुटादिरयम् , कुटादित्वाच्च न वृद्धिरित्याहुः, तन्मते णके कडकः । उणादौ "कुकडी0 " (u0 321 ) इति अम्बे कडम्बः जातिविशेषः । " सपप्रथि0" ( u0 347 ) इति अमे कडमः शालिः, लत्वे कलमः । " अग्यङ्गि0 " ( u0 405) इति आरे कडारः । "वृगनक्षि0" ( u0 456 ) इति अत्रे कडत्रम् , लत्वे कलत्रं भार्या नितम्बश्च । "बन्धिवहि0 " ( u0 459) इति इत्रे कडिनं लेख्यचर्म । " कडेरेवराङ्गरो" ( u0 445 ) कडेवरं मृतकायः, लत्वे कलेवरम् । कडङ्गरः बुसः । कलह इति तु कलतेः " कृपकटि0" ( u0 589 ) इति अहे । कलिरित्यपि अस्यैव "पदिपठि0" ( u0 607) इति औ ॥ . अथ णान्ता नव सेटश्च ॥ 46 पृणत् प्रीणने ' / पृणति, पपर्ण, पर्णिता, पृणितः । "नाम्युपान्त्य0" 5 / 1 / 54 इति के पृणः । " लोकम्पृण" 3 / 2 / 113 इति निपाततनान्मेऽन्ते लोकस्य पृणः लोकम्पृणः ॥ 47 तुणत् कौटील्ये' / तुणति, तुतोण, तोणिता, तुणितः । उणादौ "कुगुहु0 " ( u0 170) इति 'किति डे तुण्डम् । बाहुलकान्न दीर्घः ॥ 48 मृणत् हिंसायाम् ' / मृणति, ममर्ण, मर्णिता, मृणितः । उणादौ " कुलिपुलि0" ( u0 476 ) इति किति आले मृणालं बिसम् ॥ ___ 49 द्रुणत् गतिकौटिल्ययोश्च' / चकाराद् हिसायाम् । द्रुणति. द्रोण, द्रोणिता, द्रुणितः । " नाम्युपान्त्य0 " 5 / 1 / 54 इति के द्रुणः । गौरादित्वाद् ङयां द्रुणी । घञि द्रोणः । गौरादित्वाद् ङ्यां द्रोणी ॥ 1. किड्डे इति mu0 ॥ Page #296 -------------------------------------------------------------------------- ________________ 55 ] धातुपारायणे तुदादय (5) [ 261 '50 'पुणत् शुभे' / शुभं शुभविषया क्रिया । पुणति, पुपोण, पोणिता, पुणितः । " नाम्युपान्त्य0" 5 / 1 / 54 इति के पुणः निपुणः । उणादौ "सृणीकास्तीक0 " ( u0 50 ) इति ईके निपातनात् पुण्डरीकम् । "कुगुहुनि." ( u0 170 ) इति किति डे पुण्डः मिन्नवर्णः, बाहुलकान दीर्घः । एवं कुण्डादिध्वपि । "ऋशिजनि0" ( u0 361) इति किति ये पुण्यम् । "खुरक्षुर0" ( u0 396) इति निपातनात् पुण्ड्रः ॥ '51 मुणत् प्रतिज्ञाने' / मुणति, मुमोण, मोणिता, मुणितः । उणादौ "कुगुहुनी0 " ( u0 170 ) इति डे मुण्डः ॥ 52 कुणत् शब्दोपकरणयोः' / कुणति, चुकोण, कोणिता, कुणितः । " नाम्युपान्त्य0" 5 / 1 / 54 इति के कुणः । घजि कोणः । उणादौ "कुगुहुनी." ( u0 170) इति किति डे कुण्डम् । "भाजगोण." 2 / 4 / 30 इति ड्यां कुण्डी अमत्रम्'; कुण्डा अन्या । "कल्यलि." ( u0 246) इति इन्दकि कुणिन्दः म्लेच्छः । "कुलिपिलि." ( u0 476 ) इति किति आले कुणालं नगरम् ॥ - '53 घुण 54 घूर्णत् भ्रमणे' / घुणति, जुघोण, घोणिता, घुणित: / " नाम्युपान्त्य 0 " 5 / 1 / 54 इति के घुणः । लिहायचि घोणा ॥ ... 54 घूर्णत्' / घूर्णति, जुघूर्ण, पूर्णिता, पूर्णितः; घूर्णती, घुर्णन्ती स्त्री कुले वा । घुणि घूर्णि भ्रमणे [ 11708-709], घोणते, घूर्णते ॥ अथ तान्तः सेट् च ॥ '55 चुतैत् हिंसाग्रन्थयोः' / घृतति, चचर्त, चर्तिता । सादौ 'कृतचूत" 4 / 4 / 50 इति वेट् , caya'ti, चर्तिष्यति, चित्सति, चिचर्तिषति । असिचः इति वचनात् सिचि नित्यमिटि अचीत् । वेट्त्वाक्तयोर्नेट् , वृत्तः, वृत्तवान् ; ऐदित्वाद् यङ्लुपि अनेकस्वरादपि क्तयोनेंट , चरीवृत्तः, चरीवृत्तवान् । " ऋदुपान्त्याद0" 5 / 1 / 41 इत्यत्र चूतो वर्जनात् "ऋवर्ण0 " 5 / 1 / 17 इति . 'ध्यणि caya'm ॥ . 1. पुण कर्मणि शब्दे च इति क्षीरस्वामी (क्षो. त. पृ. 239 ) ॥ Page #297 -------------------------------------------------------------------------- ________________ 262] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 56 अथ दान्तावनिटौ च ॥ '56 णुदत् प्रेरणे' / " पाठे0 " 2 / 3 / 97 इति णस्य ने नुदति । णोपदेशत्वाद् " अदुरुपसर्गा0 " 2 / 3177 इति णत्वे प्रणुदति । नुनोद । अनुस्वारेवान्नेट् , नोत्ता । "ऋहीघा." 4 / 276 इति क्तयोस्तस्य वा नत्वे नुन्नः, नुन्नवान् ; नुत्तः, नुत्तवान् । "शोकापनुद." 5 / 1 / 143 इति के निपातनात् शोकापनुदः पुत्रः । घजि प्रणोदः नुदती, नुदन्ती स्त्री कुले वा । ईदिदयमित्येके, तन्मते "ईगितः" 33 / 95 इति फलवकर्तरि आत्मनेपदे नुदते, नुनुदे । उणादौ " ग्लानुदिभ्यां डौः" ( u0 868) नौः ॥ '57 षद्लत अवसादने' / "श्रौति0" 4 / 2 / 108 इति . सीदादेशे, सीदति, ससाद । लदिचादङि असदत् । षोपदेशत्वाद् " नाम्यन्तस्था0" 2 / 3 / 15 इति षत्वे सिपत्सति । ज्वलादिपठितेनैव सिद्ध इहाऽस्य पाठः "अवर्णादश्नो0 " 2 / 1 / 115 इति वाऽन्तादेशार्थः, सीदती, सीदन्ती स्त्री कुले वा । ज्वलादिपाठोऽपि " वा ज्वलादि0" 5 / 1 / 62 इति णविकल्पार्थः सादः, स्द्ः। अनुस्वारेवान्नेट् , सत्ता । शलंत शातने इति तु न पठितव्य एव, शित्यात्मनेपदित्वेन शतुरभावेऽन्तादेशविकल्पाप्राप्तः, अशदत् इत्यादेस्तु तेनैव सिद्धेः ॥ अथ धान्तः सेट च ॥ '58 विधत् विधाने ' / विधति, विवेध, विधितः, विधितवान् । "वौ व्यानादेः0" 4 / 3 / 25 इति कृत्वासनोर्वा किल्वे विधित्वा, वेधित्वा; विविधिषति, विवेधिषति । " नाम्युपान्त्य0" 5 / 1 / 54 इति के विधः । उणादौ "विधेर्वा" ( u0 972 ) इति वा किति असि विधाः, वेधाश्च ब्रह्मा ॥ अथ नान्तौ सेटौ च ॥ '59 जुन 60 शुनत् गतौ' / जुनति, जुजोन, जोनिता, जुनितः ॥ '60 शुनत् ' / शुनति, शुशोन, शोनिता । " नाम्युपान्त्य0" 5 / 1 / 54 इति के शुनः वायुः । उणादौ " कीचकपेचक0 " ( u0 33) इति अके निपातनात् शुनकः ॥ अथ पान्तोऽनिट् च ॥ '61 छुपेत् स्पर्श' / छुपति, चुच्छोप । अनुस्वाच्चान्नेट् , छोप्ता ॥ Page #298 -------------------------------------------------------------------------- ________________ 70 ] धातुपारायणे तुदादय (5) [ 263 अथ फान्ता नव सेटश्च ॥ '62 रिफत् क्थ्न्-युद्ध्-हिण्सादानेस्सु'| रिफति, रिरेफ, रेफिता, रिफितः । न्युपान्त्य इति व्यावृत्तिबलाद् "ऋत्तपमृष0" 4 / 3 / 24 इति "वौ व्यञ्जनादेः0" 4 / 3 / 25 इति च वा किवाभावे " क्त्वा" 4 / 3 / 29 इति नित्यमकित्त्वे रेफित्वा । स्वरादिरयमित्येके, ऋफति; णौ अर्फयति ॥ '63 तुफ 64 तुम्फत् तृप्तौ' / " मुचादि0" 4 / 4 / 99 इति ने विधानबलाद् "नो व्यञ्जनस्या0" 4 / 2 / 45 इति नस्याऽलुकि तुम्फति । ततर्फ, तर्फिता, तृफिन्वा, तृफितः । "ऋदुपान्त्याद्" 5 / 1 / 41 इति क्यपि तृफयः ॥ '64 तृम्फत् ' / "नो व्यञ्जनस्या0" 4 / 2 / 45 इति नलुकि तृफति । ततम्फ, तम्झिता, तृफितः । "ऋत्तष" 4 / 3 / 24 इति क्त्वः वा कित्वे तृफित्वा तृम्फित्वा । पान्तौ एतौ इत्यन्ये तृपति शे नलुक् च नेष्यते तृम्पति ॥ '65 ऋफ 66 ऋम्फत् हिंसायाम् ' / ऋफति । " अनातो." 41169 इति पूर्वस्य आत्वे ने च आनर्फ, आनृफतुः; अर्पिता, ऋफितः । सनि अर्पिफिषति । "क्त्वा" 4 / 3 / 29 इति किवाभावे अफित्वा । "ऋदुपान्त्याद0" 5 / 1141 इति क्यपि ऋफयः ॥ '66 ऋम्फत् ' / "नो व्यचनस्या0" 4 / 2 / 45 इति नलुकि ऋफति । नलोपं नेच्छन्ति एके, ऋम्फति । " अनातो." 41161 इति पूर्वस्य आत्वे ने च आनृम्फ । ऋम्फिता, ऋफितः । "ऋत्तष" 4 / 3 / 24 इति क्त्वः वा किन्वे ऋफित्वा, ऋम्फित्वा । इकागेपान्यो रादिश्चायमित्यन्यः, तन्मते शे नलोपानिष्टौ रिम्फति, रिरिम्फ ॥ '67 दृफ 68 दम्फत् उत्क्लेशे' / " मुचादि0" 4 / 4 / 99 इति ने दम्फति । ददर्फ. दफिता, दृफितः । "क्त्वा" 4 / 3 / 29 इति किवाभावे दर्फित्वा । / 68 दम्फत् ' / "नो व्यञ्जनस्या0" 4 / 2 / 45 इति नलुकि दृफति । ददृम्फ, दृम्फिता । " ऋत्तृष0" 4 / 3 / 24 इति क्त्वः वा किन्वे दृफित्वा, दृम्फित्वा । / __ 69 गुफ 70 गुम्फत् ग्रन्थने ' / " मुचादि0" 4499 इति ने गुम्फति । जुगोफ, गोफिता, गुफितः । "क्त्वा" 4 / 3 / 29 इति किवाभावे गोफित्वा । न्युपान्त्य इति व्यावृत्तिवलाद् "ऋत्तृष0 " 4 / 3 / 24 इति "वौ व्यानादेः0" 4 / 3 / 25 इति चात्र वा न किचम् ॥ Page #299 -------------------------------------------------------------------------- ________________ 264 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 70 '70 गुम्फत् । "नो व्यानस्या0 " 4 / 2 / 45 इति नलुकि गुफति । जुगुम्फ, गुम्फिता । " ऋत्तृष0" 4 / 3 / 24 इति क्त्वः वा कित्वे गुफित्वा, गुम्फित्वा । / ___ अथ भान्ताः षट सेटश्च ॥ '71 उभ 72 उम्भत् पूरणे' / " मुचादि0" 4 / 4 / 99 इति ने उम्भति । उवोभ, उमिता, उभितः । "नाम्युपान्त्य" 5 / 1 / 54 इति के उभौ । उणादौ " उभेत्रौ च" (u0 615) इति औ द्वौ, त्रयः ॥ 72 उम्भत्' / "नो व्यानस्या0" 4 / 2 / 45 इति नलुकि उमति । " गुरुनाम्यादेः" 3 / 4 / 48 इति परोक्षाया आमि उम्भाश्चकार । उम्भिता, उम्भित्वा॥ '73 शुभ 74 शुम्भत् शोभार्थे ' / "मुचादि0" 4 / 4 / 99 इति ने शुम्भति । शुशोभ, अशोभीत् , शोभिता । " नाम्युपान्त्य0" 5 / 154 इति के शुभम् । भिदायङि निपातनात् शोभा । उणादौ " ऋज्यजि0" ( u0 388 ) इति किति रे शुभ्रम् । शुभि दीप्तौ [11947 ], शोभते, " युद्भ्योऽद्यतन्याम् " 3 / 3 / 44 इति वा आत्मनेपदे अशोभिष्टः पक्षे " शेषात्" 33 / 100 इति परस्मैपदे द्युतायङि अशुभत् ॥ '74 शुम्भत्' / " नो व्यञ्जनस्या0" 4 / 2 / 45 इति नलुकि शुभति । शुशुम्भ, शुम्भिता, शुम्भित्वा । शुम्भ भाषणे च [11377 ], इत्यर्थभेदात्पाठः, शुम्भति । भ्वादौ सुम्भ निशुम्भनाद्यर्थों दन्त्यादिरित्येके ॥ 75 दृभइत् ग्रन्थे । दभति, ददर्भ, दर्भिता । " क्त्वा" 4 / 3 / 29 इति कित्त्वाभावाद् गुणे दर्भित्वा । ऐदित्वाक्तयोर्नेट् , दृब्धः, दृब्धवान् । घञि सन्दर्भः । उणादौ " दृभिचपेः स्वरान्नोऽन्तश्च" (u0 841) इति UH, दृम्भूः सर्पः ॥ '76 लुभत् विमोह्ने'| विमोहनं व्याकुलीकरणम् । लुभति, लुलोभ । " सहलुभेच्छ0" 4 / 4 / 46 इति वेटि लोब्धा, लोभिता । " लुभ्यश्च0 " 4 / 4 / 44 इति क्तयोरिटि विलुभिताः केशाः, विलुमितवान् । धातूनामनेकार्थत्वाद् विमोहादन्यत्र वेटत्वान्नेट् , लुब्धः, लुब्धवान् । लुभच् गाद्धर्थे [ 3155 ], लुभ्यति, अलुभत् । / __ अथ रान्ता अष्टौ सेटश्च ॥ ' 77 कुरत् शब्दे ' / कुरति, चुकोर, कोरिता, कुरितः । ".कुरुच्छर: " 2 / 1 / 66 इत्यत्र कृग एव ग्रहणात् " भ्वादे:0" 2 / 1 / 63 इति दीघे कूर्यते, Page #300 -------------------------------------------------------------------------- ________________ 84 ] धातुपारायणे तुदादयः (5) [ 265 आशिषि कूर्यात् । अस्याऽपि न दीर्घ इत्यके, कुर्यात् । उणादौ " मृधुन्दि0" (u0 399) इति किति अरे कुररः जलपक्षी । "कितिकुडिकुरि0" (u0 518) इति किति अवे कुरवः वृक्षः । / '78 क्षुरत् विखनने ' / क्षुरति, चुक्षोर, क्षोरिता । " नाम्युपान्त्य." 5 / 1154 इति के शुरः ॥ '79 खुरत् छेदने च' / छेदनं विलेखनम् । चकारात विखनने । खुरति, चुखोर, खोरिता । " नाम्युपान्त्य0 " 51154 इति के खुरः । क्रोडादित्वाद् " असहनञ्" / 4 / 38 इति ङयभावे कल्याणखुरा ॥ ____80 घुरत् भीमार्थशब्दयोः' / घुरति, जुघोर, घोरिता । घनि घोरः । उणादौ " इदुदुपान्त्याभ्यां0" (u0 17) इति किदः, सरूपद्वित्वं पूर्वस्य चोदन्तः, घुरघुरः । " जजल0 " (u. 18) इत्यादि निपातनात् पूर्वस्य उदभावे घुघुरः अनुकरणशब्दौ ॥ '81 पुरत अग्रगमने' / पुरति, पुपोर, पोरिता, पुरितः । "नाम्युपान्त्य." 5 / 1 / 54 इति के पुरम् । विपि पू: / पुरुष इति तु "विदिपृभ्यां0" (u0 558) इति किति उषे पृणातेः । पुरुः इत्यपि अस्यैव " पृकाहषि0" (u0 729 ) इति किति औ ॥ '82 मुरत् संवेष्टने ' / मुरति, मुमोर, मोरिता, मुरितः । "नाम्युपान्त्य0" * 5 / 1154 इति के मुरः । उणादौ " इदुदुपान्त्याभ्यां0" (u0 17) इति किदः, सरूपद्वित्वं पूर्वस्य चोदन्तः, मुरुमुरः अनुकरणशब्दः । " जजल." (u0 18) इत्यादि निपातनात् पूर्वस्य उदभावे मुमुरः ॥ ___ '83 सुरत् ऐश्वर्यदीप्त्योः ' / सुरति । अपोपदेशत्वात् पत्वाभावे सुसोर । पोपदेशोऽयमित्यके, तन्मते " नाम्यन्तस्था0" 2 / 3 / 15 इति षत्वे सुपोर । सोरिता । " नाम्युपान्त्य0 " 5 / 1 / 54 इति के सुरः देवः, सुरा मद्यम् । उणादौ " इदुदुपान्त्याभ्यां " ( u0 17) इति किदः, सरूपद्वित्वं पूर्वस्य चोदन्तः सुरुसुरः अनुकरणशब्द: ॥ '84 स्फर 85 स्फलत् स्फुरणे' / चलने इत्येके । स्फरति, पस्फार, स्फरिता । अचि स्फरः । कुटादिरयमित्यन्ये, तत्पाठवलाच णके वृद्धयमावे स्फ्र्क्ः। घजि स्फारः ॥ Page #301 -------------------------------------------------------------------------- ________________ 266 ] आचार्यश्रीहेमचन्द्रविरचिते [dhA0 85अथ लान्तास्त्रयोदश सेटश्च ॥ '85 स्फलत् ' / स्फलति, पस्फाल, स्फलिता । णौ ते आस्फालितः । अनटि आस्फालनम् । कुटादिरयमित्येके, तत्पाठवलाच्च णके वृद्धयभावे स्फलकः ॥ ___86 किलत श्वैत्य क्रीद्द्न्योः'| किलात. चिकेल, केलिता, किलितः । उणादौ " किलेः कित्" ( u0 575 ) इति आसे किलासः सिध्मम् । किलाट इति तु किरः " किरो लश्च वा" (u0 147) इति आटे ऽकिरतेः । " इदुदुपान्त्याभ्यां0" ( u0 17) इति किदः, सरूपद्वित्वं पूर्वस्य चेदन्तः, किलिकिल: अनुकरणशब्दः । " बहुलं गुणवृद्धी चादेः" (u0 19) इति पूर्वस्य गुणवृद्धयोश्च केलिकिलः, कैलिकिलश्च हासशील: / " किलिपिलि." (u0 608) इति औ केलिः ॥ 87 इलत गतिस्वप्नक्षेपणेषु' / इलति, इयेल, एलिता । "नाम्युपान्त्य." 5 / 154 इति के इला । लिहायचि पत्रि वा एलः । स्त्रियाम् एला । णौ एलयति ॥ 88 हिलत् हावकरणे' / हिलति, जिहेल, हेलिता । णौ अचि हेला । उणादौ " इदुदुपान्त्याभ्यां0" (u0 17) इति किद् a:, स्वरूपद्वित्वं पूर्वस्य चेदन्तः, हिलिहिलः अनुकरणशब्दः । बहुलं "गुणवृद्धी चादेः" (u0 19) हेलिहिलः, हैलिहिलश्च विलासशीलः ॥ ' 89 शिल 90 सिलत् उञ्छे' / शिलति, शिशेल, शेलिता, शिलितः । '" नाम्युपान्त्य0 " 5 / 1 / 54 इति के शिलम् । स्त्रियामापि शिला । शेलुः इति तु शेतेः लौ ॥ - '90 सिलत् । सिलति । अपोपदेशत्वात् षत्वाभावे सिसेल । पोपदेशोऽयमित्येके, तन्मते " नाम्यन्तस्था0" 2 ॥ 3 ॥ 15 इति षत्वे सिषेल । सेलिता, सिलितः । " नाम्युपान्त्य" 5 / 154 इति के सिलम् ॥ __ 91 तिलत् स्नेहने' / तिलति, तितेल, तेलिता । " नाम्युपान्त्य0" 5 / 1 / 54 इति के तिलः । तिलण स्नेहने [9 / 119 ], तेलयति । / 92 चलत् विलसने' / चलति, चचाल, चलिता; चलती, चलन्ती स्त्री कुले वा । णौ कम्पने एव घटादित्वाद् हस्वाभावे चालयती । वल कम्पने 1. किलाटः इति mu0॥ Page #302 -------------------------------------------------------------------------- ________________ 98 ] धातुपारायणे तुदादयः (4) [ 267 [1972 ], बलादित्वाद् वा णे चालः चला; "इयशवः" 2 / 1 / 116 इति नित्यमन्तादेशे चलन्ती स्त्री कुले वा; णौ घटादित्वाद् ह्रस्वे चलयति । चलण भृतौ [9 / 134 ], चालयति ॥ " 93 चिलत् वसने ' / चिलति, चिवेल, चेलिता । लिहायचि चेलम् ॥ '94 विलत् वरणे' / 'दन्त्यौष्ठयादिः । विलति, विवेल, वेलिता । घत्रि आवेलः । गौ अचि वेला ॥ 95 बिलत भेदने । ओष्ठयादिः । बिलति, बिबेल, वेलिता । " नाम्युपान्त्य.. " 5 / 1154 इति के विलम् , आबिलम् । उणादौ "विलिभिलि0" ( u0 340) इति किति ने ऽविल्म प्रकाशम् । "निघृषी0" (u0 511) इति किति वे ऽबिल्वम् । विलाल इति तु विडालस्य लत्वे ॥ '96.णिलत गहने' / "पाठे." 22377 इति णस्य नत्वे निलति । णोपदेशत्वाद् " अदुरुपसर्गा0" 2 / 3 / 67 इति नस्य णत्वे प्रणिलति । ninela, nelitA // '97 milat shlessnne'| milati, mimela, मेलिता, मिलितः । लिहायचि मेला ॥ अथ शान्ताः षडनिटश्च ॥ - '98 स्पृशंत् संस्पर्शे' / स्पृशति, पस्पर्श । "स्पृशमृश0" 3454 इति वा सिचि "स्पृशादि0" 4 / 4 / 112 इति वा स्वरात्परः a, अस्पाक्षीत् , अस्पार्टात् ; पक्षे " हशिटो. " 3 / 455 इति सकि अस्पृक्षत् । अनुस्वारेचानेट , स्पष्टा, स्पर्टी, स्पृष्टः । " पदरुज0" 5 / 3 / 16 इति कर्तरि घनि स्पर्शः व्याधिः । "स्पृशोऽनुदकात् " 5 / 11149 इति क्विपि "ऋत्विज-दिश0 " 2 / 1169 इति शस्य पापवादे गे घृतस्पृक; उदकात्तु " कर्मणोऽण " 5 / 1 / 72 इति अणि उदकस्पर्शः । उणादौ "स्पृशेः श्वः पार च" ( u0 523) इति श्वे पार्श्वम् । पशुः इति तु "प्रः शुः" ( u0 825) इति शौ " उतोऽप्राणिनश्चा" 26473 इति ऊङि च पणातेः ॥ 1. दन्त्यों इति mu0 ॥ 2. विलत् वरणे, विल्म प्रकाशः इति u. वि. ॥ 3. बिल्वः मालुरः इति u. वि. / मालूर: श्रीफलो बिल्व: / (a.ciM 41201 ) // Page #303 -------------------------------------------------------------------------- ________________ 268] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 99" 99 रु 100 रिशंत् हिंसायाम् ' / रुशति, रुरोश । " हशिटो." 3 / 4 / 55 इति सकि अरुक्षत् । अनुस्वारेचान्नेट् , रोष्टा, रुष्टः ॥ '100 रिशंत्' / रिशति, रिरेश । " हशिटो0" 3 / 4 / 55 इति सकि अरिक्षत् । अनुस्वारेचान्नेट् , रेष्टा, रिष्टः । / '101 विशंत् प्रवेशने' / विशति । " निविशः " 3 / 3 / 24 इति आत्मनेपदे "वाऽभिनिविशः" 2 / 2 / 22 इति आधारस्य कर्मत्वे ग्रामममिनिविशते । विवेश । " हशिटो. " 3455 इति सकि अविक्षत् । अनुस्वारेवान्नेट् , वेष्टा, प्रविष्टः । क्वसौ "गमहन0 " 4 / 4 / 83 इति वेटि विविशिवान् , विविश्वान् । " पदरुज.0" 5 / 3 / 16 इति पनि वेशः वेश्यावाटः । "अजातेः शीले " 5 / 1 / 154 इति णिनि संवेशी । " विशपत0 " 54 / 81 इति णमि गेहानुप्रवेशमास्ते, गेहं गेहमनुप्रवेशमास्ते । उणादौ " विशिभ्यां0" ( u0 219) इति अन्ते वेशन्त: पल्वलम् । "विष्टपोलप0 " ( u0 307) इति अपे निपातनात् विष्टपं जगत् । "विशेरिपक" ( u0 309) विशपः राशिः । "निघृषी0" ( u0 511) इति किति वे विश्वम् ॥ '102 मृशंत् आमर्शने' / आमर्शनं स्पर्शः । मृशति, परामृशति, ममर्श । "स्पृशमृश0" 3 / 4 / 54 इति वा सिचि " स्पृशादि0" 4 / 4 / 112 इति स्वरात्परे वा अति " अनानाम् " 4 / 3 / 45 इति वृद्धौ अम्राक्षीत् , अमार्सीत् ; पक्षे " हशिटो. " 3 / 4 / 55 इति सकि अमृक्षत् । अनुस्वारेवान्नेट् , भ्रष्टा, मर्टा, मृष्टः । "ऋदुपान्त्याद0" 5 / 1141 इति क्यपि मृश्यम् । उणादौ " युयुजि0" ( u0 277) इति किति आने मृशानः ॥ '103 लिशं 104 ऋषत् गतौ' / लिशति, लिलेश । " हशिटो." 3 / 4 / 55 इति सकि अलिक्षत् । अनुस्वारेचान्नेट् , लेष्टा, लिष्ट: / घजि लेशः । लिशिंच अल्पत्वे [ 33134 ], लिश्यते ॥ अथ षान्तास्त्रयः सेटश्च ॥ * 104 ऋषैत्' / ऋष्यति । "ऋत्यारुपसर्गस्य" 112 / 9 इति आरि प्रापति, परार्षति । " अनातो." 4 / 1 / 69 इति पूर्वस्य आत्वे नेऽन्ते च आनर्ष, आनृपतुः । अर्षिता । "क्त्वा" 4 / 3 / 29 इति 'किवाभावे अर्षित्वा । ऐदित्वात् 1. कित्त्वत्त्वाभावे इति mu0 ॥ Page #304 -------------------------------------------------------------------------- ________________ 109 ] धातुपारायणे तुदादयः (5) क्तयोर्नेट् , ऋष्टः, ऋष्टवान् । "ऋदुपान्त्या0" 5 / 1141 इति क्यपि ऋष्यः । उणादौ "ऋषिवृषि0" ( u0 321 ) इति किति अमे ऋषभः । "ऋजिरिषि0" (u0 567) इति किति से ऋक्षः । " नाम्युपान्त्य0" (u0 609) इति किदिः, ऋषिः । " दृमुषि0" ( u0 651 ) इति किति तौ ऋष्टिः खड्गः ॥ . 105 इषत् इच्छायाम्' / " गमिषद्य0 ॥ 4 / 2 / 106 इति छे इच्छति । इयेष, एषिष्यति । तादौ " सहलुभे0" 4 / 4 / 46 इति वेटि एष्टा, एषिता, इष्ट्वा । " क्त्वा" 4 / 3 / 29 इति कित्त्वाभावाद् गुणे एषित्वा । वेट्त्वात् क्तयोर्नेट , इष्टः, इष्टवान् । "ऋवर्ण0" 5 / 1 / 17 इति ध्यणि एष्यः । " प्रष्यपैष्यो0" 02 / 14 इति ऐत्वे प्रैष्यः । " विन्द्विच्छू0 " 5 / 2 / 34 इति निपातनात् उः, एषणशीलः इच्छुः । " नाम्युपान्त्य0" 5 / 154 इति के इषः आश्वयुजः । "श्चादिभ्यः" 5 / 3 / 92 इति क्तौ इष्यते अनया इति इष्टिः । "मृगये." 5 / 3 / 101 इति निपातनात् शे इच्छा । "करणाधारे" 5 / 3 / 129 इति अनटि एषणः । स्त्रियां गौरादित्वाद् ड्याम् एषणी वैद्यशलाका । "क्रुत्संपदा0" 5 / 3 / 124 इति क्विपि इट् । उणादौ " इष्यशि0 " ( u0 77) इति तककि इष्टका । " मस्जीष्य" ( u0 826 ) इति सुकि इक्षुः । इषच गतौ [3 / 25], अन्विष्यति । इशष् आमीक्ष्ण्ये [ 8152 ], इष्णाति ॥ .. '106 मिषत् स्पर्धायाम्' / मिषति, मिमेष, मेषिता, उन्मिषितम् । " नाम्युपान्त्य0" 51154 इति के अनिमिषः देवः । आमिषम् । लिहायचि - मेषः । घनि निमेषः, उन्मेषः । / अथ हान्ताः पञ्च सेटश्च ॥ 107 वृहौत् उद्यमे' / उद्यमः उद्धरणम् ' / वृहति, वर्ह । औदिचात् वेट , वर्हिता, वर्दा । वेदत्वात् क्तयोर्नेट् , बृढः, परिवृढः, वृढवान् । घनि उद्वहः, व्ह्ः। वृह वृद्धौ [ 11558 ], वर्हति ॥ '108 तृहौ 109 तहौ 110 स्तृहौ 111 स्तहोत् हिंसायाम् । तहति, ततर्ह । औदिचाद् वेट् , अतीत् । " हशिटो0" 3455 इति सकि अतृक्षत् । तर्हिता, तर्दा । वेट्त्वात् क्तयोर्नेट् , आवृढः, आतृढवान् ॥ . 109 तहो' / "नो व्यञ्जनस्या0" 4 / 2 / 45 इति नलुकि तहति । तह । औदित्वाद् वेट् , अतुंहीत् , अताङ्क्षीत् । तूंहिता, तृण्ढा । वेट्त्वात् . क्तयोर्नेट् , "नो व्यञ्जनस्या0" 4 / 2 / 45 इति नलुकि तृढः, तृढवान् ॥ Page #305 -------------------------------------------------------------------------- ________________ 270 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 110 '110 स्तुहौ' / स्तृहति, तस्तई । औदित्वाद् वेट , स्तहिता, स्तम् । वेटत्वात् क्तयोनेंट् , स्तृढः, स्तृढवान् । पोपदेशोऽयमित्येके, तन्मते " णिस्तोरेवा." 2 / 3 / 37 इति षत्वे तिष्टहयिषति ॥ '111 स्तुहौत् ' / "नो व्यञ्जनस्या0 " 4 / 2 / 45 इति नलुकि स्तृहति तस्तूंह । औदिचात् वेट् , स्तूंहिता, स्तृण्ढा । वेट्त्वात् क्तयोर्नेट , स्तृढः, स्तृढवान् । तृहती, तृहन्ती स्त्री कुले वा । अयमपि षोपदेश इत्यन्ये । तृहप हिंसायाम् [ 6 / 23], " तृहः श्नादी0" 4 / 3 / 62 इति तृणेढि ॥ अथ तुदाद्यन्तर्गणः कुटादिः, तत्र प्रसिद्ध यनुरोधेनादौ * 112 कुटत् कौटिल्ये' / कुटति । " कुटादेः0" 4 / 3 / 17 इति ङिच्चाद् गुणाभावे कुटिता, कुटितुम् , कुटित्वा । णिति तु ङिवाभावाद् गुणे उच्चुकोट, उत्कोटयति, उत्कोटकः, उदकोटि, उत्कोटः । "णिद्वान्त्यो ण" 4 / 3 / 58 अहम् उच्चुकोट, णिचाभावे तु ङित्त्वात् न गुणः, अहम् उच्चुकुट । " नाम्युपान्त्य0" 5 / 1154 इति के कुटः, उत्कुटः । उणादौ " भुजिकुति0" (u0 305) इति किति अपे कुटपः प्रस्थचतुर्भागः, "ऋच्छिचटि0" ( u0 397 ) इति अरे कुटरः मर्कटः, बाहुलकात् गुणे कोटरः छिद्रम् । "घसिवशि0" ( u0 419) इति ईरे कुटीरम् । " कल्यनि0 " ( u0 481 ) इति इले कुटिलम् । " रुचिकुटि0" (u0 502) इति मलकि कुडूमलः विष्णुः मुकुलं च । "कृशकुटि0" (u0 619) इति वा णिदिः, कोटिः, कुटिः ॥ अथोदन्तावनिटौ च ॥ "113 गुंत् पुरीपोत्सर्गे' / गुवति, जुगाव । अनुस्वारेवान्नेट , "कुटादेः." 4 ॥ 3 ॥ 17 इति ङित्त्वाद् गुणाभावे गुता, गुतम् , गुतव्यम् । "सिचि परस्मै0 " 4 / 3 / 44 इति वृद्धयभावे न्युगुपीत् । "दुगोरू च" 4 / 277 इति क्तयोस्तस्य नत्वे गूनः, गूनवान् । उणादौ " पथयूथ 0 " ( u0 231) इति 'थे निपातनाद् गूथम् । दीर्घान्तः सेट् चाऽयमित्यन्ये, तन्मते न्यगुवीत् , गुविता, गुवितव्यम् । गुङ् शब्दे [ 11591 ], गवते ॥ ___ 114 ,t गतिस्थैर्ययोः । ध्रुवति, दुध्राव । अनुस्वारेत्त्वान्नेट् , "कुटादे.." 4 / 3 / 17 इति ङिच्चाद् गुणाभावे ध्रुता । "सिचि परस्मै0 " 4 / 4 / 44 इति 1. mu0 नास्ति ॥ Page #306 -------------------------------------------------------------------------- ________________ 118 ] धातुपारायणे तुदादयः (5) [ 271 वृद्धयभावे अध्रुषीत् । अचि ध्रुवः । " कुत्सिता0" 73333 इति कपि ध्रुवकः । " गुपिमिथि0 " ( u0 483 ) इति इले ध्रुविलः ऋषिः । सेट् अयमित्यन्ये, तन्मते न्यध्रुवीत् , ध्रुविता । किति " उवर्णात् " 4 / 4 / 58 इति नेट् , ध्रुतः । ङित्वेन कित्त्वं बाध्यते [ nyA0 7], इति 'नये ध्रुवितः । धुं स्थैर्ये च [1 / 16], ध्रवति ॥ अथोदन्तौ सेटौ च ॥ 115 णून स्तवने' / " पाठे0" 2 / 3 / 97 इति ने नुवति, नुनाव, नुविता, नुवितुम् । णोपदेशत्वात् " अदुरुपसर्गा0" 2377 इति णत्वे किति " उवर्णात् " 4 / 4 / 58 इति इडमावे प्रणूतः, प्रणूतवान् । अन्ये तु ङित्त्वेन कित्त्वस्य बाधनात् इट्प्रतिषेधं नेच्छन्ति; नुवितः, प्रणुवितः । एवं धुवित इति उत्तरत्राऽपि दृश्यम् । / __116 धूत् विधूनने' / धुवति, दुधाव, धुविता, धुवितव्यम् । किति " उवर्णात् " 4 / 4 / 58 इति इडभावे धूतः, धूतवान् । अनटि निधुवनम् । उणादौ " ध्रुधून्दि0" ( u0 29) इति अके धुवकं धूननम् , धुवका आवपनविशेषः । धूग्टु कम्पने [ 46], धूनुते, धूनोति । धूग्श् कम्पने [813 ], धुनीते, धुनाति । धूग्ण कम्पने [ 9 / 379 ], " युजादेः0" 3 / 4 / 18 इति वा णिचि धूनयति, पक्षे धवते, धवति ॥ ___ अथ चान्तौ सेटौ च ॥ '117 कुचत् संकोचने' / कुचति, चुकोच । "कुटादेः0" 4 / 3 / 17 इति ङित्वाद् गुणाभावे कुचिता, कुचितुम् , संकुचितः । " नाम्युपान्त्य." 5 / 154 इति के कुचौ । णिति तु ङिचाभावे णो कोचयति । घनि ते सेट् त्वात् कत्वाभावे संकोचः । कुच संपर्चनादौ [ 11961 ], संकोचति ॥ ___(118 व्यचत् व्याजीक्र्न्ने'| " व्यचोऽनसि". 4|1182 इति वृति विचति । " ज्याव्येव्यधि0" 4 / 171 इति पूर्वस्य इत्त्वे विव्याच । "कुटादे:." 4 / 3 / 17 इति ङिवे विचिता, विचितुम् । उणादौ "अस्" ( u0 952) इति असि वृदभावे उरुव्यचाः, पितृव्यचाः वृश्चिकः ॥ 1. न्याये इति pa0 प्रतौ । Page #307 -------------------------------------------------------------------------- ________________ 272] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 119 अथ जान्तः सेट् च ॥ '119 गुजत् शब्दे' / गुजति, जुगोज । " कुटादेः " 4 / 3 / 17 इति ङित्त्वाद् गुणाभावे गुजिता, गुजितुम् , गुजितः, अगुजीत् । गिति तु ङित्त्वाभावाद् गुणे अगोजि, गोजयति । गुज अव्यक्ते शब्दे [ 13152 ], गोजति ॥ अथ तान्ता अष्टौ सेटश्च ॥ 120 घुटत् प्रतीपाते' / घुटति, जुघोट । "कुटादेः " 4 / 3 / 17 इति डित्त्वाद् गुणाभावे घुटिता, घुटितुम् , घुटितः । "तिकृतौ0 " 5 / 171 इति अके घुटिका गुल्फास्थि । णिति तु डिवाभावाद् गुणे अघोटि, घोटकः । गादिः डान्तश्चायमित्यन्ये, गुडति । " नाम्युपान्त्य" 5 / 1154 इति के अयोगुडः ॥ . 121 चुट 122 छुट 123 त्रुटत् छेदने' / चुटति, चुचोट " कुटादेः0" 4 / 3 / 17 इति ङित्त्वाद् गुणाभावे चुटिता, चुटितम् । णिति तु 'ङिवाभावाद् गुणे पनि चोटः । गौ नन्द्याधने उच्चोटनः । णके चोटकः ॥ ____ 122 छुट ' / छुटति, चुच्छोट । " कुटादे:0" 4 / 3 / 17 इति ङित्त्वाद् गुणाभावे छुटिता, छुटितुम् । णिति तु डिवाभावाद् गुणे अच्छोटि । भावे इति णके छोटिका । णौ छोटयति ॥ '123 त्रुटत् । / " भ्रासम्लास." 4 / 2 / 36 इति वा श्ये त्रुट्यति, त्रुटति, तुत्रोट । "कुटादेः0" 4 / 3 / 17 इति ङिचाद् गुणाभावे त्रुटिता, त्रुटितुम् । णिति तु डिवाभावाद् गुणे अत्रोटि, त्रोटकः, त्रोटयति । उणादौ ." किलिपिलि." (u0 608) इति णौ i., त्रोटिः ॥ * 124 तुटत् कलहकर्मणि' / तुटति, तुतोट । " कुटादेः0 " 4 / 3 / 17 इति ङित्त्वाद् गुणाभावे तुटिता, तुटितुम् । णिति तु गुणे अतोटि । णके तोटकम् । उणादौ " नाम्युपान्त्य0" ( u0 609 ) इति किद् इः, तुटिः ॥ ___ 125 मुटत् आक्षेपप्रमर्दनयोः' / मुटति, मुमोट । " कुटादेः0 " 4 / 3 / 17 इति हित्वाद् गुणाभावे मुटिता, मुटितुम् । णिति तु गुणे अमोटि । णौ मोटयति । णके आमोटकः । मुट प्रमर्दने [ 1 / 202], मोटति । मुटण संचूर्णने [ 9 / 36 ], मोटयति ॥ ___ '126 स्फुटत् विकसने ' / स्फुटति, पुस्फोट । " कुटादेः0 " 4 / 3 / 17 इति डिवाद् गुणाभावे अस्फुटीत् , स्फुटिता, स्फुटितुम् । णिति तु गुणे स्फोटः । Page #308 -------------------------------------------------------------------------- ________________ 131 ] धातुपारायणे तुदादयः (5) [ 273 णौ स्फोटयति । "नाम्युपान्त्य0" 5 / 1 / 54 इति के स्फुटः । स्फुट विसरणे [11209], स्फोटति, अस्फुटत् , अस्फोटीत् । स्फुटि विकसने [ 11669 ], स्फोटते ॥ '127 पुट 128 लुठत् संश्लेषणे' / पुटति । "कुटादेः0 " 4 / 3.17 इति ङित्वाद् गुणाभावे पुटिता, पुटितुम् । " नाम्युपान्त्य0 " 5 / 1 / 54 इति के पुटः । "जातेरयान्त0" 2 / 4 / 54 इति ङ्यां पुटी । णिति तु गुणे घजि पोटा, णौ अचि वा । पुटण संचूर्णने भासार्थो वा [ 9 / 35, 213 ], पोटयति ॥ अथ ठान्तः सेट् च ॥ ' 128 लुठत् ' / लुठति, लुलोठ । " कुटादे:0" 4 / 3 / 17 इति डिच्चाद् न गुणः, लुठिता, लुठितुम् । णिति तु गुणे अलोठि लोठयति । डान्तोऽयमित्यन्ये, लुडति, लुलोड, लुडिता । लुठ उपघाते [ 1 / 220 ], लोठति । लुठि प्रतीघाते [ 1 / 942]; लोठते ॥ अथ डान्ताश्चतुर्दश सेटश्च ॥ 129 कुडत् घसने ' / घसनं भक्षणम् । घनत्वे इत्यन्ये, घनत्वं सान्द्रत्वम् । कृडति, चकर्ड । "कुटादेः0" 4 / 3 / 17 इति ङित्वाद् न गुणः, कृडिता, कृडितुम् । णिति तु गुणे अर्डि, कर्डयति ॥ * 130 कुडत् बाल्ये c'| चकाराद् घसने । कुडति, चुकोड । "कुटादेः0" 4 / 3 / 17 इति ङित्वाद् न गुणः, कुडिता, कुडितुम् । णिति तु गुणे अकोडि, कोडयति । उणादौ " पतितमि0 " ( u0 98 ) इति अङ्गे कुडङ्गः । "कितिकुडि 0" ( u0 518) इति अवे कुडवः मानम् ; लत्वे कुलवः । कुडुङ दाहे [ 11690 ], कुण्डते । कुडुण रक्षणे [ 9 / 63 ]. कुण्डयति ॥ ___131 गुडत् रक्षायाम् ' / गुडति, जुगोड । "कुटादेः0" 4 / 3 / 17 इति ङित्वाद् न गुणः, गुडिता, गुडितुम् । " नाम्युपान्त्य0" 5 / 1 / 54 इति के गुडः, स्त्रियामापि गुडा हस्तिसंनाहः । " तिकृतौ0 " 5 / 1 / 71 इति अके लत्वे च गुलिका, गुडाद् वा हु स्वार्थे कपि । णिति तु गुणे अगोडि । णके गोलकं युग्मम् । घनि भूगोलः । गुडण् वेष्टने च [ 9 / 64 ], गुण्डयति ॥ 35 Page #309 -------------------------------------------------------------------------- ________________ 274 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 132"132 जुडत् बन्धे' / जुडति, जुजोड । " कुटादे:0" 4 / 3 / 17 इति ङित्त्वाद् न गुणः, जुडिता, जुडितम् । णिति तु गुणे अजोडि, जोडयति । जुडत् गतौ [ 5 / 42 ], जोडिता, जोडितुम् ॥ '133 तुडत् 'तोडने' / तोडनं भेदः । तुडति, तुतोड । "कुटादेः0" 4 / 3 / 17 इति ङित्वाद् गुणाभावे तुडिता, तुडितुम् । णिति तु गुणे अतोडि, तोडयति । उणादौ " नाम्युपान्त्य0 " ( u0 609) इति किद् i., तुडिः ॥ * 134 लुड 135 थुड 136 स्थुडत् संवरणे' / लुडति, लुलोड । थुडति, तुथोड । स्थुडति, तुस्थोड । "कुटादे:0" 4 / 3 / 17 इति ङिचाद् न गुणः, लुडिता, लुडितुम् ; थुडिता, थुडितुम् ; स्थुडिता, स्थुडितुम् । णिति तु गुणे अलोडि, लोडयति; अथोडि, थोडयति; अस्थोडि, स्थोडयति । "नाम्युपान्त्य." 5 / 1154 इति के स्थुलं पटकुटी ॥ '137 वुडत् उत्सर्गे c'| चकारात् संवरणे । वुडति, वुवोड । " कुटादेः0" 4 / 3 / 17 इति ङिच्चाद् न गुणः, बुडिता, वुडितम् । णिति तु गुणे अवोडि, वोडयति ॥ '138 ब्रुड 139 भ्रडत् संघाते' / संवरणेऽप्यन्ये । वडति, वुबोड । भ्रडति, बुभ्रोड । " कुटादेः" 4 / 3.17 इति ङित्त्वाद् न गुणः, बुडिता, त्रुडितुम् ; भ्रडितो, भ्रडितम् । णिति तु गुणे अनोडि, ब्रोडयति; अभ्रोडि, भ्रोडयति । / 140 दुड 141 हुड 142 त्रुडत् निमजने' / दुडति, दुदोड । हुडति, जुहोड । त्रुडति, तुत्रोड । "कुटादेः0" 4 / 3 / 17 इति ङिच्चाद् न गुणः, दुडिता दुडितुम् ; हुडिता, हुडितुम् ; त्रुडिता, त्रुडितुम् । णिति तु गुणे अदोडि, दोडयति; अहोडि, होडयति; अत्रोडि, त्रोडयति । घनि दोड:, लत्वे स्त्रियामापि दोला3B होडः । उणादौ " नाम्युपान्त्य0 " ( u0 609) इति किद् i., हुडिः । "पृकाहृषि0" ( u0 729) इति किद् उः, हुडुः मेषः । हुडिः संघातेऽपि इत्यन्ये । / __ अथ णान्तः सेट् च ॥ '143 चुणत् छेदने' / चुणति, चुचोण । "कुटादे:0" 4 / 3 / 17 इति डिवाद् न गुणः, चुणिता, चुणितुम् । णिति तु गुणे अचोणि, चोणयति ॥ 1. तोडते इति mu0 ॥ Page #310 -------------------------------------------------------------------------- ________________ 148 ] धातुपारायणे तुदादयः (5) [ 275 अथ पान्तः सेट् च ॥ ' 144 डिपत् क्षेपे' / डिपति, डिडेप । "कुटादेः0 " 4 / 3 / 17 इति ङिवाद् न गुणः, डिपिता, डिपितुम् । णिति तु गुणे अडेपि, डेपयति । "आसुयु0" 5 / 1 / 20 इति ध्यणि डेप्यम् । डिपच क्षेपे [ 353 ], डिप्यति, डेपिता । डिपण क्षेपे [ 9 / 101 ], डेपयति । डिपिण संघाते [9 / 264], डेपयते ॥ __ अथ रान्तौ सेटौ च ॥ "145 छुरत् छेदने ' / छुरति, चुच्छोर । आशिषि " कुरुच्छरः " 21166 इति दीर्घप्रतिषेधे छुर्यात् । "कुटादेः0" 4 / 3 / 17 इति ङित्त्वाद् न गुणः, छुरिता, छुरितुम् , आच्छुरितुम् । " नाम्युपान्त्य0" 5 / 1154 इति के छुरः । "तिकृतौ0" 5 / 1 / 71 इति अके छुरिका । णिति तु गुणे अच्छोरि, छोरयति ॥ 146 स्फुरत् स्फुरणे' / चलने इत्यन्ये । स्फुरति । "निर्नेः0" 2 / 3 / 53 इति वा पत्वे निःष्फुरति, निःस्फुरति; निष्फुरति, निस्फुरति । "वे" 2 / 3 / 54 विष्फुरति, विस्फुरति । विपूर्वात् णौ " चिस्फुरोः0" 4 / 2112 इति वा सन्ध्यक्षरस्य आत्वे विष्फारयति, विष्फोरयति, विस्फारयति, विस्फोरयति । घनि " स्फुरस्फुलोः0" 4 / 2 / 4 इति आत्वे विष्फारः, विस्फारः । णवि पुस्फोर । " कुटादेः0" 4 / 3 / 17 इति णितोऽन्यस्य ङित्त्वाद् न गुणः, स्फुरिता, स्फुरितुम् , स्फुरितः । " नाम्युपान्त्य0" 5 / 1 / 54 इति के स्फुरः, सस्फुरः । क्तौ स्फूर्तिः ॥ अथ लान्तः सेट् च ॥ .. 147 स्फुलत् संचये च' / चकारात् स्फुरणे । चलने इत्यन्ये । स्फुलति । " निर्ने:0" 2 / 3 / 53 इति वा पत्वे निःफुलति, निःस्फुलति; निष्फुलति, निस्फुलति । " वेः" 2354 विष्फुलति, विस्फुलति । घनि " स्फुरस्फलोः0" 4 / 2 / 4 इति सन्ध्यक्षरस्य आत्वे विष्फालः, विस्फालः । विपूर्वात् णिगि विष्फोलयति विस्फोलयति । णितोऽन्यस्य " कुटादेः" 4 / 3 / 17 इति ङिच्वात् न गुणः, स्फुलिष्यति, स्फुलितः । उणादौ "स्फुलिकलि0" ( u0 102 ) इति इङ्गकि स्फुलिङ्गः । / . . अथ आत्मनेपदिषु उदन्तोऽनिट् च ॥ . 148 कुंङ् 149 कूङ्त् शब्दे' / कुवते, चुकुवे । यङि चोकूयते । " कुटादेः0" 4 / 3 / 17 इति णितोऽन्यस्य ङिचाद् न गुणः, अनुस्वारेचान्नेट् , कुता, कुतम् , कुतः ॥ Page #311 -------------------------------------------------------------------------- ________________ 276 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 149 अथोदन्तः सेट् च ॥ '149 कूत्' / कुवते, चुकुवे । " कुटादेः0 " 3 / 4 / 17 इति णितोऽन्यस्य डिवाद् न गुणः, कुविता, कुवितुम् । किति " उवर्णात् " 4 / 4 / 58 इति नेट् , कूतः, कूतवान् , कूत्वा, आकृतम् ॥ अथ रान्तः सेट् च ॥ '150 गुरैति उद्यमे' / गुरते, जुगुरे । "कुटादेः " 3 / 4 / 17 इति ङित्त्वाद् न गुणः, गुरिता, गुरितुम् । ऐदित्वात् क्तयोर्नेट , गूर्णः, गूणवान् । ञ्णिति तु गुणे " वाऽपगुरो णमि" 4 / 2 / 5 इति सन्ध्यक्षरस्य वा आत्वे अपगारमपगारम् , अपगोरमपगोरम् । णौ आगोरयति । आगूरयति इति तु गूयतेः ॥ ." वृत् कुटादिः । कुटादिः तुदाद्यन्तर्गणः वर्तितः संपूर्ण इत्यर्थः ॥ अथ प्रकृतवर्णक्रमेण ऋदन्तास्त्रयोऽनिटश्च ॥ 151 पंडत व्यायामे' / व्यायाम उद्योगः । " इडितः0" 3 / 3 / 22 इति आत्मनेपदे "रिः शक्या0" 4 / 3 / 110 इति रौ इयि व्याप्रियते । व्यापप्रे । अनुस्वारेवान्नेट , पर्ता, पर्तुम् , व्यापृतः । " हनृतः0" 4 / 4 / 49 इति इटि व्यापरिष्यते । घजि व्यापारः ॥ 152 दंङत् आदरे' / आद्रियते, आदद्रे । अनुस्वारेवान्नेट् , आदर्ता, आदृतः, प्रदृतः । " हनृतः0" 4 / 4 / 49 इति इटि आदरिष्यते । "ऋस्मिपूङ0" 4 / 4 / 48 इति सनि इटि दिदरिषते । " दृवृग्0 " 5 / 1140 इति क्यपि आदृत्यः । "पुरन्दर0" 511114 इति णौ खे निपातनात् पुरो दारयति पुरन्दरः शक्रः, भगन्दरः रोग । "जीण" 5 / 2 / 72 इति इनि आदरशीलः आदरी । "युवर्ण" 5 / 3 / 28 इति अलि आदरः । दर्भ इति तु "गृदृरमि0" ( u0 327) इति भे दृणातेः । उणादौ " दृमुषि0" ( u0 651) इति किति तौ दृतिः भस्वा । / 153 धृत् स्थाने ' / धारणे इत्यन्ये । ध्रियते, दधे । अनुस्वारेच्चान्नेट्. धर्ता, धृतः । "हनृतः0" 4 / 4 / 49 इति इटि धरिष्यते । "ऋस्मिपूङ" 4 / 4 / 49 इति सनि इटि दिधरिषते । "ऋवर्ण0" 5 / 1117 इति ध्यणि धार्यः । " न्यायावाय0 " 5 / 3 / 134 इति आधारे पनि आधारः । धुंग धारणे [11887], घरते, धरति ॥ Page #312 -------------------------------------------------------------------------- ________________ 158 ] धातुपारायणे तुदादयः (5) [ 277 अथ जान्ताश्चत्वारः ॥ '154 ओविजइति भयचलनयोः' / उद्विजते, उद्विविजे । " विजेस्टि" 4 / 3 / 18 इति इटः ङित्वाद् न गुणः, उद्विजिता, उद्विजितुम् । ऐदित्वात् क्तयोनेंट , विग्नः, विग्नवान् ; ओदित्वात् " सूयत्यादि0" 4 / 2 / 70 इति क्तयोस्तस्य नत्वम् । गौ क्ते उद्वेजित: / " व्यानाद्0" 5 / 3 / 132 इति करणे घजि वेगः । / 155 ओलजेङ 156 ओलस्जेति ब्रीडे' / लजते, लेजे, लजिता । ऐदित्वात् क्तयोर्नेट् , ओदित्वात् " सूयत्यादि." 4 / 270 इति क्तयोस्तस्य नत्वे लग्नः, लग्नवान् । नादिः अयमिति 'चन्द्रः, नग्नः ॥ 156 ओलस्जेति' / " सस्य शषौ" 11361 इति शे, तस्य " तृतीयस्तृतीय0" 113 / 49 इति जे लज्जते, ललज्जे, लज्जिता, लज्जितुम् । ऐदित्वात् क्तयोनेंटू , ओदित्वात् तस्य नत्वे "संयोगस्यादौ0 " 2 / 1 / 88 इति सलुकि लग्नः, लग्नवान् । भिदाद्यङि लज्जा । उणादौ "लस्जीयि0 " ( u0 822) इति आलौ लज्जालुः । भ्वादौ युक्तपाठौ अप्येतौ प्रसिद्धथनुरोधादिह पठितौ ॥ * 157 प्वजित् सङ्गे' / "पः so0" 2 / 3 / 98 इति से "स्वाश्च" 2 / 3 / 45 इति षत्वे "नो व्यानस्य0" 4 / 2 / 45 इति नलुकि परिष्वजते । परोक्षायां तु आदेः एव षत्वे " स्वोर्नवा" 4 / 3 / 22 इति परोक्षाया वा कित्त्वे परिषस्वजे, परिषस्वजे । परि-नि-विपूर्वस्य " स्तुस्वाश्च0 " 2 / 3 / 49 इति अड्व्यवाये वा पत्वे पर्यष्वजत, पर्यस्वजत; न्यध्वजत, न्यस्वजत; व्यष्वजत, व्यस्वजत । अनुस्वारेच्चान्नेट् , स्वता, स्वङ्कतुम् , परिष्वक्तः । नत्रा निर्दिष्टस्य अनित्यत्वाद् इटि अस्वञ्जिष्ट । " जनशो0 " 4 / 3 / 23 इति क्त्वः वा किल्वे स्वत्वा, स्वङ्क्त्वा । घत्रि परिष्वङ्गः, क्तौ स्वक्तिः, परिष्वक्तिः ॥ अथ षान्तः सेट च ॥ __ 158 जुपैति प्रीतिसेव्न्योः'| जुषते, जुजुषे, जोषिता, जोषितुम् । ऐदित्वात् क्तयोर्नेट् , जुष्टः, जुष्टवान् । " दृवृग्0 " 5 / 1 / 40 इति क्यपि जुष्यः । क्विपि "सजुषः" 2 / 1173 इति निर्देशात् सहस्य से, सस्य रुत्वे सजू: सजुषौ । जुषण परितर्कणे [ 9 / 411 ], " युजादेः0" 3 / 4 / 18 इति वा णिचि जोषयति जोषति ॥ इत्याचार्य श्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणे __तिच्छविकरणस्तुदादिगणः संपूर्णः ॥ 1. मुद्रिते चान्द्रधातुपाठे तु ओलजी (6 / 100) इत्येव पठ्यते । (क्षो. त. टि. पृ. 235) / Page #313 -------------------------------------------------------------------------- ________________ अथ रुधादयः (6) ॥ अथ रुधादयः श्नविकरणा वर्णक्रमेण प्रदर्श्यन्ते ॥ '1 रुपी आवरणे' / आवरणं व्यापित्वम् । पित्वं रुधादित्वज्ञापनार्थम् । ईदित्वात् " ईगितः" 3 / 3 / 95 इति फलवकर्तर्यात्मनेपदे " रुधां स्वरात्" 3 / 4 / 82 इति श्ने " नास्त्योः0" 4 / 2 / 90 इत्यल्लुकि " म्नां0 " 113 / 39 इति बहुवचनाद् णत्वाऽपवादे ने रुन्द्धे । फलवतोऽन्यत्र "शेषात् 0 " 3 / 3 / 100 इति परस्मैपदे रुणद्धि । रुरुधे, रुरोध । ऋदित्वाद् " ऋदिच्छवि0 " इति वाऽङि अरुधत् , पक्षे सिचि " व्यानानाम् " 4 / 3 / 45 इति वृद्धौ अरौत्सीत् । आत्मनेपदे "धुढ्रस्वात् " 4 / 3 / 70 इति सिजलुकि अरुद्ध । कर्मकर्तरि " रुधः" 3 / 4 / 89 इति बिच्प्रतिषेधे अरुद्ध गौः स्वयमेव । " सेः सुद्धाम्" 4 / 3 / 79 इति सिचो लुकि धो वा रुत्वे च अरुणस्त्वम् , अरुणत् त्वम् । अनुस्वारेचान्नेट् , रोद्धा, रोद्धम् , रुद्धः । " नाम्युपान्त्य0" 5 / 1 / 54 इति के रुधः, अरुधः । " ग्रहादिभ्यो." 5 / 1153 इति णिनि अपरोधी, उपरोधी । "समनुव्यवा0" 5 / 2 / 63 इति घिनणि संरोधशीलः संरोधी, अनुरोधी । "उपपीड0" 5 / 4 / 75 इति णमि व्रजोपरोधं गाः सादयति; " तृतीयोक्तं वा" 3 / 1150 इति वा समासः । पक्षे व्रजेनोपरोधम् , व्रजे उपरोधम् । उणादौ " शुषीषि0" ( u0 416) इति किति इरे रुधिरम् ॥ ___ अथ चान्तावनिटौ च ॥ '2 रिपी विरेचने ' / विरेचनं निःसारणम् । रिङ्क्ते, रिणक्ति, रिरिचे, रिरेच । ऋदिचाद् वाऽङि अरिचत् , अरेक्षीत् । अनुस्वारेत्वान्नेट् . रेक्ता, रेक्तुम् , रिक्तः । उणादौ " नीनूरमि0" ( u0 227) इति किति थे रिक्थम् । रिचण वियोजने च [9 / 386 ], " युजादेः0" 3 / 4 / 18 इति वा णिचि रेचयति, रेचति । / '3 विपी पृथग्भावे ' / विङ्क्ते, विनक्ति, विविचे, विवेच । ऋदित्वाद् वाऽङि अविचत् , अवैक्षीत् । आत्मनेपदे तु " धुड्0 " 4 / 3 / 70 इति सिजुलुकि अविक्त । अनुस्वारेच्चान्नेट , वेक्ता, वेक्तुम् , विविक्तः । घनि "क्तेऽनिटः0" 4 / 1 / 111 इति चस्य के विवेकः ॥ Page #314 -------------------------------------------------------------------------- ________________ अब 7 ] धातुपारायणे रुधादयः (6) अथ जान्तोऽनिट् च ॥ ' 4 युनूंपी योगे' / युङ्क्ते, युनक्ति, युयुजे, युयोज । ऋदिवाद् वाऽङि अयुजत् , अयोक्षीत् । आत्मनेपदे तु "धुड्0" 4 / 3 / 70 इति सिज्लुकि अयुक्त । " उत्स्वराद्0 " 3 / 3 / 26 इत्यात्मनेपदे उद्युक्ते, प्रयुङ्क्ते, नेह, द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति । यज्ञे यद् यज्ञपात्रं तद्विषयस्यैव युज्यर्थस्य वर्जनाद् इह आत्मनेपदम् एष, न्धने यज्ञपात्रं प्रयुक्ते, यज्ञे रन्धनपात्रं प्रयुङ्क्ते । अनुस्वारेवान्नेट् , योक्ता, योक्तुम् , वियुक्तः । युजिंच समाधौ [ 3 / 111 ], युज्यते ॥ '5 भिदंपी विदारणे' / भिन्ते, भिनत्ति, विभिदे, विभेद । ऋदित्वाद् वाऽङि अभिदत् , अभेत्सीत् । आत्मनेपदे तु "धुड्0" 4 / 370 इति सिज्लुकि अमित्त । अनुस्वारेवान्नेट , भेत्ता, भेत्तुम् । "रदाद0" 4 / 2 / 69 इति क्तयोस्तस्य नत्वे भिन्नः, भिन्नवान् । भित्तं शकलम् [ 4 / 2 / 81], भिन्नम् अन्यत् । "कुप्यभिद्य0" 5 / 1 / 39 इति क्यपि निपातनाद् भिनत्ति कूलानि इति भिद्यो नदः । "कर्मणोऽण" 5 / 1 / 72 इत्यणि काष्ठभेदः । " असरूपो0" 5 / 1 / 16 इति क्विपि काष्ठभित् । " वेत्ति" 5 / 2175 इति किति घुरे भिद्यते स्वयमेव भिदुरं काष्ठम् । भिदायङि भिदा विदारणम् , भित्तिः अन्या । उणादौ " कृतिपुति" ( u0 76) इति किति तिके भित्तिका कुड्यम् । " विहाविशा0" (u0 354 ) इति कर्मकर्तरि केलिमः, भिदेलिमं काष्ठम् । " ऋज्यजि0" ( u0 388 ) इति किति रे भिद्रम् अदृढम् । "शुषीषि0 " ( u0 416) इति किति इरे भिदिरः अशनिः । " नाम्युपान्त्य0 " ( u0 609) इति किद् :, भिदिः वज्रम् ॥ '6 छिपी द्वैधीकरणे' / अद्वैधस्य पृथक्त्वे । छिन्ते, छिनत्ति, चिच्छदे, चिच्छेद । ऋदिवाद् वाऽङि अच्छिदत् , अच्छत्सीत् । आत्मनेपदे तु " धुड्0" 4 / 3 / 70 इति सिज्लुकि अच्छित्त । अनुस्वारेच्चान्नेट् , छेत्ता, छेत्तुम् , छिमः । क्विपि रज्जुच्छित् । "वेत्ति0" 5 / 2 / 75 इति किति घुरे छिदुरा रज्जुः । मिदायडि छिदा द्वैधीभावः । छिसिः विच्छित्तिश्चाऽम्या । उणादौ "ऋज्यजि." (u0 388 ) इति किति रे छिद्रम् । "शुपीषि0 ". ( u0 416 ) इति किति इरे छिदिरः उन्दुरः । छिदिरं शस्त्रम् । "नाम्युपान्त्य0" (u0 609) इति किद् i:, छिदिः छेत्ता परशुश्च ॥ '7 क्षुदंपी संपेषे' / क्षुन्ते, क्षुणत्ति, चुक्षुदे, चुक्षोद । ऋदिवाद् वाडि अक्षुदत् , अक्षौत्सीत् । आत्मनेपदे तु " धुड्0 " 4 / 370 इति सिज्लुकि अक्षुत्त । .. Page #315 -------------------------------------------------------------------------- ________________ 280 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 7अनुस्वारेच्चान्नेट, क्षोत्ता, क्षोत्तम् , क्षुण्णः । उणादौ " ऋज्यजि0" (u0 388) इति किति रे क्षुद्रः ॥ 8 ऊछदृपी दीप्तिदेवनयोः' / वमनेऽप्यन्ये । छन्ते, मृणत्ति, चच्छूदे, चच्छर्द, छर्दिता, छर्दितुम् । ऋदिचाद् वाऽडि अच्छृदत् , अच्छीत् । आत्मनेपदे तु अच्छर्दिष्ट । असिचि सादौ " कृतचूत0" 4 / 4 / 50 इति वेट , छद्मति, छर्दिष्यति । सिचि तु नित्यम् इटि अच्छर्दीत् । णौ डे " ऋढवर्णस्य0" 4 / 2 / 37 इति ऋतो वा ऋत्वे अचिच्छ्रदत् , अचच्छर्दत् । ऊदित्वात् क्त्वि वेट् , कृत्वा, छर्दित्वा । वेटूत्वात् क्तयोर्नेट् , कृष्णः, सृष्णवान् । "ऋदुपान्त्याद्0" 5 / 1641 इति क्यपि छूद्यम् । उणादौ " रुच्यचि0 " ( u0 989) इति इसि छर्दिः वान्तिः ॥ ____ 9 ऊपी हिंसाऽनादरयोः' / तन्ते, तृणत्ति, ततृदे, ततर्द । ऋदित्वाद् वाऽङि अतृदत् , अतीत् । आत्मनेपदे तु अतर्दिष्ट । तर्दिता, तदितुम् । असिचि सादौ " कृतचत0" 4450 इति वेट , taya'ti, तर्दिष्यति । सिचि तु अतदीत् । ऊदित्चात् क्त्वि वेट्, तृत्त्वा, तर्दित्वा । वेट् त्वात् क्तयोर्नेट , तृष्णः, तृण्णवान् । उणादौ " पदिपठि0 " ( u0 607 ) इत्यो वितर्दिः; स्वार्थ के वितर्दिका च वेदिः॥ . अथ परस्मैपदिषु चान्तास्त्रयः सेटश्च ॥ '10 पृचैप सम्पर्के' / " शेषात् 0 " 3 / 3 / 100 इति परस्मैपदे पृणक्ति, पपर्च, पपृचुः । " व्यानाद् deH0" 4 / 3 / 78 इति दिवो लुकि अपृणक् । संपचिंता । ऐदित्वात् क्तयोर्नेट् , संपृक्तः, संपृक्तवान् । "समः पृचैप्0" 5 / 2 / 56 इति घिनणि संपर्कशीलः संपर्की । घजि "क्तेऽनिटः0" 4 / 1 / 111 इति के पर्कः । मधुना पर्कः मधुपर्कः । संपर्कः । पृचैङ् संपर्चने [ 2.50 ], पृक्ते । पृचण् संपर्चने [ 9 / 385 ], " युजादेः0 " 3 / 4 / 18 इति वा णिचि संपर्चयति, संपर्चति । / - 11 वृचैप् वरणे' / वृणक्ति, वृतः, वृश्चन्ति । दिवि अवृणक् । ववर्च, ववृचुः, वचिंता । ऐदिचात् क्तयोर्नेट, वृक्तः, वृक्तवान् । घनि "क्तेऽनिटः0 " 4 / 1 / 111 इति के वर्कः । जान्तोऽयमित्यन्ये । जान्तोऽपि वर्जनार्थ इत्येके । vRanti, ववर्ज । घञि वर्गः ॥ Page #316 -------------------------------------------------------------------------- ________________ 15 ] धातुपारायणे रुधादयः (6) [ 281 '12 तञ्चू 13 ताउप सङ्कोचने' / "रुधां0" 3 / 4 / 82 इति ने नलुकि च तनक्ति । दिवि अतनक् । ततश्च, तश्चिता । ऊदित्वात् क्त्वि वेट् , तक्त्वा, तञ्चित्वा । वेट्त्वात् क्तयोर्नेट् , तक्तः, तक्तवान् । उणादौ "ऋज्यजि0" ( u0 388 ) इति किति रे न्यब्यादित्वात् कत्वे तक्रम् । औदिदयमित्येके, तन्मते औदिचाद् वेट् , तङ्क्ता , तश्चिता ॥ अथ जान्ताः पञ्च ॥ 13 ताप्' / तनक्ति, ततञ्ज । औदिचाद् वेट् , तङ्का, तञ्चिता । वेट्त्वात् क्तयोनेट , तक्तः, तक्तवान् । " जनशो0" 4 / 3 / 23 इति तादेः क्त्वो वा किये तकत्वा, तङ्क्त्वा , इटि तभित्वा; " क्त्वा" 4 / 3 / 29 इति कित्त्वाभावाद् न नो लुक्॥ 14 भोंपू आमर्दने' / भनक्ति, बभञ्ज । " भञ्जनौं वा" 4 / 2 / 48 इति वा नलुकि अभाजि, अभनि । " व्यञ्जनानाम् " 4 / 3 / 45 इति वृद्धौ अभा ङ्क्षीत् । यङि " जपजभ0 " 4 / 1152 इति पूर्वस्य मौ अन्ते बम्भज्यते । अनुस्वारेच्चान्नेट् , भङ्गा, भक्तुम् । ओदिच्चात् " सूयत्यादि0" 4 / 2 / 70 . इति क्तयोस्तस्य नत्वे भग्नः, भग्नवान् । " जनशो0" 4 / 3 / 23 इति तादेः क्त्वो वा कित्त्वे भक्त्वा, भक्त्वा । " भाइभासि0" 5 / 2 / 74 इति घुरे भगुरं काष्ठम् । घनि भङ्गा धान्यविशेषः, भङ्गोऽन्यः ॥ 15 भुजंप् पालनाभ्यवहारयोः' / अभ्यवहारो भोजनम् । भुनक्ति भुवम् । बुभोज । दिवि अभुनक् । त्राणादन्यत्र " भुनजो0" 3 / 3 / 37 इत्यात्मनेपदे हविः भुङ्क्ते । बुभुजे, अभुङ्ग । अनुस्वारेवान्नेट् , भोक्ता, भोक्तुम् । "गत्यर्था." 5 / 1 / 11 इति वा कर्तरि ते भुक्तः चैत्रः अन्नम् , पक्षे कर्मणि भुक्तमन्नं चैत्रेण । भावे भुक्तं चैत्रेण । णौ " गतिबोधा0" 2 / 2 / 5 इत्यणिकर्तुः कर्मत्वे "चल्याहारार्थ0" 3 / 3 / 108 इति फलवत्कर्तर्यपि परस्मैपदे भोजयति चैत्रं पयो मैत्रः । " ऋवर्ण" 5 / 1 / 17 इति ध्यणि "क्तेऽनिट." 4 / 1 / 111 इति गे भोग्या भूः । " भुजो भक्ष्ये" 4 / 1 / 117 इति गत्वाभावे भोज्यम् अन्नम् । "व्यानाद्" 5 / 3 / 132 इति करणे घनि " भुजन्युज" 4 / 1 / 120 इति निपातनाद् भुज: पाणिः, अन्यत्र गत्वे गुणे च भोगः अहिकायः । " लिहादिभ्यः " 5 / 1 / 50 इत्यचि भोजः । "युजभुज0" 5 / 2 / 50 इति घिनणि भोगी । "शंसि0" : 5 / 3 / 105 - इति अः, बुभुक्षा । उणादौ " रुचिभुजिभ्यां किष्यः" (u0 384 ) भुजिष्य: Page #317 -------------------------------------------------------------------------- ________________ 282 ] आचार्यश्रीहेमचन्द्रविरचिते [dhA0 15. दासः । " भुजेः कित् " ( u0 802) इति युः भुज्युः ऋषिः । "विश्वाद्विदि0" (u0 956 ) इत्यसि विश्वभोजा अग्निः । भुजोत् कौटिल्ये [5 / 37], निभुजति । / ___ '16 अनौप व्यक्ति-म्रक्षण-गतिषु' / व्यक्तिः प्रकटता, म्रक्षणं घृतादिसेकः । तत्र केवलस्य म्रक्षणे एव वृत्तिः, सोपसर्गविशेषस्य तु शेषयोरिति विवेकः । अनक्ति, व्यनक्ति । "अनातो." 4 / 1 / 69 इति पूर्वस्याऽऽत्वे नेऽन्ते च आना, आनातुः । औदिचाद् वेट् , अजिता, अङ्गा । " सिचोऽजेः" 4484 इति इटि आश्रीत् , आञ्जिष्टाम् । " ऋस्मिपू0" 4 / 4 / 48 इति सनि इटि "न वदनं " 4 / 1 / 5 इति नस्य द्वित्वाभावे " स्वरादेः0 " 414 इति जेबित्वे अजिजिषति । " जनशो0" 4 / 3 / 23 इति वा क्त्वः किच्चे अक्त्वा, अङ्क्त्वा , इटि अजित्वा । वेट त्वात् क्तयोनेंट , अक्तः, अक्तवान् । "कुप्यभिद्य0" 5 / 1 / 39 इति क्यपि निपातनाद् आज्यं घृतम् । संज्ञाया अन्यत्र "ऋवर्ण" 5 / 1 / 17 इति ध्यणि "क्तेऽनिट0" 4 / 1 / 111 इति गे अग्यम् । उणादौ " पाटयाइभ्यामलि:" ( u0 702 ) अञ्जलिः । " अफेयवेरिष्ठुः" ( u0 764 ) अञ्जिष्ठुः भानुः । " अञ्जरिष्णुः" ( u0 771 ) अञ्जिष्णुः तैलादि । " afeyarteH किन " (u0 777) इति तुनि अक्तुः इन्द्रः । " अस्" (u0 952) इत्यसि अनः स्नेहः । / * 17 ओविजैपु भयचलनयोः' / विनक्ति, विङ्क्तः, विवेज । " विजेस्टि" 4 / 3 / 18 इति इटो ङित्वाद् न गुणः, उद्विजिता, उद्विजितुम् । ऐदित्वात् क्तयोनेंट् । ओदिचात् "यत्यादि0" 4 / 2 / 70 इति क्तयोस्तस्य नत्वे उद्विग्नः, उद्विग्नवान् । ओविजेति भयचलनयोः [5 / 154 ], उद्विजते ॥ ___ अथ तान्तः सेट च ॥ . "18 कृतैप वेष्टने' / कृणत्ति, कृत्तिः, चकर्त, कर्तिता । सादौ असिचि "कृतचूत0" 4 / 4 / 50 इति वेटि कर्व्यति, कतिष्यति । वेट्त्वात् क्तयोर्नेट् . कुत्तः, कृत्तवान् । ऐदित्वाद् यङ्लुपि अनेकस्वराद् अपि क्तयोर्नेट , चरीकृत्तः, चरीकृत्तवान् । "क्वा" 4 / 3 / 29 इति किवाभावाद् गुणे कतित्वा । सिपि अकर्तीत् । उणादौ " कृतिपुति0 " ( u0 76 ) इति किति तिके ऽकृत्तिका । "कृतेस्तर्क च" (u0 723 ) इत्युः, तर्कुः सूत्रवेष्टनशलाका ॥ ___ अथ दान्तः सेट च ॥ * 19 उन्दैप क्लेदने' / उनत्ति । " गुरुनाम्यादेः " 3 / 4 / 48 इति परोक्षाया आमि उन्दाश्चकार । उन्दिता, उन्दितुम् । सनि " न बदनं0 " 4 / 115 1. कृत्तिकाः इति mu0॥ HTTHDCHI Page #318 -------------------------------------------------------------------------- ________________ 19 ] धातुपारायणे रुधादयः (6) [ 283 इति नस्य द्वित्वाभावे " स्वरादेः0" 4 / 1 / 4 इति देरेव द्वित्वे उन्दिदिषति । ऐदित्वात् क्तयोर्नेट् , " ऋही." 4 / 2 / 76 इति क्तयोस्यस्य वा नत्वे समुन्नः, समुन्नवान् , समुत्तः, समुत्तवान् । "दशनावोद0" 4 / 2 / 54 इति निपातनाद् पनि अवोदः । मनि ओम, ओद्मनी । उणादौ " ध्रुधून्दि0" (u0 29) इति कित्यके उदकम् । " उन्दे लुक च" (u0 271) इत्यने ओदनः । "ऋज्यजि0" ( u0 388) इति किति रे उद्रः ऋषिः । समुन्दन्ति आर्दीभवन्ति वेलाकाले नद्यः अस्मात् इति समुद्रः । इन्द्र इति तु " मीधि0" ( u0 387 ) इति रे इन्दतेः । " मृयुन्दि0" (u0 399) इति कित्यरे उदरम् । "वाश्यसि0" ( u0 423) इन्युरे उन्दुरः । "ऋजिरिषि0" (u0 567) इति किति से उत्सः प्रस्रवणम् ॥ अथ षान्तावनिटौ च ॥ '20 शिष्लंप विशेषणे ' / विशेषणं गुणान्तरोत्पादनम् । शिनष्टि, विशिनष्टि । क्ये विशिष्यते । विशिशेष । लदिवाद् अङि अशिषत् । अनुस्वारेवान्नेट् , शेष्टा, शेष्टुम् , शिष्टः । " ऋवर्ण0" 5 / 1 / 17 इति ध्यणि विशेष्यः । कर्मणि आत्मनेपदे " हशिटो0" 3 / 4 / 55 इति सकि व्यशिक्षन्त । घनि विशेषः । विनयादित्वात् स्वार्थे इकणि वैशेषिकः । शिषण असर्वोपयोगे [ 9 / 410 ], युजादित्वाद् वा णिचि शेषयति । अलि विशेषः । पक्षे शेषति । घनि शेषः ॥ '21 पिप्लंप संचूर्णने ' | " जासनाट0 " 2 / 2 / 14 इति वा कर्मणः कर्मन्वे. "शेषे" 2 / 2 / 81 इति षष्ठयां चौरस्य पिनष्टि, चौरं पिनष्टि । हिंमार्थाद् अन्यत्र धानाः पिनष्टि । पान्तत्वाद् "अकखाद्य0" 213180 इति नेर्वा णत्वाभावे प्रनिपिनष्टि । पिपेष । लुदिचादङि अपिषत् । कर्मणि आत्मनेपदे "हशिटो." 3 / 4 / 55 इति सकि अपिक्षन्त । अनुस्वारेचान्नेट् , पेष्टा, पेष्टुम् , पिष्टः । घनि निष्पेषः । "शुष्कचूर्ण0" 64 / 60 इति णमि शुष्कपेष पिनष्टि । एवं चूर्णपेषम् , रूक्षपेषम् । " स्वस्नेहनार्थात्0" 5 / 4 / 65 इति णमि तैलपेषं पिनष्टि । उणादौ " विषेः पिपिण्यौ च " ( u0 36 ) इत्याके पिनाकं रुद्रधनुः, पिण्याकः तिलखलः । / अथ सान्तः सेट् च ॥ __22 हिसु 23 तृहपू हिंसायाम् ' / उदित्वाद् ने हिनस्ति, जिहिस । दिवि " व्यानाद् deH0" 4 / 3 / 78 इति दिवो लुकि सस्य दत्वे च अहिनत् । 1. न्त्यी0 इति mu0 ॥ Page #319 -------------------------------------------------------------------------- ________________ 284 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 26" सेः सद्धां0" 4 / 3 / 79 इति सिचो लुकि सस्य वा रुत्वे च अहिनः त्वम् , अहिनत् त्वम् । "हुधुटो." 4 / 2 / 83 इति हेः धौ "सो धि वा" 4 / 3 / 72 इति सो वा लुकि हिन्धि, हिन्द्धि । हिंसिता, हिसितः । अचि हिंसः । " निन्दहिंस0" 52 / 68 इति णके हिंसाशीलः हिंसकः । "स्म्यजस0" 5 / 2 / 19 इति रे हिंस्रः । "क्टो. " 5 / 3 / 106 इत्यः, हिंसा । उणादौ "खलिहिंसिभ्यामीनः" ( u0 286) हिंसीनः श्वापदः । " कशप0 " ( u0 418) इति. ईरे हिंसीरो हिंस्रः । "हिंसेः सिम् च" ( u0 588 ) इति हे सिंहः ॥ .. अथ हान्तः सेट च ॥ '23 तृहप्' / "तृहः श्नादीत " 4 / 3 / 62 इति तृणेढि । divi atNeT । tataha, तर्हिता, तृहितः । तृणम् इति तु "भ्रूणण " ( u0 186) इति निपातनाद् णे तरतेः ॥ अथ आत्मनेपदिषु दान्तावनिटौ च ॥ '24 खिदिप दैन्ये ' / इदिचाद् " इङितः0" 3 / 3 / 22 इत्यात्मनेपदे खिन्ते, चिखिदे । अनुस्वारेवाद् नेट् , खेत्ता, खिन्नः । खिदिच दैन्ये [3 / 116], खिद्यते । खिदंत परिघाते [ 5/12], खिन्दति ॥ ___'25 विदिप विचारणे' / विन्ते, विविदे । अनुस्वारेवान्नेट , वेत्ता । "ऋही." 4 / 2 / 76 इति क्तयोस्तस्य वा नत्वे विनः, विन्नवान् , वित्तः, वित्तवान् ॥ अथ धान्तः सेट् च ॥ ___ '26 जीन्धैपि दीप्तौ' / इन्द्धे । "धुटो धुटि स्वे वा" 113148 इति दलुकि इन्धे । " जाग्रुष0 " 34 / 49 इति परोक्षाया वा आमि समिधांचक्रे, समीधे । इन्धिता । एदित्वात् क्तयोर्नेट् , जीवात् सति क्ते समिद्धः, समिद्धवान् । कर्मणोऽणि "भ्राष्ट्राग्नेः0" 3 / 2 / 114 इति मे भ्राष्टमिन्धः, अग्निमिन्धः । क्यिपि अग्नीत् । संपदादिविवपि समित् । "दशना0" 4 / 2 / 54 इति निपातनाद् नो लुकि घनि एधः । उणादौ "ऋज्यजि0" (u0 388 ) इति किति रे वीधं विमलम् । "येन्धिभ्यां0" (u0 968 ) इत्यसि, एधादेशे च एध: ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणे नविकरणः पिद् रुधादिगणः सम्पूर्णः ॥ Page #320 -------------------------------------------------------------------------- ________________ अथ तनादयः (7) ॥ अथ तनादय: उविकरणा वर्णक्रमेण प्रदर्श्यन्ते, तत्र उभयपदिष्वादौ नान्ताः सप्त सेटश्च ॥ ___ 1 तनूयी विस्तारे' / यित्त्वं तनादित्वज्ञापनार्थम् । ईदित्वाद् -- ईगितः " 3 / 3 / 95 इति फलवकर्तयात्मनेपदे " कृगतनादेः0 " 3 / 4 / 83 इत्यौ च तनुते । फलवतोऽन्यत्र "शेषात् ". 3 / 3 / 100 इति परस्मैपदे तनोति । "वम्यविति0 " 4 / 2 / 87 इति वा उतो लुकि तन्वः, तन्मः; तनुवः, तनुमः । तथासोः " तन्भ्यो vA0" 4 / 3 / 68 इति वा सिजनयोः लुप् न चेट , अतत, अतनिष्ट, अतथाः, अतनिष्ठाः । " तनः क्ये" 4 / 2 / 63 इति नस्य वाऽऽत्वे तायते, तन्यते । तेने, ततान, तनिता, तनितव्यम् । " इवृध0 " 4 / 4 / 47 इति सनि वेट् , "तनो वा" 4 / 1 / 105 इति वा दीर्घ तितांसति, तितंसति, पक्षे तितनिषति । ऊदित्वात् क्वि वेट , " यमिरमि0" 4 / 2 / 55 इति नलुकि तत्वा; इटि तनित्वा । वेदत्वात् क्तयोर्नेट , ततः, ततवान् । " तन्व्यधी0" 5 / 1164 इति णे तानः, अवतानः, वितानः । " तिकृतौ0" 5 / 1171 इति तिकि " न तिकि0" 4 / 2 / 59 इति दीर्घनलुकोरभावे तन्तिः तन्त्रीः । विपि " गतिकारकस्य0" 3 / 2 / 85 इति दीर्धे "गमां0" 4 / 2 / 58 इति नलुकि परीतत् । घनि वितान:, संतानः, एकतानः । स्त्रिया~ क्तो तति: पङ्क्तिः । "यपि" 4 / 2 / 56 इति नलुकि प्रतत्य, वितत्य । उणादौ " सुसि-तनि-तुसेर्दीश्च वा" ( u0 203) इति वा किति ते तातः पिता, ततं वाद्यविशेषः । " कृधूतनि0" ( u0 440 ) इति किति सरे तसरः कौशेयसूत्रम् , 'तसरः सूत्रवेष्टनम् । त्रसरस्तु पट्टसूत्रम् इत्येके । "T " (u0 446) इति त्रुटि तन्त्रं प्रधानम् । " कुगुवलि0" ( u0 365 ) इत्यन्ये तनयः पुत्रः । " भृमृत0" ( u0 716 ) इत्युः तनुः । " कृसिकम्मि0 " ( u0 773) इति तुनि तन्तुः । " कृषिचमि0 " ( u0 829 ) इत्यूः, तनू: काय: / " तनेर्डौः" ( u0 748) सन्वत् च, तितौः परिवपनम् । "तनेड्व च" ( u0 872) त्वक् । तोकं तुक् इति च तौतेः के किकि च । तण्डुल इत्यपि तण्डेः उले ॥ 1. त्रसरः सूत्रवेष्टनम् , a. चि. 3577, तसरः सूत्रवेष्टनम् , त्रसरस्तु पट्टसूत्रम् । (क्षी. त. 261) ॥ Page #321 -------------------------------------------------------------------------- ________________ 286 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 2 '2 षणूयी दाने' / "ष: so0 ॥ 2 ॥ 3 / 98 इति से निमित्ताभावाद् णस्य ने सनुते सनोति । " व्यञ्जनादेः0" 4 / 3 / 47 इति वाऽतो वृद्धौ असानीत् , असनीत् । " तन्म्यो वा." 4 / 3 / 68 इति सिज्ञयोः वा लुपि " सनस्तत्रा0" 4 / 3 / 69 इति वाऽऽत्वे असात, असत, असनिष्ट; असाथाः, असथाः, असनिष्ठाः । सेने, ससान, सनिता, सनितुम् । " इवृध0" 4 / 4 / 47 इति सनि वेट , "नाम्यन्तस्था0 " 2 / 3 / 15 इति षत्वे " सनि" 4 / 2 / 61 इत्यात्वे सिषासति, पक्षे सनि षत्वभूते "णिस्तोरेवा0 " 2 / 3 / 37 इति नियमाद् न पत्वम् , सिसनिषति । ऊदित्वात् क्त्वि वेट् , " AH खनि." 4 / 2 / 60 इत्यात्वे सात्वा, पक्षे सनित्वा । वेट्त्वात् क्तयोर्नेट् , सातः, सातवान् । "ये नवा " 4 / 2 / 62 इत्यात्वे सायते, सन्यते । "तिकृतौ0" 5 / 171 इति तिकि " न तिकि0" 43259 इति दीर्घ नलुगभावे सन्तिः । " तो सन0" 4 / 2 / 64 इति वाऽऽत्वनलुकोः, सातिः, सतिः । "सातिहेति0" 5 / 3 / 94 इति क्तौ सातिः । उणादो "वापा0" (u0 1) इत्युणि सानुः प्रस्थः । / '3 क्षणूग् 4 क्षिणूयी हिंसायाम् ' / "रवर्णात्" 2 / 3 / 63 इति नस्य णत्वे क्षणुते, क्षणोति, चक्षणे, चक्षाण । " व्यञ्जनादेः " 4 / 3 / 47 इति वा वृद्धः "न विजागृ" 4 / 3 / 49 इति प्रतिषेधे अक्षणीत् । क्षणिता । ऊदिचात् क्त्वि वेट , " यमिरमि0 " 4 / 2 / 55 इति नलुकि क्षत्वा, इटि क्षणित्वा । वेट्त्वात् क्तयोर्नेट् , क्षतः, क्षतवान् । "न तिकि0" 4 / 2 / 59 इति दीर्घ नलुकोः प्रतिषेधे "म्नां" 1 / 3 / 39 इति णत्वापवादे नस्य ने क्षणुतात् क्षन्तिः । स्त्रियां क्तौ क्षतिः । '4 क्षिणूयी' / " रघुवर्णात् " 2 / 3 / 63 इति नस्य णे गुणं नेच्छन्त्येके; क्षिणुते, क्षिणोति; चिक्षिणे, चिक्षेण क्षेणिता, क्षेणितुम् । ऊदित्वात् क्त्वि वेट , " यमिरमि0 " 4 / 2 / 55 इति नलुकि क्षित्वा । इटि " वो व्यञ्जनादेः0" 4 / 3 / 25 इति वा किन्वे क्षिणित्वा क्षेणित्वा । वेट्त्वात् क्तयोर्नेट , क्षितः, क्षितवान् । " तिकृतौ0" 5 / 1171 इति तिकि " न तिकि0" 4 / 2 / 59 इति दीर्घनलुकोः अभावे " म्नां" 113 / 69 इति णत्वापवादे नस्य ने क्षिन्तिः, क्तो क्षितिः । अमुं न पठन्त्येके ॥ '5 ऋणूयी गतौ' / " रघुवर्णात् " 2 / 3 / 63 इति नस्य णे "लघोः0" 4 / 3 / 4 इति गुणे अणुते, अर्णोति । " अनातो0 " 4 / 1 / 69 इति पूर्वस्य आत्वे नेऽन्ते च आनृणे, आनर्ण । अर्णिता, अर्णितुम् । सनि "अयि H" 416 Page #322 -------------------------------------------------------------------------- ________________ 8] धातुपारायणे तनादयः (7) [ 287 इति रस्य प्रतिषेधे " स्वरादेः0" 4 / 1 / 4 इति ने: एव द्वित्वे अणिनिषति । ऊदिचात् क्त्वि वेट् , "यमिरमि0 " 4 / 2 / 55 इति नलुकि ऋत्वा । इटि " क्त्वा" 4 / 3 / 29 इति कित्त्वाभावाद् गुणे अर्णित्वा । वेदत्वात् क्तयोर्नेट् , ऋतः, ऋतवान् । क्तौ ऋतिः ॥ - '6 तृणूयी अदने' / अदाने इत्यन्ये । " रघुवर्णात्0 " 2 / 3 / 63 इति नस्य णत्वे तणुते, तर्णोति, ततृणे, ततर्ण, तर्णिता, तणितुम् । ऊदिचात् क्त्वि वेट , " यमिरमि0" 4 / 2 / 55 इति नलुकि तृत्वा । इटि " क्त्वा" 4 / 3 / 29 इति कित्त्वाभावे तर्णित्वा । वेट्त्वात् क्तयोर्नेट , तृतः, तृतवान् । "तिकृतौ0 " 5 / 1171 इति तिकि "न तिकि0" 4 / 2 / 59 इति दीर्घ नलुकोः अभावे " nAM0" 1 / 3 / 39 इति णत्वापवादे नस्य ने तृन्तिः । क्तौ तृतिः ॥ '7 घृणूयी दीप्तौ' / " लघोः0" 4 / 3 / 4 इति गुणे "रघुवर्णात्" 2 / 3 / 63 इति नस्य णे घणुते, घर्णोति, जघृणे, जघर्ण, घर्णिता, घर्णितुम् । अदित्वात् क्त्वि वेट , " यमिरमि0 " 4 / 2 / 55 इति नलुकि घृत्वा । इटि "क्त्वा" 4 / 3 / 29 इति किवाभावे घर्णित्वा । वेटत्वात् क्तयोर्नेट् , घृतः, घृतवान् घृतम् । "तिकृतौ0 " 5 / 1 / 71 इति तिकि " न तिकि0 " 4 / 2 / 55 इति दीर्घनलुकोरभावे "म्नां0 " 113 / 39 इति नस्य णापवादे ने घृन्तिः । णान्तोऽयमित्येके, तन्मते " तवर्गस्य" 1360 इति तस्य टे घृण्टिः । " नाम्युपान्त्य0" 5 / 1 / 54 इति के घृगा। तो घृतिः । उणादौ " नाम्युपान्त्य0 " ( u0 609) इति किद् i., घृणिः । उविकरणे RNU-तृणू घृणूधातूनां गुणं नेच्छन्त्येके; ऋणुते, ऋणोति; तृणुते, तृणोति; घृणुते, घृणोति । अकारोपान्त्यो णान्तश्चायमिति शिवः; घणोति, जघाण; घतः, घतवान् । तिकि घण्टिः । / अथात्मनेपदिनौ नान्तौ सेटौ च ॥ 8 वयि याचने ' / इदित्वाद् " इङितः0" 3322 इत्यात्मनेपदे वनुते । "अनादेशादेः" 4 / 1 / 24 इति एत्वस्य " न शस-दद." 4 / 1 / 30 इति प्रतिषेधे ववने । वनिता, वनितुम् । ऊदित्वात् क्त्वि वेट , "यमिरमि0" 4 / 2 / 55 इति नलुकि वत्वा, इटि वनित्वा । वेटत्वात् क्तयोर्नेट , वतः, वतवान् । णौ " कगेवनू0 " 4 / 2 / 25 इति इस्वे अववनयति, संवनयति । अनुपसर्गस्य तु "ज्वल-बल0" 4 / 2 / 33 इति वा हस्वे वानयति, वनयति । "तिकृतौ0" 5 / 171 इति तिकि " न तिकि0 " 4 / 2 / 55 इति दीप नलुकोः अभावे वन्तिः । Page #323 -------------------------------------------------------------------------- ________________ 288 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 9 नजसमासे अवन्तिः राजा । तो पतिः । उणादौ " वनिकणि" ( u0 162) इति ठे वण्ठः 'अभिनिविष्टः । " वनिवपिभ्यां णित् " ( u0 421) इति ईरे वानीरः वेतसः । वनिष्ठुः इति तु वनिपूर्वस्य तिष्ठतेः कित्यौ । वन पन भक्ती [11329-330 ], वनति ॥ 9 मनूयि बोधने' / मनुते, मेने । " तन्भ्यो vA0" 4 / 3 / 68 इति नसिचोः वा लुप्, न चेट , अमत, अमनिष्ट; अमथाः, अमनिष्ठाः । मनिता, मनितम् । अदित्वात् क्त्वि वेट , " यमिरमि0" 4 / 2 / 55 इति नलुकि 'मत्वा । इटि मनित्वा । वेटूत्वात् क्तयोर्नेट् , मतः, मतवान् । मनिच ज्ञाने [3 / 120 ], मन्यते ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणे उविकरणो पित्तनादिगणः सम्पूर्णः ॥ 1. अनभिनि' इति mu0, saM0 प्रतौ च । अनिविष्टः इत्युणादिविवरणे ॥ Page #324 -------------------------------------------------------------------------- ________________ अथ क्यादयः (8) ॥ अथ क्रयादयः श्नाविकरणा वर्णक्रमेण प्रस्तूयन्ते, तत्राऽऽदौ. 1 डुक्रींगश द्रव्यविनिमये' / विनिमयः परिवर्तः । शिवं क्रयादित्वज्ञापनार्थम् । गित्वाद् " ईगितः " 3 / 3 / 95 इति फलवत्कर्तर्यात्मनेपदे "क्रयादेः" 3 / 479 इति श्ना, " एषामी0 " 4 / 2 / 97 इति तस्य ईत्वे क्रीणीते । फलवतोऽन्यत्र " शेषात् " 33 / 100 इति परस्मैपदे, क्रीणाति । "परिव्यवात्0 " 3 / 3 / 27 इत्यात्मनेपदे परिक्रीणीते, विक्रीणीते, अवक्रीणीते । "नश्चा0" 4 / 2 / 96 इति श्न आल्लुकि क्रीणन्ति । "संयोगात् " 2152 इति इयि चिक्रिये । " नामिनो0 " 4 / 3 / 51 इति वृद्धौ चिक्राय । "NI क्रीजी." 4 / 2 / 10 इत्यात्वे क्रापयति । अनुस्वारेचान्नेट् , क्रेता, केतुम् । "परिक्रयणे" 2 / 2 / 67 इति वा चतुर्थी शताय परिक्रीतः, पक्षे करणे तृतीयैव, zatena prikriitH| "krItAt करणादेः" / 4 / 44 इति ड्याम् अश्वक्रीती । "य ecA0" 5 / 1 / 28 इति ये "क्रय्यः क्रयार्थे " 4 / 3 / 91 इति निपातनाद् अयि क्रय्या गौः, तदर्थादन्यत्र क्रेयम् । " निन्द्ये व्याप्याद्" 5 / 1 / 159 इतीनि सोमविक्रयी, निन्द्यादन्यत्र, "कर्मणोऽण " 5 / 1 / 72 धान्यविक्रायः । अचि अलि च क्रयः । डिवन्यात् त्रिमकि क्रीत्रिमम् । उणादौ "क्रीकलि0" (u0 38 ) इतीके क्रयिकः क्रेता । " कावावी0 " ( u0 634 ) इति गौ क्रेणिः क्रयविशेषः ॥ अथेदन्तोऽनिट् च ॥ _ '2 पिंगशु बन्धने' / "पः so0 " 2 / 3 / 98 इति से सिनीते, सिनाति । पोपदेशवाद् "नाम्यन्तस्था0" 2 / 3 / 15 इति थे सिष्ये, सिपाय । "सिचि परस्मै0" 4 / 3 / 44 इति वृद्धौ असैपीत् । " णिस्तोरेवा0 " 2 / 3 / 37 इति नियमात् सनि न षत्वम् , सिसीपति । अनुस्वारेवान्नेट् सेता, सेतुम् । " सेआसे0॥ 4 / 2 / 73 इति क्तयोस्तस्य नत्वे सिनो ग्रासः स्वयमेव । सिनोतेरेव नत्वमित्येके, तन्मते सितो ग्रासः : स्वयमेव । कर्मकर्तुरन्यत्र सितः पाशेन । पिंग्टु बन्धने [ 4 / 2], सिनुते, सिनोति ॥ 1.37 Page #325 -------------------------------------------------------------------------- ________________ 29.] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 3अथेदन्तास्त्रयोऽनिटश्च ॥ '3 प्रींगश तृप्तिकान्त्योः' / कान्तिः अभिलाषः । प्रीणीते, प्रीणाति । पिप्रिये, पिप्राय । अनुस्वारेत्वान्नेट् , प्रेता, प्रेतुम् , प्रीतः, प्रीतवान् । णौ "धूगप्रीगो:0" 4 / 2 / 18 इति ने प्रीणयति । " नाम्युपान्त्य0" 51 / 54 इति के प्रियः । " स्थादिभ्यः" 5 / 3 / 82 इति कर्मणि के प्रियः । प्रींच प्रीती [ 3 / 110 ], प्रीयते । श्रीगण तर्पणे [9 / 378 ], " युजादेः0" 3 / 4 / 18 इति वा णिचि प्रीणयति, प्रयते, प्रयति ॥ - "4 'श्रींग पाके' / श्रीणीते, श्रीणाति, शिश्रिये, शिश्राय । अनुस्वारेचाभेट , श्रेता, श्रेतुम् , श्रीतः, श्रीतवान् । क्तौ श्रीतिः ॥ 5 मींगा हिंसायाम् ' / मीनीते, मीनाति । " अदुरुपसर्गा0 " 2377 इति णे प्रमीणाति । एकदेशविकृतस्याऽनन्यत्वात् प्रमीणीते । मिम्ये, ममौ । यबङिति "मिग्मीगो0" 4 / 2 / 8 इत्यात्वे प्रमाय । णौ प्रमापयति । अनुस्वारेवान्नंट , माता, मास्यति खलचलि तु नाऽऽत्वम् , दुर्मयः । अचि अलि च मयः, प्रमयः विङति प्रमीतः, प्रमीतवान् . प्रमेमीयते । " मिमीमा0" 4 / 1 / 20 इति सनि स्वरस्येति द्वित्वाभावे च प्रमित्सते, प्रमित्सति । " शाम्रयुधि0" 5 / 3 / 141 इति खलपवादेऽने दुर्मानम् , सुमानम् । उणादौ. " मीमसि0" ( u0 427 ) इत्यूरे बाहुलकानाऽऽत्वम् , मयूरः ॥ अथोदन्तावनिटौ च ॥ '6 युगश बन्धने' / युनीते, युनाति, युयुवे, युयाव । अनुस्वारेच्चान्नेट् , योता, योतुम् , युयुषति । " इवृध0" 4447 इति वेटि थियविषति । " नीदा0 0" 5 / 2 / 88 इति त्रुटि योत्रम् । युक् मिश्रणे [ 2222 ], यौति, यविता । युणि जुगुप्सायाम् [9 / 237 ], यावयते ॥ 5. 7 स्कुंगश आप्रवणे' / आप्रवणम् उद्धरणम् । " स्तम्भू-स्तम्भू0" 3 / 4 / 78 इति श्राः नुश्च, स्कूनीते, स्कुनाति, स्कुनुते, स्कुनोति । चुस्कुवे, . चुस्काव । अनुस्वारेत्वान्नेट , स्कोता, स्कुतः, स्कुतवान् ॥ ... .., अथोदन्तौ सेटौ च ॥ ....8 क्नूगर शन्दे' / क्नूनीते, क्नूनाति, चुक्नुवे, चुक्नाव, अनावीत् । क्नविता । किति " उवर्णात् " 4 / 4 / 58 इति नेट् , क्नूतः, क्नूतवान् , क्नूत्वा ॥ Page #326 -------------------------------------------------------------------------- ________________ 10 ] धातुपारायणे क्रयादयः (8) ___9 गश् हिंसायाम् ' / गतावित्यन्ये । द्रुणीते, द्रुणाति, दुद्रुवे, दुद्राव, अद्रावीत् , द्रविता, द्रवितुम् ॥ अथ हान्तः सेट् च ॥ '10 ग्रहीश् उपादाने ' / उपादानं स्वीकारः । " ग्रहश्च0 " 4 / 1 / 84 इति स्वृति गृह्णीते, गृह्णाति, जगृहे, जग्राह । " गृह्णो0" 4 / 4 / 34 इति इटो दीर्धे ग्रहीता, ग्रहीतुम् । " व्यञ्जनादेः0" 4 / 3 / 47 इति वा वृद्धः " न विजागृ." 4 / 3 / 49 इति प्रतिषेधाद् अग्रहीत् । "रुदविद0" 4 / 3 / 32 इति क्त्वासनोः कित्त्वे गृहीत्वा । " ग्रहगुहश्च0 " 4 / 4 / 59 इति सनि नेट , जिघृक्षति । भावकर्मणोः "स्वरग्रह" 3 / 4 / 69 इति वा जिटि ग्राहिष्यते, ग्रहीष्यते. अग्राहिषाताम् , अग्रहीषाताम् , ग्राहिषीष्ट, ग्रहीषीष्ट, ग्राहिता, ग्रहीता । "पदास्वैरि0" 5 / 1 / 44 इति क्यपि प्रगृह्य पदम् , अवगृह्य पदम् ; गृह्यका इमे परतन्त्रा इत्यर्थः । ग्रामगृह्याः ग्रामाद् बाह्या इत्यर्थः, पक्ष्येऽर्जुनगृह्याः । "गेहे0" 5 / 1 / 55 इति के गृहम् । " वा ज्वलादि0" 5 / 1 / 62 इति णे ग्राहो जलचरः, पक्षेऽचि ग्रहः सूर्यादिः । " ग्रहादिभ्यो0 " 5 / 153 इति णिनि ग्राही । "असरूपो0" 5 / 1 / 16 इति णके ग्राहकः । तृचि ग्रहीता । " धनुर्दण्ड 0" 5 / 1 / 92 इत्यणपवादेऽचि धनुग्रहः, दण्डग्रहः, सरुग्रहः इत्यादि । " सूत्राद् धारणे" 5 / 1 / 93 सूत्रग्रहः, धारणादन्यत्र "कर्मणोऽण" 5 / 1 / 72 इत्यणि सूत्रग्राहः । "रजःफले." 5 / 1 / 98 इत्यौ रजोग्रहिः, सूत्रनिपातनाद् एत्वे फलेग्रहिः, मलग्रहिः । "सृग्लहः0" 5 / 3 / 31 इत्यलि निपातनाद् ग्लहः अक्षाणाम् । " वर्षविघ्ने" 53 / 50 इति वालि अवग्रहः, पक्षे घनि अवग्राहः । "प्राद् रश्मि0 " 5 / 3 / 51 इति वालि प्रग्रहः, प्रग्राहः, रज्जुः तुलासूत्रं च । उत्पूर्वस्य "ग्रहः" 5 / 3 / 55 इति धजि उद्ग्राहः । "न्यवाच्छापे" 5 / 3 / 56 निग्राहः ते वृषल भूयात् ' / एवम् अवग्राहः । "प्राल्लिप्सायाम् " 5 / 3 / 57 ' पात्रप्राहेण चरति पिण्डपातार्थी ' / "समो मुष्टौ" 5 / 3 / 58 संग्राहः मुष्टेर्दाढयम् । " यज्ञे ग्रहः" 5 / 3 / 65 पूर्वपरिग्राहः, उत्तरपरिग्राहः, वेदेर्यज्ञाङ्गभूताया ग्रहणविशेषः । स्त्रियां तो " तेहादिभ्यः" 4 / 4 / 33 इतीटि गृहीति:, निगृहीतिः । "कृगग्रहो." 5 / 4 / 61 इति गमि जीवग्राहं ग्रहीतः । " हस्तार्थाद् ग्रह" 5 / 4 / 66 इति णमि हस्तेन ग्रहणं हस्तग्राहं गृह्णाति । " नाम्ना ग्रहा." 5 / 4 / 83 इति णमि नामानि ग्रहीत्वा नामग्राहम् , 1. ग्रह गृह' इति mu0 ॥ 2. सनि वेट जिदेग् इति mu0 ॥ Page #327 -------------------------------------------------------------------------- ________________ 292 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 10 नामानि ग्राहम् आह्वयति, " तृतीयोक्तं वा" 3 / 1 / 50 इति वा स्मास्ः। उणादों " ऋहसू0 " ( u0 638 ) इत्यणौ ग्रहणिः प्रवाहिका ॥ अथ क्रयाद्यन्तर्गणः प्वादिः "प्वादेर्हस्वः" 4 / 2 / 105 इति इस्वप्रयोजनः प्रदर्श्यते ॥ तत्रोदन्तास्त्रयः सेटश्च ॥ '11 पूगश् पवने' / पवनं शुद्धिः । " प्यादेः0" 4 / 2 / 105 इति ह्रस्वे पुनीते, पुनाति । पुपुवे, पुपाव, पविता, पवितुम् । किति " उवर्णात् " 4 / 4 / 58 इति नेद् , पूतः, पूतवान् । नाशे " पूदिवि0" 4 / 2 / 72 इति क्तयोस्तस्य नत्वे पूना यवाः, नाशादन्यत्र पूतं धान्यम् । " पुव0 " 5 / 2 / 85 इति इत्रे पवित्रोर्हन् । "ऋषिनाम्नोः करणे " 5 / 2 / 86 पवित्रः ऋषिः, पवित्रं दर्भादि । "हलक्रोडा." 5 / 2 / 89 इति त्रुटि हलसूकरयोः पोत्रं मुखमित्यर्थः । "निरः" 5 / 3 / 21 इति पनि निष्पावः । "न ख्यापूग0" 2 ॥ 390 इति प्रतिषेधात् " स्वरात" 2385 इति णत्वाभावेऽनटि प्रपवनम् , परिपवनम् । णौ "णे " 23 / 88 इति णत्वविकल्पाभावे प्रपावनम् , परिपावनम् । उणादौ " हुपूद्ग" (u0 863) इति त: पोता ऋत्विक । "पुत्रादयः" (u0 455) इति । निपातनात् पुत्र्ः। पूङ पवने [ 11600 ], पवते । / अथ प्वाद्यन्तर्गणो ल्वादिः "ऋल्वादेः0" 4 / 2 / 68 इति नत्वार्थः प्रदर्श्यते ॥ ___ +12 लूगुश छेदने' / " वादेः0" 4 / 2 / 105 इति * हुस्वे लुनीते, लुनाति । लुलुवे, लुलाव, लविता, लवितुम् । सनि " ग्रहगुहश्च0 " 4 / 4 / 59 इति नेटू , लुलूपति । णो सनि " ओर्जान्तस्था0" 4 / 1160 इति पूर्वस्योतः इत्वे लिलावयिषति । णौ डे " असमानलोपे0 " 4 / 1 / 63 इति सन्वत्वे अलीलवत् । किति " उवर्णात् ' 4 / 4 / 58 इति 'नेट् , "ऋल्वादेः0 " 4 / 2 / 68 इति क्तकीनां तो नत्वे लूनः, लूनवान् , लूनिः । "पुसृल्लो." 5 / 1169 इत्यके साधु लुनाति लवकः । "लू-धू-mU0" 5 / 2 / 87 इति इत्रे लूयतेऽनेन लवित्रम् । " निरमः " 53 / 21 इत्यलपवादे घनि अभिलावः । उणादौ "धालू." ( u0 70) इत्याणके लवाणकः कालः । "शीभी0" ( u0 71) इत्यानके लवानको दात्रम् । "लूम्रो वा" ( u0 202) इति वा किति ते लूता क्षुद्र 1. वेट इति mu0 ॥ Page #328 -------------------------------------------------------------------------- ________________ 14 ] धातुपारायणे क्रयादयः (8) [293 जन्तुः, लोतः वस्तः । " स्वरेभ्य0" (u0 606) इत्यो लविः दात्रम् । "लूधू0" ( u0 679) इति किति नौ लूनि: लवन: / " मन्" (u0 911) इति मनि लोम ॥ ___ 13 धूगा कम्पने ' / वादित्वाद् ह्रस्वे धुनीते, धुनाति । दुधुवे, दुधाव । "धूगौदितः" 4 / 4 / 38 इति वेट् , धोता, धविता । " धूगसुस्तोः0" 4 / 4 / 85 इतीटि अधावीत् । णौ "धूगप्रीगो0" 4 / 2 / 18 इति ने विधूनयति । किति " उवर्णात् " 4 / 4 / 58 इति नेट् , "ऋल्वादेः0" 4 / 2 / 68 इति क्तक्तीनां तो नत्वे धूनः, धूनवान् . धूनिः । धूग्टू कम्पने [ 46], धूनुते, धूनोति । धूत् विधूनने [5 / 116], धूवति । धूगण कम्पने [ 9 / 379 ], युजादित्वाद् वा णिचि धूनयति, धवते, धवति ॥ ___ अथ ऋदन्तास्त्रयः सेटश्च ॥ 14 स्तृगश् आच्छादने' / वादित्वाद् हुस्वे स्तृणीते, स्तृणाति । "स्कृच्छ्तो0" 4 / 3 / 8 इति गुणे तस्तरे । णवि तस्तार । " वृतो नवा0" 4 / 4 / 35 इति वा इटो दीर्घ स्तरिता, स्तरीता; आस्तरितम् , आस्तरीतुम् । " इट् सिजाशिषोरात्मने" 4 / 4 / 36 इति वेट् , आस्तरिष्ट, आस्तरीष्ट । "ऋवर्णात् " 4 / 3 / 36 इति सिचः कित्त्वे आस्तीट । आस्तरिषीष्ट, आस्तीर्षीष्ट । सनि "इवृध0" 4 / 4 / 47 इति वेट , आतिस्तरिषति, आतिस्तरीषति, आतिस्तीर्षति । किति "ऋवर्णश्रि" 4457 इति नेट , "ऋल्वादेः0॥ 4 / 2 / 68 इति तक्तीनां तो ने आस्तीणः, आस्तीर्णवान् , आस्तीणिः । णौ डे सन्वद्भावापवादे "स्मृदृत्वर0" 4 / 1 / 65 इति पूर्वस्याऽत्वे अतस्तरत् । "ऋवर्ण" 5 / 1 / 17 इति ध्यणि आस्तार्यः । "अयज्ञे स्वः" 5 / 3 / 68 इत्यलपवादे पनि शङ्खप्रस्तारः । यज्ञे तु बर्हिष्प्रस्तरः । " वेरशन्दे0" 5 / 3 / 69 इति घनि पटस्य विस्तारः; शब्दे तु वाक्यविस्तरः । " छन्दोनाम्नि" 5 / 370 विष्टारपतिः । 'वृक्षासनयोः विष्टरः; उभत्रय "वेः स्वः" 2 / 3 / 23 इति षत्वम् । " अवात् तृस्तृभ्याम् " 5 / 3 / 133 इति करणाधारे पनि अवस्तारः । अलि घे वा स्तरो वस्त्रभेदः । उणादौ "तृस्तृतन्द्रि0" ( u0 711) इति IH स्तरीः शय्या । " सृहभृ0 " ( u0 918) इति ईमनि स्तरीमा प्रावारः ॥ 1. वृक्षासनोवि इति mu0, तुलना । Page #329 -------------------------------------------------------------------------- ________________ 294 ] आचार्यश्रीहेमचन्द्रविरचिते [dhA0 1515 कगश हिंसायाम् ' / " प्वादेः0 " 4 / 2 / 105 इति ह्रस्वे कृणीते, कृणाति । "स्कृच्छ्तो0 " 4 / 3 / 8 इति गुणे चकरे, चकार । " वृतो नवा." 4 / 4 / 35 इति इटो वा दीर्घ करिता, करीता । सनि " इवृध0 " 4 / 4 / 47 इति वेटि चिकरिषते, चिकरीपते, चिकीर्षति । किति " ऋवर्णश्रि." 4 / 4 / 57 इति नेट , " ऋल्वादेः0" 4 / 2 / 68 इति ने कीर्णः, कीर्णवान् , कीणिः । क्ये कीर्यते । उणादौ " कृगश0" ( u0 441 ) इति वरटि करो व्याघः । कबरी भूमिः । " कपकटि0 " ( u0 589 ) इन्यहे करहो धान्यावपनम् । हूस्वान्तोऽयमित्येके । कृत् विक्षेपे [ 5 / 20 ], किरति ॥ '16 वृगश वरणे.' / " वादेः0" 4 / 2 / 105 इति हस्वे वृणीते, वृणाति । " स्कृच्छ्तो0" 4 / 3 / 8 इति गुणे ववरे, ववरुः । "वृतो नवा0" 4 / 4 / 35 इति इटो वा दीर्घ वरिता, वरीता । किति "ऋवर्णश्रि" 4457 इति नेट् , " ऋल्वादेः0" 4 / 2 / 68 इति ने पूर्णः, वर्णवान् , वृणिः । सनि " इध0" 4 / 4 / 47 इति वेटि विवरिषति, विवरीषति, वुवूषति । उणादौ "ऋक्व0 " ( u0 196) इत्युणे वरुणः; तस्य भार्या " वरुणेन्द्र0" 2 / 4 / 62 इति ङ्याम् आनि चान्ते वरुणानी । ह्रस्वान्तोऽयमिति नन्दी ॥ अथ परस्मैपदिषु आदन्तोऽनिट् च ॥ 17 ज्यांश हानौ' / वयोहानी इत्येके । " शेषात" 3 / 3 / 100 इति परस्मैपदे " ज्याव्यध0 " 4 / 1 / 81 इति कृति " दीर्घमवो0 ॥ 4 / 1 / 103 इति दी " वादेः0" 4 / 2 / 105 इति हस्वे जिनाति । " ज्याव्येव्यधि0 " 4 / 1 / 71 इति पूर्वस्य इत्ये जिज्यौ । थवि " सृजिदृशि0" 4 / 4 / 78 इति वेटि जिज्यिथ, जिज्याथ । अनुस्वारेचान्नेट् , ज्याता, ज्यातुम् , जीवा । "ऋल्वादेः0" 4 / 2 / 68 इति ने जीनः, जीनवान् । स्त्रियां क्तिमपीच्छन्त्येके, जीनिः। "ग्लाहा." 5 / 3 / 118 इति अनौ ज्यानिः । अणपवादे " आतो Do0" 5 / 1176 इति डे ब्रह्मज्यः । "ज्यश्च यपि" 4 / 1 / 76 इति स्वृदभावे प्रज्याय । जिन इति तु "जी." ( u0 261 ) इति किति ने जयतेः ॥ अथेदन्ताश्चत्वारोऽनिटश्च ॥ 118 रीश गतिरेषणयोः' / रेषणं हिंसा । " वादेः0" 4 / 2 / 1-05 इति इस्वे रिणाति । रिराय । " योऽनेकस्वरस्य " 2 / 1156 इति यत्वस्य बहिरङ्गत्वेन Page #330 -------------------------------------------------------------------------- ________________ [ 295 22 ] धातुपारायणे क्रयादयः (8) " भ्वादेः0" 201163 इति दीर्घमन्तरङ्गं प्रत्यसिद्धत्वात् पूर्वस्य दीर्घाभावे र्यितः, रियुः । णौ " अतिरी0" 4 / 2 / 21 इति पौ " पुस्पउ" 4 / 3 / 3 इति गुणे रेपयति । अनुस्वारेच्चान्नेट , रेता, रेतुम् । " ऋल्वादेः0" 4 / 2 / 68 इति तो ने रीणः, रीणवान् , रीणिः । सङ्च् स्रवणे [ 3 / 104 ], रीयते ॥ ____ 19 लींश् लेषणे' / "प्वादेः0" 4 / 2 / 105 इति हुस्वे लिनाति, लिलाय । णौ " लीलिनो0 " 3 / 3 / 90 इत्यात्मनेपदे आत्वे च जटाभिरालापयते, श्येनो वर्तिकामुल्लापयते । ययक्ङिति "लीलीनो." 4 / 2 / 9 इति वाऽऽत्वे विलाय, विलीय । अनुस्वारेवान्नेट , विलाता, विलेता । " लो लः" 4 / 2 / 16 इति ले विलालयति, पक्षे " अतिरी0" 4 / 2 / 21 इति पो विलापयति । " लियो." 4 / 2 / 15 इति ने घृतं विलीनयति, पक्षे " नामिनो" 4351 इति वृद्धौ घृतं विलाययति । "ऋल्यादेः0" 4 / 2 / 68 इति तो ने लीनः, लीनवान् , लीनिः । लींच् श्लेषणे [ 3 / 105 ], लीयते । लीं द्रवीकरणे [ 9 / 376 ], युजादित्वाद् वा णिचि घृतं विलीनयति, विलयति ॥ ___ '20 ब्लींश् वरणे' / गतावित्यन्ये । " वादेः0" 4 / 2 / 105 इति इस्वे लिनाति । विव्लाय । याऽपवादे "संयोगात् ". 2 / 152 इति इयि विग्लियतुः, विव्लियुः । अनुस्वारेच्चान्नेट , ब्लेता, व्लेतुम् । "ऋल्वादेः0" 4 / 2 / 68 इति तो ने व्लीनः, व्लीनवान् , व्लीनिः । णौ " अतिरी0 ॥ 4 / 2 / 21 इति पौ "पुस्पउ" 4 / 3 / 3 इति गुणे ब्लेपयति ॥ ____ '21 खींश ग्तौ'| " वादेः0" 4 / 2 / 105 इति हूस्वे विनाति, लिल्वाय । याऽपवादे "संयोगात् " 2 / 1152 इति इयि लिल्वियतुः । अनुस्वारेच्चान्नेट् , ल्वेता, ल्वेतुम् । "ऋल्वादेः " 4 / 2 / 68 इति तो ने ल्वीन:, ल्वीनवान् , ल्वीनिः । / 'वादित्वमस्य नेच्छन्त्येके, तन्मते हुस्वाभावे ल्वीनाति । " ऋल्खादेः0" 4 / 2 / 68 इति नत्वाभावे ल्वीतः, ल्वीतवान् , ल्वीतिः । ल्पींगू श्लेषणे इत्यप्येके पठन्ति, " वादेः0" 4 / 2 / 105 इति हुस्वे ल्पिनाति । "ऋल्वादेः0 " 4 / 2 / 68 इति तो ने ल्पीनः, पीनवान् , ल्पीनिः ॥ . ___ अथ ऋदन्ता एकादश सेटश्च ॥ 22 क , 23 म , 24 शश हिंसायाम् ' / "प्वादेः " 4 / 2 / 105 .. इति हस्खे कृणाति । चकार । " स्कृच्छ्तो0 ॥ 4 ॥ 338 इति गुणे चकरतुः, चकरुः । Page #331 -------------------------------------------------------------------------- ________________ 296] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 22" वृतो नवा0" 4 / 4 / 35 इति इटो वा दीर्घे, करिता, करीता । किति "ऋवर्णत्रि0" 4 / 4 / 57 इति नेट् , "ऋल्वादेः0" 4 / 2 / 68 इति तो ने कीर्णः, कीर्णवान् , कीणिः । " इवृध0" 4 / 4 / 47 इति सनि वेट् चिकरिषति, चिकरीषति, चिकीर्षति, उभयपदिष्वधीतोऽप्ययं फलवत्कर्तरि परस्मैपदार्थमिह पठितः । कृत् विक्षेपे [ 5 / 20 ], किरति ॥ . 23 मृ' / " प्वादेः0" 4 / 2 / 105 इति हुस्वे मृणाति । ममार । "स्कृच्छ्रतो0" 4 / 3 / 8 इति गुणे ममरतुः । " वृतो नवा0" 4 / 4 / 35 इति इटो वा दीर्षे मरिता, मरीता । किति " ऋवर्णश्रि0" 4 / 457 इति नेट् , "ऋल्वादेः0" 4 / 2 / 68 इति तो ने पूर्णः, पूर्णवान् , मूर्णिः । उणादौ "म्र उत्" ( u0 889) 'मरुत् ॥ '24 z' / " प्वादेः0" 4 / 2 / 105 इति इस्वे शृणाति । क्ये शीर्यते । विशशार । "RH शूदृप्रः" 4 / 4 / 20 विशश्रतुः, विशश्रुः; पक्षे "स्कृच्छतो." 4 / 3 / 8 इति गुणे विशशरतुः, विशशरुः । " वृतो." 4 / 4 / 35 इति इटो वा दी विशरिता, विशरीता । किति "ऋवर्णश्रि0" 4 / 4 / 57 इति नेट् , " ऋल्वादेः " 4 / 2 / 68 इति तो ने शीर्णः, शीर्णवान् , शीणिः । अचि शरः । " शृवन्देः0 " 5 / 2 / 35 इत्यारी शरणशीलः शरारु: / " शकम0" 5 / 2 / 40 इति उकणि विशारुकः । " पुनाम्नि" 5 / 3 / 130 इति घे शुणन्ति तेन शरः । "श्री वायु0" 5 / 3 / 20 इति घनि शारो वायुः वर्णश्च; नीशारो हिमानिलापहं 'वस्त्रम् । गौरिवाकृतनीशारः, प्रायेण शिशिरे कृशः' ॥ उणादौ " किच्च" (u0 10) इति किद् अः धातोश्च सरूपद्वित्वम् , शिशिरः । " जपढ0 " ( u0 47 ) इतीके द्वित्वे रे चाऽऽदौ शर्शरीकः क्रिमिः, शर्शरीका माङ्गल्याभरणम् । " शृङ्ग" (u0 96 ) इति गे निपातनात् शृङ्गं विषाणम् , शाङ्गः प्क्स्सी। " पतितमि0 " (u0 98 ) इत्यङ्गे shrnggH। "अनिशृ0" ( u0 145) इत्याटे शराटः शकुन्तः, शृङ्गाट इति तु " कपाट0" ( u0 148) इत्याटे निपातनात् श्रयतेः । " मृजश0" ( u0 167 ) इत्यठे शरठः आयुधम् । " जुकृत0" ( u0. 173 ) इत्यण्डे शरण्डः । "तृक 0 " ( u0 187) इत्यणे शरणं गृहम् । "परात् श्री डित् " ( u0 255 ) इति वधे prshvdhH। " कृशसभ्य 1. उणादि विवरणे तु मृत प्राणत्यागे इत्यस्माद् धातो: 'मरुत् ' शब्दः साधित: ॥ Page #332 -------------------------------------------------------------------------- ________________ [297 25 ] धातुपारायणे क्रयादयः (8) ऊर चान्तस्य" ( u0 298 ) इति पे शूर्पो धान्यपवनभाण्डम् । "कृशगृ0" (u0 329 ) इत्यभे शरमः । "अर्तीरि0" ( u0 338) इति मे शर्म सुखम् । " धाग्राजि0 " ( u0 379) इत्यन्ये शरण्यः त्राता । "कृश 0" ( u0 418 ) इतीरे शरीरम् । " श्वसुरकुकुन्दुर0 " ( u0 426 ) इत्युरे निपातनात् शर्कुरः तरुणः । "कुशवृभ्यः करः" (u0 435) शर्करः, शर्करा । "कृगश0 " ( u0 441 ) इति वरटि शर्वरो रुद्रः, शर्वरं तमः, शर्वरी रात्रिः । "श्री नोऽन्तो हस्वश्च" ( u0 498 ) इति खले शृङ्खला । " लटिखटि0 " ( u0 505 ) इति वे शौं रुद्रः । "शणातेराव: " ( u0 520) शरावः । "ऋजिश0 " ( u0 554 ) इति कितीषे शिरीषः । " नाम्युपान्त्य0" (u0 609) इति किदिः, शिरिः हिंस्रः । " कृशकुटि0" ( u0 619) इति वा णिदिः, शारिः द्यूतोपकरणं-हस्तिपर्याण-शारिका च । शरिः हिंसा । "ऋद्धृमृ0" ( u0 635) इति किति णौ शीणिः रोगः । "नीसावृ0" (u0 687) इति मौ शर्मिः मृगः । " कुन्द्रि0" ( u0 695 ) इति से निपातनात् शरारिः आति: / " जस्तृ0" (u0 705) इति डिति वो शीविः हिंस्रः । "भृमृतृ0 " ( u0 716) इत्युः, शरुः शरः हिस्रश्च । " उवर्ण0" 7 / 1 / 30 इति ये शरवे हितं शरव्यं वेध्यम् । "किमः श्री णित् " ( u0 725) इत्युः, किंशारु: धान्यशूकम् । "ऋतशमृभ्रादिभ्यो रो लश्च " ( u0 727 ) शालुः क्स्साय्ः। " पराभ्यां शृखनिभ्यां डित् " ( u0 724 ) परशुः । शिग्रुः इति तु "शिग्रुगेरु0" ( u0 811) इति से निपातनात् शिनोतेः । कशेरूः इत्यपि "काच्छीडा डेरूः" (u0 851) इति शेतेः । "शूद. " ( u0 894 ) इत्यदि शरत् । "मन्" (u0 911 ) इति मनि शर्म सुखम् । " मिथिरञ्जी." ( u0 971 ) इति कित्यसि शिरः ॥ '25 पृश् पालनपूरणयोः' / " प्वादेः" 4 / 2 / 105 इति द्वस्वे पृणाति । पपार । " RH शृदृप्रः" 4 / 4 / 20 निपप्रतुः, निपाः; पक्षे "स्कृच्छ्तो0 " 4 / 3 / 8 इति गुणे निपपरतुः, निपपरुः " वृतो नवा0" 4 / 4 / 35 इति इटो वा दीर्धे परिता, परीता । किति "ऋवर्णश्रि0" 4 / 4 / 57 इति नेट् , " ऋल्वादेः0" 4 / 2 / 68 इत्यत्र प्रो वर्जनात् तो नत्वाभावः पूर्त, पूर्तवान् , पूर्तिः । "णो दान्त* शान्त0 " 4 / 4 / 74 इति क्ते वा निपातनमस्याऽपीत्येके, पूर्णः, पारितः । अस्मादेव 1. धान्यशूखम् इति mu0 ॥ 30 Page #333 -------------------------------------------------------------------------- ________________ द 298 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 25निपातनात् पूरेणी ते पूर्णः, पूरितः । ण्यभावे तु पूर्णः । " युवर्ण0 " 5 / 3 / 28 इत्यलि परः । उणादौ " पृपलिभ्यां टिव पिप् च पूर्वस्य" (u0 11) विपरी वृक्षजातिः । "किच्च" ( u0 10) इति किद् a: सरूपद्वित्वं च पुपुरः फेनः । " इणुविशा0" ( u0 182 ) इति णे पर्णम् । " गप0" ( u0 188) इति कित्यणे पुरणः समुद्रः । " भापा0 " ( u0 296 ) इति पे पर्पः प्लव: / " सपृप्रथि0 " ( u0 347) इत्यमे परमः । " ऋजिश0" (u0 554 ) इति कितीषे पुरीषम् । " विदिपृभ्यां0 " ( u0 558 ) इति कित्युषे पुरुषः । " पका0" ( 30 729) इति किदुः, पुरुः महान् राजा च । " स्नामदि0" (u0 904) इति वनि पर्व ग्रन्थिः । " रुद्यति0" (u0 997) इत्युसि परुः पर्व । " गुपदुर्वि0" ( u0 943) इति क्विपि पू: पुरी ॥ '26 वश भरणे' / वरणे इत्यन्ये । ओष्ठयादिः । " प्वादेः0" 4 / 2 / 105 इति हस्वे बृणाति । बबार । "स्कृच्छ्रतो0" 4 / 3 / 8 इति गुणे बबरतुः, बबरुः । वृतो नवा0 " 4 / 4 / 35 इति इटो वा दीर्चे बरिता, बरीता । " इवृध0" 4 / 4 / 47 इति सनि वेट् , विवरिपति, विबरीषति । " नामिनोऽनिट " 4 / 3 / 33 इति सन: किन्वे " ओष्ठ्याद्" 4 / 4 / 117 इत्युरि बुबूपति । किति "ऋवर्णश्रि." 4 / 4 / 57 इति नेट , " ऋल्वादेः0" 4 / 2 / 68 इति तो ने चूर्णः, बूर्णवान् , बूर्णिः । उणादौ " ऋतष्टित् " ( u0 9) इत्यः, सरूपद्वित्वं च बर्बरो म्लेच्छः; बर्बरी कुञ्चितः केशः । " pR0 " ( u0 709) इति नसौ वर्णसिः भूमिः ॥ 27 मा भर्जने च' / भर्जनं पाशः । चकाराद् भरणे । भर्सने इत्यन्ये । " वादेः0" 4 / 2 / 105 इति ह्रस्वे भृणाति । ब्भार्। " वृतो नवा0" 4 / 4 / 35 इति इटो वा दीर्षे भरिता, भरीता । "इवृध0 " 4 / 4 / 47 इति सनि वेट, विभरिपति, विभरीपति, बुभूषति । किति "ऋवणश्रि0" 4 / 4 / 57 इति नेट् , " ऋल्वादेः0" 4 / 2 / 68 इति तो ने भूर्णः, भूर्णवान् , भूर्णिः । उणादौ " ऋतष्टित् " ( u0 9) इत्यः सरूपद्वित्वं च भर्भरः छद्मवान् । भर्भरी श्रीः । "किच्च" ( u0 10) भुर्भुरः सञ्चयः । / 28 दृश् विदारणे' / भये इत्यन्ये । " वादे:0" 4 / 2 / 105 इति इस्वे दृणाति । ददार । " RH शप्रः" 4 / 4 / 20 दद्रतुः, दद्रुः; पक्षे " स्कच्छतो." 4 / 3 / 8 इति गुणे विददरतुः, विददरुः । णौ डे " स्मृदृत्वर0" 4165 इति पूर्वस्य सन्वद्भावापवादे अत्वे अददरत् । " वृतो नवा0" 4 / 4 / 35 इति इटो वा Page #334 -------------------------------------------------------------------------- ________________ 30 ] धातुपारायणे क्रयादयः (8) [299 दीचे दरिता, दरीता । किति " ऋवर्णश्रि0" 4457 इति नेट् , "ऋल्यादेः0" 4 / 2 / 68 इति तो ने दीर्णः, दीर्णवान् , दीणिः । अचि द्र्ः। गौरादित्वाद् ड्याम् दरी । उणादौ " कृ-वा-पा-ji0 " ( u0 1) इत्युणि दारु काष्ठं भव्यं च । "ऋतष्टित् " ( u0 9) इत्य: स्वरूपद्वित्वं च दर्दरो वाद्यविशेषः, दर्दरी सस्यलुण्टिः । " दकन0" ( u0 27) इत्यके दरको भीरुः । " जपद " ( u0 47 ) इति ईके द्वित्वे रे चादौ दर्दरीकः वादित्रविशेषः । "दुरो द्रः कूटश्च दुर् च " ( u0 156) दुदु रूटः दुर्मुखः; चकारादुटे durdurutto'deshkaalvaadii| णौ "R0 " ( u0 196 ) इत्युणे दारुणः उग्रः । "श्वभुर0" ( u0 426) इत्युरे निपातनाद् दर्दुरः मण्डूको मेघश्च । "लटिखटि0" ( u0 505) इति वे दवः हिंस्रः, दर्वा जनपदः । " स्वरेभ्य i." ( u0 606) दरिः महाभिदा । " दृपवभ्यो विः" ( u0 704 ) दर्विः तः । "तृभ्यां दूः" (u0 846) दः कुष्ठभेदः । "शुभसेरद्" (u0 894) दरत् क्षत्रियः । दरदो जनपदः । 'दरत् चेपदर्थेऽव्ययम् । प्राकृते दरेत्यर्धाल्पे, स एष संस्कृते कविभिन्त्या प्रयुक्तः, - दरदलितहरिद्रापिञ्जराण्यङ्गकानि' [विद्धशालभमिका, 3 / 17 ] / "द्रो हम्बश्च" (u0 898) इति सदि दषत् शिला । दृ भये [1 / 1015]. दरति । णौ घटादित्वाद् ह्रस्वे दरयति । दृणातेः दारयति । '29 जश वयोहानी । " प्वादेः0" 4 / 2 / 105 इति हस्वे जणाति । .. जजार । " स्कच्छृतो." 4 / 3 / 8 इति गुणे जजरतुः, जजरुः । " वृतो नवा0" 4 / 4 / 35 इति इटो वा दीर्घ जरिता, जरीता । किति " ऋवर्णश्रि" 4457 इति नेट् , "ऋल्वादेः" 4 / 2 / 68 इति तो ने जीर्णः, जीर्णवान् , जीणिः । क्त्वि " जनश्च0 " 4 / 4 / 41 इति इटि जरित्वा, जरीत्वा । जुषच जरषि [ 3 / 2], जीर्यति । विवादङि जरा । ऋण वयोहानौ [ 9 / 381 ], "युजादेः0" 3 / 4 / 18 इति वा णिचि जारयति, जरति ॥ '30 नृश नये' / " वादेः0" 4 / 2 / 105 इति हस्वे नृणाति । ननार । " स्कच्छतो0 " 4 / 3 / 8 इति गुणे ननरतुः, ननरुः । क्ये नीर्यते । "वृतो नवा." 4 / 4 / 35 इति इटो वा दीर्षे नरिता, नरीता । किति " ऋवर्णश्रि0" 4 / 4 / 57 इति नेट् , " ऋल्वादे:0" 4 / 2 / 68 इति तो ने नीर्णः, नीर्णवान् , नीणिः । . 1. तुलना क्षी. त. पृ. 270 / इषदर्थे त्वव्ययं देश्य पदं च, (लि. टि. पृ. 113) ॥ Page #335 -------------------------------------------------------------------------- ________________ 300 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 30अचि नरः । स्त्रियां " नारी-सखी0" 2 / 4 / 76 इति निपातनाद् याम् नारी । गौ घटादित्वाद् ह्रस्वे नरयति ॥ 31 गृश शब्दे' / " वादेः" 4 / 2 / 105 इति हूस्वे गृणाति । जगार । "स्कृच्छतो0" 4 / 3 / 8 इति गुणे जजन्तुः, जजरुः । " वृतो नवा." 4 / 4 / 35 इति इटो वा दी गरिता, ग्रीता। किति " ऋवर्णश्रि0 " 4457 इति नेट , " ऋल्यादेः0॥ 4 / 2 / 68 इति तो ने गीर्णः, गीर्णवान् , गीणिः । "युवर्ण0" 5 / 3 / 28 इत्यलि गरः । उणादौ " कुन ऋत उर च" ( u0 734) इति उः, गुरुः । गृत् निगरणे [ 5 / 21 ], गिरति । / 32 ऋश गतौ' / " प्वादे:0" 4 / 2 / 105 इति इस्वे ऋणाति । क्ये ईर्यते । आर, आरतुः । " वृतो नवा0" 4 / 4 / 35 इति इटो वा दी अरिता, अरीता । किति "ऋवर्णश्रि0 " 4 / 4 / 57 इति नेट् , " ऋल्यादेः0" 4 / 2 / 68 इति तो ने समीर्णः, समीर्णवान् , समीणि: / " इवृध0" 4447 इति सनि वेट , अरिषिति, अरिरीषति । इडभावपक्षे इरादेशे दीर्घत्वे सनो द्वित्वे, पूर्वस्य इत्वे, द्वयोः षत्वे च ईपिषति ॥ वृत् प्वादिः । ल्वादिः । प्वादिर्खादिश्च वृत् वर्तितः, संपूर्ण इत्यर्थः ॥ अथ परस्मैपदिष्वेवाऽऽदन्तोऽनिट च । '33 ज्ञांश अवबोधने' / " जा jJA0" 4 / 2 / 104 इति जाऽऽदेशे जानाति । फलवकर्तरि "ज्ञोऽनुपसर्गात् " 3 / 3 / 96 इत्यात्मनेपदे धर्म जानीते । "पदान्तरगम्ये वा" 3 / 3 / 99 स्वां गां जानीते, जानाति वा । उपसर्गात्तु " शेषात् " 3 / 3 / 100 इति परस्मैपदे अवजानासि माम् । " निह्नवे ज्ञः" 33 / 68 शतम् अपजानीते । "संप्रतेरस्मृतौ" 3 / 3 / 69 " समो jJo0" 222151 इति व्याप्ये वा तृतीयायां मात्रा संजानीते, मातरं संजानीते, नित्यं शब्दं प्रतिजानीते । "अननोः सनः" 3370 धर्म जिज्ञासते । अनोस्तु, पुत्रम् अनुजिज्ञासति पाठाय । कर्मण्यसति ज्ञः "अज्ञाने" 2 / 80 इति करणे षष्ठयां सर्पिषो जानीते, सर्पिषा करणभूतेन प्रवर्तते इत्यर्थः । जज्ञे. जज्ञौ । " संयोगादेर्वाऽऽशिष्यः" 4395 ज्ञेयात् , ज्ञायात् अक्ङिति तु ज्ञासीष्ट । अनुस्वारेवान्नेट् , ज्ञाता, ज्ञातुम् । " ज्ञानेच्छा0" 5 / 2 / 92 इति सति ते ज्ञात: / णौ " मारणतोषण" 4 / 2 / 30 इति ह्रस्वे संज्ञपयति पशुम् , विज्ञपयति गुरुम् , ज्ञपयति * शस्त्रम् । अन्यत्र ज्ञापयति । " इवृध0" 4 / 4 / 47 इति सनि वेट , जिज्ञपयिषति; पक्षे Page #336 -------------------------------------------------------------------------- ________________ 37 ] धातुपारायणे क्रयादयः (8) [ 301 " ज्ञप्यापो0" 4 / 1 / 16 इति ज्ञीप न च द्विः ज्ञीप्सति । " नाम्युपान्त्य0 " 5 / 154 इति के ज्ञ्य्ः। " उपसर्गादातो0 " 5 / 1156 इति डे प्रज्ञः । प्रज्ञाद्यणि प्राज्ञः । "प्राज्ज्ञश्च" 5 / 179 इति डे पथिप्रज्ञः । "णौ दान्त" 4 / 4 / 74 इति ते वा निपातनात् संज्ञप्तः पशुः; पक्षे " सेटुक्तयोः" 4 / 3 / 84 इति णेलुकि संज्ञपितः । " उपसर्गाद्" 5 / 3 / 110 इत्यङि प्रज्ञा, उपज्ञा । उणादौ " प्लुज्ञायजि0" ( u0 646) इति तो ज्ञातिः बन्धुः; ज्ञायते इति वा स्त्रियां तो ज्ञातिः । ज्ञानं ज्ञातिरिति तु नास्ति, प्रसिद्धेनापहृतत्वात् ॥ अथेदन्तोऽनिट् च ॥ '34 क्षिआ हिंसायाम् ' / क्षिणाति, चिक्षाय । " संयोगात्" 221152 इति याऽपवादे इयि चिक्षियतुः, चिक्षियुः । अनुस्वारेचान्नेट , क्षेता, क्षेतुम् । सानुबन्धत्वात् " क्षेः क्षी cA0" 4 / 2 / 74 इति क्तयोस्तस्य नत्वाऽभावे क्ष्यादेशाभावे च क्षितः, क्षितवान् । पिचादङि क्षिया । " श्वादिभ्यः " 5 / 3.92 इति तो क्षितिः । दीर्घान्तोऽयमित्येके, क्षीणाति, क्षीतः, क्षीतवान् । झिं क्षये [1110], क्षयति । क्षित् निवासगत्योः [5 / 17], क्षियति ॥ अथेदन्तावनिटौ च ॥ / '35 वीं वरणे' / वीणाति । पादिरयमित्येके; तन्मते " प्वादेः0" 4 / 2 / 105 इति इस्वे विणाति । विवाय । यापवादे " संयोगात्" 2 / 152 इति इयि विवियतुः वित्रियुः । अनुस्वारेत्वान्नेट , बेता, बेतुम् , बीतः, बीतवान् , प्रीतिः । उणादौ " त्रियो हिक् " ( u0 710 ) व्रीहिः ॥ '36 भ्रींश भरणे' / भये इत्यन्ये । भ्रीणाति । प्वादिरयमित्येके, तन्मते " प्वादेः" 4 / 2 / 105 इति हुस्वे भ्रिणाति । विभ्राय । याऽपवादे "संयोगात् " 2 / 1 / 52 इति इयि विभ्रियतुः, विभ्रियुः। अनुस्वारेच्चान्नेट , भ्रता, भ्रतुम् , भ्रीतः, श्रीतवान् , भ्रीतिः । "युवर्ण" 5 / 3 / 28 इन्यलि भ्रयः ॥ अथ ठान्तः सेट् च ॥ ___37 हेठा भूतप्रादुर्भावे' / भूतप्रादुर्भावः अतिक्रान्तोत्पत्तिः । "तवर्गस्य." 11360 इति नस्य णत्वे हेठणाति । "व्यञ्जनाच्छनाहेरानः" 3480 हेठानः । * जिहेठ, हेठिता, हेठितुम् , हेठितः । हेठि विवाधायाम् [ 11676 ], हेठते ॥ Page #337 -------------------------------------------------------------------------- ________________ 302] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 38 अथ डान्तः सेट् च ॥ '38 मृडश सुखने' / "तवर्गस्य0" 113 / 60 इति नो णे मृणाति । "व्यञ्जनात्" 3480 इति श्नाहेः आने मृडानः । ममर्ड, मर्डिता, मृडितः । "क्षुधक्लिश" 4 / 3 / 31 इति क्त्वः कित्वे मृडित्वा । " नाम्युपान्त्य0" 5 / 1 / 54 इति के मृडः । उणादौ " ऋच्यजि0" ( u0 48) इति किति ईके ऽमृडीकः सुखकृत् । मृडत् सुखने [5 / 44 ], मृडति ॥ अथ थान्ताश्चत्वारः सेटश्च ॥ 39 श्रन्थश् मोचनप्रतिहर्षयोः' / "नो व्यानस्या0" 4 / 2 / 45 इति नलुकि श्रथ्नाति, श्रथान । कर्मकर्तरि "एकधातौ0" 3 / 486 इति जिक्यात्मनेपदेषु प्राप्तेषु किरादित्वात् "भूषार्थ0 " 3 / 4 / 93 इति क्यञ्योरभावे अथ्नीते माला स्वयमेव । अश्रन्थिष्ट माला स्वयमेव । शश्रन्थ । " वा श्रन्थ0" 4 / 1 / 27 इति अत ऐत्वे, द्वित्वाभावे नो लुकि च श्रेथतुः, श्रेयुः, श्रेथिथ; पक्षे शश्रन्थतुः, शश्रन्थुः । " स्क्रसृवृ0" 4 / 4 / 81 इति इटि शश्रन्थिय । श्रन्थिता, श्रन्थितुम् , श्रथितः, श्रथितवान् । " दशनावोद0 " 4 / 2 / 54 इति निपातनाद् नलुकि घनि प्रश्रयः, हिमश्रथः । " णिवेत्ति0" 5 / 3 / 111 इत्यने श्रन्थना । "ऋत्तष0 " 4 / 3 / 24 इति क्त्वो वा कित्त्वे, अथित्वा, श्रन्थित्वा । श्रथुङ् शैथिल्ये [11717], श्रन्थते । श्रन्थण सन्दर्भ [9 / 392 ], " युजादेः " 3 / 4 / 18 इति वा णिवि श्रन्थयति, श्रन्थति ॥ 40 मन्था विलोडने' / मध्नाति । हो मथान । ममन्थ, मन्थिता, मन्धितुम् , मथितः, मथितवान् । "ऋतृष0" 4 / 3 / 24 इति क्त्वो वा किन्वे मथित्वा, मन्थित्वा । घञि मन्थः । उणादौ " संस्तुस्पृशिमन्थेरानः " (u0 276) मन्थानः खजकः । मन्थ हिंसासंक्लेशयोः [ 11292 ], मन्थति ॥ '41 ग्रन्थय सन्दर्भ' / सन्दर्भो बन्धनम् । अध्नाति । हो अथान । कर्मकर्तरि " एकघातौ0" 3 / 486 इति जिक्याऽऽत्मनेपदेषु प्राप्तेषु "भूषार्थ." 3 / 4 / 93 इति क्यञ्योरभावे ग्रनीते माला स्वयमेव, अग्रन्थिष्ट माला स्वयमेव । जग्रन्थ । " वा अन्थ0 " 4 / 1 / 27 इति अत एत्वे द्वित्वाभावे नो लुकि च ग्रेथतुः, ग्रेथुः । " स्क्रसृवृ0" 4 / 4 / 81 इति इटि ग्रेथिथ; पक्षे जग्रन्थतुः, जग्रन्थुः, 1. मृडोकम् इति उणादि विवरणे ॥ Page #338 -------------------------------------------------------------------------- ________________ 45 ] धातुपारायणे क्रयादयः (8) [ 303 जग्रन्थिथ । ग्रन्थिता, ग्रन्थितुम् , ग्रथितः, प्रथितवान् । " ऋत्तृष0 " 4 / 3 / 24 इति क्त्वो वा किल्वे प्रथित्वा, ग्रन्थित्वा । घत्रि ग्रन्थः । उणादौ " पदिपठि0" (u0 607) इति इः, ग्रन्थिः पर्व । ग्रथुङ कौटिल्ये [ 1718 ], ग्रन्थते । ग्रन्थण सन्दर्भ [ 9 / 393 ], " युजादेः0 " 3 / 4 / 18 इति वा णिचि ग्रन्थयति, ग्रन्थति । / '42 कुन्थश sngkleshe'| श्लेषणे इत्यन्ये । कुथ्नाति । हौ कुथान । चुकुन्थ, कुन्थिता, कुन्थितुम् , कुथितः, कुथितवान् । "ऋत्तप0 " 4 / 3 / 24 इति क्त्वो वा किल्वे कुथित्वा, कुन्थित्वा । घनि कुन्थः । स्थादित्वात् के कुथ्यते इति कुथः, कुथा, कुथं वा वर्णकम्बलः । "क्तेटो0" 5 / 3 / 106 इत्यः, कुन्था । उणादौ "भृमृत0 " ( u0 716) इत्युः, कुन्थुः सूक्ष्मजन्तुः । "ते लुग्वा" 3 / 2 / 108 इत्युत्तरपदलुकि कुन्थुदयापरः 'कुन्थुभ्ण्गास्तीर्थ्क्र्ः'| कुथु हिंसासंक्लेशयोः [ 1 / 288 ], उदिच्चान्ने कुन्थति, कुन्थ्यते ॥ अथ दान्तः सेट् च ॥ '43 मृदश् क्षोदे' / मृगाति । हौ मृदान । ममर्द, मर्दिता, मृदितः । "अजातेः शीले " 5 / 1 / 154 इति णिनि नगरमी, प्राकारमर्दी । "क्षुधक्लिश0" 4 / 3 / 31 इति क्त्वः किल्वे मृदित्वा । " क्रुत्संपदा0" 5 / 3 / 114 इति कर्मणि क्विपि मृद् । उणादौ "मृदेवोऽन्तश्च वा" ( u0 49) इति ईके मृद्वीका, मृदीका च द्राक्षा । " मृदुन्दि0" ( u0 399) इति कित्यरे मृदरो व्याधिः । * "मृदिकन्दि0 " ( u0 465 ) इत्यले मर्दलो मुरजः ॥ अथ धान्तौ ॥ '44 गुधर रोषे' / गुध्नाति । हौ गुधान । जुगोध, गोधिता, गोधितुम् , गुधितः । "क्षुधक्लिश" 43 / 31 इति क्त्वः कित्त्वे गुधित्वा । "वो व्यानादे:." 4 / 3 / 25 इति सनो वा कित्त्वे जुगुधिषति, जुगोधिषति । भिदाद्यङि गोधा । उणादौ "कुथिगुधेरूमः" (u0 353) गोधूमः । गुधच् परिवेष्टने [ 3 / 12 ], गुध्यति । '45 बन्धंश बन्धने' / बध्नाति, हो बधान । बबन्ध । संयोगान्तत्वाद् ." इन्ध्यसंयोगा0" 4 / 3 / 21 इति किवाभावे बबन्धतुः, ब्ब्न्धुः। अनुस्वारेवान्नेट , "गडदबादे:0" 211177 इति बस्य मे संभन्स्यति । संबद्धा, बद्धः । " बन्धेर्नाम्नि" 5 / 4 / 67 इति णमि कुकुटीवन्धं बद्धः । "आधारात्" 5 / 4 / 68 Page #339 -------------------------------------------------------------------------- ________________ 304 ] आचार्यश्रीहेमचन्द्रविरचिते [dhA0 45 हस्तबन्धं बद्धः । उणादौ " दृकुन0 " (u0 27) इत्यके बन्धकः चारकपालः । गौरादित्वाद् ड्याम् बन्धकी पांसुला । "मृमनि0" (u0 58) इति ऊके बन्धकः । " बन्धेः " ( u0 157) इति कित्यूटे वधूटी । "दिननग्न " (u0 268) इति ने निपातनाद् 'बध्नः रविः । " शुषीषि0" ( u0 416) इति किति इरे बधिरः । "भृमृतृ." ( u0 716 ) इत्युः, बन्धुः ॥ अथ भान्तास्त्रयः सेटश्च ॥ '46 क्षुभश संचलने' / "क्षुम्नादीनाम्" 2 / 3 / 96 इति णत्वाभावे क्षुम्नाति, क्षुम्नीतः, क्षुम्नन्ति । हौ भुभाण । चुक्षोभ, क्षोभिता, अक्षोभीत् । "क्षुब्धविरिब्ध0" 4 / 4 / 70 इति ते निपातनाद् नेट् , क्षुब्धः मन्थश्चेत् , क्षुभित: अन्यः । क्षुभि सञ्चलने [ 11948 ], क्षोभते । शुभचे सञ्चलने [3 / 56), क्षुभ्यति । पुण्याद्यङि अक्षुमत् ॥ '47 णभ 48 तुभ हिंसायाम् ' / "पाठे0" 2 / 3 / 97 इति णो ने नम्नाति । "अदुरुपसर्गा0" 2 / 3 / 77 इति नो णे प्रणम्नाति । हो नभान । ननाम । "अनादेशादेः0" 4 / 1 / 24 इति अत एत्वे द्वित्वाभावे च नेभतुः, नेभुः । नमिता, नमितः ॥ '48 तुभश' / तुम्नाति, तुतोभ, तुतुभतुः, तुतुभुः, तोभिता, तुभितः । णभि-तुभि हिंसायाम् [ 11949, 950 ], नभते, तोभते । णभ-तुभच हिंसायाम् [ 3 / 57, 58 ], नभ्यति, तुभ्यति ॥ अथ वान्तः सेट् च ॥ '49 खवर हेठश्वत् ' / यथा हेठा भूतप्रादुर्भावे तथाऽयमपि, वर्णक्रमानुरोधेन तु तत्रैव न पठितः । " अनुनासिके ca0" 4 / 1 / 108 इति व ऊटि "UTA" 1 / 2 / 13 इत्यतः औत्वे खौनाति । ऊटं, " voH0" 4 / 4 / 121 इति वलुकं च नेच्छन्त्येके, तन्मते खन्नाति । हौ खवान । चखाव, खविता खवितुम् , खवित्वा, खवितः । विपि खौः । चान्तोऽयमित्येके, चान्तं धात्वन्तरमित्यन्ये, तन्मते " तवर्गस्य0 " 1 / 360 इति नो अत्वे खाति । हो खचान । खचितः खचितवान् , खचितुम् । / 1. व्रध्नो इति mu0 ॥ Page #340 -------------------------------------------------------------------------- ________________ 54 ] धातुपारायणे क्रयादयः (8) [305 अथ शान्तौ सेटौ च ॥ '50 क्लिशोश् विवाधने' / " तवर्गस्य0 ॥ 1 / 3 / 60 इति नो अस्य " न शात् " 113 / 62 इत्यभावे क्लिश्नाति । हो क्लिशान । चिक्लेश । औदिवाद् वेट , क्लेष्टा, क्लेशिता । क्तक्त्वासु " पूक्लिशिभ्यो." 4 / 4 / 45 इति वेटि क्लिष्टः, क्लिशितः, क्लिष्टवान् , क्लिशितवान् , क्लिष्ट्वा । "वौ व्यञ्जनादेः0" 4 / 3 / 25 इति विकल्पापवादे "क्षुधक्लिश0 " 4 / 3 / 31 इति किचे क्लिशित्वा । उणादौ " क्लिशः के च" ( u0 530) इति शे केशः । क्लिशिच उपतापे [3 / 133 ], क्लिश्यते । क्लिश्यति इति तु आत्मनेपदस्याऽनित्यत्वज्ञापनात् ॥ __51 अशश भोजने' / अश्नाति । हो अशान । आश, अशिता. अशितः । "भावे चाशिताद्" 5 / 1 / 130 इति निर्देशात् साप्यादपि कर्तरि क्ते दीपेच आपूर्वादविवक्षितकर्मणो वा क्ते आशितः तृप्तः । " वेयिवद्" 5 / 2 / 3 इति निपातनाद् भूतमात्रे क्वसुः न चेट , नाशीत , अनाश्वान् । " भुजिपति0" 5 / 3 / 128 इति कर्मणि अनटि अशनम् । क्यनि " क्षुत्तट" 4 / 3 / 113 इति निपातनाद् अशनायति बुभुक्षुः । क्षुधोऽन्यत्र अशनीयति दातुम् । उणादौ "इष्यशि0" (u0 77 ) इति तककि अष्टका पितृदैवत्यं कर्म । अधिः इति तु "तविङ्कि0" (u0 692 ) इति रौ अश्नोतेः । अशौटि व्याप्ती [ 4 / 29 ], अश्नुते । / अथ षान्ताः सप्त सेटश्च ॥ .. '52 इष आभीक्ष्ण्ये' / आमीक्ष्ण्यं पौनःपुन्यम् । इष्णाति । हो इषाण । इयेष, एपिता, इपितः, इषितवान् । तादौ " सहलुभेच्छ0 " 4 / 4 / 46 इति इट् वा अतोऽपीत्येके, एष्टा, एषिता । वेट्त्वात् क्तयोर्नेट् , इष्टः, इष्टवान् । इषच गती [ 3 / 25 ], अन्विष्यति । इषत् इच्छायाम् [ 5 / 105 ], इच्छति, इष्टः ॥ 53 विषश विप्रयोगे' / विष्णाति । हौ विषाण । विवेष, वेषिता । "वौ व्यानादेः" 4 / 3 / 25 इति क्त्वासनोः वा किल्वे विषित्वा, वेषित्वा, विविषिषति, विवेषिषति । विषितः । " नाम्युपान्त्य0" 5 / 1 / 54 इति के विषम् । विष सेचने [ 11523 ], वेषति । विष्लंकी व्याप्तौ [ 2185 ], वेविष्टे, वेवेष्टि, अविषत् । / 54 पुष 55 प्लुषा स्नेहसेचनपूरणेषु' / पुष्णाति, हौ ग्रुषाण । पुप्रोष, प्रोषिता, पुषितः । "क्रुत्संपदा0" 5 / 3 / 114 इति क्विपि विग्रुट् । उणादौ "निघृषी0" (u0 511) इति किति वे पुष्वा निवृत्तिः ॥ '38 Page #341 -------------------------------------------------------------------------- ________________ 306 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 55'55 प्लुषश्' / प्लुष्णाति । हौ प्लुषाण । प्लोषिता । प्लुषितः । पुषू, प्लुध दाहे [ 11532, 533 ], प्रोपति, प्लोषति । प्लुषच दाहे [ 368 ], प्लुष्यति ॥ ___ 56 मुष स्तेये' / मुष्णाति. हौ मुषाण । मुमोष, मोषिता, मुषितः । "रुदविद0" 4 / 3 / 32 इति क्त्वासनोः किल्वे मुषित्वा, मुमुषिषति । उणादौ " विचिपुषि0 " ( u0 22) इति किति के मुकः पेलम् । " मुर्दीर्घश्च" (u0 43) इति इके मूषिकः, अजादित्वादापि मूषिका ॥ '57 पुषश् पुष्टौ' / पुष्णाति, हौ पुषाण । पुपोष, पोषिता । पुष पुष्टौ [ 11536 ], पोषति । पुषच पुष्टौ [ 3 / 32 ], पुष्यति, पोष्टा ॥ '58 कुषश् निष्कर्षे' / निष्कर्षः बहिष्कर्षणम् । कुष्णाति । कर्मकर्तरि " कुपिरजेः0" 3 / 4 / 74 इति वा परस्मैपदे श्ये च कुष्यति पादः स्वयमेव, पक्षे " एकधातौ0" 3 / 4 / 86 इति क्याऽऽत्मनेपदयोः कुष्यते पादः स्वयमेव । हौ कुषाण । चुकोष, कोषिता । "वो व्यञ्जनादेः0" 4 / 3 / 25 इति सनो वा कित्त्वे चुकुषिषति, चुकोषिषति । "क्षुधक्लिश0" 4 / 3 / 31 इति क्त्वः कित्त्वे कुषित्वा । निरः परात् "निष्कुषः " 4 / 4 / 39 इति वेट , " हशिटो. " 3455 इति सकि निरकुक्षत् , पक्षे सिचि निरकोषीत् । सनि निश्चुकुक्षति । "उपान्त्ये" 4 4 / 44 इत्यत्र किचम् निश्चुकुषिषति । निश्चुकोषिषति, निष्कोष्टा, निष्कोषिता । "क्तयोः" 4 / 4 / 40 इति इटि निष्कुषितः, निष्कुषितवान् । उणादौ " कुषेः कित्" ( u0 80) इति ईतके कुपीतकः ऋषिः । " कुषेर्वा " ( u0 164) इति वा किति ठे कोष्ठः, कुष्ठम् । प्रकोष्ठः दोषः । "पिप्लुषि0" ( u0.707) इति सिकि कुक्षिः । "सिविकुटि." (u0 753) इति कित्याको कुषाकुः अग्निः ॥ अथ सान्तः सेट् च ॥ "59 धसूरू उञ्छे' / ध्रस्नाति । हौ धसान । दध्रास, ध्रसिता, ध्रसितुम् । अदिचात् क्त्वि वेट् , ध्रस्त्वा, ध्रसित्वा । वेट्त्वात् क्तयोर्नेट् , ध्रस्तः, ध्रस्तवान् । ध्रसण उत्क्षेपे [ 9 / 195 ], धासयति ॥ अथाऽऽत्मनेपदी ऋदन्तः सेट् च ॥ '60 वृश संभक्तौ ' / संभक्तिः संसेवा । " इङित:0" 3 / 3 / 2 इति आत्मनेपदे " एषामी0" 4 / 2 / 97 इति ईत्वे वृणीते । वत्रे । " वृतो नवा0" Page #342 -------------------------------------------------------------------------- ________________ 60 ] धातुपारायणे क्रयादयः (8) [ 307 4 / 4 / 35 इति इटो वा दीर्धे वरिता, व्रीता। " इट् सिजाशिषा:0" 4 / 4 / 36 इति वेटि अवरिष्ट, अवरीष्ट, पक्षे "ऋवर्णात् " 4336 इति सिचः कित्त्वे अवृत । वरिषीष्ट, पक्षे वृषीष्ट । " इवृध0 " 4 / 4 / 47 इति सनि वेट् , विवरिषते, विवरीषते; पक्षे " नामिनोऽनिट " 4 / 3 / 33 इति सनः किन्वे वुवूर्षते । किति "ऋवर्णश्रि0" 4 / 4 / 57 इति नेट् , वृतः, वृतवान् , वृत्वा । "वर्योपसर्या0" 5 / 1 / 32 इति ये निपातनाद् वर्यम् उपेयम् , वार्यम् अन्यत् । "भृवृजि0 " 5 / 1 / 112 इति खे पतिपरा कन्या । " वृदिक्षि0" 5 / 270 इति टाके वराकः, वराकी । " युवर्ण0" 5 / 3 / 28 इत्यलि वरः । उणादौ " जपढ0" ( u0 47) इति ईके द्वित्वे आदौ च रे वर्वरीका सरस्वती । " वृङ एण्यः" ( u0 382 ) वरेण्यः । घृगट वरणे [ 4 / 9 ], वृणुते, वृणोति । वृगण आवरणे [ 9 / 380 ], " युजादेः0" 3 / 4 / 18 इति वा णिचि वारयति; पक्षे वरते, वरति ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणे नाविकरणः शित् क्रयादिगणः सम्पूर्णः ॥ वाति ॥ 1. उणादिविवरणे तु 'ग्ट् वरणे' इत्यस्माद् धातोः 'वर्वरीका' शब्दः साधित्ः॥ Page #343 -------------------------------------------------------------------------- ________________ अथ चुरादयः (9) ॥ अथ णितश्चुगदयो वर्णक्रमेण प्रस्तूयन्ते, तत्राऽऽदौ '1 चुरण स्तेये ' / णित्वं चुरादित्वज्ञापनार्थम् । स्वार्थिकत्वेनान्तरङ्गत्वाद् विशेषविधानाच्च कादिकारकापेक्षत्वेन बहिरङ्गेभ्यः सामान्य विहितेभ्यश्च तिवादिभ्यः प्रागेव "चुरादिभ्यो0 " 3 / 4 / 17 इति स्वार्थे णिचि, णिजन्तस्यापि क्रियार्थत्वाद्धातुत्वे "शेषात् " 33100 इति परस्मैपदे चोरयति । णिचो गित्वाभावात् फलवकर्तर्यात्मनेपदं नास्ति । चन्द्रस्तु णिच्यपि उभयपदित्वमाम्नासीत् णिज्विकल्प च । "धातोरनेकस्वगद्" 3 / 4 / 46 इति परोक्षाया आमि चोरयांचकार । "णिश्रि0 " 3 / 4 / 58 इति डे अचूचुरत् । चोरयन्तं प्रायुक्त इति णिजन्तात् "प्रयोक्तव्यापारे0 " 3 / 4 / 20 इति णिगि " णेरनिटि " 4 / 3 / 83 इति णिचो लुक्यपि णिजात्याश्रयणात् समानलोपित्वाभावात् " उपान्त्यस्या0 " 4 / 2 / 35 इति हूस्वे " लघोर्दी?0" 4 / 1 / 64 इति पूर्वस्य दीर्घ च अचूचुरत् । कर्मकर्तरि " एकधातौ0" 3 / 4 / 86 इति जिक्याऽऽत्मनेपदेषु प्राप्तेषु " भूषार्थ" 3 / 4 / 93 इति जिक्ययोरभावे अचूचुरत गौः स्वयमेव, चोरयते गौः स्वयमेव । जिच एव प्रतिषेधाञ्चिटि चोरिष्यते गौः स्वयमेव । चोरयिता । " सेटक्तयोः" 4384 इति णेलुकि चोरितः, चोरितवान् । अचि चोरः । गौरादित्वाद् ङ्याम् चोरी । प्रज्ञायणि चौरः । "णिवेत्ति0" 5 / 3 / 111 इति अने चोरणा । णिचोऽनित्यत्वादभावे भिदादिनिपातनादङि चुरा । छत्रादित्वादजि चुराशील: चौरः, "अणये." 2 / 4 / 20 इति ल्याम् चौरी । "युवर्ण0" 5 / 3 / 28 इत्यलि चोरः । ' इह पचुण-चितुणप्रभृतीनां सनकारनिर्देशमकृत्वा उदित्करणं चुरादिणिचोऽनित्यत्वज्ञापकं, न च * चिन्त्यते' इत्यादौ नलोपाभावार्थम् ; ततो णिज्लुकः स्थानित्वेन उपान्त्यत्वाभावान्नलुकोऽप्रसङ्गात् , तेन चोरति, चिन्तति इत्यादि सिद्धम् । इदं च ज्ञापकं, 'घुषेरविशब्दे" 4 / 4 / 68 इति विशब्दनप्रतिषेधः, अयं हि विशब्दने घुषेरिट्प्रतिषेधाभावार्थः, स च णिचोऽनित्यत्वेऽनेकस्वरत्वादेव सिद्धः । तेन ' महीपालवचः श्रुत्वा जुघुषुः पुष्पमाणवाः' [पाताल.. महाभाष्य, 7 / 2 / 23 ] इत्यपि सिद्धम् ॥ Page #344 -------------------------------------------------------------------------- ________________ 13 ] धातुपारायणे चुरादयः (9) [ 309 अथ ऋदन्तौ ॥ '2 पृण पूरणे' / स्वार्थे णिचि पारयति । क्ये पार्यते । " धातोरनेकस्वराद्" 3446 इति आमि पारयांचकार । " साहिसाति0" 51159 इति शे पारयः । ऋदन्तोऽयमित्येके । पंक पालन पूरणयोः [ 2176 ] पिपर्ति । पृङ्त् व्यायामे [5 / 151 ], व्याप्रियते ॥ '3 घृण स्रवणे' / धारयति, घारयामास । धुं सेचने [ 1120 ], घरति घृतम् । घृ मृ आवरणे इति पूर्वे पेठुः ॥ . अथ कान्ता अष्टौ ॥ '4 श्वल्क 5 वल्कण भाषणे' / श्वल्कयति, श्वल्कयांचकार ॥ '5 वल्कण' / वल्कयति, वल्कयांचकार । अलि वल्कः त्वरुत्वक् । वल्कलम् इति तु वले कलकि ॥ '6 नक 7 धक्कण् नाशने' / नक्कयति, धक्कयति ॥ 8 चक्क 9 चुक्कण व्यथने ' / चक्कयति । उणादौ " मुरल0" (u0 474) इति निपातनादले चक्कलम् , चक्कलकम् ॥ ' 9 चुकण्' / चुक्कयति । अचि अलि वा चुकः । चिक इति कौशिकः । चिक्कसम् चिकणम् ॥ 10 टकुण बन्धने' / उदित्वान्ने टयति, अलि विटङ्कः । "पुनाम्नि" 5 / 3 / 130 इति घे टङ्गः दृषद्दारणः, अनटि टङ्कनम् । " णिवेत्ति0" 5 / 3 / 111 इति अने टङ्कना ॥ 11 अर्कण स्तवने' / अर्कयति । अचि अलि वा अर्कः ॥ __ अथ चान्तौ ॥ -- 12 पिच्चण कुट्टने ' / पिच्चयति । पिचुः इति तु " परिच्चातः " (u0 735) इति पचे: औ रूपम् ॥ .. '13 पचुण विस्तारे' / उदिचान्ने प्रपञ्चयति, अलि प्रपश्चः । पचुङ् व्यक्तीकरणे [ 11657 ] पश्चते । " नाम्नि पुंसि च" 5 / 3 / 121 इति णके पश्चिका । अचि गौरादित्वाद् ङ्याम् विपश्ची । घनि न्यङ्कवादित्वात् कत्वे पङ्कः । / Page #345 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 14 अथ छान्तः ॥ 14 म्लेछण म्लेच्छने' / म्लेच्छनम् अव्यक्ता वाक् । म्लेच्छयति । म्लेच्छ अव्यक्तायां वाचि [1 / 119], म्लेच्छति ॥ अथ जान्ता एकादश ॥ '15 ऊर्जण् बलप्राणनयोः' / प्राणनं जीवनम् । ऊर्जयति । "दिद्युद्" . 5 / 2 / 83 इति क्विपि ऊर्छ । "रात्सः" 2 / 1 / 90 इति नियमादत्र संयोगान्तलुक् नास्ति । ऊर्ग अस्यास्ति इति " ऊर्जा विन्वलावश्चान्तः " 7 / 2 / 51 ऊर्जस्वी, ऊर्जस्वलः । मिदाद्यङि ऊर्जा । क्ते ऊर्जितम् ॥ '16 तुजु 17 पिजुण हिंसाबलदाननिकेतनेषु' / निकेतनं गृहम् । उदित्वाने तुञ्जयति, पिअयति । उणादौ "ऋच्छिचटि0" ( u0 397) इति अरे पिञ्जरः । "पिचिमनि0" ( u0 488 ) इति ऊले पिजूलः हस्तिबन्धनपाशः । लुजुमप्येके पेठुः, लुञ्जयति । लोक-तति दण्डकेऽनयोः पुनः पाठः अर्थभेदार्थः आत्मनेपदार्थः सकर्मकार्थश्च, तुञ्जयते, पिञ्जयते । तुजु बलने च [ 11162 ], तुओत, पिजुकि संपर्चने [2152 ], पिङ्क्ते । / '18 क्षजुण कृच्छजीवने' / उदिवान्ने क्षमयति । क्षजुङ् गतिदानयोः [ 111001 ] क्षक्षते । घटादित्वाद् जिणम्परे णौ वा दीर्घ अक्षाञ्जि, अक्षञ्जि ॥ * 19 पूजण पूजायाम् ' / पूजयति । " य एच्चा0" 5 / 1 / 28 इति ये पूज्यम् । णके पूजकः । याजकादित्वात् "कर्मजा तृचा च" 3183 इति प्रतिषिद्धोऽपि षष्ठीसमासः, गुरूणां पूजकः गुरुपूजकः । "ज्ञानेच्छा!" 5 / 2 / 92 इति सति ते "क्तयोरसदा0" 2 / 2 / 91 इत्यत्र सदर्थस्य वर्जनात् प्रतिषेधाभावे "कर्तरि" 2 / 286 इति षष्ठयां राज्ञां पूजितः । "ज्ञानेच्छा 0" 31186 इति प्रतिषेधाचात्र न षष्ठीसमास: / " भीषीभूषि0" 5 / 3 / 109 इति अङि पूजा ॥ ___ '20 गज 21 मार्जण शब्दे ' / गाजयति, मार्जयति । मर्चमर्जावपि एके पठन्ति मर्चयति, मर्जयति, मर्जिता ॥ ' 22 तिजण निशाने ' / तेजयति । तेजयामास । "णिवेत्ति0" 5 / 3 / 111 इति अने तेजना । तिजि क्षमानिशानयोः [ 11667 ], "गुप्तिजो0 " 34 / 5 1. 'घस्वान्त इति mu0॥ Page #346 -------------------------------------------------------------------------- ________________ 37 ] धातुपारायणे चुरादयः (9) [311 इति सनि तितिक्षते, निशाने तु तेजते । उणादौ " अस्" ( u0 952) इति असि तेजः ॥ '23 वज 24 व्रजण मार्ग्न्न्स्ण्स्कार्ग्त्योः'| मार्गणः बाणः, तस्य संस्कारे गतौ च । मार्गसंस्कारेऽपीत्यन्ये । वाजयति, ब्राजयति । वज, ब्रज गतौ [1 / 136, 137 ], वजति, व्रजति ॥ '25 रुजण् हिंसायाम् ' / रोजयति, रोजयांचकार ॥ .. अथ टान्तास्त्रयोविंशतिः ॥ '26 नटण अवस्यन्दने ' / अवस्यन्दनं भ्रंश: / " जासनाट0 " 2 / 2 / 14 इति कर्मणो वा कर्मत्वे " शेषे" 2 / 2 / 81 इति षष्ठयां चोरस्योन्नाटयति । णके नाटकम् । णट नृतौ [ 11187], नटति, नतो घटादित्वाद् इस्वे नटयति शाखाम् । नतेरन्यत्र घटादित्वाभावे नाटयति नटम् । नड इति नन्दी । नडः नाडी, प्रणालः, प्रणाली ॥ ___27 तुट 28 चुट 29 चुटु 30 छुटण छेदने' / तोटयति, चोटयति । उदित्वान्ने चुण्टयति । छोटयति, आच्छोटयति । " नाम्नि पुंसि च" 5 / 3 / 121 इति णके छोटिका, अनटि आच्छोटनम् । छुटत् छेदने [5 / 122], छुटति ॥ '31 कुट्टण कुत्सने c'| चकारात् छेदने । कुट्टयति । "वृभक्षि0" 5 / 2 / 70 इति टाके कुट्टाका, इक्षुकुट्टाकः, कुट्टाकी । अलि कुट्टः । रम्यादित्वात् कर्तरि अनटि कुट्टनी । उणादौ " कुट्टिवेष्टि0 " ( u0 349) इति इमे कुट्टिमं संस्कृतभूतलम् ॥ '32 पुट्ट 33 चुट्ट 34 षुट्टण अल्पीभावे ' / पृट्टयंति, चुट्टयति, "पः सो." 2 ॥ 398 इति से सुट्टयति । षोपदेशत्वाद् "णिस्तोरेवा0" 2 / 3 / 37 इति षे सुपुट्टयिषति । अषोपदेशोऽयमनादरार्थश्चत्यन्ये; तन्मते षत्वाभावे सुसुट्टयिषति ॥ ___ '35 पुट 36 मुटण संचूर्णने' / पोटयति, अचि पोत्ता। भासार्थेऽपि वक्ष्यते । पुटत् संश्लेषणे [ 5 / 127], पुटति ॥ 36 मुटण' / मोटयति, अनटि मोटनम् । मुटत् आक्षेपप्रमर्दनयोः [5 / 125 ], मुटति ॥ ... '37 अट्ट 38 स्मिटण अनादरे' / अट्टयति । अलि अट्टः । अचि अट्टा, अट्ठां करोति इति क्यङि अट्टायते । स्मेटयति । अपोपदेशत्वात् पत्वाभावे सिस्मेट. यिषति । अट्ट अल्पीभावे इत्येके ॥ Page #347 -------------------------------------------------------------------------- ________________ 312 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 39 '39 लुण्टण स्तेये c'| चकारादनादरे । लुण्टयति । " वृङ्भक्षि0" 5 / 270 इति टाके लुण्टाका, लुण्टाकी । णिजभावे "क्तेटो0" 5 / 3 / 106 इत्यः, लुण्टा ॥ / '40 स्निटण स्नेहने' / स्नेटयति ॥ '41 घट्टण चलने' / घट्टयति । अलि संघट्टः । "णिवेत्ति " 5 / 3 / 111 इत्यने घट्टना । "पुंनाम्नि" 5 / 3 / 130 इति करणाधारे घे घट्टः नद्यवतरणस्थानम् , अचि अरघट्टः । घट्टि चलने [ 11668 ], घट्टते ॥ 42 खट्टण संवरणे' / खट्टयति मुखम् ॥ '43 षट्ट 44 स्फिटण हिंसायाम् ' / "षः so0" 2 / 3 / 98 इति से सट्टयति । पोपदेशत्वाद् "णिस्तोरेवा0" 2 ॥ 337 इति पत्वे सिपट्टयिषति । णके सट्टकः । अयं बलदाननिकेतनेष्वपि इत्यन्ये । स्फेटयति, णके स्फेटकः "घुनाम्नि." 5 / 3 / 130 इति घे स्फेटः संस्फेटश्च तुमुलयुद्धम् । स्फिटण अनादरे इत्यन्ये । / '45 स्फुटुणू प्रिहासे'| उदित्वान्ने स्फुण्टयति । अयं स्फुटण इत्येके, स्फोटयति ॥ - 46 कीटण वर्णने' / बन्धे इत्यन्ये । कीटयति । अचि कीटः ॥ __47 वटुण विभाजने' / उदित्वाने वण्टयति । डान्तोऽयमित्येके, वण्डयति । अचि वण्ड: / वटु विभाजने [1 / 205 ], चण्टति ॥ '48 रुटण् रोषे' / रोटयति । अणि ग्रामरोटः । रुटु स्तेये [1 / 206], रुण्टति ॥ '49 शठ 50 श्वठ 51 श्वठुण संस्कारगत्योः ' / शाठयति । शठ कैतवे च [ 11222 ), शठति । अचि शठः । श्वाठयति ॥ '51 श्वठु ' / उदित्वान्ने श्वण्ठयति ॥ ' 52 शुठण आलस्ये ' / शोठयति । शुठ गतिप्रतीघाते [1 / 223], शोठति ॥ 53 शुठुण शोषणे' / उदिचान्ने शुण्ठयति । अचि शुण्ठः । गौरादित्वाद् याम् शुण्ठी । शुठु शोषणे [ 12226 ], शुण्ठति ॥ _ '54 गुठुण वेष्टने ' / उदित्वान्ने गुण्ठयति । "णिवेत्ति" 5 / 3 / 111 इति अने गुण्ठना । क्ते अवगुण्ठितः । / Page #348 -------------------------------------------------------------------------- ________________ 65 ] धातुपारायणे चुरादयः (9) [ 313 अथ डान्ताः सप्तदश ॥ '55 लडण उपसेवायाम् ' / लाडयति । डस्य लत्वे उपलालयति । लड विलासे [ 11254 ], लडति । जिह्वोन्मन्थने घटादित्वाद् णिगि हुस्वे लडयति ॥ .. '56 स्फुडण् परिहासे' / उदित्वान्ने स्फुण्डयति । णके स्फुण्डिका ॥ '57 ओलड्डुण उत्क्षेपे' / उदिवान्ने ओलण्डयति । " सेटक्तयोः" 4 / 3 / 84 इति णे कि ओलण्डित:, ओलण्डितवान् । ओदिदयमित्यन्ये; तन्मते लण्डयति । णिजिटोरनित्यत्वात् "सूय्त्यादि0॥ 4 / 2 / 70 इति क्तयोस्तस्य नत्वे लण्डणः, लण्डुणवान् । ओदित्करणबलात् णिज्व्यवायेऽपि नत्वमित्यन्ये लण्डिनः, लण्डिनवान् । 'लदुण् अपि इति चान्द्राः; अवलन्दयति उष्ट्रम् ॥ '58 पीडण गहने' / गहनं बाधा । पीडयति । डे " भ्राजभास." 4 / 2 / 36 इति वा हस्वे अपीपिडत् , अपिपीडत् । " भीषिभूषि0" 5 / 3 / 109 इत्यत्र बहुवचनादङि पीडा । अवगाहने इत्यन्ये । तिलपीलकः ॥ '59 तडण आघाते' / ताडयति । उणादौ णिचोऽनित्यत्वादभावे "शलिबलि0" (u0 34 ) इति आके तडाकं सरः । तिन्तिडीक इति तु "सृणीका." ( u0 50) इति ईके निपातनात् तिमः । "तडेरागः" ( u0 97 ) तडागं सरः । " हसृरुहि0" ( u0 887) इति इति तडित् । "कमिवमि0" ( u0 618 ) इति णिदिः, ताडिः ॥ '60 खड 61 खड्डुण् भेदे ' / खाडयति ॥ 61 खडुण्' / उदित्त्वान्ने खण्डयति ॥ '62 कडुण् खण्डने च' / चकाराद् भेदे । उदित्वान्ने कण्डयति । खुडुण, खण्डने इत्येके, खुण्डयति, खुण्डितः ॥ '63 कुडुण् रक्षणे' / उदित्वान्ने कुण्डयति । कुडुङ् दाहे [1 / 690], कुण्डते ॥ 64 गुडुण वेष्टने च' / चकाराद् रक्षणे । उदित्वान्ने गुण्डयति ॥ '65 चुडण् छेदने ' / उदिचान्ने चुण्डयति ॥ 1. तुलना:-चान्द्रा लदिमप्याहुः, (क्षी. त. पृ. 280) ॥ Page #349 -------------------------------------------------------------------------- ________________ 314 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 66 "66 मडण् भूषायाम् ' / उदित्वाने मण्डयति । "भूषाक्रोधार्थ0 " 5 / 2 / 42 इत्यने मण्डनशीलो मण्डनः । " युवर्ण0" 5 / 3 / 28 इत्यलि मण्डः । "णिवेत्ति" 53 / 111 इत्यने मण्डना । मडु भूषायाम् [1 / 231 ], मण्डति । मडुङ् वेष्टने [11692 ], मण्डते ॥ __67 भडण कल्याणे' / उदित्त्वान्ने भण्डयति । "णिवेत्ति0" 5 / 3 / 111 इत्यने भण्डना । दान्तोऽयमित्यन्ये, भन्दयति । उणादौ णिचोऽनित्यत्वाद् भन्देन लुक् च वा (dra0 u0 391) इति रकि भद्रं भन्दं च कल्याणम् । भडुङ् परिभाषणे [ 11693 ], भण्डते, भ्न्न्द्द्ः। 68 पिडुण संघाते' / उदित्वान्न पिण्डयति । पिडुङ संघाते [11684 ], पिण्डते, पिण्डः, पिण्डी । पडुण अयमित्येके, पण्डयति । पडुङ् गतौ [ 11682 ], पण्डते, पण्डितः, पण्डः, पण्डा ॥ '69 ईडण् स्तुतौ' / ईडयति । ईडिक् स्तुतौ [ 2 / 56 ], ईट्टे ॥ .. '70 चडणू कोपे' / उदित्वान्ने चण्डयति । अचि चण्डः । "न वा शोणादेः" 2 / 4 / 31 इति वा ड्याम् चण्डी, चण्डा । चडुङ् कोपे [ 1 / 697 ], चण्डते, चण्डालः ॥ '71 जुड 72 चूर्ण 73 वर्णण प्रेरणे' / प्रेरणं दलनम् । जोडयति, लत्वे जोलयति । क्ते जोडितम् ॥ अथ णान्ताः षट् ॥ '72 [ चूर्णण ] ' / चूर्णयति । अचि चूर्न्न्ः। उणादौ " स्वरेभ्य0 " ( u0 606) इति i., चूर्णिः । / '73 [वर्णण ]' / वर्णयति । " णिवेत्ति0 " 5 / 3 / 111 इत्यने संवर्णना ॥ '74 चूण 75 तूणण संकोचने' / चूणयति । "युवर्ण0" 5 / 3 / 28 इत्यलि चूणः । तूणयति । "युवर्ण0" 5 / 328 इत्यलि तूणः । उणादौ " जम्बीराभीर0 " ( u0 422) इति ईरे तूणीरः ॥ '76 श्रणण दाने' / श्राणयति । "णिवेत्ति" 5 / 3 / 111 इत्यने विश्राणना । क्लीबेऽनटि विश्राणनम् । "भीषिभूषि0 " 5 / 3 / 109 इत्यत्र- बहुवचनादनापवादे अङि श्राणा यवागूः । "यमोऽपरिवेषणे0" 4 / 2 / 29 इत्यत्र णिचो Page #350 -------------------------------------------------------------------------- ________________ 82 ] धातुपारायणे चुरादय: (9) ग्रहणाद् एषु " घटादेः0" 4 / 2 / 24 इति इस्वो नास्ति, णिचोऽनित्यत्वादभावपक्षे तु णिगि ह्रस्वे श्रणयति । श्रण दाने [ 111042 ], श्रणति ॥ '77 पूणण संघाते' / पूणयति ॥ अथ तान्ताः षट् ॥ 78 चितुण स्मृत्याम् ' / उदित्वान्ने चिन्तयति । " णिवेत्ति0 " 5 / 3 / 111 इत्यनापवादे " भीषिभूषि0" 5 / 3 / 109 इत्यङि चिन्ता । भीष्यादिभ्योऽनापवादेप्रत्ययेऽपि गेहूंकि भीषादीनां सिद्धौ अविधानं णेलुकोऽनित्यत्वज्ञापनार्थम् , तेन णे गभावे " संयोगात0 " 2 / 1 / 52 इति इयि चिन्तिया । तथा न यमेन न जातवेदसा, न कुबेरेण न वज्रपाणिना । 'मधवो युधि 'सुप्रकम्पया, श्वसनेनैव वसुन्धरापते ॥ अत्र सुप्रपूर्वात् कम्पः खलि गेलुंगभावे गुणेऽयादेशे च सुप्रकम्पया इति सिद्धम् । ज्ञापकेन च क्वचिदेव णिलुगभावो ज्ञाप्यते । आमादिषु तु सर्वत्राऽव्यभिचारी अयादेश इत्यामन्तेति वचनम् ॥ '79 पुस्त 80 बुस्तण आदरानादरयोः' / पुस्तयति । अलि पुस्तं लेप्यकर्म । णके पुस्तकम् । अयं वन्दने इति चन्द्रः ॥ '80 बुस्तण' / बुस्तयति । उणादौ " स्वरेभ्य0" (30 606) इति i., बुस्तिः शुष्कुली ॥ 81 मुस्तण संघाते' / मुस्तयति । अचि मुस्ता । / '82 कृतण संशब्दने' / संशब्दनं ख्याति: / " कृतः कीर्तिः " 4 / 4 / 122 कीर्तयति । डे " ऋद]वर्णस्य " 4 / 2 / 37 इति कीआदेशाऽपवाद ऋतो वा ऋति अचीकृतत् , अचीकीर्तत् । " सातिहेति0" 5 / 3 / 94 इति निपातनादनाऽपवादे क्तो कीर्तिः । उणादौ " स्वरेभ्य0" (u0 606 ) इति इः, कीर्तिः । / 1. माधवो इति rA0 प्रतौ । 2. सुप्रकम्ययाः इति हेमहंसगणिकृते न्यायार्थमञ्जूषायाः न्यासे (पृ. 185 ) ॥ 3. अनेन सूत्रेण तु 'स्वरान्तेभ्यः धातुभ्यः i. प्रत्ययो भ्व्ति'| कीर्तिशब्दस्तु . "किलिपिलि." (u0608) इत्यनेन साधितः । / Page #351 -------------------------------------------------------------------------- ________________ 316] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 83 83 स्वर्त 84 पथुण गतौ' / स्वर्तयति । अषोपदेशत्वाद् "णिस्तोरेवा0" 2 / 3 / 37 इति न षत्वम् , सिस्वर्तयिषति । षोपदेशोऽयमिति नन्दी । "णिस्तोरेवा." 2337 इति षत्वे सिष्वर्तयिषति । अयं कृच्छजीवनेऽपीत्यन्ये ॥ अथ थान्ताश्चत्वारः ॥ '84 पथुण्' / उदित्चान्ने पन्थयति, परिपन्थयति ॥ '85 अथण प्रतिहर्षे' / प्रतियत्ने इत्यन्ये । श्राथयति । श्रथण बन्धने च [ 9 / 396 ], इति युजादौ पठिष्यमाणोऽपि अर्थभेदादिह पुनरधीतः । आत्मनेपदे न रूपान्यत्वार्थमिह पाठ इत्येके, श्राथयते ॥ '86 पृथण प्रक्षेपणे ' / पर्थयात । अयं पर्थण् इत्येके, पार्थण इत्यन्ये; तन्मते पर्थयति, पार्थयति ॥ '87 प्रथण प्रख्याने' / प्रक्षेपणे इत्येके । प्राथयति । डे " स्मृदृत्वर0." 4 / 1 / 65 इति सन्वद्भावापवादे पूर्वस्याऽत्वे अपप्रथत् ॥ अथ दान्ताः पञ्च ॥ ___88 छदण संवरणे' / छादयति । ऊर्जने तु घटादित्वाद् ह्रस्वे छदयति । णौ " दान्तशान्त0" 4474 इति ते वा निपातनात् छन्नः, छादितः । णके उच्छादकः । "कर्मजा तृचा च" 311383 इति प्रतिषिद्धोऽपि याजकादित्वात् षष्ठीसमासः; राजोच्छादकः । विपि " छदेरिस्0" 4 / 2 / 23 इति इस्वे तनुच्छत् । करणाधारे * पुनाम्नि" 5 / 3 / 130 इति घे "एकोपसर्गस्य." 4 / 2 / 34 इति इस्वे छदः, प्रच्छदः, उरश्छदः । उणादौ "त्रट " ( u0 446) इति त्रुटि छत्त्रम् । "हुयामा0" ( u0 451) इति त्रे हुस्वाभावे छात्त्रः । " मन्" ( u0 911 ) इति मनि छद्म । " रुच्यर्चि0 " ( u0 989) इति इसि छदिः । अदन्तोऽप्ययमित्येके छदयति । छदण अपवारणे [9 / 398 ], "युजादेः0" 3 / 4 / 18 इति वा णिचि छादयति, छदति । रूपान्यत्वार्थ चेह पाठः, छादयते; अत्राऽऽत्मनेपदं सिद्धम् ॥ . '89 चुदण संचोदने' / संचोदनं नोदनम् । चोदयति । "य एच्चा0" 5 / 1 / 28 इति ये चोद्यम् । "णिवेत्ति0" इत्यने चोदना । भिदायडि निपातनात् चूडा ॥ Page #352 -------------------------------------------------------------------------- ________________ 102 ] धातुपारायणे चुरादयः (9) [ 317 '90 मिदुण् स्नेहने' / उदित्वान्ने मिन्दयति । अचि मिन्दः कुष्ठी । टान्तोऽयमित्येके, मिण्टयति । नायमुदिदिति कौशिकः, मेदयति ॥ 91 गुर्दण् निकेतने' / पूर्वनिकेतने इत्येके; पूर्वनिकेतनम् आयो निवासः । " भ्वादेः0" 2 / 1 / 63 इति दीर्घ, गूर्दयति । गुर्दि क्रीडायाम् [11734 ], गूर्दते ॥ 92 छर्दण् वमने ' / छर्दयति । उणादौ "पदिपठि0 " (u0 607) इति इः, छर्दिः; सान्तस्तु "रुच्यचि0 " ( u0 989) इति इसि छ्णत्तेः । इह गर्दण् शब्दे इत्येके पेतुः, गर्दयति गर्दभः । भ्वादौ गर्दति । अयं गर्जे इत्यपरे ॥ अथ धान्ताः पञ्च ॥ * 93 बुधण् हिंसायाम् ' / उदिचान्ने बुन्धयति । ठान्तोऽयमित्यन्ये, बुण्ठयति । / '94 वर्धण छेदनपूरणयोः' / वर्धयति ॥ '95 गर्धण् अभिकाङ्क्षायाम् ' / गर्धयति ॥ '96 बन्ध 97 बधण् संयमने' / बन्धयति । बन्धंश् बन्धने [ 8 / 45], बध्नाति ॥ '97 वधण्' / बाधयति । उ अबीबधत् । बधि बन्धने [11746], बीभत्सते । / अथ पान्ता अष्टौ ॥ -- 98 छपुण् गतौ' / उदित्वान्ने छम्पयति ॥ *99 क्षपुण क्षान्तौ' / उदित्चान्ने क्षम्पयति ॥ 100 ष्ट्रपण समुच्छाये' / "पः so0 " 2 / 3 / 98 इति से स्तूपयति । पोपदेशत्वात् "णिस्तोरेवा0 " 23 / 37 इति षे तुष्ट्रपयिषति । अओपदेशोऽयमित्यन्ये, तुस्तूपयिषति । स्तुपण इत्येके, स्तोपयति । ष्ट्रपच समुच्छाये [354 ], स्तूप्यति ॥ * 101 डिपण क्षेपे ' / डेपयति । डिपिण संघाते [ 9 / 264 ], डेपयते ॥ ... 102 रुपण व्यक्तायां वाचि' / ह्रापयति ॥ Page #353 -------------------------------------------------------------------------- ________________ 318 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 103'103 डपु 104 डिपुण संघाते' / अभिमर्दने इत्येके । उदिवाने डम्पयति, डिम्पयति । भान्तावेतौ इत्यन्ये; डम्भयति, डिम्भयति । अचि डिम्भः ॥ 105 शूर्पण माने' / तालव्यादिः । शूर्पयति । अचि "पुनाम्नि0" / 5 / 3 / 130 इति करणेऽधिकरणे वा घे शूर्पः ॥ अथ बान्ता अष्टौ ___106 शुल्बण सर्जने च' / चकारान्माने । तालव्यादिः । शुल्बयति । अचि शुल्बम् ॥ ___ 107 डबु 108 डिबुण क्स्सेपे'| उदित्वान्ने डम्बयति, विडम्बयति । उणादौ "जठर0" (u0 403) इत्यरे आडम्बरः ॥ ___ 108 डिबुण्' / उदित्त्वान्ने डिम्बयति । अचि डिम्बम् अशस्त्रकलहः । केचित्तु दभदभुदिभूनपि भान्तानिह अधीयते; दाभयति, दम्भयति, दिम्भयति ॥ '109 सम्बण सम्बन्धे' / सम्बयति । षोपदेशोऽयमित्यन्ये । "णिस्तोरेवा." 2 / 3 / 37 इति षत्वे सिपम्बयिषति । तालव्यादिस्यमिति द्रमिलाः । शम्बयति शम्बलम् । साम्ब इत्येके, साम्बयति । अलि साम्बः ॥ '110 कुबुण आच्छादने' / उदिचाने कुम्पयति । " भीषिभूषि0" 5 / 3 / 109 इत्यङि कुम्बा ॥ '111 लुबु 112 तुबुण अर्दने ' / उदित्वान्ने लुम्बयति । उणादौ "स्वरेभ्य0" (u0 606) इति i:, लुम्बिः । / 112 तुबुण' / उदित्वाने तुम्बयति । अचि गौरादित्वाद् याम् तुम्बी । " तिकृतौ0" 5 / 1171 इति अके तुम्बकः । तुपुण् इत्यप्यन्ये, तुम्पयति । / 113 पुर्वण निकेतने' / " म्वादेर्नामिनो0" 2 / 1 / 63 इति दी पूर्वयति । अचि पूर्वः । पूर्व इत्यमरकोशे ओष्ठयान्तेषु पठितः, तत् प्रकृतित्वानुरोधाद् बान्तेष्वयमस्माभिरिहाधीतः । / अथ मान्तः ॥ '114 यमण परिवेषणे' / अपरिवेषणे इत्यन्ये । यामयति अतिथींश्चन्द्रमसं वा । परिवेषणादन्यत्र " यमोऽपरिवेषणे गिचि च " 412 / 29 इति हुस्वे यमयति । Page #354 -------------------------------------------------------------------------- ________________ 125 ] धातुपारायणे चुरादय: (9) [ 319 अथ यान्तः ॥ '115 व्ययण क्षये' / व्याययति ॥ अथ रान्तास्त्रयः ॥ '116 यत्रुण संकोचने ' / उदित्वान्ने यन्त्रयति, नियन्त्रयति । "णिवेत्ति0" 5 / 3 / 111 इत्यने यंत्रणा ॥ -- 117 कुद्रुण अनृतभाषणे' / उदित्चान्ने कुन्द्रयति । उ अचुकुन्द्रत् । गादिस्यमिति अन्ये गुन्द्रा भद्रमुस्ता ॥ ___118 श्वभ्रण गतौ' / श्वभ्रयति । अचि श्वभ्रम् ॥ अथ लान्ताः षोडश ॥ 119 तिलण स्नेहने' / तेलयति । णिचोऽनित्यत्वादभावे "नाम्युपान्त्यः" 5 / 154 इति के तिलाः । उणादौ " कीचक0 " (u0 33) इत्यके निपातनात् तिलकम् । तिलत् स्नेहने [ 5 / 91 ], तिलति ॥ ___120 जलण अपवारणे' / जालयति । णके जालकम् । अचि जालम् । अयं लजण इति नन्दी, लाजयति । अचि लाजाः । जल घात्ये [11973 ], जलति । / 121 क्षलण् शौचे' / शौचं शौचकर्म । क्षालयति, क्षालितम् ॥ . . 122 पुलण समुच्छ्राये' / पोलयति । पुल महत्त्वे [ 1980 ], पोलति । तुदादौ अध्ययं इत्येके, पुलति ॥ 123 बिलण भेदे' / ओष्ठयादिः । बेलयति । उणादौ णिचोऽनित्यत्वादभावे " विलिभिलि0" ( u0 340) इति किति मे विल्मं प्रकाशम् । " निघृषी0" ( u0 511) इति किति वे बिल्वम् । भिल इति कौशिकः, भेलयति, मिल्मम् । बिलत् भेदने [ 5 / 95], बिलति ॥ '124 तलण् प्रतिष्ठायाम् ' / तालयति, उत्तालयति । अचि तालः । स्वार्थे के तालिका । णिचोऽनित्यत्वात् तलति । अचि तलम् ॥ 125 तुलण उन्माने' / तोलयति । " भीषिषि0" 5 / 3 / 109 इत्यङि तोला । बाहुलकाद् "णिवेत्ति0 " 5 / 3 / 111 इत्यने तोलना । णिचोऽनित्यत्वाद. 1. बिलि' इति mu0 / उणादि विवरणे तु विलत वरणे, विल्म प्रकाशः ॥ Page #355 -------------------------------------------------------------------------- ________________ 320 ] आचार्यश्रीहेमचन्द्रविरचिते [dhA0 125 भावे " नाम्युपान्त्य0 " 5 / 1 / 54 इति के तुलः, आपि तुला । भिदायङि अपि तुला । तुलयति इति तुलशब्दाद् "णिज् बहुलं0" 3 / 4 / 42 इति णिचि रूपम् ॥ '126 दुलण् उत्क्षेपे' / दोलयति । अचि स्त्रियामापि दोला । "सेटूक्तयोः" 4 / 3 / 84 इति णेलुकि दोलितः । " भीषिभूषि0" 5 / 3 / 109 इत्यङि दोला । उणादौ णिचोऽनित्यत्वादभावे " नाम्युपान्त्य 0 " ( u0 609) इति किदिः, दुलिः कच्छपी । अन्दोलयतीति तु रूढेः, यथा प्रेढोलयति, वीजयति ॥ '127 बुलण निमजने' / बोलयति, बोलितम् । अनटि बोलनम् । णिचोऽनित्यत्वाद् " नाम्युपान्त्य0" 51154 इति के बुलः ॥ 128 मूलण गेहणे' / मूलयति, अचि मूलम् । उणादौ " स्वरेभ्य" ( u0 606) इति i., मूलि: / मुल इति नन्दी, मोलयति । णिचोऽनित्यत्वाद् " नाम्युपान्त्य0 " 5 / 1 / 54 इति के मुलः । मूल प्रतिष्ठायाम् [11427], मूलति । / ___129 कल 130 किल 131 पिलण् क्षेपे' / कालयति गाः । अचि कालयति क्षिपति स्वेषु स्वेषु पर्यायान्तरेषु भावान् इति कालः । कलणू संख्यानगत्योः [9 / 342 ], अदन्तः, सङ्कलयति । अलि कलः । कलि शब्दसंख्यानयोः [ 11814 ], कलते ॥ 130 किल' / केलयति । उणादौ " स्वरेभ्य0 " ( u0 606) इति इः, केलिः । किलत् चैत्यक्रीडनयोः [5 / 86 ], किलति ॥ 131 पिलण' / पेलयति । अचि पेलम् । पेल्यन्ते वस्त्रादीनि अस्यामिति बाहुलकाद् अनडपवादः, "शंसिप्रत्ययात् " 5 / 3 / 105 इति a, भिदादित्वाद् वाङि पेला । णिचोऽनित्यत्वात् पिल्यते ॥ * 132 पलण रक्षणे' / पालयति । पाल इति चन्द्रः, पाली ॥ . * 133 इलण् प्रेरणे' / एलयति । " उपसर्गस्यानिण' " 122 / 19 इति अवर्णलोपे प्रेलयति, परेलयति । डे ऐलिलत् , अचि एला । इलत् गतिस्वप्नक्षेपणेषु [5 / 87 ], इलति । / ___134 चलण भृतौ' चालयति । चल कम्पने [ 11972 ], चलति । कम्पने घटादित्वाद् हस्वे चलयति । चलत् विलसने [ 5 / 92], "अवर्णादश्नो0" 2 / 1 / 115 इति शतुर्वाऽन्ताऽऽदेशे चलती चलन्ती स्त्री कुले वा ॥ Page #356 -------------------------------------------------------------------------- ________________ 144 ] धातुपारायणे चुरादयः (9) [ 321 अथ वान्तः ॥ '135 सान्त्वण सामप्रयोगे' / सान्त्वयति । अपोपदेशत्वाद् "णिस्तोरेवा." 2 / 3 / 37 इति षत्वाभावे सिसान्त्वयिषति । पोपदेशोऽयमिति एके, सिपान्त्वयिषति । साम सान्त्वप्रयोगे इति चन्द्रः, सामयति । डे " उपान्त्यस्या0" 4 / 2 / 35 इति इस्वे असीसमत् । सामण सान्त्वने [ 9 / 329 ], अदन्तः, अससामत् । / अथ शान्तः ॥ 136 धूशण कान्तीकरणे' / धृशयति । दन्त्यान्तोऽयमित्येके, धृसयति । " जठरक्रकर0" ( u0 403 ) इत्यरे धूसरः । मूर्धन्याऽन्तोऽयमित्यन्ये, धूषयति । / .. . अथ षान्ताश्चत्वारः ॥ -- 137 श्लिषण श्लेषणे' / श्लेषयति । श्लिष दाहे [ 11531 ], श्लेषति । श्लिपंच आलिङ्गने [ 3667 ], श्लिष्यति ॥ ___--138 लूषण हिंसायाम् ' / लूषयति ॥ - 139 रुषण रोपे' / रोषयति । रुष हिंसायाम् [ 11514 ], रोषति । रुषच रोषे [ 372 ] रुष्यति ॥ ____140 प्युषण उत्सर्गे' / प्योषयति । णिचोऽनित्यत्वात् पुप्योष । प्युषच विभागे [ 3 / 73 ], प्युष्यति ॥ अथ सान्ताः षट् ॥ ___141 पसुण नासने ' / उदिवाने पंसयति । उणादौ "पंसे दीर्घश्च " ( u0 718) इत्यो पांसुः । / 142 जसुण रक्षणे ' / उदित्चान्ने जसयति । दहण् इत्यप्येके, देहयति ॥ 143 पुसण अभिमर्दने' / पुंसयति । क्ते उत्पुंसितम् । उणादौ " नमः पुंसेः" ( u0 32) इत्यके नखादित्वाद् नोऽदभावे नपुंसकम् ॥ ___144 बस 145 पिस 146 जस 147 वर्हण हिंसायाम् ' / बसयति । फेसपति । गतौ अयमित्येके, बलदाननिकेतनेष्वपीत्यन्ये । पिसृ गतौ [11546 ], पेसति । ऋदनुबन्धत्वाद् णौ डे ह्रस्वाभावे अपिपेसत् । एके त्वाहुः नायम् ऋदित् 41 Page #357 -------------------------------------------------------------------------- ________________ 322 ] आचार्यश्रीहेमचन्द्रविरचिते [dhA0 144 तथा च णिचोऽनित्यत्वात् चौरादिकेनैव पेसति इति प्रयोगसिद्धौ भ्वादौ पाठोऽस्याऽऽत्मनेपदार्थः, पेसते ॥ * 146 जस' / "जासनाट0 " 2 / 2 / 14 इति कर्मणो वा कर्मत्वे "शेषे" 2 / 2 / 81 इति षष्ठ्यां चौरस्य उजासयति । / अथ हान्तौ ॥ -- 147 बर्हणू' / बर्हयति । वर्हि प्राधान्ये [ 11862 ], वहते ॥ '148 णिहण स्नेहने' / "पः so0" 2 / 3 / 98 इति से स्नेहयति । पोपदेशत्वाद् "णिस्तोरेवा0 " 2 / 3 / 37 इति पत्वे सिष्णेहयिषति । णिहौच प्रीती [398 ], स्निह्यति ॥ अथ क्षान्तास्त्रयः ॥ -- 149 म्रक्षण म्लेच्छने' / अक्षयति । अनटि म्रक्षणम् । भ्वादौ म्रक्ष रोपे इत्येके, म्रक्षति ॥ '150 भक्षण अद्ने'| भक्षयति । णिगि "भक्षेहिसायाम्" / / 6 इति अणिकर्तुः कर्मत्वे भक्षयति गौः यवान् , भक्षयति गां यवान् मैत्रः । अत्र यवानां प्रसवप्ररोहधर्मत्वेन चेतनत्वाद् भक्षणे प्राणवियोगलक्षणा हिंसा अस्त्येव । हिंसाया अन्यत्र "गतिबोधा" 22 / 5 इति प्राप्तमपि कर्मत्वं न भवतीति "हेतुकर्तृ0 " 2 / 44 इति कर्तरि तृतीयायां भक्षयति पिण्डी शिशुना मैत्रः, " शीलिकामि0" 5 / 1 / 73 इति अणपवादे णे मांसभक्षा स्त्री। "युवर्ण0" 5 / 3 / 28 इत्यलि भक्षः ॥ - 151 पक्षण परिग्रहे ' / पक्षयति । कर्मण्यणि पक्षः ॥ अथोभयपदी क्षान्तः ॥ * 152 लक्षीण दर्शनाङ्कनयोः' / अङ्कन चिह्नम् । ईदित्वाद् " ईगितः " 3 / 3 / 95 इति फलवकर्तर्यात्मनेपदे लक्षयते, फलवतोऽन्यत्र " शेषात् " 3 / 3 / 100 इति परस्मैपदे लक्षयति । "णिवेत्ति" 5 / 3 / 111 इति अने लक्षणा । " करणाधारे" 5 / 3 / 129 इत्यनटि लक्षणम् । उणादौ " तृकशृ0 " (u0 187) इत्यणे लक्षणम् । "लक्षेर्मोऽन्तश्च" ( u0 715) इति I:, लक्ष्मीः । लक्षिण आलोचने [ 9 / 249 ], अर्थविशेषे चुरादिः, लक्षयते ॥ Page #358 -------------------------------------------------------------------------- ________________ 159 ] धातुपारायणे चुरादयः (9) [ 323 'इतोऽर्थविशेषे आलक्षिणः' / इतः परम् अर्थविशेषे चुरादयो लक्षिणपर्यन्ताः प्रस्तूयन्ते, तत्राऽऽदौ आदन्त: '153 ज्ञाण मारणादिनियोजनेषु' / मारणादयो "मारण-तोषण-निशाने ज्ञश्च" 4 / 2 / 30 इति सूत्रोक्ताः, तेषु नियोजने चार्थे । जानातिश्चुरादिः । मारणे " मारण" 4 / 2 / 30 इति हस्ते संज्ञपयति पशुम् , तोषणे विज्ञपयति गुरुम् । आज्ञपयति, आज्ञपितः । सनि "इवृध0" 4 / 4 / 47 इति वेट , जिज्ञपयिषति पक्षे "ज्ञप्याप0" 4 / 1 / 16 इति ज्ञीपि द्वित्वाभावे च ज्ञीप्सति । निशाने प्रज्ञपयति शस्त्रम् । नियोजने आज्ञापयति भृत्यम् , ज्ञापितः, ज्ञापितवान् ; अत्र मारणाद्यर्थाभावात् ह्रस्वाभावः । उक्तेभ्योऽर्थेभ्योऽन्यत्र न चुरादिः, इति क्र्यादित्वात् नाः, आजानाति ॥ अथ उदन्तः ॥ 154 च्युण सहने ' / इसने इत्येके । च्यावयति शरान , सहते इत्यर्थः । अन्यत्र च्युङ् गतौ [11594 ], च्यवते ॥ __ अथ ऊदन्तः ॥ 155 भ्रूण अवकल्कने' / अवकल्कनं मिश्रीकरणम् । भावयति दनौदनम् । विकल्कने इति नन्दी; भावयेत् ब्राह्मणं तप: / अवकल्पने इत्यन्ये भावयति साधुः समयम् । भू सत्तायाम् [11], भवति । प्राप्तौ तु "भूङः0" 3 / 4 / 19 इति वा णिङि भावयते, पक्षे डिवाद् " इडितः" 3 / 3 / 22 इति आत्मनेपदे भवते ॥ अथ कान्तास्त्रयः ॥ '156 बुक्कण भषणे' / भाषणे इत्येके, आभाषणे इत्यन्ये । बुक्कयति श्वा चौरान् । भषणादन्यत्र बुक्क भाषणे [ 1154 ], बुक्कति ॥ 157 रक 158 लक 159 रग 160 लगण आस्वाद्ने'| राकयति, लाकयति । आसादने इत्यन्ये, आराकयति, आलाकयति धर्मम् ॥ अथ गान्तास्त्रयः ॥ . 159 रग । रागयति ॥ Page #359 -------------------------------------------------------------------------- ________________ 324 ] आचार्यश्रीहेमचन्द्रविरचिते [ pA0 160 ___ 160 लग' / लागयति । अन्यत्र रगे शङ्कायाम् [1 / 1023 ], रगति । लगे सङ्गे [ 1 / 1024 ], लगति । णिगि " घटादे:0" 4 / 2 / 24' इति इस्वे रगयति, लगयति ॥ 161 लिगुण चित्रीकरणे' / उदित्वाने लिङ्गयति शब्दम् ; स्त्रीपुनपुंसकलिङ्गैश्चित्रीकरोतीत्यर्थः । उल्लिङ्गयति । अचि लिङ्गम् । अन्यत्र लिगु गतौ [ 190 ], लिङ्गति, आलिङ्गति ॥ - अथ चान्तास्त्रयः ॥ 162 चर्चण अध्ययने' / चर्चयति शास्त्रम् । " भीषिभूषि0" 5 / 3 / 109 इत्यङि चर्चा । अन्यत्र चर्चत् परिभाषणे इति केचित् ; चर्चति ॥ __ 163 अञ्चण् विशेषणे' / विशेषणम् अतिशयः । अश्चयति अर्थम् , व्यक्तीकरोतीत्यर्थः । अन्यत्र अञ्चू गतौ च [ 11890 ], अश्चति ॥ 164 मुचण् प्रमोचने' / मोचयति शरान् । प्रयोजने इत्यन्ये, मोचयति कुण्डले प्रयोजयतीत्यर्थः । अन्यत्र मुचि कल्कने इत्येके, मोचते । मुच्छंती मोक्षणे [ 5 / 6 ], मुश्चते, मुश्चति ॥ अथ जान्तौ ॥ '165 अर्जण प्रतियत्ने' / प्रतियत्नः संस्कारः । अर्जयति, हिरण्यं निवेशयतीत्यर्थः । डे आजिजत् । अन्यत्र तु अर्ज सर्ज अर्जने [ 13142, 1 / 143 ], अर्जति ॥ 166 भजण् विश्राणने' / विश्राणनं विपचनम् । भाजयति, विभाजयति । अचि अलि वा भाजः । स्त्रियां " भाजगोण." 24 / 30 इति ङ्याम् भाजी पक्वा चेद् , भाजा अन्या । अन्यत्र तु भजी सेवायाम् [ 11895 ], भजते, भजति ॥ ____अथ टान्तास्त्रयः ॥ 167 चट 168 स्फुटण भेदे' / चाटयति । अनटि उच्चाटनम् । णिचोऽनित्वात् चटति, विचटति । उणादौ " दृकुन 0 " ( u0 27 ) इति अके चटका । स्फोटयति, आस्फोटयाञ्चकार । अर्थान्तरे तु स्फुट विसरणे [11209], स्फोटति । स्फुटि विकसने [ 16669], स्फोटते । स्फुटत् विकसने [ 51126 ], स्फुटति ॥ Page #360 -------------------------------------------------------------------------- ________________ 172 ] धातुपारायणे चुरादयः (9) [ 325 '169 घटण संघाते' / घाटयति । अनटि उद्घाटनम् । उद्घाटितः कपाट: / अर्थान्तरे तु घटिषु चेष्टायाम् [ 111000 ], घटते । घटादित्वाद् इस्वे घटयति । 'हन्त्यर्थाश्च; येऽन्यत्र हन्त्यर्था हिंसाः पठ्यन्ते, तेऽप्यत्र चुरादौ वेदितव्याः' / हनं हिंसागत्योः [2 / 42 ], घातयति । हिंसु वृहप हिंसायाम् [6 / 22, 23], हिंसयति, तर्हयति । तत्तद्गणपाठ-सामर्थ्यात्त हन्ति, हिनस्ति, तृणेढि इत्यादयोऽपि । अनेनैव च सिद्धेऽन्येषां हिंसार्थानां चुरादौ पाठः आत्मनेपदादिगतरूपभेदार्थः ॥ . अन्ये तु चटास्फुटौ घट च हन्त्यर्था इत्याचं पाठं मन्यन्ते; अस्यार्थः -चट इत्ययं धातुः, आपूर्वश्च स्फुट इति, घट इत्ययं च त्रयोऽप्येते हन्त्यर्था हिंसाः सन्तश्चुरादौ भवन्ति; चाटयति, आस्फोटयति, घाटयति, हन्ति इत्यर्थः । अर्थान्तरे तु न चुरादित्वम् ; चटति, आस्फुटति, घटते । अपरे त्वन्यथा व्याचक्षते; चटास्फुटौ आस्फुटत्यर्थे चुरादिः, चाटयति । घट च; अयं च आस्फुटत्यर्थे चुरादिः, घाटयति । अन्यत्र चटति, घटते ॥ अथ णान्तः ॥ 170 कणण निमीलने' / काणयति चक्षुः, अचि काणः । अर्थान्तरे तु कण शब्दे [ 11270 ], कणति । गतौ घटादित्वाद् णिगि ह्रस्वे कणयति ॥ अथ तान्तः ॥ "171 यतण निकारोपस्कारयोः' / निकारः खेदनम् , यातयति अरिम् । " णिवेत्ति0" 5 / 3 / 111 इत्यने यातना तीव्रव्यथा । उपस्कारे यातयति दरिद्रो नागरस्य धनम् । यातयति 'छिद्रं राजा, प्रच्छादयतीत्यर्थः । प्रतियातयति, प्रतिबिम्बयतीत्यर्थः । अर्थान्तरे तु यतैङ् प्रयत्ने [ 11711 ], यतते । निरश्च प्रतिदाने, निरः परो यतिः प्रतिदानेऽर्थे चुरादिः, निर्यातयति, ऋणम् शोधयतीत्यर्थः ॥ अथ दान्ताः षट् ॥ ' 172 शब्दण उपसर्गाद् भाषाऽऽविष्कारयोः' / भाषो भाषणम् । भाषे आविष्कारे चार्थे शब्द इत्ययं धातुरुपसर्गात्परः चुरादिः, विशब्दयति, प्रशब्दयति । प्रतिशब्दयति, प्रतिश्रुत्कामाऽऽविष्करोतीत्यर्थः । योगविभागोऽत्र इति नन्दी । शब्द . 1. च्छिद्रं इति mu0 ॥ Page #361 -------------------------------------------------------------------------- ________________ 326 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 172 उपसर्गादित्येकः, शब्द इत्ययं घातुरुपसर्गात्परः चुरादिः; प्रशब्दयति, विशब्दयति । भाषाऽऽविष्कारयोः इत्यपरः, अनुपसर्गार्थोयमारम्भः । पूर्वस्तु भाषणाऽऽविष्कारार्थः; शब्दयति, विशब्दयति । अन्यस्तु शब्द शब्दक्रियायामित्यधीते; शब्दयति । 'भषणस्यापि शब्द विशेषक्रियारूपत्वादत्रैवान्तर्भावः, ततः उपसर्गादाविष्कारे इति पठित्वा प्रशब्दयति, विशब्दयति इत्याविष्कारमात्रे उदाहरन्ति । / 173 दण् आस्रवणे' / क्षरणे इत्येके । " षः सो." 2 / 3 / 98 इति से सूदयति । षोपदेशत्वात् " णिस्तोरेवा0 " 2 / 3 / 37 इति षत्वे सुदयिषति । अनटि निमूदनम् । अर्थान्तरे तु धूदि क्षरणे [ 11736 ], सूदते । "नाम्युपान्त्य." 5 / 1 / 54 इति के सूदः । / '174 आङः क्रन्दण सातत्ये' / आङ: पर: क्रन्द इत्ययं धातुः सातत्येऽर्थे चुरादिः; आक्रन्दयति । अलि आक्रन्दः । अर्थान्तरे तु ऋदु रोदनाऽऽह्वानयोः [ 1 / 316 ], आक्रन्दति ॥ 175 वदण आस्वादने' / संवरणे इत्यन्ये । "पः so0" 2 / 3 / 98 इति से स्वादयति । षोपदेशत्वाद् " नाम्यन्तस्था0 " 2 / 3 / 15 इति षत्वे असिष्वदत् । अर्थान्तरे तु ष्वदि आस्वादने [ 11729 ], मैत्राय स्वदते दधि ॥ * 176 आस्वदः सकर्मकात् ' / आपूर्वात् स्वदतेः सकर्मकात् णिज् भवति, आस्वादयति यवागूम् । अन्ये तु ग्रसण ग्रहणे [9 / 196], पुषण धारणे [9 / 188], दलण विदारणे [ 9 / 184], लोक तर्केति भाषार्थदण्डकः, पूरण आप्यायने [9 / 183], स्वदण संवरणे इति क्रमेण पठित्वा व्याख्यान्ति; ग्रसिमारभ्य आस्वदः स्वदमभिवाप्य यो धातुः पठितस्तस्मात् सकर्मकक्रियावचनादेव णिज् भवति । ततोऽकर्मकेभ्यो णिचो व्यावृत्तिः ॥ - 177 मुदण् संसर्गे' / मोदयति सक्तून् सर्पिषा । मोदयति उष्णा अप: शीताभिरद्भिः । उभयत्र संसृजतीत्यर्थः । " नाम्नि पुंसि च" 5 / 3 / 121 इति णके मोदकः । अर्थान्तरे तु मुदि हर्षे [ 11726 ], मोदते ॥ अथ धान्तः ॥ 178 शधण प्रसहने' / प्रसहनम् अभिमवः । अप्रसहने इत्येके । अप्रसहनम् अमर्षः । शर्धयति अरिम् । डे " ऋदृवर्णस्य " 4 / 2 / 37 इति गुणापवादे ऋतो वा 1. भाष इति mu0 pA0 ॥ Page #362 -------------------------------------------------------------------------- ________________ 184 ] धातुपारायणे चुरादयः (9) [ 327 ऋति अशीशृधत् , अशशर्धत् । अर्थान्तरे तु शृङ् शब्दकुत्सायाम् [1958 ], शर्धते । शृधूग उन्दे [11910 ], शर्धते, शर्धति ॥ अथ पान्तः ॥ 179 कृपण अवकल्कने' / अवकल्कन मिश्रीकरणं सामर्थ्य च । कल्पयति । अवकल्पने इत्यन्ये, कल्पयति वृत्ति राजा । चन्द्रस्तु भूतपो द्वावपि अवकल्कने चिन्तने इति व्याख्यत् ; संभावयति, अवकल्पयति । अर्थान्तरे तु कृपौङ सामर्थ्य [11959 ], कल्पते ॥ अथ भान्तः ॥ 180 जभुण नाशने' / उदित्वान्ने जम्भयति । क्ये जम्भ्यते । जभण् इति चन्द्रः । "जभः स्वरे" 4 / 4 / 100 इति स्वरात्परे ने जम्भयति । अर्थान्तरे तु जभुङ् गात्रविनामे [ 11782 ] जम्भते ॥ अथ मान्तः ॥ 181 अमण रोगे'| " अमो कम्यमि0" 4 / 2 / 26 इत्यत्र अमो वर्जना "यमोऽपरिवेषणे0" 4 / 2 / 29 इत्यत्र णिचो नियमार्थत्वाद् वा हस्वाभावे "रुजार्थस्या0" 2 / 2 / 13 इति. वा कर्मणः कर्मत्वे शेषषष्ठ्याम् आमयति चौरस्य ज्वरः । अलि आमः । उणादौ " कुगुवलि." (u0 365) इत्यये आमयो रोगः । ." श्वन्मातरिश्वन्' ' ( u0 902) इत्यनि निपातनाद् अरीन् आमयति इति अर्यमा रविः । अर्थान्तरे तु अम गतौ [ 11392 ], अमति । घजि अमः ॥ ___ अथ रान्तौ ॥ 182 चरण असंशये' विचारयत्यर्थान् । "णिवेत्ति" 5 / 3 / 111 इत्यने विचारणा । अन्ये तु चरण संशये इति पठन्ति । विचारणा हि संशये सति भवति इति चाहुः । अर्थान्तरे तु चर भक्षणे च [ 11410 ], चरति ॥ * 183 पूरण आप्यायने ' / पूरयति । अर्थान्तरे तु पूरैचि आप्यायने [ 33125], पूर्यते ॥ अथ लान्तः ॥ 184 दलण विदार्न्ने'| दालयति, दाग्यतीत्यर्थः । अर्थान्तरे तु दल त्रिफला विशरणे [ 11413-414 ], दलति । गिगि घटादित्वाद् हस्वे दलयतीत्येके । Page #363 -------------------------------------------------------------------------- ________________ 328] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 185 अथ वान्तः ॥ 185 दिवण अर्दने' / देवयति शत्रून् । परिदेवयति, अतिदेवयति । अतिपूर्वादेव णिच् इत्येके । अर्थान्तरे तु दिवच् क्रीडादौ [ 31 ], दीव्यति ॥ अथ शान्तः ॥ * 186 पश 187 पषण बन्धने' / पाशयति पाशैः अश्वम् ॥ ____अथ षान्ताश्चत्वारः ॥ 187 पषण' / पाषयति पाशैः अश्वम् । दन्त्यान्त्योऽयमित्येके । अर्थान्तरे तु पषी बाधनस्पर्शनयोः इति मूर्धन्यान्तः, तालव्यान्तो, दन्त्यान्त्यश्च आचार्यभेदेन; पशते पशति, पषते पपति, पसते पसति ॥ 188 पुषण धारणे' / पोषयति आभरणम् , धारयतीत्यर्थः । अर्थान्तरे तु पुष पुष्टौ [ 11536 ], पोषति । पुपंच पुष्टौ [ 3 / 32 ], पुष्यति । पुषश् पुष्टौ [857 ], पुष्णाति ॥ 189 घुषण विशब्दने' / विशब्दनं विशिष्टशब्दकरणं नानाशब्दनं वा; घोषयति, उद्घोषयति । अविशब्दने इन्येके; अपघोषयति, पापम् अपहनुते इत्यर्थः । ऋदित्करणं चुरादिणिचोऽनित्यत्वे लिङ्गम् , तेन " ऋदिच्छ्वि0 " 3 / 4 / 45 इति इति वाऽङ्गि अघुषत् ; पक्षे अघोषीत् । घोषति । 'जुघुषुः पुष्पमाणवाः' [ पातञ्जल महाभाष्य, 7 / 2 / 23] इति विशब्दनेऽपि भवन्ति । नायम् ऋदिदिति कौशिकः । अर्थान्तरे तु घुष शब्दे [ 11497 ], घोषति । आङः क्रन्दे, क्रन्दः सातत्ये इत्यन्ये । आङः परो घुषिः क्रन्देऽर्थे चुरादिः भवति, आघोषयति । "णिवेत्ति" 5 / 3 / 111 इत्यने आघोषणा । अन्ये तु आङः क्रन्दः सातत्ये इति पठन्ति । आङः परात् क्रन्देः सातत्येऽर्थे णिज् भवति; आक्रन्दयति नित्यम् , अन्यत्र आक्रन्दति । / * 190 भूष 191 तसुण् अलङ्कारे' / भूषयति कन्याम् , भूष अलङ्कारे [ 11537 ], भूषति ॥ ___ अथ सान्ताः सप्त ॥ * 191 तसुण' / उदिच्चान्ने तंसयति । " पुनाम्नि0" 5 / 3 / 130 इति करणे घे अवतंसः । तसु अलङ्कारे [ 11538 ], तंसति ॥ Page #364 -------------------------------------------------------------------------- ________________ 200 ] धातुपारायणे चुरादयः (9)..... [ 329 1. 192 जसणू ताडने । जासयति । "जासनाट0" 2014 इति कर्मणो वा कर्मत्वे " शेषे" 222281 इति षष्ठयाम् चौरस्य उज्जासयति । अर्थान्तरे तु जमूच मोक्षणे [3 / 80 ], जस्यति । जसण हिंसायाम् । 9 / 146 ] इति पठितोऽप्यर्थभेदात् पुनरधीतः ॥ . 193 त्रसण वारणे' / धारणे इति नन्दी । ग्रहणे इत्येके । त्रासयति मृगान् , निराकरोतीत्यर्थः । अर्थान्तरे तु सैच भये [ 3 / 28 ], त्रस्यति, वसति ॥ / '194 वसण स्नेहच्छेदावहरणेषु' / स्नेहे वासयति वसा । छेदे वासयति वृक्षम् । अवहरणे वासयति अरीन् , मारयतीत्यर्थः । अर्थान्तरे तु वसं निवासे [ 11999 ], वसति । वसिक आच्छादने [ 2159 ], वस्ते ॥ -- 195 ध्रसण उत्क्षेपे' / उच्छे इत्येके' / धामयति । अर्थान्तरे तु भ्रमश् उञ्छे [ 859], ध्रस्नाति । उकारादी इमौ इत्येके, उध्रासयति, उध्रस्नाति ॥ - 196 ग्रसण् ग्रहणे' / ग्रासयति फलम् । अर्थान्तरे तु. ग्रसङ् अदने [11854 ], ग्रसते ॥ - 197 लसण शिल्पयोगे' / लासयति दारु, भ्रमादिना तक्ष्णोतीत्यर्थः । अर्थान्तरे तु लस श्लेषणक्रीडनयोः [11543], लसति । भ्वादौ पाठः शिल्पयोगेऽपि णिजभावार्थः । एवमन्यत्रापि । पान्तोऽयमित्येके', लापयति दारुं । अन्यत्र लषी कान्तौ [ 11927 ], पति, लष्यति । तालव्यान्त इति तु कौशिकः ॥ अथ हान्तः ॥ ' 198 अर्हण पूजायाम् ' / अर्हयति । डे आणिहत् । "णिवेत्ति " 5 / 3 / 111 इत्यने अहणा । अर्थान्तरे तु अर्ह पूजायाम् [ 11564 ], अर्हति । / अथ क्षान्तः ॥ * 199 मोक्षण असने' / मोक्षयति शरान् । "युवर्ण0 " 5 / 3 / 28 इति अलि मोक्षः । अन्यत्र मोक्षति ॥ अथ वर्णक्रमेण भासार्थाः। तत्र कान्तौ ॥ '200 लोक, 201 तर्क, 202 रघु, 203 लघु, 204 लोच, 205 विछ, 206 अजु, 207 तुजु, 208 पिजु, 209 लजु, 210 लुजु, 211 भजु, 1. क्षीरस्वामी (क्षी. त. पृ. 30, 330) ॥ Page #365 -------------------------------------------------------------------------- ________________ 330 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 212 212 पट, 213 पुट, 214 लुट, 215 घट, 216 घटु, 217 वृत, 218 पुथ, 219 नद, 220 वृध, 221 गुप, 222 धूप, 223 कुप, 24 चीव, 225 दर, 226 कुशु, 227 सु, 228 पिसु, 229 कुसु, 230 दसु, 231 वह, 232 बृहु, 233 वल्ह, 234 अहु, 235 वहु, 236, महुण भासार्थाः । लोकयति, विलोकयति । ऋदिचाद् "आन्त्यस्य." 4 / 2 / 35 इति हुम्वाभावे अलुलोकत् । अन्यत्र लोक दर्शने [ 11612], लोकते ॥ 201 तर्क' / तर्कयति । " युवर्ण0" 5 / 3 / 28 इत्यलि तर्कः, वितर्कः । ते तर्कितः । गणान्तरेषु अपठिता अप्यत्र दण्डके पाठाद् धातव एवेति अर्थान्तरे, सर्कति ॥ अथ 'घान्तौ ॥ ___ '202 रघु 203 लघु' / उदित्वान्ने रञ्जयति, लत्यति । अन्यत्र रघुङ लघुक गतौ [ 11637-638 ], रहते, लङ्घन्ते ॥ अथ चान्तः ॥ 204 लोच' / लोचयति, आलोचयति । ऋदित्वाद् " उपान्त्यस्य." 4 / 2 / 35 इति इस्वाभावे अलुलोचत् । अन्यत्र लोचङ् दर्शने [ 1646 ], लोचते ॥ अथ छान्तः ॥ .. ' 205 विछ' / " स्वरेभ्यः" 113 / 30 इति द्वित्वे विच्छयति । अन्यत्र विछत् गतौ [ 5 / 29 ], " अशवि ते वा" 3 / 4 / 4 इति वा ये विच्छायति, विच्छति ॥ अथ जान्ताः षड् उदितश्च ॥ '206 अजु' / आयति । अन्यत्र आउप व्यक्त्यादौ [ 6 / 16 ], व्यक्ति ॥ '207 तुजु' / तुअयति । तुजु बलने च [ 11162 ], तुअति । / *208 पिजु' / पिअयति । अन्यत्र विजुकि संपर्चने [ 2 / 52 ], पिङ्क्ते । / "209 लजु' / लायति । अन्यत्र लजु भर्सने [ 1 / 155 ], लाति ॥ 1. धान्तौ इति mu0 ॥ Page #366 -------------------------------------------------------------------------- ________________ 220 ] धातुपारायणे चुरादयः (9) [331 '210 लुजु' / लुञ्जयति । अन्यत्र लुअति ॥ 211 मजु' / भक्षयति । अन्यत्र भोंप आमदने [ 6 / 14 ], मनक्ति । अथ टान्ताः पञ्च ॥ . '212 प्त्त्'| पाटयति । अन्यत्र पट गतौ [1 / 195], पटति । पटण् ग्रन्थे [9 / 294 ], अदन्तः, पटयति ॥ ___213 पुट' / पोटयति । अन्यत्र पुटत् संश्लेषणे [5 / 127], पुटति ॥ 21.4 लुत्त्'| लोटयति । अन्यत्र लुटि प्रतीघाते [ 11941], लोटते । लुटच विलोटने [ 3 / 34], लुट्यति ॥ '215 ghtt'| घाटयति । अन्यत्र घटिष चेष्टायाम् [1 / 1000], घटते । णिगि "घटादेः0" 4 / 2 / 24 इति इस्वे घटयति । घटण संघाते [9 / 169] इति पठितोऽपि सकर्मकार्थम् अर्थविशेषार्थ च पुनरिहायमधीतः ॥ _ '216 घ्त्तु'| उदिवान्ने घण्टयति । अचि घण्टा । अन्यत्र घण्टति । / इह रुटनटौ टान्तौ लड्डुनडौ च डान्तौ केचिदधीयते । रुट रोटयति । अन्यत्र रुटि प्रतीपाते [ 1940 ], रोटते । नट नाटयति । अन्यत्र गट नृती [1 / 187), नटति । भ्वादौ आत्मनेपदीति नन्दी, नटते । लड्डु, उदिचाने लण्डयति । अन्यत्र लण्ड ति । तड ताडयति, अन्यत्र तडति ॥ अथ तान्तः ॥ "217 घृत' / वर्तयति । अन्यत्र वृतूङ् वर्तने [ 11955 ], वर्तते ॥ अथ थान्तः ॥ 218 पुथ' / पोथयति । अन्यत्र पुथच हिंसायाम् [3 / 11], पुथ्यति । / अथ दान्तः ॥ 219 नद' / नादयति । अन्यत्र णद अव्यक्ते शब्दे [1 / 299], नदति ॥ अथ धान्तः । / 220 वृध' / वर्धयति । अन्यत्र वृधू वृद्धौ [ 11957 ], वर्धते ॥ . Page #367 -------------------------------------------------------------------------- ________________ 332.] आचार्यश्रीहेमचन्द्रविरचित [dhA0 221 अथ पान्तास्त्रयः ॥ . . " '221 गुप' / गोपयति । अन्यत्र गुपौ रक्षणे [ 1 / 332 ], "गुपौधूप0" 14.1 इत्याये गोपायति ॥ ' 222 धूप' / धूपयति । अन्यत्र धूप संतापे [ 1 / 334 ], धूपायति ॥ , "223 कुप' / कोपयति । अन्यत्र कुपच् क्रोधे [ 3 / 48 ], कुप्यति ॥ .. . अथ वान्तः ॥ -- 224 चीव' / चीत्रयति । अन्यत्र चीन झषीवत् [ 11921 ], चीवते बीवति ॥ अथ शान्तावुदितौ च ॥ -- 225 दशु' / दंशयति । अन्यत्र दंश दशने [ 11496 ], दशति । / * 226 कुशु' / कुंशयति । अन्यत्र कुंशात ॥ अथ सान्ताश्चत्वार उदितश्च ॥ '227 त्रसु' / सयति । अन्यत्र सति ॥ - 228 पिसु' / पिसयति । अन्यत्र पिंसति । / -- 229 कुसु' / कुंसयति । अन्यत्र कुंसति ॥ '230 दसु' / दसयति । अन्यत्र दसति ॥ / अथ हान्ताः षट् वर्हवल्ही मुक्त्वा उदितश्च ॥ '231 वई' / वहयति । अन्यत्र वहि प्राधान्ये [ 11862 ], वर्हते । / / 232 वृह' / वृहयति । " णिवेत्ति0 " 53 / 111 इत्यने वृहणा । अन्यत्र बहु शब्दे च [11560 ], बृंहति ॥ 5233 वल्ह' / वल्हयति । अन्यत्र वल्हि प्राधान्ये [ 12863 ], वल्हते ॥ * 234 अहु' / अंहयति । अन्यत्र अहुङ् गतौ [ 11858 ], अंहते ॥ :: 235 बहु' / वंहयति ॥ Page #368 -------------------------------------------------------------------------- ________________ 242] धातुपारायणे चुरादयः (9)-." ... '236 महुण' / मंहयति । अन्यत्र बहुङ महुङ् वृद्धौ [ 1873-874 ], बहते मंहते । लोकृतर्कादयः स्वार्थे णिचमुत्पादयन्ति भासार्थाश्चेति पारायणम् । भासयति दिशः, दीपयति, इन्धयति, प्रकाशयति । गणान्तरपाठस्तु एषामात्मने पदादिकार्थः ॥ . अथात्मनेपदिनः तत्रोदन्तः ॥ . ' 237 युणि जुगुप्सायाम् ' / इदिचाद् " इङित:0" 3 / 3 / 22 इति आत्मनेपदे यावयते धर्म जाल्मः । "य एच्चा0 " 5 / 1 / 28 इति ये याव्यम् । अन्यत्र युक् मिश्रणे [2 / 22], यौति । युंगरू बन्धने [816], युनीते, युनाति । युजिरयमित्येके, योजयति ॥ .. अथ ऋदन्तः ॥ ___'238 गणि विज्ञाने ' / विज्ञापने इत्येके । गारयते । अन्यत्र गत् निगरणे [5 / 21], गिरति । गृश् शब्दे [ 8 / 31 ] गृणाति । कृणीति चन्द्रः, कारयते । अन्यत्र कृत् विक्षेपे [ 5 / 20 ], किरति ॥ अथ चान्तः ॥ 239 वश्चिण प्रलम्भने । प्रलम्भनं मिथ्याफलाख्यानम् । बञ्चयते । " शिवेत्ति0 " 5 / 3 / 111 इत्यने वञ्चना । अन्यत्र वञ्चू गतौ [1 / 106 ], वञ्चति । इदिचादेव णिजन्ताद् आत्मनेपदे सिद्ध " प्रलम्भे गृधिवञ्चेः" 3389 इति तद्विधानं णिगन्तादफलवकर्थमित्येके । अथ टान्तः ॥ . - '240 कुटिण प्रतापने ' / कोटयते, उत्कोटयते । अन्यत्र कुटत् कौटिल्ये [5 / 112 ], कुटति ॥ अथ दान्तौ ॥ ' 241 मदिण् वृप्तियोगे'| तृप्तिशोधने इत्यन्ये । तृप्तेः शोधनं संपत्तिः । मादयते । अन्यत्र मदैच हर्षे [393 ], मायति । हर्षग्लपनयोः घटादित्वाद् णिगि ह्रस्वे, मदयति ॥ 242 विदिण चेतनाख्याननिवासेषु' / वेदयते सुखम् , चेतयते इत्यर्थः । आवेदयते धर्मम् , आख्यातीत्यर्थः । वेदयते गृहम् , निवासं करोतीत्यर्थः । . 1. क्षीरस्थाभी (क्षी. त. पृ. 297) / 5.कयामत्यक ॥ Page #369 -------------------------------------------------------------------------- ________________ 13.] आचार्यश्रीहेमचन्द्रविरचिते [pA0 242विवादेऽप्यन्ये, प्रवेदयते वादिना । अन्यत्र विदक् ज्ञाने [ 2 / 41], वेत्ति । विदिच सत्तायाम् [3 / 115], विद्यते । विनंती लामे [5.8 ], विन्दते, विन्दति । विदिप विचारणे [ 6 / 25 ], विन्ते ॥ अथ नान्तः ॥ . '243 maniN stamme ' / stambho गर्वः । मानयते, विमानयते वृषलः, पक्षे मनति इति चन्द्रः । अन्यत्र मनिच् ज्ञाने [ 33120 ], मन्यते । मयि बोधने [79), मनुते ॥ .. ___अथ लान्तौ ॥ '244 बलि 245 भलिण आभण्डने ' / आभण्डनं निरूपणम् । बलि: ओष्ठयादिः, उद्घालयते । भालयते, निभालयते । अन्यत्र वलि संवरणे [ 11807 ], 'बलते । मलि परिभाषणादौ [ 11812 ], भलते ॥ अथ वान्तः ॥ ___ '246 दिविण परिकूजने ' / देवयति ग्न्त्री। अन्यत्र दिवच् क्रीडादौ -[1] दीव्यति ॥ ___ अथ षान्तः ॥ ___ +247 वृषिण शक्तिबन्धे' / आवर्षयते ग्रामः, शक्ति बध्नातीत्यर्थः । शक्तिबन्धः प्रजनासामर्थ्य मित्यन्ये । वर्षयते वर्षधरः । तवर्गतुर्यादिः अयं सामर्थ्यवारणार्थ इत्येके, धर्षयते अरीन् । केचिदमुमूदितं णिचोऽनित्यत्वार्थ पठन्ति, तन्मते शक्तिबन्धेऽपि णिचोऽभावाद् आत्मनेपदाभावे वर्षति । ऊदिचात् क्त्वि वेट् , वृष्ट्वा वर्णित्वा । अर्थान्तरे तु वृष सेचने, वर्षति ॥ अथ सान्तः । / * 248 कुत्सिण अवक्षेपे' / कुत्सयते । " भीषिभूषि0 " 5 / 3 / 109 इत्यत्र बहुवचनाद् अङि कुत्सा । बाहुलकाद् "णिवेत्ति0 " 5 / 3 / 111 इति अने कुत्सना । / 1. देग्णे इति mu0 ॥ 2. क्षीरस्वामी (श्री. त. पृ. 296 ) ॥ .. Page #370 -------------------------------------------------------------------------- ________________ 256 ] धातुपारायणे चुरादनः (1) . [ 335 अथ क्षान्तः ॥ '249 लक्षिण आलोचने ' / लक्षणं लक्षयते । अन्यत्र लक्षीण दर्शनाऽनयोः [ 9 / 152 ], लक्षयति, लक्षयते । णिचोऽनित्यत्वाद् लक्षते ॥ अथ आत्मनेपदिन एवार्थान्तरेऽपि चुरादयः ॥ अथ कान्तास्त्रयः ॥ ... '250 हिष्कि 251 किष्किण हिंसायाम् ' / हिष्कयते । ते हिष्कितम् । हिक्कितम् इति तु हिकी अव्यक्ते शब्दे [11889 ] इत्यस्य ॥ 251 किष्किण' / किष्कयते । उणादौ " काहवि0" ( u0 729) इति उः, किष्कुः वितस्तिः । किष्किन्धा इति तु किमप्यन्तर्दधाति इति पृषोदरादित्वात् दधातेः ॥ .. ... -- 252 निष्किण परिमाणे ' / निष्कयति । अचि निष्कः ॥ ! ' . अथ जान्तः ॥ . ' 253 तर्जिण संतर्जने' / तर्जयते । करणेऽनटि तर्जनी । यतु लक्ष्ये तर्जयति इति परस्मैपदं दृश्यते तथा भर्सयति, निशामयति, भालयति, कुन्सयति, कञ्चयति, निवेदयतीत्यादि; तद् स्वादौ राजुग टुभ्राजि इति पुनः भ्राजिग्रहणेनाऽऽत्मनेपदस्याऽनित्यत्वज्ञापनात् सिद्धम् । तर्ज भर्त्सने [ 1 / 156 ] तर्जति ॥ अथ टान्तौ ॥ 254 कटिण अप्रमादे' / आप्रदाने इत्यन्ये कूटयते । अलि कूटः । कूटण दाहे [ 9 / 293 ], अदन्तः, कूटयति ॥ 255 त्रुटिण छेदने' / त्रोटयते रज्जुम् । डान्तोऽयमित्येके, उत्त्रोडयते तृणम् । त्रुटत् छेदने [ 5 / 123 ], त्रुध्यति, त्रुटति ॥ अथ ठान्तः ॥ '256 शठिण श्लाघायाम् ' / शाठयते । अचि शाठः । "णिवेत्ति" 5 / 3 / 111 इत्यने शाठना । शट इति नन्दी । शल इति कौशिकः । शठ कैतवे च [ 11222 ], शठति, शठः ॥ . . 1. दुर्गः (क्षी. त. पृ. 295) ॥ ...... . . / Page #371 -------------------------------------------------------------------------- ________________ 336 ] भाचार्यश्रीहेमचन्द्रविरचिते [ dhA0 257 अथ पा अथ णान्तास्त्रयः ॥ 257 कूणिण संकोचने' / कूणयते मुखम् । ते कूणितं चक्षुः । 'उणादौ " स्वरेभ्य0 " ( u0 606 ) इत्यौ कूणि: ॥ '258 तूणिण पूरणे' / तूणयते । अलि तूणः । उणादौ "जम्बीरामीर0" (u0 422) इतीरे तूणीरः । तूलेति चन्द्रः ॥ 259 भ्रणिण आशायाम् ' / आशङ्कायामित्येके, भ्रूणयते । अलि भ्रूणः ॥ . अथ तान्तौ ॥ 260 चितिण संवेदने' / चेतयते । अशिति विषये गेलुंकि व्यञ्जनान्तत्वाद् " इडितो." 5 / 2 / 44 इत्यने चेतनाशील: चेतनः । अप्रत्ययापवादे "णिवेत्ति0" . . 5 / 3 / 111 इत्यने चेतना । " रम्यादिभ्यः" 5 / 3 / 126 इति कर्तरि अनटि चेतनः । चितै संज्ञाने [ 11278 ], चेतति ॥ .. 261 वस्ति 262 गन्धिण् अर्दने' / वस्तयते । अचि वस्तः । उणादौ "स्वरेभ्य0 " ( u0 606) इत्यो वस्तिः । / अथ धान्तः ॥ '262 गन्धिण' / गन्धयते । अलि गन्धः । अनटि गन्धनम् । उणादौ " गन्धेरर चान्तः " ( u0 508) इति वे गन्धर्वः ॥ अथ पान्ताश्चत्वारः ॥ * 263 डपि 264 डिपि 265 डम्पि 266 डिम्पि 267 डम्भि 268 डिम्भिणू संघाते' / डापयते । डेपयते । डम्पयते । डिम्पयते ॥ अथ भान्तौ ॥ '267 डम्भि' / डम्भयते ॥ * 268 डिम्भिण' / डिम्भयते । अचि डिम्भः । / ___ अथ मान्तास्त्रयः ॥ ' 269 स्यमिण वितकें । " यमोऽपरिवेषणे0 " 4 / 2 / 29 इत्यत्र ण्यधिकारेऽपि णिज्ग्रहणं नियमार्थम् , तेन " अमोकम्यमि0" 4 / 2 / 26 इति ह्रस्वाभावे Page #372 -------------------------------------------------------------------------- ________________ 271 ] धातुपारायणे चुरादयः (9) [ 337 स्यामयते । स्यम् शब्दे [ 11387 ], स्यमति । णिगि " amo0" 4 / 2 / 26 इति हस्वे स्यमयति ॥ ' 270 शमिण आलोच्ने'| शामयते, विशामयते । "णो दान्त0 " 4 / 4 / 74 इति क्ते वा निपातनात् शान्तः, पक्षे " सेटूक्तयोः " 4 / 3 / 84 इति णेलुक, शामितः । शमूच उपशमे [ 387 ], शाम्यति । णिगि "शमोऽदर्शने " 4 / 2 / 28 इति इस्वे शमयति रोगम् ॥ ___ '271 'कुस्मिण कुस्मयने' / मतिदृष्टे बुद्धयुत्प्रेक्षितेऽर्थे इत्यन्ये । कुत्सितं स्मयनम् , कुस्मयनम् । कुस्मयते, प्रकुस्मयते, आकुस्मयते । क्ये कुस्म्यते । " धातोरनेकस्वरा0" 3446 इत्यामि कुस्मयांचक्रे । डे अचुकुस्मत । सनि चुकुस्मयिषते । कुस्मयिता, कुस्मयितव्यम् । विपि णिलुको "न सन्धि0" 7 / 4 / 111 इति स्थानित्वप्रतिषेधस्य स्कोर्लुक्य भावात् स्थानित्वे " संयोगस्यादौ0" 2 / 1188 इति सस्य लुगभावे, संयोगान्तलोपे तु णिलुको "न सन्धि0 " 74 / 111 इति स्थानित्वप्रतिषेधात् " पदस्य " 2 / 1189 इति मस्य लुकि सुकूः साधुकूः । " णिवेत्ति0" 5 / 3 / 111 इत्यने कुस्मना । कुस्मयित्वा, प्रकुस्म्य ॥ ___कुपूर्वेण स्मिडैव कुस्मयते इति प्रयोगसिद्धेयर्थोऽयमिति चेत् , नैवम् , अनिष्टापत्तेः तथा हि, / "गतिक्वन्य0" 331142 इति समासस्य नाम्नैव सह विधानात् तिवाद्यन्तेन सहाभावे "प्रथमोक्तं प्राक् " 3 / 1 / 148 इति प्राक्त्वानियम इति स्मयतेकु इत्यपि स्यात् , उपसर्गस्य च धातोः प्राक्त्वनियमात् कुप्रस्मयते । अडागमस्य च धात्वादित्वात् कोरग्रतः पाते क्वस्मयत । क्ये " दीर्घश्चि0 " 4 / 3 / 108 इति दीर्घ कुस्मीयते । एकस्वरत्वाच्च परोक्षाया आमभावे कुसिष्मिये । अद्यतन्यां सिचि क्वस्मेष्ट । सनि " ऋस्मि0" 4 / 4 / 48 इतीटि "णिस्तोरेवा." 2 / 3 / 37 इति नियमात् षत्वाभावे कुसिस्मयिषते । तृचि तव्ये चानुस्वारेच्चादिडभावे कुस्मता, कुस्मतव्यम् । विपि " इस्वस्य taH0" 4 / 4 / 113 इति तेऽन्ते कुस्मित् । " स्त्रियां0" 5 / 3 / 91 भावाकोंः क्तौ कुस्मितिः। क्त्वि कुस्मित्य-कुप्रस्मित्येत्यादीनि रूपाणि स्मिङः प्राप्नुवन्ति । अथ कथं कुस्मति इति ? कुपूर्वात् स्मयतेः "क्वचित् " 5 / 1 / 171 इति डे कुस्म इवाचरतीति क्विपि क्रियार्थत्वाद् धातुत्वे "शेषात्" 3 / 3 / 100 इति परस्मैपदे भविष्यति । कुस्मनाम्नस्तु णिवाहुलकानेष्यते ॥ 1. तुलनार्थ विशेषार्थ च द्रष्टव्या क्षी. त. (पृ. 297 ) ॥ Page #373 -------------------------------------------------------------------------- ________________ 338 ] आचार्यश्रीहेमचन्द्रविरचिते [dhA0 272 अथ रान्तास्त्रयः ॥ ' 272 गृरिण उद्यमे' / गुरयते, उद्गएण्रयते खड्गम् । "णिवेत्ति0" 5 / 3 / 111 इत्यने गूरणा, आगूरणा । गूरैचि गतौ [ 3 / 129 ], गूर्यते ॥ _ '273 तन्त्रिण कुटुम्बधारणे' / कुटुम्बं परिवारः । उपलक्षणं चैतत् । तन्त्रयते, तन्त्रयांचक्रे । अचि अलि वा तन्त्रम् । कर्मणोऽणि स्वतन्त्रः । उणादौ " पदिपठि0" ( u0 607) इत्यौ तन्त्रिः वीणास्त्रम् । " तृस्तृतन्द्रि0" ( u0 711) इति IH, तन्त्रीः शुष्कस्नायुः आलस्यं च । कुटुम्ब इत्यपि धातुरिति चान्द्राः, कुटुम्बयते ॥ 274 मन्त्रिण गुप्तभाषणे' / मन्त्रयते । " ग्रहादिभ्यो." 5 / 53 इति णिनि मन्त्री । अलि मन्त्रः । उणादौ "पदिपठि0" (u0 607) इत्यौ मन्त्रिः सचिवः ॥ अथ लान्तः ॥ ___ '275 ललिण ईप्सायाम् ' / लालयते । अचि लालः, कुत्सितो लालः कुलाल:, कर्मणोऽणि कुं लालयते कुलालः । "णिवेत्ति" 5 / 3 / 111 इत्यने लालना । णिचोऽनित्यत्वाद् " इङितो." 5 / 2 / 44 इत्यने लालनाशीला ललना । क्ते ललितः । लाला इति तु " भिल्लाच्छमल्ल." (u0 464 ) इति निपातनाद् ले लातेः । लड विलासे । 11254 ], ऋफिडादित्वाद् डस्य लत्वे ललति । णिगि जिह्वोन्मन्थने घटादित्वाद् इस्वे ललयति श्वा जिह्वाम् । 'गलिण स्रावणे इत्यप्येके, गालयते, उद्गालयते । गल अदने [ 11452 ], गलति ॥ अथ शान्तौ ॥ ' 276 स्पशिण ग्रहणश्लेषणयोः' / स्पाशयते । डे " स्मृदृत्वर0 " 4 / 1 / 65 इति सन्वद्भावापवादे पूर्वस्याऽन्वे अपस्पशत् । " णौ दान्तशान्त" 4 / 4 / 74 इति क्ते वा निपातनात् स्पष्टः, स्पाशितः । पपी बाधनस्पर्शनयोः [11926 ], अयं स्पशीत्येके'; स्पशते, स्पशति । " व्यञ्जनाद् " [5 / 3 / 132] पनि स्पाशः ॥ 1 मुद्रिते चान्द्रधातुपाठे 'तत्रि कुटुम्बधारणे' इत्येवमेकधातुरूपं सूत्रं पठ्यते, स चापपाठः । (क्षी. त. टि. पृ. 293) / तुलना:-क्षी. त. (पृ. 293 ) ॥ * 2. क्षीरस्वाभी, (क्षी. त. पृ. 295, पृ. 127 ) ॥ Page #374 -------------------------------------------------------------------------- ________________ 280 ] धातुपारायणे चुरादयः (9) '277 दंशिण् दशने' / दंशयते । "णिवेत्ति0" 5 / 3 / 111 इत्यने दशना । अनटि दंशनम् । दशुण भासार्थः [ 9 / 225 ], दंशयति । दंशं दशने [11496 ], दशति । दाशिण दाने इत्यप्येके, दाशयते । दाशृग् दाने [11922 ], दाशते, दाशति ॥ अथ सान्तौ ॥ * 278 दंसिण् दर्शने c'| चकाराद् दशने । दसयते । ते दंसितः । पृषोदरादित्वात् टे नस्यात्वे च दासी । दसुण भासार्थः [ 9 / 230 ], दंसयति, अन्यत्र दंसति ॥ ___ '279 भत्मिण संतर्जने' / भर्सयते । "णिवेत्ति0 " 5 / 3 / 111 इत्यने भर्त्सना ॥ अथ क्षान्तः ॥ '280 यक्षिण पूजायाम् ' / यक्षयते । अलि यक्षः । उणादौ " सात्मन्" ( u0 916) इति मनि यक्ष्मा रोगः ॥ आत्मनेभाषाः ॥ इतोदन्ताः ॥ इत उच्च युजादेः प्रागदन्तत्वं धातूनां विधीयते, ततश्च " अतः" 4 / 3 / 82 इत्यल्लुकः स्थानित्वाद् गुणवृद्ध्योः समानलोपित्वाच्च सन्वद्भावदीर्घोपान्त्यहस्वानामभावः, यथा सुखयति, रचयति; अत्र " अतः" 4 / 3 / 82 इत्यल्लुकः स्वरादेशत्वेन पूर्वविधि प्रति स्थानित्वाद् गुणवृद्धथभावः । अररचत् , असुसुखत् ; अत्र समानलोपित्वाद् "असमानलोपे0" 4 / 1 / 63 इति पूर्वस्य सन्वद्भावः, " लघोर्दी!." 4 / 164 इति दीर्घश्च न भवति । असुसूचत् , अनोपान्त्यहूस्वाभावः । __ अकादीनां तु उक्तफलाभावेऽपि पूर्वाचार्यानुरोधेनादन्तेषु पाठः । णिजभावेऽनेकस्वरत्वाद् यनिवृत्यर्थ इत्येके । द्रमिलास्तु एवंप्रकाराणामत्वविधानसामर्थ्याद् अल्लोपाभावं मन्यन्ते, ततश्च "णिति" 4350 इति वृद्धौ प्वागमे च दुःखापयति, लापयति, वण्टापयति, रंहापयति, अर्थापयते सत्रापयते, गर्वापयते इत्युदाहरन्ति । ते हि " णिति" 4350 इति वृद्धि स्वरमावस्येच्छन्ति ॥ Page #375 -------------------------------------------------------------------------- ________________ 340 आचार्यश्रीहेमचन्द्रविरचिते [ thA0 281 तत्र कान्तौ ॥ '281 अङ्कण लक्षणे' / अङ्कयति । सनि " स्वरादे:0" 4 / 1 / 4 इति केद्वित्वे अश्चिकयिषति । अनदन्त एवायमित्येके । अकुङ् लक्षणे [ 11610 ], अङ्कते ॥ .. ' 282 ब्लेष्कण् दर्शने' / ब्लेष्कयति । णिजभावेऽप्यदन्तत्वार्थोऽस्य पाठः, तेनानेकस्वराद् यङ् न भवति । एवं मूत्रि-रूक्षि-गविप्रभृतीनां पाठे प्रयोजनमुन्नेयम् ; अनदन्ता एवैते इत्येके ॥ . अथ खान्तौ ॥ * 283 सुख 284 दु:खण तक्रियायाम् ' / सुखनं दुःखनं च तक्रिया; सुखयति, असुसुखत् । अचि सुखम् । दुःखयति । अचि दुःखम् ॥ .. __ अथ गान्तः ॥ ' 285 अङ्गण् पदलक्षणयोः' / अङ्गयति । सनि आइगयिषति । अस्यापि पूर्वाचार्यानुरोधेनाऽदन्तेषु पाठः ॥ .. - अथ घान्तः ॥ '286 अघण पापकरणे' / अघयति । सनि अजिघयिषति ॥ . अथ चान्तौ ॥ '287 रचण प्रतियत्ने' / रचयति, रचयांचकार, अररचत् । "णिवेत्ति." 5 / 3 / 111 इत्यने रचना ॥ 288 सूचण पैशून्ये ' / सूचयति । अपोपदेशत्वात् षत्वाभावे असुसूचत् । " अट्यति0 " 3 / 4 / 10 इति यङि सोच्यते । 'स्मिप्रभृतिभिः साहचर्याद् एकस्वराणामेव हि पोपदेशस्मृतिः अत एव सूत्र-सत्र-संग्राम-साम-समाज-स्थूल-स्तनस्तेन-स्तोम-सुखानामषोपदेशत्वात् सोसून्यते, सिसत्रयिषते इत्यादौ न षत्वम् । णके सूचकः । अचि सूचः । गौरादित्वाद् याम् सूचयति सूत्रमार्गमिति सूची । " नाम्नि पुसि च" 5 / 3 / 121 इति णके भीरुष्ठानादित्वात् षत्वे विचिका । उणादौ " रुक्मग्रीष्म0 " ( u0 346) इति मे निपातनात् सूक्ष्मः । "पुत्रादयः" (u0 455) इति त्रे निपातनात् सूत्रम् । " स्वरेभ्य0" (u0 605) इत्यो सूचिः॥ 1. तुलना:-क्षीरतरङ्गिणी ( पृ. 314 ) ॥ Page #376 -------------------------------------------------------------------------- ________________ 299 ] धातुपारायणे चुरादयः (9) [341 अथ जान्ताश्चत्वारः ॥ -- 289 भाजण पृथकर्मणि' / भाजयति, विभाजयति, अबभाजत् । क्ते भाजितम् । क्त्वो यपि विभाज्य ॥ ___'290 सभाजण प्रीतिसेवनयोः' / 'प्रीतिदर्शनयोरित्यन्ये । समाजयति । क्ये सभाज्यते । डे अससभाजत् । अनटि समाजनम् ॥ '291 लज 292 लजुण प्रकाशने ' / लजयति, अललजत् ॥ * 292 लजुण्' / उदिवाने लक्ष्यति । लजुण भासार्थः [ 9 / 210 ], लायति । लज-लजु भर्त्सने [ 11154-155 ], लजति, लक्षति ॥ अथ टान्ताः सप्त ॥ .. '293 कूटण दाहे ' / आम्न्त्र्न्नेऽपीत्येके। कूटयति ङे अचुकूटत् । अचि कूटम् ॥ * 294 पट 295 वटण ग्रन्थे' / ग्रन्थो वेष्टनम् । पटयति रज्जुम् , वेष्टयतीत्यर्थः । एवं वटयति । विभाजनेऽप्ययमित्यन्ये । डे अपपटत् , अववटत् । पट गतौ [ 11195], पटति । पटण भासार्थः [ 9 / 212 ], पाटयति । वट वेष्टने [1 / 176 ], वटति । णिगि परिभाषणे घटादित्वाद् हस्वे वटयति । वटुण विभाजने [ 9 / 299 ], वण्टयति ॥ -- 296 खेटण भक्षणे' / खेटयति । उ अचिखेटत् । णके खेटकं फलकः, ... अलि खेटो ग्रामः । "णिवेत्ति0" 53 / 111 इत्यने आखेटना । नायं खेटः, 'खेड इति देवनन्दी, खेडयति । खिट उत्वासे [ 11178 ], खेटति, अचीखिटत् ॥ 297 खोटण क्षेपे' / खोटयति । डे अचुखोटत् । अलि खोटः । डान्तोऽयमिति देवनन्दी, खोडयति । दान्त इत्यन्ये, खोदयति ॥ '298 पुटण स्ण्स्र्गे'| पुटयति । डे अपुष्टत् । पुटत् संश्लेषणे [5 / 127], पुटति । पुटण भासार्थः [ 9 / 213], पोटयति ॥ '299 वटुण विभाजने' / उदित्वाने वण्टयति । वण्टापयतीत्यप्येके । बटु विभाजने [205], वण्टति ॥ 1. प्रीतिदर्शने इति क्षीरस्वामी, (क्षी. त. पृ. 316) ॥ . 2. खेड इति दौर्गाः, (क्षी. त. पृ. 314) ॥ 3. क्षीरस्वामी अपि, (क्षी. त. पृ. 314) ॥ . 4. अ पुटत् इति mu0 ॥ Page #377 -------------------------------------------------------------------------- ________________ भाचार्यश्रीहेमचन्द्रविरचिते [ dhA0 300 अथ ठान्तौ ॥ ___ 300 शठ 301 श्वठण 'सम्यग्भाषणे' / शठयति, श्वठयति । डे अशशठत् , अशवठत् । शठ कैतवे च [1 / 222 ], शठति । णिगि शाठयति । शठ श्वठ चतुण संस्कारगत्योः [ 9 / 49, 50, 51 ], शाठयति, श्वाठयति, श्वण्ठयति । अथ डान्तः ॥ '302 दण्डण दण्डनिपातने ' / दण्डयति । दण्डादेन म्नो णिचि दण्डयत्यादिसिद्धौ दण्डणप्रभृतीनां पाठो यथाभिधानं णिचं विनाऽपि प्रयोगार्थः । अत एवाऽदन्तत्वमप्यनेकस्वरकाथं फलवत् ॥ / अथ णान्ता अष्टौ ॥ '303 व्रणण गात्रविचूर्णने ' / व्रणयति । डे अवव्रणत् । अचि व्रणः । व्रण शन्दे [ 1262 ], व्रणति । णिगि वाणयति ॥ 304 वर्णण वर्णक्रियाविस्तारगुणवचनेषु' / वर्णक्रिया वर्णनं वर्णकरणं वा । कथां वर्णयति, सुवर्ण वर्णयति । विस्तारे वर्णनेयम् । गुणवचनं स्तुतिः शुक्लाधुक्तिर्वा, राजानम् उपवर्णयति । " नाम्नि पुंसि च" 5 / 3 / 121 इति णके वर्णकः ॥ '305 पर्णण हरितभावे' / पर्णयति । अचि पर्णम् ॥ '306 कर्णण भेदे ' / कर्णयति, आकर्णयति ॥ : '307 तूणण संकोचने ' / वितणयति मुखम् । डे व्यतुतूणत् । चूण तूणण संकोचने [ 9 / 74, 75 ], असमानलोपित्वाद् "उपान्त्यस्या0 " 4 / 2 / 35 इति इस्वे अतूतुणत् ॥ '308 गणण संख्याने' / गणयति । जे "2I च गणः " 4 / 167 इति पूर्वस्याऽत्वे ईति च अजगणत् , अजीगणत् । णके गणक: / "कर्मजा तृचा च" 3 / 1183 इति प्रतिषिद्धोऽपि " पत्तिस्थौ0" 3.1179 इति षष्ठीसमासः, पत्तिगणकः, स्थगणक: / स्त्रियामापि गणयति धनागममिति गणिका । अलि गणः । "णिवेत्ति0" 53 / 111 इत्यने गणना ॥ 1. असम्यग्भाषणे इति क्षीर0 (क्षी त. पृ. 311) ॥ 2. देगीच्च ग इति mu0 ॥ Page #378 -------------------------------------------------------------------------- ________________ 315 ] धातुपारायणे चुरादयः (9) [ 343 '309 कुण 310 गुण 311 केतण आमन्त्रणे, आमन्त्रणं गूढोक्तिः; कुणयति, गुणयति । डे अचुकुणत् , अजुगुणत् । कुणत् शब्दोपकरणयोः [5 / 52 ], कुणति । णिगि डे अचूकुणत् ॥ अथ तान्तास्त्रयः ॥ 311 केतण' / केतयति, संकेतयति । डे अचिकेतत् , क्ते केतितः । क्त्वो यपि संकेत्य । अयं निश्रावणनिमन्त्रणयोरपीत्येके' ॥ 312 पतण गतौ वा ' / वाशब्दो णिजदन्तत्वयोः युगपद्विकल्पार्थः, पतयति । डे अपपतत् । " शीश्रद्धा0 " 5 / 2 / 37 इति आलौ " आमन्ता0" 4 / 3 / 85 इति शेरयि पतनशीलः, पतयालुः, पक्षे पतति । "व्यानादेः0" 4 / 3 / 78 इति वा वृद्धौ अपातीत् , अपतीत् । पत्ल गतौ [ 11962 ], पतति, अपप्तत् ॥ ____313 वातण ग्तिसुख्सेव्न्योः'| सुखसेवनयोः इत्येके । वातयति, डे अववातत् । नायं वातः किन्तु वा इत्येके, वापयति, निर्वाप्य गतः । वांक गतिगन्धनयोः [25], वाति ॥ अथ थान्तौ ॥ '314 कथण वाक्यप्रबन्धे' / वाक्यप्रतिबन्धे इत्यन्ये । प्रतिबन्धो विच्छेदोदीरणात् । वदने इत्यपरे । कथयति । डे अचकथत् । णके कथकः । " भीषिभूषि0" 5 / 3 / 109 इत्यङि कथा । " नाम्नि0 " 5 / 3 / 130 इत्याधारे घे आगत्य कथ्यतेऽस्मिन्निति आस्कथः, वर्चस्कादित्वात् । सोऽन्तः । क्त्वो यपि " लघो:0" 4 / 3 / 86 इति णेरयि संकथय्य । कथम् अचीकथत् ? 'भूरिदाक्षिण्यसंपन्नं, यवं सान्त्वमचीकथः ' [ ] इति प्रयोगं दृष्ट्वा ये गणयतेरन्यस्यापि पूर्वस्य ईत्वमिच्छन्ति, तन्मते भविष्यति, प्रकृत्यन्तरं वाऽन्वेष्यम् ॥ '315 अथण दौर्बल्ये' / श्रथयति । ऋफिडादित्वाल्लत्वे श्लथयति । डे अशश्लथत् । श्रथण प्रतिहर्षे [ 9 / 85 ], श्राथयति । श्रथण बन्धने च [9 / 396 ], " युजादेः " 3 / 4 / 18 इति का णिचि श्राथयति, श्रथयति । श्रथुङ शैथिल्ये [ 1717 ], श्रन्थते ॥ 1. विश्रामणाऽऽमन्त्रणयोरिति क्षीर0 (क्षी. त. पृ. 316) ॥ Page #379 -------------------------------------------------------------------------- ________________ 344] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 316 अथ दान्तौ ॥ * 316 छेदण द्वैधीकरणे' / छेदयति । ङे अचिच्छेदत् । क्ते छेदितम् । क्त्वो यपि विच्छेद्य ॥ '317 गदण गर्जे' / गों मेघशब्दः । गदयति । डे अजगदत् । गद व्यक्तायां वाचि [ 11297 ], गदति । णिगि गादयति । डे अजीगदत् ॥ अथ धान्तः ॥ '318 अन्धण दृष्ट्युपसंहारे' / अन्धयति । सनि " न बदनं0" 4 / 1 / 5 इति नस्य द्वित्वप्रतिषेधाद् धेरेव द्वित्वे अन्दिधयिषति ॥ . अथ नान्ताश्चत्वारः ॥ 319 स्तनण ग्र्जे'| गर्जी मेघशब्दः । स्तनयति । उ अतस्तनत् । अपोपदेशत्वात् षत्वाभावे तिस्तनयिषति । उणादौ " हृषिपुषि" ( u0 397) इति इनौ स्तनयित्नुः गदयित्नुश्च मेघः । स्तन शब्दे [1323 ], स्तनति । णिगि शब्दादन्यत्र न घटादित्वम् , स्तानयति ॥ ___ 320 वनण शब्दे ' / ध्वनयति । उ अदध्वनत् । ध्वन शब्दे [11325], ध्वनति । णिगि शब्दादन्यत्र घटादित्वाभावे ध्वानयति ॥ '321 स्तेनण् चौर्ये ' / स्तेनयति । के अपोपदेशत्वात् पत्वाभावे अतिस्तेनत् । अचि स्तेन: ॥ ___'322 ऊनण परिहाणे' / ऊनयति । डे मा भवान् ऊनिनत् । अचि ऊनः । क्ते अनितम् ॥ अथ पान्तास्त्रयः ॥ ___ '323 कृपण दौर्बल्ये' / कृपयति । उ अचकृपत् । नन्द्यादित्वादने कृपणः । स्त्री चेत् कृपणा । " मृगया0" 53 / 101 इति निपातनाद् अनापवादेऽडि कृपा। कृपौङ् सामर्थ्य [11959], कल्पते । कृपण अवकल्कने [ 9 / 179 ], कल्पयति । '324 रूपण रूपक्रियायाम् ' / रूपक्रिया राजमुद्रादिरूपस्य करणम् , रूपयति । णके रूपकम् । अलि रूपम् । "णिवेत्ति " 5 / 3 / 111 इत्यने रूपणा । रूपप्रदर्शनं वा रूपक्रिया; निरूपयति, निरूपणा ॥ 1. तुलनाः-क्षीरतरङ्गिणी पृ. 321 ॥ Page #380 -------------------------------------------------------------------------- ________________ 333 ] धातुपारायणे चुरादयः (9) [345 '325 क्षप 326 लाभण प्रेरणे' / क्षपयति । अचि क्षपा ॥ अथ भान्तः ॥ "326 लाभण' / लाभयति । उ अललाभत् । अचि अलि वा लाम: / लभण्' इति सभ्याः ; लभितम् , विलभना । डुलभिष् प्राप्ती [ 11786 ], लभते । णिगि लम्भयति ॥ __अथ मान्ताः पञ्च ॥ / '327 भामण क्रोधे। भामयति । डे - अबभामत् । भामि क्रोधे [11787 ], भामते । णिगे अबीभमत् ॥ ____ 328 गोमण उपलेपने ' / गोमयति भूमिम् । डे अजुगोमत् । उणादौ "गयहृदय0" (u0 370 ) इति निपातनादये गोमयं गोशकृत् ॥ '329 सामण सान्त्वने' / सान्त्वनं प्रीणनम् । सामयति, अससामत् । अपोपदेशत्वात् षत्वाभावे सिसामयिषति ॥ .'330 श्रामण आमन्त्रणे' / श्रामयति । अशश्रामत् ॥ '331 स्तोमण श्लाघायाम् ' / स्तोमयति । उ अतुस्तोमत् । अलि स्तोमः । " ज्योतिरायुआम्" 2 / 3 / 17 इति षत्वे अनिष्टोमः ॥ अथ यान्तः ॥ 332 व्ययण वित्त्स्मुत्स्र्गे'| वित्तसमुन्सर्गस्त्यागः, गतावित्येके । व्यययति । के अवव्ययत् । अलि व्ययः । व्ययी गती [ 11918 ], व्ययते, व्ययति, अव्ययीत् । णिगि व्याययति । वित्त इति धात्वन्तरमित्येके'; वित्तयति, वित्तितः, वित्तयित्वा ॥ अथ रान्तास्त्रयोदश ॥ 333 सूत्रण' विमोचने' / विमोचनं मोचनाभावः, ग्रन्थनम् इति यावत् । सूत्रयति । डे असुसूत्रत् । " अट्यति0 " 3 / 4 / 10 इति यङि सोसूच्यते । अचि सूत्रम् । " हेतुतच्छील0" 5 / 1 / 103 इत्यत्र सूत्रस्य वर्जनात् कर्मणोऽणि सूत्र्कार्ः॥ 1. तुलना:-क्षी. त. पृ. 321, 317 ॥ 2. क्षीरस्वामी, (क्षी. त. पृ. 321) / ___3. दुर्गादास: (श. क. पृ. 385) ॥ Page #381 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [dhA0 334 '334 मूत्रण प्र्ख्व्न्ने'| मूत्रयति । डे अमुमूत्रत् । " अव्य्ति|" 3 / 4 / 10 इति यङि मोमूत्यते ॥ '335 पार 336 तीरण कर्मसमाप्तौ' / पारयति, अपपारत् । अलि पारम् । " साहिसाति" 5 / 1159 इति शे पारयः । ते पारितम् । "णिवेत्ति" 5 / 3 / 111 इत्यने पारणा ॥ '336 तीरण' / तीरयति । डे अतितीरत् । अचि अलि वा तीरम् ॥ '337 कत्र 338 गात्रण shaithilye। कत्रयति । उ अचकत्रत् । ते कत्रितः । अयं कर्बण इत्येके, कत्रयति, कम्तिम् । चन्द्रस्तु कर्तृण इति . ऋदितं मन्यते, कर्तयति । कत्थण् इति देवनन्दी; कत्थयति ॥ '338 गात्रण' / गात्रयति । डे अजगावत् ॥ '339 चित्रण चित्रक्रियाकदाचि दृष्ट्योः' / चित्रयति, आलेख्यं करोति, कदाचित् पश्यति वा इत्यर्थः । वैचित्र्यकरणार्थोऽयं, न चित्रक्रियार्थ इत्यन्ये, तन्मते चित्रयति, वैचित्र्यं संपादयति, कदाचित् पश्यति वेत्यर्थः । ते चित्रितम् । "णिवेत्ति" 5 / 3 / 111 इत्यने विचित्रणा ॥ '340 छिद्रण भेदे ' / छिद्रयति । उ अचिच्छिद्रत् । अचि छिद्रम् । / '341 मिश्रण संपर्चने' / संपर्चनं श्लेषः । मिश्रयति । हे अमिमिश्रत् । अचि मिश्रः ॥ . '342 वरण ईप्सायाम् ' / वरयति कन्याम् । डे अववरत् । अचि वरः ॥ '343 स्वरण आक्षेपे । स्वरयति । असस्वरत् । आक्षेपादन्यत्र औस्थ शब्दोपतापयोः [ 1 / 21 ], स्वरति । णिगि स्वारयति ॥ ___ ' 344 शारण दौर्बल्ये' / तालव्यादिः, शारयति । डे अशशारत् । शर इति नन्दी, अशशरत् ॥ '345 कुमारण क्रीडायाम् ' / कुमारयति । अचुकुमारत् । अचि कुमारः; कुत्सितो मारोऽस्येति, " कमेरत उच्च " ( u0 409) इत्यारे कमतेर्वा । लान्तोऽयमित्येके, कुमालयति ॥ 1. दुर्गः, (क्षी. त. पृ. 318) ॥ 2. क्षीरस्वामी, (क्षी. त. पृ. 320) ॥ Page #382 -------------------------------------------------------------------------- ________________ 354 ] धातुपारायणे चुरादयः (9) [347 अथ लान्ताः पञ्च ॥ '346 कलण संख्यानगत्योः' / कलयति । उ अचकलत् । कलि शब्दसंख्यानयोः [ 11814 ], कलते । णिगि कालयति । कलण क्षेपे [9 / 346 ], कालयति गाः ॥ - '347 शीलण उपधारणे' / उपधारणम् अभ्यासः परिचयो वा, शीलयति । डे अशिशीलत् । अलि शीलम् । शील समाधौ [ 11421 ], शीलति । णिगि डे ऽअशीशि (शिशी) लत् ॥ '348 वेल 349 कालण् उपदेशे' / वेलयति । डे अविवेलत् । अचि वेला । वेल चलने [11443 ], वेलति ॥ '349 कालण' / कालयति । OM अचकालत् । कालोपदेश इत्यर्थनिर्देश इत्येके ॥ '350 पल्यूलण लवनपवनयोः' / पल्यूलयति क्षेत्रं सबुसधान्यं वा । ढे अपपल्यूलत् । पल्पूल इत्येके । वल्यूल इत्यन्ये । पप्पूल इत्यपरे ॥ . अथ शान्तः ॥ 351 अंशण समाघाते ' / समाघातो. विभाजनम् । अंशयति रिक्थम् । अलि अंशः । चन्द्रो दन्त्यान्तमाह, व्यसयति, मयूरव्यंसकः ॥ अथ षान्तास्त्रयः ॥ '352 पषण अनुपसर्गः' / पप इत्ययं धातुरनुपसर्गोऽदन्तो णिचमुत्पादयति; पषयति अपपषत् । गत्यर्थोऽयमित्येके । अनुपसर्ग इति किम् ? प्रपषति । पषी बाधनस्पर्शनयोः [11926 ], पषते, पषति । पषण बन्धने [9 / 187 ] पापयति । तालव्यान्तोऽयमित्येके, केचित्तु इमं तालव्यान्तमधीत्य ब्याचक्षते पश इति धातुः अर्थानिर्देशात् भ्वादिश्चुरादिश्चानुपसर्गः चुरादिरदन्तः, पशयति । अनुपसर्ग इति किम् ? प्रपशति । तालव्यान्त एव वाऽदन्त इत्यन्ये, पशयति, पाशयति ॥ '353 गवेषण मार्गणे' / गवेषयति । ङे अजगवेषन् । अनटि गवेषणम् । '354 मृषण क्षान्तौ' / शान्तिः तितिक्षा । मृषयति, डे अममृषत् । अनटि मृषणम् । मृषीच तितिक्षायाम् [33141 ], मृष्यते, मृष्यति, मृषिण तितिक्षायाम् [ 9 / 409], " युजादेः0" 3 / 4 / 18 इति वा णिचि मर्षयति, मर्षति ॥ 1. अत्र तु समान लोपत्वाद् हूस्वो न भवति । दृश्यताम् 339 तमे पृष्ठे 15 tmpNktittH॥ 2. तुलना:-क्षो. त पृ. 312 ॥ . Page #383 -------------------------------------------------------------------------- ________________ 348] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 355 अथ सान्तास्त्रयः ॥ '355 रसण आस्वादनस्नेहनयोः' / रसयति । उ अररसत् । अलि रसः । उणादौ " बसिरसि0" ( u0 269 ) इत्यने रसना । रस शब्दे [ 11542 ], रसति । णिगि रासयति । घञि रासः ॥ '356 वासण उपसेवायाम् ' / वासयति । डे अववासत् । णके वासकः । "णिवेत्ति0 " 5 / 3 / 111 इत्यने वासना । वसं निवासे [ 1999 ], वसति । वसिक आच्छादने [ 2 / 59 ] वस्ते । वसण स्नेहादौ [ 9 / 194 ], वासयति । * अवीवसत् ॥ __ '357 निवासण आच्छादने' / निवासयति । उ अनिनिवासत् । सनि, . निनिवासयिषति । क्त्वि निवासयित्वा । वासण उपसेवायाम् [ 9 / 356 ], निपूर्वस्य न्यववासत् । क्त्वो यपि निवास्य ॥ अथ हान्ताः पञ्च ॥ '358 चहण कल्कने' / कल्कनं दम्भः । चयति । उ अचचहत् । जिणम्परे णिचि " चहणः शाठये" 4 / 2 / 31 इति वा दीर्घ अचाहि, अचहि, चाहंचाहम् , चहचहम् । "युवर्ण0" 5 / 3 / 28 इत्यलि विचहः । चह कल्कने [11553 ], चहति । णिगि चायति । उ अचीचहत् ॥ '359 महण पूजायाम् ' / महयति । डे अममहत् । " पुन्नाम्नि0 " इत्याधारे घे महः उत्सवः । गौरादित्वाद् याम् मही । मह पूजायाम् [11565), महति । उणादौ " महेर्णिद् वा" ( u0 285) इति इने महिनं राज्यम् , भ्वादेस्तु माहिनं तदेव । " श्रुदक्षि0" (u0 373 ) इत्याय्ये " आमन्त0" 4 / 3 / 85 इति शेरयि महयाय्यः अश्वमेधः । "मह्यविभ्यां टित्" ( u0 549) इतीषे महिषः, महिषी । " स्वरेभ्य0 " ( u0 606) इति इः, महिः । "दुहिवृहि0" ( u0 884) इति कतरि महान् ॥ 360 रहण त्यागे' / रहयति । डे अररहत् । अलि विरहः । रह त्यागे [11554 ], रहति । णिगि राहयति ॥ 361 रहुण गतौ' / उदिचान्ने रहयति । अदन्तत्वबलाद् "अतः" 4 / 3 / 82 इति लुकं बाधित्वा अनुपान्त्यस्याप्यतो " णिति" 4 / 3 / 50 इति वृद्धौ " अतिरी0" 4 / 2 / 21 इति पो रहापयति । रहु गतौ [ 11555 ] रंहति ॥ Page #384 -------------------------------------------------------------------------- ________________ 367 ] धातुपारायणे चुरादयः (9) . शश .. "362 स्पृहण ईप्सायाम्' / " स्पृहेआप्यं वा" 2 / 2 / 26 इति व्याप्यस्य वा संप्रदानत्वे पुष्पेभ्यः स्पृहयति । अकर्मकत्वाद् "गत्यर्था0 " 5 / 1 / 11 इति कर्तरि क्ते पुष्पेभ्यः स्पृहितो मैत्रः, पक्षे पुष्पाणि स्पृहयति । कर्मणि ते पुष्पाणि स्पृहितानि मैत्रेण । डे अपस्पृहत् । "शीश्रद्धा0" 5 / 2 / 37 इत्यालो "आमन्त0 " 4 / 3 / 85 इति शेरयि स्पृहाशीलः स्पृहयालुः । "भीषिभूषि0" 5 / 3 / 109 इत्यङि स्पृहा । उणादौ " श्रुदक्षि0" ( u0 373) इति आय्ये स्पृहयाय्यं घृतम् ॥ अथ क्षान्तः ॥ '363 रूक्षण पारुष्ये' / रूक्षयति । डे अरुरूक्षत् । अचि रूक्षः । अनटि विलक्षणम् । क्त्वो यपि विरूक्ष्य ॥ अथाऽदन्तेष्वेव कुहणिमभिव्याप्याऽऽत्मनेपदिनः, तत्र गान्तः ॥ '364 मृगणि अन्वेस्स्न्ने'| इदिवाद् " इङितः0 " 3 / 3 / 22 इति आत्मनेपदे मृगयते । " मृगयेच्छा." 5 / 3 / 101 इति शे निपातनाद् मृगया । क्ते मृगितम् ॥ अथ थान्तः ॥ '365 अर्थणि उपयाचने' / arthyte। पूर्वाचार्यानुरोधाददन्तेष्वस्य पाठः, एवं सत्रिगोरपि । केचित्तु अदन्तपाठवलाद् अतो [4 / 3 / 82] लुकं बाधित्वाऽनुपान्त्यस्यापि "णिति" 4 / 3 / 50 इति वृद्धौ " अतिरी0" 4 / 2 / 21 इति पौ अर्थापयते, सत्रापयते, गर्वापयते इत्याहुः । डे आतिथत । सनि अतिथयिषते । क्ते अर्थितम् । अलि अर्थः । "णिवेत्ति0" 5 / 3 / 111 इत्यने प्रार्थना ॥ अथ दान्तः ॥ - 366 पदणि गतौ' / पदयते । उ अपपदत् । पदिच गतौ [3 / 114], पद्यते । णिगि उपपादयति ॥ अथ मान्तः ॥ 367 संग्रामणि युद्धे' / संग्रामयते शरः । असंग्रामयत । सनि अपोपदेशत्वात् षत्वाभावे सिसंग्रामयिषते । अलि "पुनाम्नि" 5 / 3 / 130 इति आधारे घे वा संग्रामः । क्त्वि संग्रामयित्वा । अयं परस्मैपदीत्येक', संग्रामयति ॥ 1. क्षीरस्वामी, (क्षी. त. पृ. 320) / . Page #385 -------------------------------------------------------------------------- ________________ 350 ] आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 368 अथ रान्तास्त्रयः ॥ 368 शूर 369 वीरणि विक्रान्तौ ' / शूरयते । डे अशुशूरत' / अचि शूरः । शूरैचि स्तम्भे [ 3 / 130 ], शूर्यते । णिगि डे अशुशूरत ॥ ___369 वीरणि ' / वीरयते । हे अविवीरत' / अचि वीरः । "य एच्चा0" 5 / 1 / 28 इति भावे ये वीर्यम् ॥ '370 सत्रणि संदानक्रियायाम् ' / सन्तानक्रियायामित्येके । सत्रयते शत्रुन् । डे अससत्रत' / सनि अपोपदेशत्वात् षत्वाभावे सिसत्रयिषते ॥ ' अथ लान्तः ॥ '371 स्थूलणि परिवहणे' / परिवहणं पीनत्वम् । स्थूलयते । डे अतुस्थूलत' / सनि अपोपदेशत्वात् षत्वाभावे तुस्थूलयिषते । अचि स्थूलः ॥ .. अथ वान्तः ॥ ' 372 गर्वणि माने' / गर्वयते । उ अजगवत' / अलि गर्वः । गर्व दर्षे [ 11462 ], गर्वति ॥ ____ अथ हान्तौ ॥ : 373 गृहणि ग्रहणे' / गृहयते । उ अजगृहत । "शीश्रद्धा0 " 5 / 2 / 30 इत्यालो गृहयालुः । क्ते गृहितम् ॥ ' 374 कुहणि विस्मापने' / कुहयते । डे अचुकुहत । णके कुहकः । भिदायङि कुहा नाम नदी । "णिवेत्ति0 " 5 / 3 / 111 इत्यने कुहना दम्भः । उणादौ " मिवमि0 " ( u0 51 ) इत्युके कुहुकम् आश्चर्यम् । " पकाहृषि0 " ( u0 729) इति किद् u, कुहुः नष्टचन्द्राऽमावास्या । "नृतिशधि0" (u0 844 ) इति किद् UH, कुहूः सैव ॥ अवसिता अदन्ताः ॥ 1. t इति mu0 / अत्र आत्मनेपदी धातुः, परस्मैपदिनः रूपं तु अशुद्धम् ॥ 2. 'सत्त्र संतानक्रियायाम्' इति क्षीरस्मामी, (क्षी. त. पृ. 317) ॥ 3. कुहुकः इति mu0 ॥ Page #386 -------------------------------------------------------------------------- ________________ % 3D 379 ] धातुपारायणे चुरादयः (9) [ 351 अथ विकल्पितणिचो युजादयः ॥ _ '375 युजण संपर्चने ' / "युजादेः0 " 3 / 4 / 18 इति वा णिचि योजयति, पक्षे न्याय्यविकरणः शव योजति । युजिच समाधौ [ 3 / 111 ], युज्यते । युनूंपी योगे [ 64 ]; युङ्क्ते, युनक्ति । 'इह युजादीनां नियतो णिज्विकल्पः, चुरादीनां तु यथादर्शनं णिजनित्य इत्युक्तमेव ॥ अथ ईदन्तास्त्रयः ॥ '376 लीण द्रवीकरणे' / "लियो नोऽन्तः0" 4 / 2 / 15 इति नेऽन्ते घृतं विलीनयति, पक्षे " नामिनो0 " 4 / 3 / 51 इति वृद्धौ विलाययति । "लीङ्लिनोर्वा " 4 / 29 इति आत्वमस्याऽपीत्येके, तन्मते वाऽऽत्वे " लो लः" 4 / 2 / 16 इति वा लेऽन्ते घृतं विलालयति; पक्षे " अतिरी." 4 / 2 / 21 इति पौ विलापयति । लीङलिनोऽर्चा0" 3390 इत्यात्मनेपदमात्वं चास्यापि णिच्यपीत्येके, कस्त्वाम् उल्लापयते, आलापयते, अपलापयते । णिजभावे विलयति, लयति । लींच श्लेषणे [3 / 105], लीयते । लीं श्लेषणे [ 8 / 19 ], लिनाति ॥ - '377 मीण मतौ' / मतिर्मननम् । गतावित्यन्ये । माययति, मयति । मींच् हिंसायाम् [ 3 / 103 ], मीयते । मींगा हिंसायाम् [815], मीनाति, मीनीते ॥ ___ 378 प्रीगण तर्पणे ' / गित्वस्य णिजभावे फलवकर्तर्यात्मनेपदार्थत्वाद् गिचि " धूगग्रीगोः" 4 / 2 / 18 इति नेऽन्ते. "शेषात् " 3 / 3 / 100 इति परस्मैपदे प्रीणयति । क्रयादेरेव नामच्छन्त्येके, तन्मते "नामिनो0" 4351 इति वृद्धौ प्राययति', पक्षे प्रयते, प्रयति । प्रींच् प्रीती [3110 ], प्रीयते । प्रींगश तृप्तिकान्त्योः [ 813], प्रीणीते, प्रीणाति ॥ अथ ऊदन्तः ॥ 379 धृगण कम्पने' / "धूगग्रीगोः0" 4 / 2 / 18 इति ने धूनयति । नं नेच्छन्त्येके धावयति', पक्षे गिचात् फलवत्कर्तरि आत्मनेपदम् । अन्यत्र तु " शेषात् " 3 / 3 / 100 इति परस्मैपदम् , धवते, धवति । धूगट कम्पने [4 / 6], धूनुते, धूनोति । धूत् विधूनने [5 / 116 ], धुवति । धूग्श् कम्पने [ 8 / 13 ], धुनीते, धुनाति ॥ 1. तुलना:-क्षो. त. पृ. 305, 308 ॥ 2. क्षीरस्वामी, (क्षो. त. पृ. 307) ॥ Page #387 -------------------------------------------------------------------------- ________________ 352 ] आचार्यश्रीहेमचन्द्रविरचिते [dhA0 380 . अथ ऋदन्तः ॥ '380 वृगण आवरणे' / वारयति, पक्षे गिचात् उभयपदे वरते, वरति । वृन्ट् वरणे [ 4 / 9] वृणुते, वृणोति । वृषे संभक्तो [ 8 / 60 ], वृणीते ॥ ___अथ ऋदन्तः ॥ '381 जण वयोहानौ' / जारयति । "णिवेत्ति" 5 / 3 / 111 इत्यने जारणा । पक्षे जरति । जीति नन्दी, जाययति, जयति । जष्च् जरसि [32], जीर्यते । जुश् वयोहानौ [ 8 / 29], जृणाति ॥ : अथ कान्तौ ॥ '382 चीक 383 शीकण आमर्षणे' / चीकयति, चीकति ॥ '383 शीकिः तालव्यादिः' / शीकयति, शीकति । उ अशीशिकत् । शीकृङ् सेचने [ 11611], शीकते । णिगि उ ऋदिचाद् हस्वाभावे अशिशीकत् । / अथ गान्तः ॥ '384 मार्गण अन्वेषणे ' / मार्गपति, मार्गति । अमार्गीत् ॥ अथ caantaashctvaarH|| 385 पृचण स्ण्प्र्च्ने'| संपर्चयति, संपर्चति । यडि परीपृच्यते । पृचैङ्क संपर्चने [ 250 ], संपृक्ते । पृचैप् संपर्के [6 / 10 ], संपृणक्तिं । / .. '386 रिचण् वियोजने c'| चकारात् संपर्चने । रेचयति, रेचति । रिचूपी विरेचने [6 / 2 ], रिङ्क्ते, रिणक्ति । / . '387 वचण भाषणे' / संदेशने इत्येके । वाचयति, वचति । "यजादि0" 4 / 1 / 72 इत्यत्र यौजादिकस्याऽग्रहणाद् वृदभावे क्ये वच्यते । उ अवीवचत् । वचं भाषणे [ 2 / 38 ], वक्ति । क्ये उच्यते ॥ ____388 अर्चिण पूजायाम् ' / अर्चयति, पक्षे इदिचादात्मनेपदे शवि अर्चते । अचं पूजायाम् [ 1 / 104 ], अर्चति ॥ 1. ऋदन्त इति mu0 ॥ 2. तुलना - चन्द्रः संदेशे चुरादिमाह (क्षो त. पृ. 310) ॥ Page #388 -------------------------------------------------------------------------- ________________ 395 ] धातुपारायणे चुरादयः (9) अथ जान्तौ ॥ ' 389 वृजेण वर्जने' / वर्जयति, वर्जति । ऐदित्वात् क्तयोनेंट् , अपवृक्तः, अपवृक्तवान् । घनि वर्गः । वृजइकि वर्जने [2 / 53], वृक्ते ॥ . '390 मृजौण शौचालङ्कारयोः' / " मृजोऽस्य0 " 4 / 3 / 42 इति वृद्धौ मार्जयति । "णिवेत्ति0 " 5 / 3 / 111 इत्यने मार्जना । क्ते "सेटक्तयोः" 4 / 3 / 84 इति गेहूंकि मार्जिता रसाला, मजितेति रूढेः, पक्षे माजवि । औदित्वाद् वेट मार्जिता, माझं । वेट्त्वात् क्तयोर्नेट, मृष्टः, मृष्टवान् । मृजौक् शुद्धौ [ 2139], माष्टिं ॥ - अथ ठान्तः ॥ ___391 कठुण् शोके ' / उदिवाने कण्ठयति, उत्कण्ठति । कटुङ् शोके : [1 / 678 ], कण्ठते, उत्कण्ठते ॥ अथ थान्ताश्चत्वारः ॥ '392 श्रन्थ 393 ग्रन्थण सन्दर्भे । सन्दर्भो बन्धनम् । श्रन्थयति, श्रन्थति । ग्रन्थयति, ग्रन्थति । श्रथुङ् शैथिल्ये [ 11717]. श्रन्थते । ग्रथुङ् कौटिल्ये [ 11718], ग्रन्थते । श्रन्थ मोचनप्रतिहर्षयोः [ 8 / 39 ], अथ्नाति । ग्रंथश् सन्दर्भ [ 8141], प्रथ्नाति ॥ '394 ऋथ 395 अर्दिण् हिंसायाम् ' / क्राथयति, चौरस्य उत्क्राथयति । क्रथति । * ऋथ हिंसार्थः [ 1 / 1045 ], णिगि घटादित्वाद् ह्रस्वे चौरम् उत्कथयति ॥ अथ लाघवार्थ थान्तमध्ये एव अर्थानुगुण्येन दान्तः ॥ '395 अदिण' / इदिच्वाद् अस्य णिजभावे आत्मनेपदे न सार्थकत्वाद् णिचि "शेषात्0 " 3 / 3 / 100 इति परस्मैपदे अर्दयति । अर्द्ते। परस्मैपद्ययम् इत्येके, अर्दति । * अर्द गतियाचनयोः [1 / 301], अर्दति ॥ Page #389 -------------------------------------------------------------------------- ________________ 354 ] आचार्यश्रीहेमचन्द्रविरचिते [pA0 396'396 श्रथ बन्धने च' / चकाराद् हिंसायाम् । मोक्षणे इत्येके । श्राथयति, अथति । अयं श्रन्थप हिंसार्थः इत्यन्ये, श्रन्थयति, श्रन्थति ॥ . ... अथ दान्ताश्चत्वारः ॥ _ '397 वदिण् भास्स्न्ने'| सन्देशने इत्यन्ये । वादयति, संवादयति । पक्षे । इदिवादात्मनेपदे वदते । क्ये वद्यते । वद व्यक्तायां वाचि [ 11998 ], वदति । यजादित्वाद् वृति उद्यते ॥ ... 398 छदण अपवारणे' / छादयति, छदति । छदणू संवरणे [9 / 88 ], ऊर्जने घटादित्वाद् हुस्वे छदयति ॥ ___"399 आङः सदण गतौ' / आङः परः सद इत्ययं धातुः गतावर्थे युजादिः, आसादयति, आसीदति । आसदति इत्येके । अनुस्वारेन्चान्नेट इत्यन्ये, आसत्ता, आसात्सीत् । आङोऽन्यत्र सीदति, गतेरन्यत्र सीदति । पढें विशरणादौ [11966 ], असदत् ॥ '400 छुदण स्न्दीग्ने'| छर्दयति, छर्दति । "कृतचत." 4 / 4 / 50 इत्यत्र तृदसाहचर्येण रुधादेरेव ग्रहणात् सादाविड्विकल्पाभावे छर्दिष्यति । ऐदिदयमित्येके । "डीयश्वि0" 4 / 4 / 61 इति क्तयोनेंट् कृष्णः, कृष्णवान् । ऊकृढपी दीप्तिदेवनयोः [6 / 8 ], छुत्ते, कृत्ति ॥ अथ धान्तः ॥ '401 शुन्धिण शुद्धौ' / शुन्धयति, शुन्धते । अनिदिदित्येके, शुन्धति । ते शुन्धितम् । शुधंच शौचे [ 3 / 40 ], शुध्यति ॥ ___ अथ नान्तौ ॥ '402 तनूण श्रद्धाघाते' / श्रद्धोपकरणयोः इत्यन्ये । तानयति, तनति । क्त्वि ऊदिच्चाद् वेट् , तान्त्वा, तनित्वा । वेट्त्वात् क्तयोनेंट् , नितान्तः, नितान्तवान् । " तन्व्यधि0" 5 / 1 / 64 इति णे तानः श्रद्धाहीनो जनः । तनूयि विस्तारे Page #390 -------------------------------------------------------------------------- ________________ 409 ] धातुपारायणे चुरादयः (9) [ 355 [71 ], तनुते, तनोति । ते ततः । "उपसर्गाद् दैध्ये' उपसर्गपूर्वः तनू दैर्येऽर्थे युजादिः, आतानयति, वितानयति, प्रतानयति; आतनति, वितनति, प्रतनति । अन्यत्र तनोति । वन श्रद्धोपहिसनयोः इति चान्द्रं पारायणम् ॥ . '403 मानण् पूजायाम् ' / मानयति, मानति । अयं मनणू इत्येके, मानयति, मनति । मानि पूजायाम् [ 11749 ], मीमांसते ॥ अथ पान्तास्त्रयः ॥ '404 तपिण दाहे ' / तापयति, पक्षे इदित्वाद् आत्मनेपदे तपते । तपं सन्तापे [ 1 ॥ 333], तपति । तपिच औश्चर्ये वा [ 3 / 124 ], तप्यते ॥ ___405 तृपण प्रीणने ' / सन्दीपने इत्येके । तर्पयति, तर्पति । ते तृपितम् । अयं चूतण दृपण सन्दीपने इत्येके, चर्तयति, चर्तति; दर्पयति, दर्पति । दृपोच हर्षमोहनयोः [ 3 / 47 ], दृप्यति । तृपौच प्रीती [ 3 / 46 ], तृप्यति । तृपट प्रीणने [4 / 23], हप्नोति ॥ ' 406 आप्लण लम्भने ' / लम्भनं प्राप्तिः । आफ्यति, आपति । लदिचादकि आपत् । क्ते आपितम् । " वाऽऽमोः" 4 / 3 / 87 इति यपि णेर्वाय अस्यापीत्येके, प्रापय्य प्राप्य वा गतः । आप्लंट व्याप्तौ [4 / 22 ], आप्नोति ॥ अथ भान्तः ॥ 407 दृभैं भये ' / दर्भयति, दर्भति । ऐदिच्चात् क्तयोर्नेट, दृब्धः, दृब्धवान् । दृभइत् ग्रन्थे [ 5 / 75 ], दृभति ॥ अथ रान्तः ॥ " 408 ईरण क्षेपे' / गतावित्येके । क्षेपः प्रेरणम् । ईरयति, ईरति । ईरिक गतिकम्पनयोः [ 2 / 57 ], ईते ॥ अथ षान्ताश्चत्वारः ॥ ___409 मृषिण तितिक्षायाम् ' / मर्षयति, पक्षे इदिवादात्मनेपदे मर्षते । मृष सहने च [ 11528 ], मर्षति । मृषीच तितिक्षायाम् [3 / 141 ], मृष्यते, मृष्यति । मृषण क्षान्तौ [ 9 / 354 ], अदन्तः, मृषयति । णिचोऽनित्यत्वात् Page #391 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 409मृषति, अदन्तत्वाद् न गुन्न्ः। अर्चि-अदि-शुन्धि-तपि-वदि-मृषयः षडपि परस्मैपदिन . इति भीमसेनीयाः ॥ - 410 शिषण असर्वोपयोगे' / असर्वोपयोगः अनुपयुक्तत्वम् , शेषयति, शेषति । शिष्टंप विशेषणे [ 6 / 20 ], शिनष्टि । विपूर्वोऽतिशये, अतिशय उत्कर्षः, विपूर्वः शिषिः अतिशये युजादिः, विशेषयति, विशेषति । क्ये ऽविशेष्यते । सिचि व्यशेषीत् । शिष्टुं विशेषणे [ 6 / 20 ], विशिनष्टि, व्य शिषत् ॥ ' 411 जुषण परितर्कणे' / परितर्पण इत्येके । जोषयति, जोपति । जुपैति श्रीतिसेवनयोः [ 5 / 158 ], जुषते ॥ : 412 धृषण प्रसहने' / प्रसहनम् अभिभवः । धर्षयति, धर्षति । " ऋदुपान्त्याद्0" 5 / 1 / 41 इति क्यपि प्रधृष्यम् । आदिदयमित्येके, तन्मते " नवा भावाऽऽरम्भे" 4 / 4 / 72 इति क्तयोर्वा नेट, प्रधृष्टमनेन । " न DI0" 4 / 3 / 27 इति किवाभावे प्रधर्षितमनेन, प्रधृष्टः, प्रधृष्टवान् , प्रधर्षितः, प्रधर्षितवान् । निषाट् प्रागल्भ्ये [ 4 / 27 ], धृष्णोति ॥ अथ सान्तः ॥ '413 हिसुण हिंसायाम् ' / उदिचाने हिंसपति, हिंसति । हिसुप् हिंसायाम् [6 / 22], हिनस्ति ॥ अथ हान्तौ ॥ .' 414 गर्हण विनिन्दने ' / गर्हयति, गर्हति । गहि कुत्सने [ 11860 ], गर्हते ॥ ' 415 पहा मर्षणे' / "पः so0" 2 / 3 / 98 इति सत्वे साहयति । 'सहति कलमेभ्यः परिभवम् ' ( सुभाषित0 631) / पहि मर्षणे [1 / 990], सहते ॥ - 1. विशि इति mu0-paa0॥ . .. Page #392 -------------------------------------------------------------------------- ________________ 415 ] धातुपारायणे चुरादयः (9) . [ 357 बहुलमेतनिदर्शनम् , यदेतद् भवत्यादिधातुपरिगणनं तबाहुल्येन निदर्शनत्वेन ज्ञेयम् । तेनाऽत्रापठिता अपि क्लविप्रभृतयो लौकिकाः, स्तम्भूप्रभृतयः सौत्राः, चुलुम्पादयश्च वाक्यकरणीया धातव उदाहार्याः । वर्धते हि धातुगणः, यल्लक्ष्यम् ॥ मिलन्त्याशासु जोमूता, विक्लवन्ते दिवि ग्र्हाः। उपक्षपयति प्राट्, क्षीयन्ते कामिविग्रहाः । / इत्यादि । मुसलक्षेपहुङ्कार स्तोभैः कलमखण्डिनि । कुचविष्कम्भमुत्तभ्नन्निस्कुभ्नातीव ते स्मरः ॥ नीपानन्दोलयन्नेष, प्रेड्डोलयति मे मनः । पवनो विजयन्नाशा, ममाशामुच्चुलुम्पति ॥ तावत् खरः प्रखरमुल्ललयांचकार ॥ (शिशुपाल0 5 / 7) यद्वा भूवादिगणाष्टकोक्ताः स्वार्थणिजन्ता अपि बहुलं भवन्ति । चुरादिपाठस्तु निदर्शनार्थः, यदाहुः - निवृत्तप्रेषणाद्धातोः, प्राकृतेर्थे णिजिष्यते ॥ लक्ष्यम् :___ 'रामो राज्यमकास्यद् ' [ रामा0 yu0 128 / 105] / अकरोदित्यर्थः । रञ्जयति वस्त्रम्, रजति इत्यर्थः । भेदयति कृत्यान् , भिनत्ति इत्यर्थः । तापयति, वाचयति, वाहयति, घातयति; तपति, बक्ति, वहति, ह्न्तीत्य्र्थ्ः। यद्वा प्रयोज्यव्यापारेऽपि प्रयोक्तृव्यापाराऽनुप्रवेशो णिगं विनाऽपि बुद्धयाऽऽरोपाद् बहुलं भवति ॥ __जजान गर्भ मघवा' / इन्द्रः अजीजनत् इत्यर्थः । 'एकं द्वादशधा ज्ज्ञ्ये'| जनितम् इत्यर्थः । षड्मिहलैः कृषति, कर्षयतीत्यर्थः ॥ 1. नयनान्दो' इति क्षी. त. पृ. 322 ॥ 2. विशेषार्थिना dra0 बृहद्वृत्ति: 3 / 388 ॥ 3. जजान गर्भमहिमानमिन्द्रः (अथर्व0 3 / 10 / 12) इति क्षीरतरङ्गिण्याम् [पृ. 322] ॥ Page #393 -------------------------------------------------------------------------- ________________ H 358] आचार्यश्रोहेमचन्द्रविरचिते [ dhA0 415वान्ति पर्णशुषो वाता, वान्ति पर्णमुचोऽपरे । वान्ति पर्णरुहोऽप्यन्ये, ततो देवः प्रवर्षति' / ॥ इति ॥ अथवा नाम्नो "णिज् बहुलम्0 " 3 / 4 / 42 इत्येव सिद्धेः तत्र सूत्रच्छिद्रान्ध-.. दण्डादयः उदाहरणार्थाः, तेनाऽदन्तेषु अनुक्ता अपि बहुलं द्र्स्स्त्त्व्याः। तेन स्कन्ध समाहारे, ऊष छुरणे, स्फुट प्रकटभावे, वसं निवासे इत्यादयोऽपि भवन्ति । तथा ओजयति ओजः ॥ 'तडित्खचयतीवाशाः' / "पांसुर्दिशां मुख्म्तुत्थ्य्दुस्थितोद्रेः'| [शिशुपालवध, 5 / 2] इति ॥ इत्याचार्य श्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणे ... स्वार्थे णिजन्तो णिच्चुरादिगणः संपूर्णः ॥ समर्थितं चेदं धातुपारायणमिति ॥ KAPORN आन्.. SOAD NAGAP 1. वान्ति पर्णशुषो वातास्तत: प्र्न्न्मुचोऽप्रे। ततः पर्णरुहः पश्चात् ततो देवः प्रवर्धते ॥ उणादिविवरण, 20 ॥ 1 . 2. पांशु0 इति क्षी. त. पृ. 323 / / Page #394 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् कण्ड्वादिधातवः ॥ / 1 कन्डूग गात्रविनामे कण्डूयति । 2 महीङ् वृद्धयर्चयोः महीयते । 3 हृणीङ् रोषे हणीयते । 4 मन्तु रोषे वैमनस्य च मन्तूयति । 5 असु मानसोपतापे असूयति । वल्गु माधुर्यपूजयोः वल्गूयति । 7-8-9-10 वेङ् लाडू वेट लाट धौत्ये अस्वप्ने पूर्वभावे च वेयते, लायते, वेट्यति, लाट्यति । 11 लिटू अल्पार्थकुत्सयोः लिट्यति । 12 लोट् दीप्तौ लोव्यति । 13-14 इरज इरस इआयाम् इरज्यति इरस्यति । 15 भिष्णज् उपसेवायाम् भिष्णज्यति । 16 भिषज् चिकित्सायाम भिषज्यति । 17 उरस ऐश्वर्ये उरस्यति । 18 नन्द समृद्धौ नन्धति । 19 कुषुम क्षेपे कुषुभ्यति । 20 संभूयस प्रभूतार्थे संभूयस्यति । 21-22 इयस इसस ईर्ष्यायाम् इयस्यति, इसस्यति । 23 पुष्प सन्तोषे पुष्पति । 24 उषप्त प्रभातार्थे उपस्यति । 25 रेपा चित्रे रेषायति । 26 पयस् प्रसवे पयस्यति । 27 वेला समयार्थे वेलायति । 28 चरण गतौ चरण्यति । 29 अगद औषधे अगवति । 30-31 तिरस तरण प्रसिद्धौ तिरस्यति, तरण्यति । 32 टुवस परितापपरिचरणयोः टुवस्यति । 33 कुसुम क्षेपे कुसुभ्यति । 34-35-36 एला केला खेला विलासार्थे एलायति केलायति खेलायति । 37 मेधा आशुग्रहणे मेधायति । 38 मगध परिवेष्टने मगध्यति । 39 समर युद्धे समयति । 40 सुख सुखीभवने सुख्यति । 41 दुःख दुखीभवने दुःख्यति । 42-43 भुरण पुरण गतौ भुरण्यति पुरण्यति । 44 भरण धारण-पोषण-युद्धेषु भरण्यति । 45 चुरण चौर्यचेतनयोः चुरण्यति । 46 इषध शरधारणे इषध्यति । 47-48 तन्तस पम्पस दुःखार्थी तन्तस्यति, पम्पस्यति । 49 गद्गद वाक्यस्खलने गद्गद्यते । 50 तुरण त्वरायाम् तुरण्यति । 51 सपर पूजायाम् सपर्यति ॥ 1. इह धातुपारायणे ये कण्ड्वादिधातवः न संगृहिताः ते ग्रन्थातरेभ्य उदृत्य अत्र प्रदर्श्यन्ते ॥ Page #395 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रविरचिते [ dhA0 354 द्वितीयं परिशिष्टम् 'सौत्रा धातवः ॥ 1 स्तम्भू स्तम्भे' / स्तभ्नाति, स्तन्नोति । (" स्तम्भू0 " 3 / 4 / 78 सूत्रे दर्शितः ) ॥ _ '2 तन्द्रा आलस्ये' / तन्द्राति । ( "शीश्रद्धा0" 5 / 2 / 37 सूत्रे drshitH)॥ 3 कि ज्ञाने' / कयति । ( "जनिएणि" u0 140 सूत्रे दर्शितः) ॥ ' '4 पति पतने' / पतयति । ( "शीश्रद्धा0" 5 / 2 ॥ 37 सूत्रे drshitH)॥ 5 गृही ग्रहणे' / गृहयति । (" शीशद्धा0" 5 / 2 / 37 सूत्रे दर्शितः) ॥ ___6 चिरिट्र हिंसायाम् । चिरिणोति । ("चिरेरिटो भ च" u0 149 सूत्रे दर्शितः) ॥ ...7 नुं वेगे' / जवति । (" जनिपणि0 " u0 140 सूत्रे दर्शित: ) ॥ 8 क्रुङ् गतौ' / क्रवते ॥ 9 भूङ् प्राप्तौ' / भावयते, भवते । ( " भूङः प्राप्तौ णिङ्" 3 / 4 / 19 सूत्रे दर्शितः) / . .10 तर्क विचारे' / तर्कति ॥ '11 कक 12 कर्क हासे'| कर्कति । ("करारुः" u0 813 सूत्रे दर्शितः ॥ 13 सिक सेवने ' / सेकति ॥ ("पृषिरञ्जिसिकि0" u0 208 सूत्रे drshitH)| "14 मर्क संप्रच्छने ' / मर्कति । ( "दिव्यविश्रू0" u0. 142 सूत्रे दर्शितः) / , '15 चकि भ्रमणे' / च्क्ते। ("वाश्यसि0" u0423 सूत्रे drshitH)| '16 मकि गतौ' / म्क्ते। ("ककिमकि0 " u0 245 सूत्रं drshitH)॥ '17 रिखि लिखेस्तुल्यार्थे ' / rekhati ॥ *18 kage mithHsNprhaare'| kagati / (' कगेवनू0" 4 / 2 / 25 सूत्रे drshitH)॥ __19 अर्ध मूल्ये' / अर्घति ॥ '20 मर्चम् शब्दे ' / मर्चपति ("मीण-शलि." u0 21 मने drshitH)॥ 1. इह धातुपारायणे ये सौत्रा धातवः न संगृहिता: ते ग्रन्थान्तरेभ्य उद्धृत्य atra prdrshynte|| Page #396 -------------------------------------------------------------------------- ________________ 42 ] धातुपारायणे द्वितीयं परिशिष्टम् '21 मा सौन्दर्य c'| चकारात् शब्दे, माति । ("ऋच्छिचटि." u0 397 सूत्रे दर्शितः) ॥ '22 पक्ष रोधे । पाति । ("ऋच्छिचटि0" u0 397 सूत्रे दर्शितः) / ' 23 का shbde'| काति । ("अग्यङि0" u0 405 सूत्रे दर्शितः) ॥ 24 रण्ट प्राणहरणे' / रण्टति । ("कोरुरुण्टिरण्टिभ्यः" u0 28 सूत्रे drshitH)॥ '25 घटु शब्दे ' / घण्टति ॥ '26 मट हासे' / मटति । ("कृपकटि0" u0 589 सूत्रे दर्शितः) ॥ * 27 कुठ छेदने' / कोठति । ("तुषिकुठिभ्यां कित्" u0 407 सूत्रे दर्शितः) / '28 क्रुड शब्दे' / क्रोडति ॥ '29 उड संघाते' / ओडति । ("उडेरुपक्" u0 311 सूत्रे दर्शितः) / '30 वड आग्रहणे' / वडति ("कश." u0 329 सूत्रे दर्शितः) ॥ '31 णडण् भ्रंशे' / नडति । ('नडेणि" u0 712 सूत्रे दर्शित:) ॥ 32 किणत् शब्दगत्योः' / किणति । ("निघृषी0" u0 511 सूत्रे drshitH)॥ '33 कुत गुम्फप्रीत्योः' / कोतति । ("भुजिकुति0" u0 305 सूत्रे दर्शितः) / '34 पुत गतौ' / पोतति । ("कुतिपुति." u0 76 सूत्रे दर्शितः) ॥ '35 लत आदाने' / लतति । ("कुतिपुति0" u0 76 सूत्रे दर्शितः) / '36 सात सुखे' / सातति । ("साहिसाति0" 5 / 1 / 59 सूत्रे दर्शितः) / / '37 कथ वाक्यप्रबन्धे' ॥ '38 उद आघाते'| ओदति । ("कुटिकुलि0" u0123 सूत्रे drshitH)॥ '39 क्षद हिंसासंवरणयोः ' / क्षदति । ("हुयामा0" u0 451 सूत्रे drshitH)॥ '40 सुन्द हिंसासौन्दर्ययोः' / सुन्दति । ("ऋच्छिचटि0" u0 397 स्त्रे दर्शितः) ॥ ____ 41 कदि वैक्लव्यछेदनयोः' / कदते । ("कदेर्णिद् वा" u0 322 सूत्रे दर्शितः) ॥ - '42 मिग् मेधाहिंसासंगमेषु' / मेधति, मेधते ॥ Page #397 -------------------------------------------------------------------------- ________________ 361 ] भाचार्यश्रीहेमचन्द्रविरचिते [ dhA0 43 '43 धनरु धान्ये ' / दधन्ति । ("भृमृ0" u0 716 सूत्रे दर्शितः) ॥ '44 रिप कुत्सायाम् ' / रेपति ॥ '45 कप कम्पने' / कम्पति । ( "कटिपटि0" u0 493 सूत्रे दर्शितः) ॥ '46 क्षुप हासे' / क्षोपति ॥ '47 टुप संरम्भे' / टोपति ॥ '48 विम्ब दीप्तौ' / बिम्बति ॥ '49 रिभि 50 स्तुम्भू 51 स्कम्भू स्तम्भे । विरेभते, स्तुम्नाति, स्तुभ्नोति, विष्कम्नाति, विस्कम्नोति ॥ '52 स्कुम्भू विसारणे च' / विष्कम्नाति, विस्कम्नोति । ( "स्तम्भू0" 3 / 4 / 78 सूत्रे दर्शित:) ॥ '53 दम वञ्चने । दमति ॥ '54 डिम हिंसायाम् ' / डेमति । ("डिमेः कित्" u0 356 सत्रे drshitH)| '55 धम शब्दे' / धमति । ( "सदिवृति0" u0 680 सूत्रे दर्शितः) ॥ '56 पीय पाने' / पीयति । ("खलिफलि." u0 560 सूत्र दर्शितः) ॥ '57 उर ग्तौ'| ओरति । (" उरेरशक्' u0 531 सूत्रे दर्शितः) / '58 तुर त्वरणे' / तोरति ॥ '59 तन्द्रि सादमोहयोः । तन्द्रते । ( "तृस्तृ0" u0 711 सूत्रे दर्शितः) / '60 चुल परिवेष्टने' ॥ '61 उल दाहे' / ( "उले." u0 828 सूत्रे दर्शितः) ॥ '62 लुल कम्पने ' / लुल्यते । ( "कुलिलुलि0" u0 372 सूत्रे दर्शितः) ॥ '63 सल्ल गतौ' / ("दृकृ." u0 27 सने दर्शितः) ॥ '64 हल्ल घूर्णने' ॥ '65 भिलण भेदे'| मेलयति । ("विलिमिलि0" u0 340 सुत्रे दर्शितः ॥ '66 धन्व 67 तव ग्तौ'| धन्वति । तवति । ( "उक्षितक्षि0" u0 900 सूत्रे " तवे " u0 550 सूत्रे च दर्शितौ) ॥ Page #398 -------------------------------------------------------------------------- ________________ 68 ] पातुपारायणे द्वितीयं परिशिष्टम् '68 पशी 69 पशी बाधनग्रथनयोश्च' / "स्मृदृ0" 4 / 1665 सूत्रे दर्शितः) / '70 ऋशत् ग्तिस्तुत्योः'| ऋशति । ( "ऋशिजनि0" u0361 सूत्रे drshitH)| '71 मिष भये' / भेषति । ( "मिषेः0" u0 131 सूत्रे दर्शितः) ॥ ___ 72 युषी सेवने' / योषति । (युष्यसि." u0 899 सूत्रे दर्शितः) ॥ '73 लुस हिंसायाम्' / लोसति । ("ऋषिवृषि0" u0 331 ने दर्शितः) / '74 पसी गतिवन्धननिवासेषु' / पसते । ("मृशीपसि0" u0 360 सूत्रे दर्शितः) ॥ 75 भसक भर्सनदीप्त्योः ' / बभस्ति । ("हुयामा0" u0 451 सूत्रे दर्शितः) / '76 लुहं हिंसामोहयोः' / लोहति ॥ '77 रिहं हिंसाकत्थनादौ ॥ '78 चुक्ष शौचे' / चुक्षति ॥ '79 चिक्षि विद्योपादाने ' / चिक्षते ॥ Page #399 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टम लौकिक-वाक्यकरणीय-आगमिका धातवः ॥ लौकिका धातवः ॥ '1 क्लवि वैक्लव्ये' ॥ '2 वीजण व्यजने' / ['राजहंसैरवीज्यत' इति प्रयोगानुसारेण ॥ '3 हीलण निन्दायाम्' ॥ '4 आन्दोलण् 5 हिन्दोलण 6 प्रह्योलण दोलने' / ['चलितं कंपितं धूतं वेल्लितान्दोलितेऽपि' इति अभिधान ci0 6 / 117 प्रयोगानुसारेण] ॥ ' '7 रुपण रूक्षणव्याप्त्योः । ' [ 'करीव सोन्तगिरि रेणु रुषितः' इति प्रयोगानुसारेण ] ॥ वाक्यकरणीयाः धातवः ॥ '1 चुलुम्प छेदने' / चुलुम्पति ॥ '2 कुच उद्भेदने' / कुचति ॥ [ 'कृश्चिकायां तु कूचिका'.] , '3 धटण बन्धने' / निर्धाटयति ॥ '4 अवधीरण अवज्ञायाम्' / [" तन्न धर्ममवधीरय धीर ] '5 उद्रुषत् 6 उल्लकसत् उच्छ्वसने । उद्बुपति, उच्छ्वसति । [रोमोद्गम उद्घषणमुल्लकसनमित्यपि a. चि. 2 / 220 ] ॥ ___ आगमिका धातवः ॥ '1 दट्ट आच्छाद्ने'| '2 विकुर्व विक्रियायाम् । '3 कुर्व क्र्न्ने'| '4 उषण निवासे'| '5 युइं उद्धरणे' / 1. इह धातुपारायणे ये लौकिकाः वाक्यकरणीया आगमिकाच धातवो न संगृहिता ते ग्रन्थान्तरेभ्य उद्धृत्य अत्र प्रदर्श्यन्ते ॥ Page #400 -------------------------------------------------------------------------- ________________ चतुर्थ परिशिष्टम् धातुसूचिः अकारादिक्रमेणात्र धातुपाठः प्रदर्यते । सूचकाई गणस्यायं द्वितीयं धातुसूचकम् ॥ धातुक्रमांक धातु धातु । धातु धातुक्रमांक अञ्ज अञ् 206 194 अष्ट्र 858 674 अंह 234 1020 227 अक् अक्ष अगू 570 aDra 253 1022 257 Jiao Jiao Zhao Zhao Zhao Zhao Zhao Ce A A A A - अण 259 अण्ठ 681 279 अत् अझ अङ्क ana 1 an azca 285 aJ and ant 308 azca, andha 318 * 1 atra सूची निरनुबन्धाः धातवः दर्शिताः, यत्र उदित् धातुस्तत्र स्वरात् नोऽन्तः कृत्वा दर्शित: / यथा धातुपाठे प्रोक्तः 'अहुङ् गतौ' अत्र अंह 1, 858 इति दर्शितः ॥ Page #401 -------------------------------------------------------------------------- ________________ चतुर्थ परिशिष्टम् E धातु गण धातुक्रमांक । धातु . धातुक्रमांक abhra 407 am 391 Ancha nv am 392 Apa am 289 Apa As 764 r ambhU ayU arka artha 388 aja 142 arja or 476 or nr or orar or orarur or soms v cirm ar 564 al 911 av az az aS as as as Page #402 -------------------------------------------------------------------------- ________________ धातुसूचिः [ 367 धातुक्रमांक । धातु धातुकर्माक 663 322 800 732 470 504 870 aa M R Rca Rccha ukha Rm 4 ... orm 3 ta uca ऋण उञ्छ् ऋत् उछ 3 घु उज्झ 3 ऋधू उठ उ 3 ubz2a उभ् ऋष 3 उम्भू उषू - Page #403 -------------------------------------------------------------------------- ________________ 368 ] [ चतुर्थ परिशिष्टम् धातु गण धातुक्रमांक धातु धातुक्रमांक कण 1038 कण कण्ट 199 कण्ठ कण्ठ 741 838 kaNT kaND kaND katth katra ओण कथ ओलण्ड कन् 315 1006 767 क कम् 789 कम् कम् कर्ज कक् कका का 757 144 306 306 62 1029 4ARos. कङ्क कच 649 460 814 346 ___ कश् कड 507 कम Page #404 -------------------------------------------------------------------------- ________________ धातुसूचिः [ 369 ॥ धातु E धातुक्रमांक धातुक्रमांक काङ्क कामय 789 कुण - kAl 349 309 201 kuNd orm kuNTha kAz kAz kAs 845 kuND kuNDa kiTa 63 x or or 268 197 kit * kuth kunth kunth . kil किष्क् 117 कीट . 233 6) कुमार कुम्ब कुम्बू 13 or or or. om mvom. -3 orm v_mro 3 roo . . . . . 16) 368 110 148 ke. 226 kula . . . kun 100 kuc . kusm kuc 374 . kuja 102 . kUja 151 kuda kUda . . | kUNa 47 Page #405 -------------------------------------------------------------------------- ________________ 370] caturtha परिशिष्टम् भात धातुक्रमांक धातुक्रमांक 733 प्रल क्रन्द क्रन्द 1007 आङ: क्रन्दू 174 क्रप कृत क्रम कृत की कृत्व क्रीड् 243 कृप् क्रुश्च 101 कृप 179 कुध कुश तु कृप. कृश कृष् klath 986 1046 1008 klanda 2 klam TI kli klinda kilandU 725 kliz 133 311 kA kA 445 768 831 820 kliz क्लीब क्लेश् क्वण क्वथ् क्वेल 271 क्नथा 446 वनस. क्नु क्नूय कमर 406 1001 क्ष । क्षङ्ग क्र 1046 Page #406 -------------------------------------------------------------------------- ________________ 68 ] धातुसूचिः । [371 धातु धातुक्रमांक धातु धातुक्रमांक 8 9 क्षण क्षम् खज 146 खञ्ज orm or खट् क्षम्प 186 खट् खड् खण्ड 688 खण्ड् ओर्-sv9m क्षि 6 क्षिण श खर्श्2a 45 क्षिप 3 307 m क्षि क्षि -क्षीज 24 खर्व 461 क्षीव 769 खव् 49 क्षु खाद् खिद भूध 116 क्षु खिदू क्षुभ or orm orm vs or or or khida क्षम 689 खुण्ड खुर खेट क्ष्माय 803 296 खेल 447 क्ष्मील विद् विद् 300 खेव ओर्- 945 विद 38 . खोट m Page #407 -------------------------------------------------------------------------- ________________ 372] [चतुर्थ परिशिष्टम् भातु धातुक्रमांक धातु धातुक्रमांक खोडू 251 गात्र 338 743 गा खोर ख्या ..... गाः 113 152 गम्बू गुज गुज गुञ्ज ग .. गन् 20 गुड् . ह 1034 308 गुण्ठ गण ... गण्डू गूद 25 gada 227 gudha gada u gandha 262 gam 332 763 163 49 304 so tum m gupa gupha 462 gumpha 70 860 mms 414 734 galbha 774 galha 861 mau 27ra maveS 353 88 Page #408 -------------------------------------------------------------------------- ________________ धातुसूचिः [373 धातु मण धातुक्रमांक । धातु धातुक्रमांक graja 165 ga . 166 856 373 -onor v 169 U 215 or ormsvorror or ord 238 756 geva. 822 घण्ट् घस् 544 घिण्ण 705 गोपाय gom a r or or nars s 328 20- m goSTa 671 grantha NEW 718 ghu 120 or v 708 granth घुण् ग्रन्थ ग्रस .. 854 706 s घुण्ण घुर ग्रम 724 80 497 घुष घुष gruca 126 glasa ov vr or or or or orr . 87ra GE 709 708 14 114 or rm or or sr 9 - घृण घृण्ण 707 Page #409 -------------------------------------------------------------------------- ________________ 374) चतुर्थ परिशिष्टम् धातु गण धातुक्रमांक । धातु धातुक्रमांक 27 1055 512 चक् चक् चकाम 997 चकू चक्ष चिट् PPP चित चित 260 चण् 1040 चिन्त चण्ड् 627 22 चण्ड चत् चित्र चिल् चिल्ल चीक् 431 चन. 326 382 921 जीव चन् चन्द 313 चीव चुक्त चप् चम 404 चुच्य 203 चुन चय चर 121 चर Page #410 -------------------------------------------------------------------------- ________________ धातुसूचिः [375 % 3D धातु धातुक्रमांक । धातु . धातुक्रमांक चुड्ड् . 929 चुणू 258 143 204 chid chidra . 340 cuNT cuNT cuND 122 . cut 61 cud 342 371 cumb 0 cura ka - saroram.oroom - san or ano on . . m Law cUNa 132 72 o 642 kar jaz 33 444 jaja 160 670 594 ja jaTa jan r or or orm or or or orr 280 jap jambha jama 122 338 379 783 jam rU8ra 1047 980 jambha jambha jarca jarja jala m 0 or roo 381 3 - jala 120 0 Page #411 -------------------------------------------------------------------------- ________________ 376 ] caturtha परिशिष्टम् धातु धातुक्रमांक धातु गण धातुक्रमांक जल्प - - 417 44 ज्ञा ज्ञा jas - ha ___n or vvra ar - - - जागृ - जिन्व् - श्वर ... 2054 - ज्वल जिम् जिष् जीव - 22 ज्वल - - जुगुप्स् - 6367 झट् - R juD - - - 3rorm .A jut .. jun juSa . 4 127 TaGka 10 Mob' 974 rarr 78 Tvala . khaay 4 khkh . TC .. . 32 Page #412 -------------------------------------------------------------------------- ________________ धातुसचिः [ 377 E धातु धातुक्रमांक q धातुक्रमांक a Dampa Damba Dambha 265 107 m m taND tan m m Dipa tan 402 tantra 273 m m 333 124 Dip s a am so aar ao ar m m 404. Dimpa tamA 89 DimbU taya sh mh m Dimbha 201 156 m m m 253 305 to 124 or m m s m m it tAya tika or tika o 17 tiga tija or h h m m m or an 75. or ta on taJ w til til m m m m m - w 119 ar tilla Page #413 -------------------------------------------------------------------------- ________________ 378 ] caturtha परिशिष्टम् धातुक्रमांक धातु गण धातुक्रमांक । धातु है तण . तीम् तीर तीय 336 तूण -- 258 468 307 m तु तूल तुञ्ज ओस् तु 109 207 तृ तुट् रक तृण तुट् 27 तुड् क तृप् 133 तृप् 8 . 5 तुण् तुण्ड तुद् तृफ तुष tupa tupha 90mn 33 m sur or or or or or or 347 tu tu tubha 753 816 344 348 246 tumpa tumpha tumb तुम्बू 370 112 त्यज 242 / 172 227 624 तुर्व s तुल तुष् tus or or orm or 762 28 taDa Page #414 -------------------------------------------------------------------------- ________________ [379 धातुसूधिः धातु धातुक्रमांक । धातु धातुक्रमांक E रररू दण्डू 302 घुट दद 727 142 745 दम् त्रुफ 2 दम्भ त्रुम्पू 345 दय 799 त्रुम्फ 350 दरिद्रा 605 413 nauka 628 184 tvat ka7ra tva - or r or or or orrori.arror .. त्वङ्ग त्वच त्वञ्च त्वर 644 त्विष् दान 924 त्सर 922 दाश् dAs dinv diva or 472 hu or 246 225 277 bihu 230 278 .881 ANA dIkSa dIdAMsa 875 or or or 1012 दीप Page #415 -------------------------------------------------------------------------- ________________ चतुर्थ परिशिष्टम् धातुक्रमांक 583 PEEEEEEEEP धन् धाव धा धि घि धातुक्रमांक । धातु E 0. maa.orm or rsms or or or vomorrorm or or orarror 380 ] PRESE BEEEEEye ye tvNE REFE drAkha Page #416 -------------------------------------------------------------------------- ________________ धातुसूचिः [ 381 धातु धातुक्रमांक । धातु धातुक्रमांक ध्वन्नू 133 ध्वण ध्वन् 222 128 474 136 602 ध्वन् ध्वन् ध्वाक्ष ध्वृ 27 876 412 28 2063 134 219 312 622 388 16 014 35 798 302 303 360 978 Page #417 -------------------------------------------------------------------------- ________________ 382] [ चतुर्थ परिशिष्टम् गण धातुक्रमांक धातु धातुक्रमांक । धातु 59 नश नस् न 4र नाथ् ना 747 पच पञ्च नास् पञ्च ninv 484 pada 63 nis nibh ni ni Em orm raorrowroor.or.or 294 213 710 पण निद निन्दू पण्ड पत 95 निल् निवास् 963 494 निश् निष् पद निष्क् 252 पन् 728 884 पन्थ 792 TY 305 739 * 361 #FREE FEE 8कर .स्म्र्व्.. 16 पला 30 पल 132 पल्ल 441 837 पल्युल् Page #418 -------------------------------------------------------------------------- ________________ धातुसूचिः [ 383 गण धातुक्रमांक । q धातुक्रमांक m 829 m puT m m papa AAAAAAAA m m 229 puND puth putha punth m m pAra 218 m 289 vi m 980 m m पिञ्च 122 1 m आ पिअ. . s पिट 183 @ m 222 पुष पिण्ड् 64 पुष्प s piND pus pusta fr m pinva pila m 21 m 546 m 1 h 125 58 lf@ m. m 183 113 h "454 143 m "426 fh wwk' Page #419 -------------------------------------------------------------------------- ________________ 384 ] caturtha परिशिष्टम् ' धातु गण. धातुक्रमांक । धातु - गण धातुक्रमांक 208 5 puS Mur vor or vor or or or protha 385 598 . .. . .22.' 22 m vrr pleva 824 547 o or vor or aroroommm. o 277 1037 805 414 ra..ar or or or or 228 प्युष प्युस 429 प्युस कल 20 प्रच्छ प्रथ् 1003 प्रथ 873 263 प्रस r.oram 1011 बण or or or or mada 295 746 Page #420 -------------------------------------------------------------------------- ________________ धातुसूचिः [ 385 धातुक्रमांक धातु धातुक्रमांक । धातु बध बन्ध भक्ष् 408 भज् 362 भञ् 14 864 भ भद 1032 264 बल् 244 भण 865 भण्ड् भण्ड् बाध् 744 66 96 722 bil. bil bIbhets bhats bharbha 746 279 376 477 812 bharva 912 bhala raka 813 भल्लू 968 119 भा बुन्द् 904 भाज 289 93 भाम् बल भाम् 327 भाष भास् 846 भिक्ष् bas 144 bhida bleSka Page #421 -------------------------------------------------------------------------- ________________ 386 ] caturtha परिशिष्टम् धातु धातुक्रमांक । धातु धातुक्रमांक भुज भुज भुण्ड् मक्ष मख भूष स भूष भूज भूथ मङ्घ मच मज मज् म भ्यस् म म मण 266 भ्रणा मण्ठ 677 भ्रम मण्ड 231 692 मण्ड् 66 भ्रम् भ्रस्ज भ्राज भ्राज् मथ 962 प्रास् मद मद भ्रड् मन भ्रूण bhreS man manth bhlAs 848 manth Page #422 -------------------------------------------------------------------------- ________________ धातुसूचिः [387 धातु गण धातुक्रमांक । धातु धातुक्रमांक mith 723 mida 907 mantha manda mantra madhU maya 274 mida 224 409 27 mida minda 793 456 minda mila mala malla miza mava U19 341 mitha miS mava 524 mavya मिष मश् 492 मिह मष 512 मस् 377 . मस्क् * मस्ज 38 मीमांश् 749 मह 268 मीम् 395 415 मील मी 467 मुक्ष् मुचू मान् 749 164 403 मुज मान्.. मान्थ् 293 मुञ्च मुञ्च मार्ग मा मुन् 202 माह 'मि 125 मिच्छ Page #423 -------------------------------------------------------------------------- ________________ 388] चतुर्थ परिशिष्टम् । धातु गण धातुक्रमांक । धातु धातुक्रमांक मय मुण् मुण्ठ 102 528 muND 230 726 409 177 23. muda mura 603 ma methU 202 muSa mus 208 musta meda medha mepa meS मोक्ष मुझे 126 म्ना म्र 479 म्रद 2004 ह 7. 113 128 मूल मूष सुश्च 236 मृग मृज मलेछ 14 मृज् म्लेड् 237 827 मृड 3 ur3a Page #424 -------------------------------------------------------------------------- ________________ धातुसूचिः -- [ 389 धातु गण धातुक्रमांक धातुक्रमांक E yat yat 171 or or . 1023 yabhU 159 yama. or yam or yantra 637 yas 202 yA 287 .mom or vo orm 4444 139 211 or or o 260 r yuccha m yuja 298 orm yuja ur or 335 - 352 or or or 982 m mo. o. o 367 765 r or oar or or ord 796 542 . or . 360 . Page #425 -------------------------------------------------------------------------- ________________ 390 ] caturtha परिशिष्टम् - धातुक्रमांक धातु गण धातुक्रमांक अनु-रु रु राख् Motom o राध 514 - .72 राध रास् - 988 363 . फरक ओओत् रिच् 760 रिफ 775 रिम्बू riza ba 14 Mon. ruja 249 lakh laga 1024 ruNT ruNTha . op . Page #426 -------------------------------------------------------------------------- ________________ धातुसूषिः । धातु धातुक्रमांक । धातु धातुक्रमांक लाभ 326 लिख रर 68 203 . 7 120 लिए न लिश 134 लज लिआ 29 4442 05 292 376 210 103 210 254 लुञ् 190 22 9 34 214 220 942 766 228 lapa 927 la 134 luNT 207 197 luNTh lunth lA lAkh 643 lAth लाज लाञ्छ लभ 121 लुभ 158 / Page #427 -------------------------------------------------------------------------- ________________ [ चतुर्थ परिशिष्टम् धातुक्रमांक धातु धातुक्रमांक गण 295 214 261 वण्टू ले 761 वण्ट लोक वण्ट्र वण्ठ 680 लोच लोच लोड 204 238 397 लोष्ट 672 वम लौर्3a 239 धन 169 79.1 वक्षा 342 653 66 608 304 640 व वच वच् 351 231 807 वल्क् 239 वश्व 190 बल्ग घट वल्भ 1031 वल्ल Page #428 -------------------------------------------------------------------------- ________________ धातुसूचिः [393 धातु धातुक्रमांक धातु धातुक्रमांक वल्ह 863 विद 233 विद वल्ह वश 43 विद 242 विध वह विन्द 310 वस विल नि वस वस्क् वस्तू 830 विष 261 996 वह विस 76 581 18 771 वाञ्छ् vAr3a वात् 701 ETC 369 वङ्ग 94 वाश् वासू 136 356 वुस् वाह . 868 विच विच्छू विच्छ विज् विज 17 380 विट 1. वृक विड विथ 714 वृच Page #429 -------------------------------------------------------------------------- ________________ 394 ] [ चतुर्थ परिशिष्टम् E धातु धातुक्रमांक । धातु गण धातुक्रमांक - 389 व्यय वृत् 955 व्यय - 332 वृत् 193 -- वृत् 957 व्रज 24 वृध् वृध् - ओर् 220 व्रण ra6र वा व्रण वृष vrastha orm orm ooooooor vor or vI 247 वृष् वृह m v_म्स्व् 22 r वेण वेथ् 715 शंस A-शंम् । or 754 zak belA zaka 18 443 348 442 ormwar or or 617 vella zaca 648 veSTa 673 zaT 175 nema 548 222 437 256 or or or or or sam 300 vyaca 48 118 1002 TUT or 1041 zaND or vya vyadhU vyaya or 967 or 916 - Page #430 -------------------------------------------------------------------------- ________________ धातुषिः धातु धातुक्रमांक । धातु धातुक्रमांक शीक् 383 770 272 शीम् शील शील 421 363 शीशांस् गत शुच् शल्भ शुन् शुच्य 403 शश् 223 शुट zas zuNT 226 zAkh zAd zudh zun zundha aanu शार शास् A-शास् 401 947 73 शुभ शुम्भ शुभ्भू शिक्ष् शिथ् हिसु 377 74 106 शिद शुष 65 910 958 Page #431 -------------------------------------------------------------------------- ________________ चतुर्थ परिशिष्टम् धातु धातुक्रमांक । धातु धातुक्रमांक श 178 श्रोण 272 क 24 434 शो शोण शौड ra74 श्लाख श्लाघ् श्लिष् 645 28र रिल 283 प्रिलष् प्रचुत प्रच्युत श्मील श्ये 276 श्लोक श्लाण श्व श्वच श्वञ्च 623 TUE 1042 .652 श्रण श्व अथ 315 श्वत् श्वण्ठ श्व श्रथ अन्थ् 717 श्वल् श्रन्थ श्वल्क 392 श्वल्लू अन्थ् श्रम् श्वस श्चि श्रा श्वित् श्राम् श्विन्द श्रिव भिष ष्ठि ,46 / वक् Page #432 -------------------------------------------------------------------------- ________________ धातुसूचिः : [ 397 * धातु गण धातुक्रमांक , धातु w धातुक्रमांक sh m सह सह साधु सान्त्व 367 h संग्राम संस्त् 10 m सग साम् m 3 1027 1028 सग h सि h सघ सच् सज्ज 647 m म्ह् 180 सञ्च hh 320 m saT 321 sidh sidha sidhu simbha lh satra 370 mh 37da sila m siva sh m sad san 330 bh a m san sap samAja 283 Or m . sam m samba 10 sm lh qh m sala m 288 m sarac sas m 736 173 m sasja m Page #433 -------------------------------------------------------------------------- ________________ 398 ] caturtha परिशिष्टम् धातुक्रमांक । धातु धातुक्रमांक 400 503 स्तिप् स्तिम् स्तीम् मृ सृज स्तु स्तुम मृप मृ 372 सम्भ 373 सेक 434 स्तृक्ष सो स्तेप 75 331 स्तोम् स्त्यै स्कम् स्थग 1029 1030 740 स्खदू 2005 448 स्थग स्थल स्था 136 stak staka stana stana sthUla snath 371 1043 1050 1049 319 snas snA stan stan 390 779 sti 28 Page #434 -------------------------------------------------------------------------- ________________ धातुसूचिः धातु गण धातुक्रमांक । धातु धातुक्रमांक स्नै 49 स्यम् स्यम् संस् संस् 287 269 844 742 स्पन्द स्पर्द्ध स्पश् स्पृश् 276 स्त्रम्भ भ 374 स्पृः 362 स्फर 4. 2 स्फद 86 804 स्वद स्फाय स्फुट स्फुट 729 275 209 स्वद स्वद स्वन स्वन 327 2052 146 स्वर स्वत 147 83 730 स्फूर्छ 127 149 स्वर्द स्वाद् स्विद् स्विद् स्विन्दु 956 स्मिद 720 स्मील 417 FREEEEEEEE 21 स्मृ. 1014 728 Page #435 -------------------------------------------------------------------------- ________________ 400 ] चतुर्थ परिशिष्टम् गण धातुक्रमांक । धातु धातुक्रमांक 42 397 702. 977 हेड् देष 703 1057 540 / हिक हिण्ड हिन्व् हीच्छ हिष्क् 72 247 . 738 1056 248 24 हे 885 प. Page #436 -------------------------------------------------------------------------- ________________ पञ्चमं परिशिष्टम् शब्दसूचिः अक्षि 1,570 u. / 4,29 उ । अग्र 1,1022 u.. अक्षित 1,570 अग्रणी 1,884 अंश 1,391 u. / 9,351 अगस् 1,139 u. अङ्क 1,610 अंस 1,391 u. अगाध 1,743 अङ्कति 1,105 u. अंहति 2,42 u. अगार 5,21 (u.) अङ्कना 1,610 अंहस् 1,858 u. अग्नि 1,1022 u. अङ्गुर 1,610 u. अहितृ 1,858, अग्निचित् 4,5 अङ्कर 1,610 u. अंहि 1,858 u. अग्निचित्या 4,5 : अक्तु 6,16 u. . अग्निमिन्ध 6,26 अक्ष 4,29 u. अग्निष्टुत् 2,66 अङ्गमेजय 1,148,659 अक्षघु 3,1 अग्निष्टोम 9,331 अङ्गार 1,83 u. अक्षन् 1,570 u. अग्निष्टोमयाजिन् 1,991 अङ्गुरि 1,83 u.. अक्षर 1,570u.971|4,29u | अग्नीध् 6,26 . | अङ्गुलि 1,83 u. 1 अत्र सूचौ प्रथममडूं गणसूचकं ततः परं धातुसूचकम् । ये शब्दा एकाधिकधातुषु आयान्ति तेषां अङ्कानि यथाक्रमम् दर्शितानि । यथा अक्षर 1,570,971 / अयमर्थ:-अक्षरशब्दः 570 तमे 971 तमे च प्रथमगणधातौ उपलभ्यते । / ये शब्दा गणान्तरेषु अपि आयान्ति तेणं निर्देशार्थ दण्ड: / ' निर्दिष्टः, यथा अंश 1.391.u.| 9.351 अत्रायमर्थ:-अंशशब्दः प्रथमगणे 391 तमे नवमगणे च 351 तमे धातौ उपलभ्यते । - ये शब्दा उणादिसूत्रेण साधिता उणादिसूत्रविवरणे च साक्षात् लब्धाः तत्र 'उ.' इति निर्देशः कृतः । ये तु उणादिसूत्रेण साधिता अपि विवरणे न लब्धाः तत्र '[u.] इति निर्देशः कृतः । ये शब्दा उणादिसूत्रेण न साधिताः किन्तु उणादि प्रत्ययेनाऽपि ये सिद्धिआः भवन्ति ते (u.) इति संज्ञया निर्दिस्स्त्ता। ये पुनः शब्दा एकस्मिन्नेव धातु-विवरणे एकाधिकवारं साधिताः तत्र 'च' इति * निर्देशः कृतोऽस्ति ॥ Page #437 -------------------------------------------------------------------------- ________________ 402] [पञ्चमं परिशिष्टम् । अङ्ग्य 6,16 अछि 1,639 अचितृ 1,820 अज 1,139 अजगर 5,21 अजर्य 3,2 अजवाह 1,996 अजस्र 3,80 अजा 1,139 अजिन 1,139 u. अजिर 1,139 u. ... अञ्चति 1,105 .. अश्चित 1,105 अञ्चितृ 1,890 अञ्जलि 6,16 u. अनस् 6,16 u. अजित 6,16 अधिष्टु 6,16 u. अनिष्णु 6,16 u. अटन 1,194 अटनि 1,194 u. अटवि 1,194 u. अटाटा 1,194 अटाट्या 1,194 अट्ट 1,674 / 9,37 अट्टा 9,37 अट्या 1,194 अड् 1,257 अण 1,259 अणक 1,259 च अणि 1,259 u. अणु 1,259 u. अणुशू 3,22 अण्ठितृ 1,681 अण्ड 1,259 u. अण्डस् 2,49 अतसी 1,279 u. अति 1,790 अतिचारिन् 1,410 अतितृ 1,279 अतिथि 1,279 u. अतिथिवेदम् 2,41 अतिदुर्लम्भ 1,786 अतिसुलम्भ 1,786 अतीसार 1,25 अत्क 1,279 u. अत्ति 1,279 अत्तृ 2,1 अत्रि 2,1 u. अत्तिन् 2,1 u. अत्न 1,279 u. अत्ययिन् 2,17 अत्याय 2,17 अत्यासम् 3,78 अद् 1,257,674 अदस् 2,1 u. अद्भूत 1,1 u. अमर 2,1 अद्रि 2,1 u... अधिजिगमिषितव्य 2,46 अधिप 2,9 अधीत् 2,46 अधीतिन् 2,46 अधीष्टि 3,25 अध्यापक 2,46 अध्याय 2,46 अध्यायक 2,46 अध्येतृ 2,16,46 अध्येमन् 2,46 अध्येय 2,46 अध्येषणा 3,25 अध्ये 2,46 अध्वन् 2,1 u. अध्वर 1,23 / अनदिन 1,303 अनस् 2,31 u. अनाश्वस् 8,51 अनितृ 3,121 अनिमिष 5,106 अनीक 2,31 u. अनुगादिन 1,297 अनुज 3,122 अनुध 1,998 अनुप्रपातम् 1,962 अनुप्रपादम् 3,114 अनुप्रवेशम् 5,101 अनुभव 1,1 . अनुयाज 1,991 अनुराध 5,19 अनुरोट्ट 3,118 अनुरोधिन् 3,118 / 6,1 अनुलेपिका 5,10 . अनुवाक 2,38 Page #438 -------------------------------------------------------------------------- ________________ शब्दसचिः 4 अनुष्टुभ् 1,781 u. अनूचान 2,38,67 अनूत्त 2,80 अनुराध 4,19 अनेहस् 2,42 u0 अनोकह 1,1020 u. अन्त 1,391 u0 अन्तक 1,285 अन्तर्घण 2,42 अन्तर्घन 2,42 अन्तर्घात 2,42 अन्तधि 2,81 अन्त्र 1,391 u. अन्द 1,308 अन्दा 1,308 अन्दू 1,308 अन्धम् 2,1 u0 अन्न 2,1 च u0, 31 u0 अन्नप्रद 1,7 अन्नाद 2,1.. अन्य 2,31 u. अन्यथाकारम् 1,888 अम्बय 2,17 अन्विष्य 3,25 अन्वेषणा 3,25 अप् 4,22 u0 अपगारम् 5,150 अपगोरम् 5,150 अपचारिन् 1,410 अपचिति 1,917 अपत्रपा 1,762 अपत्रविष्णु 1,762 अपत्राप्य 1,762 अपराधिन् 4,19 अपरोधिन् 6,1 अपलाषिन् 1,927 अपसव 2,48 अपालु 4,22 u0 अपि 4,22 u0 अपिधान 2,81 अप्तु 4,22 u0 अष्तृ 4,22 u. अप्सरम् 1,25 u. अब्द 4,22 u. अभिचारिन् 1,410 अभिजन 3,122 अभिनिष्टान 1,323 अभिभाविन् 1,1 अभिभर 5,19 अभिराप्य 1,335 अभिलषण 1,927 अभिलाप्य 1,336 अभिलाव 8.12 अभिलाष 1,927 अभिलाषिन् 1,927 अभिलाषुक 1,927 अभिसारिका 1,25 अभिसुसूस् 4,1 अभिहव 1,994 अभ्यमिन् 1,391 अभ्यर्ण 1,301 अभ्यघातिन् 2,42 अभ्युद्ग 5,34 अध्र 1,407 (u.) अभ्रित 1,407 अम 1,391 / 9,181 अमक 1,391 अमत्र 1,391 u. अमर 5,19 (u.) अमावस्या 1,999 अमावास्या 1,999 अमितृ 1,391 अमित्र 1,391 u. अम्बा 1,764 (u.) अम्ल 1,764 u. अम्भस् 1,391 u. 776 u|4,22 u. अम्भित 1,776 अय 2,17 च अयस् 2,17 उं. अयुत 2,22 अयोगुड 5,120 अयोधन 2,42 अरघट्ट 1,668 / 9,41 अरणि 2,77 u. अरण्य 2,77 u. अरनि 2,77 u. अरर 2,77 u. अररि 2,77 u. 'अररु 2,77 u. अरविन्द 5,8 अरिंदम 3,88 अरितृ 8,32 अरुंतुद 5,1 | Page #439 -------------------------------------------------------------------------- ________________ 404] पञ्चमं परिशिषम् अवतान 7,1 . अवतारः 1,27 अवत्त 2,0 / 3,5 अवदाघ 1,552 अवदाह .. 1,552 अवष्ट 1,998 अवनाय, 1,884 अवनि 1,489 u. अवन्ति 5,8 (u.) अवभृथ 1, 886 u... अवश्यभाव्य 1,1 . अवश्याय 1,606 . अवसंचक्षुस् 2,64 u.. अवसान 3,7 अवसाय 20 अरुण 2,77 u. अरुस् 2,77 u. अर्क 1,104. u. / 9,11 . अयं 1,104 . अर्ग 1,664 . अर्घ 1,564 च (u.) अर्चा 1,104 - अचितः 1,104. अचितृ 5,26 / arcis 1,104 u.||5,26 u. arcya 1,104 / 5,26 arjuna 1,142 u. अर्जुनगृह्य 8,10 : अर्णम् 2,77 u. अर्णितृ 75 अर्तित 1,287 अर्तृ 1,26 / 2,77, अर्बु 2,1 u. अर्थ 2,77 u. 19,365 अथित 1,365 अर्ध 3,43 / - अर्धभाज् 1,895 अर्धितृ 3,43 / 4,21 / अर्फितृ - 5,65 अर्भ 2,77 u. अर्म 2,77 u. अर्य 1,26 . 6 अर्यमन् 9,181 u. अर्व 1,476 ... अर्वन् 2,77 u. / अर्शस् 2,77 u. अर्षितृ 5,104 अर्हणा 9,198 अर्हत् 1,564 अहित 1,564 अलंकरिष्णु 1,888 अलक 1,919 u. अलका । 1,919 u.. अलक्त 1,919 अलम् 1,919 / अलम्बुसा 1,766 u. अलर्क 1,919 u. : अलस 1,543 . अलाबू 1,766 u, ali 1,919 u. alika 1,919 u. alinda 1,919 u. alIka, 1,919 u::: alIkA 1,919 u. ' ava 1,589 avakara 5,20. .. अवकाश 3,135 .. अवख्युस् 2,64 u. अवगाह 1,871 - अवग्रह.8,10 अवग्राह 8,10 च । अवगृद्य 8,10 अवचक्षस् 2,64 [u.] अवचक्षुस् 2,64 u. अवट 1,489 u. . अवतंस 1,538 / 9,191 (u.) avatara1,27 अवस्कर 5,20 अवस्तार 8,14 अवहार 1,885 च * अवावन् 1,273 अवावरी 1,273 अवि 1,489 u., 589 u. अवितृ 1, 489 अधिन 1,489 u. अविष 1,489 u. अविषी 1,489 u. अवी 1,489 u... अवोद 6, 19 अव्यर्थिन 1,1002 अव्यथिष 1,1002 u. अव्य थिषी 1,1002 u. अव्यथ्य 1,1002 अव्याथिन : 1,1002 Page #440 -------------------------------------------------------------------------- ________________ शब्दसूचिः [405 AkAza 1,830 AkRta 5,149 . आक्रन्द 1.316, 1007, . 9,174 अब्याथ्य 1,1002 अशन 8,51 अशनि 4,29 u. अशितृ 4,29 / 8,51 अशोक 1,14 u. अश्रि 1,883 u. / 4,29u. 8,51 u. अश्व 4,29 u. . अश्वक्रीती 8,1 . अश्वमेध 1,909 . . . अश्वयुज् 3111 . . . अश्वसंख्य 2,13 अश्वस्यद 1,956 ... अषितृ 1,931 अष्टका 4,29 u.18,51. u. अष्टन् 429 u. अष्टावक 1,106 : अष्ट्र. 1,570 / 4,29 असि 3,78 u. . * असितृ 1,932 / 3.78 असु 3,78 u. असुर 3,78 u. . असुरि 3,78 u.. असूर्यपश्या 1,495 अस्थि 3,78 u. अस्थिहर. 1,885, अहन् 2,73 u. अहि 1,858 u. आकर्ष 1,506 आक्रन्दन 1,2007 - आक्रीडिन् 1243 . आक्रोश 1,986 आक्रोशक 1,986 : आक्रोष्ट 1,986 . Akha 1,913 आखन 1.913 ... आखनिक 1,913 आखनिकवक 1,913 / आखर 1,913 आखान 1,913 Akhu 1,913 u... आखूत्थ 1.5 - आखेटकः 1,178 आखेटना 9296 : Akhya 2,64. . आख्यातृ 2,13 . आख्येयः 2,64 . आगन्तु 1,396 u.. आगम. 1,396 Agas 2,17 u. आगामिन् 1,396 u. आगूरणा 9,272 आघातुक 2,42 आघोषणा 9,189 AghrA 1,3 . आचर्य 1,410 . AcAma 1,380 आचामक 1,380 आचाम्य 1,380 आचार्य 1,410 आचिकीर्षणि 1,888 u. आच्छोटन 9,30 Aji 1,139 / Ajya 6,16 आडम्बर 9,107 [u.] ADhya 1,30, 627 u. आढयंभविष्णु 1,1 आढ्यंभावुक 1,1 ANi 1,259 u. ANuka 1,259 u. ANUka 1,259 u. ANDa 1,259 u. . ANDU 1,259 u... आतङ्क 1,52 . Ati 1,279 u.". Atta 2,80 आत्मभरि 1,886 / 2,82 Atman 1,279 u. Adara 5,152 आदरिन् 5,152 आदर्तृ 5,152 आदायचर 1,410 Adi 2,80. आदिषद् 1,966 आदृत्य 5,152 आदेवक 1,81743,1 आदेशम् 5,4 आकाय 45 Page #441 -------------------------------------------------------------------------- ________________ 406] आधार 1,602 / 5,153 आधोरण 1,411 An 1,123 Ana 2,31 आनाम्य 1,388 AnAya 1,884 ApaNa 1,710 आपणिक 1,710 u. आपतिक 1,962 u. आपात्य 1,962 Apita 9,406 ApIna 1,805. Apta 4,22 आप्लव 1,698 आप्लाव्य 1,598 आबिलम् 5,95 Ama 1,391 / 9,181 आमय 9, 181 u. आमादू . 2,1 AmiSa 5,106 (u.) आमोटक 5,125 आमोटन 1,202 आम्नाथ 1,6 Amra 1,391 (u.) आयतस्तू 2,66 आयामिन् 1,386 आयाम्य 1,386 Ayu 2,17 u. आयुध 3,117 Ayus 2,17 u. आयोधन 3,117 / अरब्धृ 1,785 आरभ्य 1,785 आरम्भ 1,785 आरम्भक 1,785 आरम्भण 1,785 आरम्भम् 1,785 Arava 1,599 / 2,27 Areka 1,616 ArekA 1,616 आरकितृ 1,616 Aroha 1,988 Arya 1,26 आलम्भ 1,786 आलम्भक 1,786 आलम्भम् 1,786 आलम्भ्य 1,786 AlApa 1,336 Ali 1,919 u. Aleha 2,71 Aloka 1,612 आलोचन 1,646 आलोचना 1,646 आवसथ 1,999 u. आवसथ्य 1,999 u. आविध 3,14 Avela 5,94 आव्याध 3,14 आशंसा 1,853 आशंसु 1,853 आशासन 2,60 आशासित 2,60 पञ्चमं परिशिष्टम् आशास्ति 2,60 Azita 8,51 आशितंभव 1,1 आशितंभवा 1,1 Azisa 2,37,60 Azu 4,29 उ आश्चर्य 1,410 AsanA 2,61 AsAra 1,25 आसाव्य 4,1 AsitR 2,61 Asuti 4,1 भास्कथ 9,314 आस्तार्य 8,14 आस्तीणि 8,14 आस्फालन 5,85 आस्फोट 1,209 Asya 3,78 च u. AsyA 2,61 आस्रष 1,15 आस्राव 1,15 Ahava 1,994 AhAba 1,994 अहय 1,994 आह्वातृ 1,994 . आह्वाय 1.994 इक्षु 3,25u.15,105 u, इक्षुकुट्टाक 9,31 Page #442 -------------------------------------------------------------------------- ________________ शब्दसूचिः . [407 इच्छु 5,105 IDA 2,56 च [u.. इज्या 1,991 IDita 2,56 . इञ्जितृ 1,662 IDya 2,56 इड 2,56 u. ईयिवस् 2,17 इडा 2,56 च [u.] Ira 2,57 इत 2,17 IritR 2,57 इत्य 2,17 Iman 1,401 इत्या 2,17 IyitR 1,401 इत्वर 2,17 / ईर्श्वन 1,401 इत्वरी 2,17 Irya 2,57 इन 2,17 u. IrSyA 1,402 इन्दन 1,309 ईर्ष्यालु 1,402 u... इन्दा 1,309 IyitR 1,402 . इन्द्र 1,309u. / 6,19 u. Iza 2,58 . इन्धित 6,26 IzA 2,58 इन्विका 1,488 IzAna 2,58 च. u. इन्वित 1,488. IzitR 2,58 इभ 2,17 u. ईश्वर 2,58 (u.) रंमद 3,97 ईश्वरा 2,58 इरा 2,17 u. ईश्वरी 2,583. / 4,29 u. इला 5,87 ईषदाढयंभव 1,1 ISA 1,505,833 ISIkA 1,505,u.833 u. इषीका 1,505u. 833 u. | इषु 1,833 u. IhA 1,857 इष्टका 3,25 u. / 5,105 u. | Ihita 1,857 इष्टि 1,991 / 3,25 / 5,105 उक्षित 1,566 उखा 1,63,529 u. उखास्रस् 1,844,953 च उग्रंपश्य 1,495 . उचित 3,33 u. उचितृ 3,33 उच्चाटन 9,167 उच्चार 1,410 उच्यैःकारम् 1,888 उच्चोटन 1,203 / 5,121 उच्छादक 9,88 उच्छितृ 5,30 उच्छीथ 2,47 u.. उच्छ्य 1,883 उच्छ्राय 1,883 उजिघ्र 1,3 उज्झितृ 5,41 उञ्छ 5,32 उञ्छितृ 5,32 उठ 1,218 उति 1,992 उत्कण्ठ 1,678 उत्कण्ठा 1,678 उत्कण्ठुल 1,678 u. उत्कर 5,20 उत्कलिका 1,814 u.. उत्कार 5,20 उत्कुट 5,112 उत्कोच 1,961 उत्कोट 5,112 उत्कोटक 5,112 उक्थ 2,38 u,67 u. उक्षन् 1,566 u. क्षिण 1,882 Page #443 -------------------------------------------------------------------------- ________________ 408] पञ्चमं परिशिष्टम् उत्क्रोश 1,986 उत्क्रोशक 1,986 उत्तंस 1,538 उत्तरपरिग्राह 8,10 उत्तानशय 2,47 उत्पचिष्णु 1,892 उत्पतिष्णु 1,962 उत्पलमालभारिन् 1,886 उत्पश्य 1,495 उत्पात 1,962 उत्पिब 1,2.. उत्प्रेक्ष्य 1,882 - उत्फुल्ल 1,414 उत्स 6,19 u. उत्सङ्ग 1,173 .. उत्साहिन् 1,990 उदेजय 1,659 , उद्गातृ 1,37 u. उद्गार 5,21 उदगीथ 1,37 उग्राह 8,10 उद्घ 2,42 उघडक 1,668 उद्घाटन 1,1000 cA9,169 उद्दास 1,933 उदासिन् 1,933 उद्राव 1,13 उद्रेक 1,314 उधम 1,4 उद्धय 1,28 उद्ध्य 5,41 उभास 1,846 उद्भासिन् 1,846 उद्याव 2,22 उद्र 6,19 u.. उद्रिक्त 1,664 उद्वर्ह 5,107 उद्विजितृ 5,154 / 6,17 उन्दितृ 6,19 उन्दुर 6,19 u.. उन्नय 1,884 उन्नामितृ 1,1000 उन्नाय 1,884 उन्नेत 1884 u. उन्मदिष्णु 3,93 उन्मादिन् 3,93 उन्मुह 3,95 उन्मेष 5,106 उपक्रन्तृ 1,385 उपक्रम 1,385 उपगीति 1,37 उपघातम् 2,42 उपचाथ्य 45 उपचेय 4,5 उपजाप 1,338 उपज्ञा 8,33 उपदंश 1,496 उपदा 2,80 उपदाय 3,101 उपधा 2,81 उपनिषद् 1,966 उपपादुक 3,114 उपयम 1,386 उपयाम, 1,386 उपराधिन् 4,19 उपरोधम् 6,1 उपरोधिन् 6,1 उपलधातम् 2,42 उपलब्धि 1,786 उपलभा 1,786 उपलम्भ 1,786 उपलम्भम् 1,786 उपलम्भ्य 1,786 उपशाय 2,47 उपसदू 1,966 उपसर 1,25 उपसर्या 1,25 उपसार्या 1,25 उदक 6,19 u. उदकस्पर्श. 5,98 उदक्त 1,105 उदङ्क 1,105 . उदज 1,139 उदश्चन 1,105 उदभ्रन्ज 5,2 उदमज्ज 5,38 उदर 6,19 u. उदरंभरि 1,886 / 2,82 उदरपूरम् 3,125 उदवाह 1,996 उदाज 1,139 उदिति 1,998 Page #444 -------------------------------------------------------------------------- ________________ शब्दसूचिः .. [409 उपस्कारम् 5,20 उलप 1,807 u.. ऊर्जस्विन् 9,15 उपस्कीर्ण 5,20 उलूक 1,612 u.. UrjA 9,15 उपस्थानीय । 1,5 उल्का 1,960 u. UrNA 2,65 u. उपहव, 1,994 उल्मुक 1,960 u. UrdI 1,732 उपहर , 1,994 u. उल्लाघ 1,643 ऊर्ध्वपूरम् 3,125 उपात्त 2,80 उल्लाघवत् 1,643 ऊर्ध्वशय . 2,47 उपाध्याय 2,46 उल्व 1,919 u. ऊर्ध्वशोषम् 3,65 . उपाध्याया 2,46 उल्वण 1,261 (u.) Urmi 2,77 u. उपाध्यायी 2,46 उशनश् 2,43 u. ऊर्वारु 1,470 u. उपानः 3,142 उशिज् 2,43 u. अवितृ 1,470 उपावृत् 1,955 उशीर 2,43 u. USa 1,504 उपासना 2,61 उषस् 1,529 u. 999 u. USaNa 1,504 उपास्ति 2,61 . उष्ट्र 1,529 u. USara 1,504 च उपेय 3,109 USman 1,504 (u.) उपेयिवस् 2,17 . उष्णिह 3,98 Uha 1,870 उप्ति 1,995 उष्णिहा 3,98 UhA 1,870 उप्तिम 1,995 उम्र 1,999 u. उब्जित 5,34 उभ 5,71 . उभयतः स्पाशा 1,926 RkSa 5,104 (u.) ऊ 1,489 उभितृ 5,71 Rc 5,26 ऊचिवस् 2,67 उमा 1,489 u. ऋच्छितृ 5,28. उम्मितृ 5,72 Uti 1,489, 992 RjIka 1,664 u, उर् 1,470 Una 1,489 u.|9, 322 RjISa 1,664 u. उरग 1,396 ऊनित 9 / 322 Rju 1,142 u. उरण 1,26 u. Uma 1,489 u.. Rjya 1,664 उरछद 9,88 Uyita 1,800 ऋभितृ 1,665 उरस् 2,77 u. Uru 2,69 u. . RNa 1,26 u. उरु 2,65 u. ऊ 9,15 Rti 7,5 (u.) * उरुव्यचस् 5,118 [u.] / ऊर्जस्वल 9,15 / ऋतीयित 1,287 Page #445 -------------------------------------------------------------------------- ________________ 410 पञ्चमं परिशिष्टम् Rtu 2,77 u. Rtvij 1,991 Rdhya 3,43 ऋफय 5,65 ऋभुक्षिन् 2,77 u. ऋम्फितृ 5,66 ऋषभ 5,104 u. RSi 5,104 u. RSTi 5,104 (u.) RSya 5,104 एषण 5,25 एषणा 5,25 एषितृ 3,25 च । 5,105 / 8,52 च एष्ट 3,25 / 5,105 / 8,52 एष्य 3,25 / 5,105 | ओ ओक 3,33 ओकस् 3,33 u. . ओजस् 1,529 u.|5,34 u. ओतु 1,489 u. ओतृ 1,589 ओदन 6,19 u. ओदनगर 5,21 ओद्मन् 6,19 ओम् 1,489 u. ओषधि 2,81 (u.) ओषितृ 1,529 ओष्ठ 1,529 u.. एक 2,17 u. एककर 1,888 एकतान 71 एजित 1,659 एठितृ 1,675 एण 2,17 u. एत 2,17 उ पतृ 1,11 / 2,17 / 3,109 पध 1,741 / 6,26 एधस् 1,741 u.6,26 u. एधित 1,741 एनस 2,17 u. एरा 2,17 u. एर्वारु 1,470 u. एल 5,87 एला 5,87 / 9,133 एलितृ 5,87 एष 3,25 कक्ष 1,507 u... कक्षा 1,507 [u.] : कङ्क 1,622 (u.) . . कङ्कण 1,622 u. कङ्कणीक 1,271 u.. कङ्कित 1,622 कच 1,649 कच्छू 1,507 u. कञ्चु क 1,650 u. कञ्च्य 1,650 कट 1,174 कटक 1,174 u. कटपू 1,597 कटम्ब 1,174 u. कटि 1,174 u. कटीर 1,174 u.. कटु, 1,174 कदुर 1,174 u. कटवरी 1,174 u. कठ 1,216 कठांकु 1,216 u. कठिन 1,216 u. कठार 1,216 u. कड् 1,256 कड 5,45 . कडक 5,45 कडङ्गर 5,45 u. कडा 1,1034 u.15,45 u. कडम 5,45 u. कडम्ब 5,45 u. कडार 1,1034 u.15,453. कंस 1,789 u.|2,62 कंसा 2,62 कंसित 2,62 ककितृ 1,618 कक्कोल 1,981 [u.] कक्ख Ta 1,62 u. कक्खा 1,62 Page #446 -------------------------------------------------------------------------- ________________ [411 % 31 धातुसूचिः कडितृ 5,45 कडित्र 5,45 u. कडेवर 5,45 u. कड्ड 1,256 कड्डा 1,256 कण 1,270, 1038 कणिका 1,270 कणित 1,272 कणीक 1,270 u. कणीका 1,270 u. कणीचि 1,270 u. कणक 1,270 u. कण्टक 1,199 u. कण्ठ 1,270 u. कण्ड 1,270 u. 687 कण्डरा 1,687 [u.] कण्डितृ 1,687 कण्डु 1,687 u. कण्डू 1.507 u. 'कण्डोल 1,687 u. कण्व 1,270 u. कत्त्रितः 9,337 कत्थन 1,719 कथक 9,314 (u.) कथा 9,314 कद् 1,256 कदा 1,1006 कनक 1,331 u. कनीनिका 1,331 u. 'कन्तु 1,789 u. / कन्द 1,315 (u.) कन्दम् 1,1006 करका 1,888 u.|5,20 u. कन्दरा 1,315 [.] करङ्क 1,888 u. / 5,20 u. कन्दा 1,1006 करङ्ग 5,20 u. कन्दु 1,315 u. करच 5,20 u. कन्दुक 1,315 u. 789 u. | करणि 1,888 u. कन्या 1,331 u. करण्ड 1,888 u.5,20 u. कन्यादर्शम् 1,495 करभ 5,20 u. कपाटघात 2,42 करम्ब 1,367,765 च, u., कपाटन 2,42 .888 u. कपि 1,757 u. करम्भ 1,777,888 u. कपिष्ठल 1,976 करह 8,15 u. कपोल 1,757 u. कराल 1,888 u. कफेलु 2,57 u. करि 1,888 u. कबर 1,590 7. 767 u. करितृ 5,2018,15,22 कबरी 1,590 u. 767 u. | करिशकर 3,137 u. . कवि 1,767 [u.] करीतृ 5,20 / 8,10,22 कबितृ 1,767 करीर 1,888 u.15,20 u. कमठ 1,789 u. करीरी 5,20 कमन 1,789 च करीष 5,20 u. कमर 1,789 u. करुणा 5,20 u. कमल 1,789 u. करेणु 1,888 u. कमितृ 1,789 कर्क 1,888 u. कम्पन 1,757 कर्कर 5,20 u. कम्पया 1,757 कर्करी " 5,20 u. कम्पा 1,757 कर्ण 5,20 u. कम्पित 1,757 कर्णवेष्टक 1,673 कम्प्र 1,757 कर्णेजप 1,338 कम्बल 1,789 u. कणे जपितृ 1,338 कम्य 1.789 कर्तन 5,11 कम्र 1,789 कर्तरि 5,11 u. करक 1.888 u.|5,20 u. | कर्तितृ 5,11 / 6,18 Page #447 -------------------------------------------------------------------------- ________________ 412] पञ्चमं परिशिष्टम् कतृ 1,888 / 4,8 कलुष 1,814 u. कर्दम 1,306 u. कलेवर 5,45 u. कर्दा 1,306 कल्क 1,814 u. कर्पास 1,888 u. कल्प 1,959 च कर्पूरस्फटा 1,208 कल्पित 1,959 कर्बट 1,355 u. कल्प्तृ 1,959 कर्बर 8,15 u. कल्प्य 1,959 कबरी 8,15 u. कल्मष 1,814 u. कर्बुर 1,355. u.,767 u. / कल्माष 1,814 u. कर्मकर 1888 करमास 1,814 u. कर्मकरी 1,888 कल्य 1,814 कर्मन् 1,808 u. कल्याणखुरा 5,79 कर्व 1,460 कल्याणगुदा 1,735 कर्शितृ 3,64 कल्याणवाला 1,807 कर्षक 1,506 u.5,9 u. कल्ल 1,815 क' 1,506 u.15,5. u. कल्लितृ 1,815 कल्लोल 1,815 u. कल 1,814 / 5,459,129 कवक 2,28 u. कलङ्क 1,888u.15,20 u. कवि 1,590 u. कलत्र 1,6034 u.5,45 u. कशा 1,490 कलना 1,84 कशितृ 1,490 कलम 1,814 u.15,45.u. कशेरु 8,24 u. कलल 1,814 u. कश्मीर 1,490 u. कलह 2,42,73 / 5,45. u.. कष 1,507 कला 1,814 कषि 1,507 u. कलापक 1,2 u. कषीका 1,507 u. कलाय 1,814 u. कस 1,987 कलि 1,814 u.5,45 u. कसितृ 1,987 कलिका 1,814 च u. काक 1,36 u., 618 कलित 1,814 काकादन 2,1 कलिल 1,814 u. काकादनी 2,1 काङ्क 1,186 काच 1,649 काश्चन 1,650 u. काश्चि 1,650 u. काश्चिक 1,650 [u.] .. काट 1,174 काण 1,2709,170 काणुक 2,270 u. काणूक 1,270 u. काण्ड 1,270. u. कातृ 1,36 कान्ति 1,789 कान्दम् 1,1006 काव्य 1,767 काम 1,789 कामदुघ 2,69 कामन 1,789 कामना 1,789 कामयान 1,789 कामयितृ 1,789 कामल 1,789 u. कामुक 1,789 काम्य 1,789 काय 45 कारण 1,888 . कारा 1,888 काराल 1,888 u. कारि 1,888 u. कारु 1,888 u. कार्य 1,888 | कार्षक 1,506 u. / 5,5 u. Page #448 -------------------------------------------------------------------------- ________________ शब्दसूचिः [413 काल 1,814 च । 9,129 / किलास 5,86 u. | कुटिल 5,112 u. कालना 1,814 किलिकिल 5,86 u. कुटीर 5,112 u. कालि 1,814 [3] किशोर 3,133 u. कालिका 1,814 किष्किन्ध 9,251 कुट्टनी 9,31 काव्य 1,769 किष्कु 9,251 u. कुट्टाक 9,31 काश 1,490,830 cA4,135 | कीट 9,46 (u.) कुट्टाको 9,31 काशि 1,490 u., 830 u. | कीनाश 3,133 u. कुट्टिम 9,31 u. काशितृ 1,830 / 3,135 कीणि 8,15,22 कुठार 1,224 u. काषि 1,507 u. कीर्ति 9,82 च, u. कुडङ्ग 5,130 [u.] काष्ठ 1,830 u.| 3,135u. कील 1,422 कुडव 5,130 u. काष्ठभिद् 6,5 कीलक 1,422 कुडितृ 5,130 काष्ठभेद 6,5 कीलन 1,445 कुड्मल 5,112 कास 1,845,987 कीला 1,422 कुण 5,52 कासा 1,845 कीलाल 1,422 u. कुणाल 5,52 u. कासितृ 1,845 कीलि 1,422 [u.] 445 | कुणिन्द 5,52 u. कासू 1,987 u. कीलितृ 1,422 कुण्ट 1,201 किङ्कर 1,888 कुक 1,619 कुण्ठ 1,224 u. किङ्करा 1,888 कुकूल 2,28 u. कुण्ड 1,201,690 / 5,50 किङ्करी 1,888 कुक्कटीबन्धम् 8,45 किंशारु 8,24 u. कुक्षि 8,58 u. कुण्डपाय्य 1,2 किकिदीवि 3,1 u. कुक्षिम्भरि 1,886 / 2,82 कुण्डल 1,690 7. किखि 1,1021 u. कुच् 1,102 कुण्डा 1,69015,52 किङ्किणीका 1,271 u. कुच 1,961 / 5,117 कुण्डितृ 1,690 किट 1,177 कुचितृ 5,117 कुण्डी 1,69015,52 किटी 1,177 कुञ्चिका 1,102 कुतृ 5,148 किर 5,20 कुञ्जर 3,2 u. कुत्सना 9,248 किरण 5,20 u. कुट 5,112 कुत्सा 9,248 किराट 5,20 u. कुटप 5,112 u. कुथ 8,42 (u.) किरि 5,20 u. कुटर 5,112. [3.] कुथा 8,42 (u.) किरीट 5,20 u. कुटि 5,112 u. कुथुम 3,10 (u.) किलाट 5,20 u. 86 u. कुटितृ 5,112 . कुन्थ 8,42 Page #449 -------------------------------------------------------------------------- ________________ पञ्चमं परिशिष्टम् कुन्था 8,42 कुन्थितृ. 8,42 कुन्थु 8,42 च, u. कुन्द 1,740 u. कुष्य 1,332 / 3,49 कुमार 1,789 u.| 9,345 कुमारघातिन् 2,42 कुमारभृत्या 2,82 कुमुद 1,726 कुम्बा 1,368 / 9,110 / कुरर 5,77 u. कुख 5,77 u. कुरु 1,888 u. / 5,20 u. कुरुचर 1,410 कुरुचरी 1,410 कुरू 1,888 कुर्दन 1,149 कुल 1,981 कुलटा 1,210 u. कुलदमन 3,88 कुलव 5,130 u. कुलाल 1,981 u.9,275 च कुल्मल 3,60 u. कुवल 1,807 (u.) कुवली 1,807 (u.) कुवितृ 5,149 कुश 3,60 (u.) कुशल 3,60 u. कुशा 3,60 कुशी 3,60 कुषाकु 8,58 u. कुषीतक 8,58 u. कुष्ठ 8,58 u. कुष्ठल 1,976 कुसित 3,77 u. कुसितायी 3,77 कुसुम 3,77 u. कुसुम्भ 1,377 (u.) कुस्मना 9,271 कुस्मायितृ 9,271 कुस्मित् 9,271 कुस्मिति 9,271 कुस्मेतव्य 9,271 कुस्मेतृ 9,271 कुहक 9,374 कुहना 9,374 कुहा 9,374 कुहु 9,374 u. . कुहुक 9,374 u. कुहू 9,374 u. कूच 1,590 u. कूचवार 49 कूची 1,590 u. कूज 1,151 कूजित 1,272 कूट 9,254,293 कूणि 9,257 [u.] कूप 1,590 u. कूर्च 5,20 u. कूर्चक 5,20 u. कृर्चिका 5,20 u. कृर्दित 1,733 कूर्प 5,20 u. कूल 1,423 कूलङ्कषा 1,507 कूलमुद्रुज 5,36 कूलमुबह 1,996 कूलित 1,423 कूवर 1,590 u. कृक 1,888 u. कृकवाकु 2,38 u. कृच्छ्र 5,11 u. . कृडितृ 5,129 कृण्वितृ 4,25 कृत् 5,11 कृति 1,888 कृत्तिका 5,11 u.6,18 u. कृत्य 1,888 कृत्या 1,888 u. कृत्रिम 1, 888 कृत्स्न 5,11 u. कृपण 1,1009 u.|9,323 कृपणा 9,323 कृपा 1,1009 / 9,323 कृपीट 1,959 u. कृमि 1,888 u.. कृमुक 1,385 u. कृवि 1,888 u. कृश 3,64 च (u.) कृशवत् 3,64 कृशानु 3,64 u. कृषक 1,506 u.5,5 u. Page #450 -------------------------------------------------------------------------- ________________ शब्दसूचिः -- [415 " . कृषि 1,506 u.|5,5 u. | कोथूम 3,10 u. कृषिक 1,506 u. 15,5 u. | कोप 3,48 कृष्टपच्य 1,892 कोपन 3,48 कृष्टि 5,5 u. कोपितृ 3,48 कृष्ण 1,506 u.1.5,5 u. कोमल 1,789 u. कृसर 1,888 u. कोरितृ 5,77 केकय 1,917 u. कोल 1,981 केतकी 1,286 . कोलित 1,981 केतन 1,286 कोश 3,60 केतु 1,917 -u. कोशितृ 3,60 केपितृ 1,755 कोशी 3,60 केरड 5,20 u. कोषित 8,58 केलि 1,445u । 5,86 u.| कोष्ठ 8,58 u. 9,130 u. कोसितृ 3,77 केलिकिल 5,86 u. [कौरब्य 1,888] केलित 1,445 / 5,86 क्नवितृ 8,8 केवल 1,820 u. क्नसितृ 3,27 च. केश 3,133 u.| 8,50 u. क्नूयितृ 1,802 कैलिकिल. 5,86 u. क्मर 1,406 कोक 1,619 (u.) क्रतु 1,888 u. कोकित 1,619 कदा 1,1007 कोकिल 1,619 u. क्रन्दम् 1,1007 कोच 1,961 कन्दा 1,1007 कोचितृ 1,961 क्रपितृ 1,1009 कोटर 5,112 u. क्रम 1,385 च कोटि 5,112 u. क्रमुक 1,385 u. कोण 5,52 क्रय 8,1 कोणितृ 5,52 ऋयिक 81 u. कोतृ 1,590 / 2,28 क्रय्या 8,1 कोथ 3,10 क्रव्याद् 2,1 कोथितृ 3,10 क्रव्याद 2,1 क्रष्ट 1,506 / 5,5 क्रान्तुम् 1,385 u. क्रान्दम् 1,1007 क्रिमि 1,385 u., 888 u. क्रिया 1,888 क्रीडा 1,243 क्रीत्रिम 81 क्रुच् 1,101 क्रुश्चा 1,101 क्रुध् 3,41 क्रुश 1,986 क्रुश्वन 1,986 u. क्रूर 5,11 u. क्रेणि 8,1 u. केतृ 81 केय 81 क्रोड 5,20 u. क्रोध्धृ 3.41 क्रोधन 3,41 क्रोश 1,986 च. क्रौष्टु 1,986 u. क्रोष्ट 1,986 क्रौञ्च 1,101 क्लदा 1,1008 क्लन्दम् 1,1008 क्लन्दा 1,1008 क्लम 3,94 क्लमितृ 3,94 क्लमिन् 3,94 क्लान्दम् 1,1008 क्लिन्दितृ 1,725 Page #451 -------------------------------------------------------------------------- ________________ [पञ्चमं परिशिष्टम् क्लीब 1,786 क्लीबा 1,786 क्लीबितृ 1,786 क्ले दु 3,36 u. . क्लेश 1,831 क्लेशक 3,133 क्लेशा 1,831 क्लेशापह 2,42 क्लेशितृ 1,831 / 3,133 / / क्षम् 1,788 u. क्षम 3,92 क्षमा 1,788 / 3,92(u.) क्षमितृ 1,788 ॥ 3,92 क्षमिन् 3,92 क्षम्य 1,788 क्षय 5,17 . क्षयिन् 5,17 क्षम्य 5,17 क्षर 1,971 क्षरित 1,971 क्षव 2,26 क्षवथु 2,26 क्षवितृ 2,26 क्षव्य 2,26 क्षाञ्जम् 1,1001 क्षातृ 1,42 शान्ति 1,7881392 क्षान्तुम् 1,788 u. क्षार 1,971 क्षारी 1,971 [क्षार्य 1,971] क्षाव्य 2,26. क्षिपणु 5,3 u. . क्षिप्णु 3,15 / 5,3 क्षिप्र 5,3 u. क्षिया . 5,17 / 8,34 क्षीणक 5,17 क्षीणायुम् 5,17 क्षीब 1,769 क्षीवित 1,769 क्षीण 1,10 क्षीर 2,1 u. क्षीरपाण 1,2 . क्षीरपान 1,2 क्षुत् 2,26 क्षुद्र 77 u. क्षुध् 3,39 क्लेष्ट्र 8,50 क्वण 1,271 क्वणित 1,272 क्वथ 1,964 क्वथित 1,964 क्वाण 1,271 क्वाथ 1,964 च. क्वाथिका 1,964 क्वेलित 1,446 क्षुधुन 3,39 u. . . क्षितक 5,17 क्षञ्जम् 1,1001 क्षमा 1,1001 क्षञ्जित 1,1001 क्षणित 73 क्षति 7,3 क्षत्रियापशद 1,967 क्षन्ति 7,3 क्षन्तृ 1,788 / 3 92 क्षपा 9,323 क्षुब्ध 1,948 / 3,56 / 8,46 क्षुर 5,78 (u.) झूण 2,26 u. क्षेणितृ 7,4 क्षेत्र - 1,10 / 5,17 / 8,34 क्षेत्र 5,17 u. क्षेप्तृ 3,15 / 5,3 क्षेम 5,17 u. क्षेमङ्कर 1,888.. क्षेमकार 1,888 क्षेमधृत 1,602 . क्षेय 5,17 क्षेवितृ 1,464 / 3,24 क्षोतृ 6,7 क्षोध्धृ 3,39 . . क्षितायुस् 5,17 क्षिति 5,17 / 7,4 / 8,34 क्षिन्ति 74.. क्षिप 5,3 (u.) क्षिपक 5,3 u. क्षिपका 5,3 u. क्षिपणि 5,3 u.. Page #452 -------------------------------------------------------------------------- ________________ शब्दसूचिः क्षोभितृ 3,56 / 8,46 क्षोरितृ 5,78 क्षौधुक 3,39 क्ष्णवित 2,24 मायितृ 1,803 च क्ष्मीलित 1,418 क्ष्वेड 1,945 क्ष्वेडा 1,300,945 . श्वेत्तृ 1,300 श्वेदितृ 1,300 / 3,38 खनकी 1,913 खनि 1,913 u. खनित 1,913 खनित्र 1,913 खरणादिन् 1,299 खरनादिन् 1,299 ख' 1,145 u. खर्जूर 1,145 u. खर्द 1,307 खर्दा 1,307 खर्ब 1,356 खर्व 1,461 खल 1,449 (u.) खलत 1,449 u. खलति 1,449 u. खलि 1,449 u. . खलितृ 1,449 खलीन 1,449 u. खल्व 1,449 u. खल्वा 1,449 u. खल्वाट 1,449 u. खवितृ 8,49 खशय 2,47 खाज 1,146 खाज्य 1,146 खातृ 1,41 खात्र 1,913 u. खादक 1,294 खानि 1,913 u. खिदा 5.12 खिल 1,447 खुण्डितृ 1,689 खुर 5,79 (u.) खेट 1,178 / 9,296 खेटक 1,178 / 9,296 खेत्तृ 3,116 / 5,12 / 6,24 खेय 1,913 खेल 1,447 खेला 1,447 खेलितृ 1,447 खेवितृ 1,821 खोट 9,297 खोड 1,251 खोरा 1,412 खोरिका 1,412 खोरितृ 1,412 / 5,79 खोला 1,251 खौ 8,49 ख्यस् 2,64 u.. ख्याय 2,64 ख 1,913 / 4,29 u. खक्खा 1,62 . खज 1,146 खजाक 1,146 u. खजाका 1,146 खञ्ज 1,147 * खञ्जन 1,147 खञ्जरीट 1,147 u. खट 1,186 खटिका 1,186 खटी 1,186 खट्वा 1,186 u. खण्ड 1,688 (u.) खण्डितृ 1,688 खदा 1,296 खदिर 1,296 u. * खनक 1,913 गगन 1,396 u. गग्घा 1,95 गङ्गा 1,396 u. गज 1,171 गञ्जा 1,164 गड 1,1034 गडयन्त 1,1034 u. Page #453 -------------------------------------------------------------------------- ________________ 418 ] . [ पञ्चमं परिशिष्टम् . गडयन्ती 1,1034 u. / गडी 1,1034 गण 9,308 गणक 9,308 गणना 9,308 गणिका 9,308 गण्ड 1,232, 310 (u.) गण्डयन्त 1,232 u. गण्डि 1,232 u. . गण्डिका 1,232 गत्वर 1,396 गद 1,297 गदयित्नु 9,319 उ गदा 1,297 गद्गद 1,297 u. गध 1,297 गन्तृ 1,396 गन्ध 9,262 गन्धन 9,262 गन्धर्व 9,262 u. गम 1,396 गमिन् 1,396 u. गर 5,21 / 8,31 गरभ 5,21 u. गरितृ 8,31 गरीतृ 8,31 गरुत् 5,21 u. गर्ग 5, 1 u. गर्गर 5,21 u. गर्गरी 5,21 u. गर्जित 1,272 गर्दि 1,860 गई 1,872 गर्त 5,21 u. गर्तृ 1,19 गर्दभ 1,304 u. / 9,92 गर्दा 1,304 गर्ध 3,44 गर्धन 3,44 गर्धित 3,44 गर्व 1,357 गर्भ 5,21 u. गर्भूत् 5,21 u. गर्व 1,462 / 5,21 u.| . 9,372 गर्ह 1,860 गर्दा 1,860 गर्हित 1,860 गल 1,452 गल्भितृ 1,774 गल्हितृ 1,861 गवल 1,591 u. गवादन 2,1 गवेषण 9,353 गव्यूति 2,22 गहन 1,935 u. गबर 1,935 u. गाढ 1,871 गाण्डि 1,232 u. गाण्डिव 1,232 गाण्डी 1,232 गाण्डीव 1,232 गातु 1,37 u. . गातृ 1,37, 586 गात्र 1,396 u. गाथक 1,37 गाथा 1,37 u. गाधन 1,743 . गाधि 1,743 u. गाधित 1,743 गान्त्र 1,396 u.. गामुक 1,326 गायन 1,37 गायनी 1,37 गाह 1,871 गाहितृ 1,871 गाही 1,871 गिर 5,21 गिरि, 5,21 u. गिरिश 2,47 गिरिशय 2,47 गिल 5,21 गीणि 5,21 / 8,31 गुच्छ 3,12 u. गुजितृ 5,119 गुञ्जा 1,153 गुञ्जित 1,272 . गुड 5,131 (u.) गुडा 5,131 (u.) गुडितृ 5,131 गुणशालिन् 1,700 गुण्ठना 9,54 गुतृ 1,591 / 5,113 Page #454 -------------------------------------------------------------------------- ________________ शब्दसूचिः गुत्स 3,12 (u.) गुद 1,735 (u.) गुन्द्रा 9,117 (u.) गुप्ति 1332,763 गुम्फितृ 5,70 गुर 1,481 गुरितृ 5,150 गुरु 8,31 u. गुरुपूजक 9,19 गुलिका 5,131 गुल्फ 1,452 u. गुवाक 1,591 u. गुवितृ 5,113 . गुह 1,935 (u.) गुहा 1,932 गुह्य 1,935 गृढि 1,935 गृथ 5,113 u. गरणा 9,272 गूरित 3,129 गूर्जर 3,129 u. गृर्दित 1,734 गृवितृ 1,481 * गृहित 1,935 गृञ्जन 1,166 u. गृढि 1,872 गृदिघ 3,44 गृध्नु 3,44 गृध्र 3,44 u. * गृह 1,872 / 8,10 गृहमेधिम् 1,909 गृहयालु 9,373 गोमय 9,328 [u.] गृहा 1,872 गोमयनिकाय 4,5 गृहित 9,373 गोयूति 2,22 गृहीति 8,10 गोयोग 3,111 गृह्यक 8,10 गोलक 5,131 गेपितृ 1,756 गोविन्द 58 गेय 1,37 गोष्ठितृ 1,671 गेषितृ 1,839 गोष्ठ 1,5 गेहानुप्रपादम् 3,114 गोष्पदपूरम् 3,125 गेहानुप्रवेशम् 5,101 गोष्पदप्रम् 2,14 / 3,125 गो 1,396 u. गोसंख्य 2,64 गोन 2,42 गोस्यद 1,956 गोचर 1,410 गोझ 1,935 गोढ 1,935 ग्रन्थ 8,41 गोतृ 1,591 ग्रन्थना 1,718 गोत्र 1,591 u. . ग्रन्थि 1,718 u. / 8,41 u. गोद 2,80 ग्रसितृ 1,854 गोदुः 2,69 ग्रह 8,10 गोधा 2,81 / 3,12 / 8,44 / ग्रहणि 8,10 u. गोधितृ 3,12 / 8,44 ग्रहीतृ 8,10 च गोधूम 3,12 u.18,44 u. ग्राम 1,854 u. गोपन 1,763 ग्रामगृह्य 8,10 गोपना 1,332 ग्रामणी 1,884 गोपाया 1,332 ग्रामनाय 1,884 गोपायितृ 1,332 ग्रामरोट 9,48 गोपाल 1,982 ग्रामवासिन् 1,999 गोपितृ 1,332 ॥ 3,49 ग्रामेवासिन् 1,999 गोपोषम् 1,536 / 3,32 ग्रावस्तुत् 2,66 गोप्तृ 1,332 ग्रास 1,854 गोप्य 1,332 / 3,49 ग्राह 8,10 गोफितृ 5,69 | ग्राहक 8,10 Page #455 -------------------------------------------------------------------------- ________________ 420 ] . पञ्चमं परिशिष्टम् घण्टि 7,7 ग्राहम् 8,10 ग्राहितृ 8,10 ग्राहिन् 8,10 ग्रीवा 5,21 u. ग्रीष्म 1,854 u. ग्लसित 1,855 ग्लह 1,872 / 8,10 ग्लहित 1,872 ग्लादृ 1,872 ग्लातृ 1,31 ग्लानि 1,31 ग्लास 1,855 ग्लास्नु 1,31 ग्लाह 1,872 ग्लेपितृ 1,758 ग्लौ 1,31 u. ग्लौच 1,118 घतन 2,42 (u.) घन 2,42 घनाघन 2,42 घर्घरीका 1,20 u. घर्णितृ 7,7 धर्म 1,20 घर्षितृ 1,534 घस्तृ 1,544 घस्मर 1,544 घस्र 1,544 u. घाटम् 1,1000 घात 2,42 घाति 2,42 u. घात्य 2,42 घास 1,544 / 2,1 घिष्णितृ 1,705 धुंषित 1,843 घुट 1,939 घुटिका 1,939 / 5,120 घुटितृ 5,120 घुण 1,708 / 5,53 घुण्णितृ 1,706 धुरुधुर 5,80 u. घुघुर 5,80 [u.] घूक 1,592 u. घूरावन 1,709 घूरितृ 3,126 घूर्णितृ 1,709 / 5,54 / घृणा 1,20 u. / 7,7 / इणि 1,20 u.17,7 u. | घृण्टि 77 घृण्णितृ 1,707 घृत 1,20 u. / 7,7 / 9,3 घृतच् 1,283 घृतश्च्यू t 1,283 घृतस्पृश् 5,98 . घृतस्यन्द 1,956 धृति 7,7 घृन्ति 7,7 घोटक 1,939 / 5,120 घोणा 1,708 / 5,53 घोतृ 1,592 घोर 2,42 / 5,80 घोरितृ 5,80 घोषयित्नु 1,497 u. घाण 1,3 घ्रात, 1,3 घ्राय 1,3 ध्वावन् 1,708 DotR 1,593 धंसित 1,856 घट 1,1000 घटना 1,1000 घटम् 1,1000 घटा 1,1000 (u.) घटिंधम 1,4 घट्ट 1,668 / 9,41 घट्टना 1,668 / 9,41 घट्टितृ 1,668 घण्टा 9,216 (u.) चकम् 1,621 चकासितृ 2,36 चकोर 1,621 u., 1019 u. चक्कल 9,8 [u.] चक्कलक 9,8 [u.] Page #456 -------------------------------------------------------------------------- ________________ धातुसूधिः [ 421 चक्नस 3,27 चक्र 1,888 u. चक्रधर 1,887 (u.) चक्षण 2,64 चक्षस् 2,64 u. चक्षितृ 2,64 चक्षुस् 2,64 u. चङ्क 1,107 चङ्क्रमण 1,385 चञ्चल 1,107 u. चश्चा 1,107 (u.) चञ्चु 1,107 u. चञ्चुर 1,410 .. चटका 9,167 [u.] घणक 1,272 u.,1040 u. | चणस् 1,917 u. चण्ड 1,697 / 9,70 (u.) चण्डाल 1,697 u.| 9,70 चण्डितृ 1,697 चण्डी 1,697 / 970 चतितृ 1,899 चतुर् 1,899 u.. चतुर 1,899 u. चत्वर 1,899 u. चदितृ 1,903 चन्दन 1,313 (u.) चन्दनसार 1,25 चन्दिर 1,313 u. चन्द्र 1,313 u. चन्द्रमस 2,15 u. चप 1,339 चपट 1,339 u. चपल 1,339 u. चपेट 1,339 u. चमर 1,380 u. चमस 1,380 u. चमसी 1,380 u. चमू 1,380 u. चय 1,795 चयितृ 1,795 चर 1,410 (u.) चरक 1,410 (u.) चरण 1,410 u. चरम 1,410 u. चराचर 1,410 चरि 1,410 u. चरितृ 1,410 चरित्र 1,410 चरिष्णु 1,410 चरी 1,410 चरु 1,410 u. चर्करीत 2.45 (u.) चर्करीति 2,42 चर्चा 9,162 चर्चिका 5,24 चर्तित 5,55 चर्त्य 5,55 चर्ब 1,358 चर्बण 1,358 चर्मन् 1,410 u. चर्मपूरम् 3,125 चर्य 1,410 चर्या 1,410 चवित 1,453 चर्षणि 1,506 u. चर्षणी 1,506 [u.] चल 1,972 / 5,92 चलन 1,972 चलाचल 1,972 चलित 1,972 / 5,92 चषक 1,519,928 u. चषाल 1,928 u. चषितृ 1,519,928 चह 1,553 चहम् 1,553 / 9,356 चाकम् 1,621 चाचल 1,107,972 चाणस् 1,917 u.. चाणूर 1,272 u. चाप 1,339 चामर 1,380 . चाय 1,795 चायितृ 1,917 . चार 1,410 . चारि 1,420 u. चारित्र 1,410 u. चारु 1,410 u. चार्वाक 1,453 u. चार्वाधाट 2,42 चावाघात 2,42 चाल 1,972 च । 5,92 चाष 1,228 चाहम् 1,553 / 9,356 Page #457 -------------------------------------------------------------------------- ________________ पश्चम परिशिष्टम चोरयितृ 9,1 . चोरी 9,1 चौर 9,1 च चौरंकारम् 1,888 चौरी 9,1 च्यवन 1,594 च्युति 1,280 [u.] च्योतितृ 1,280 चिकित्स्य 1,286 - चिक्कण 9,9 (u.) चिक्कस 9,9 चिक्लिद 3,36 . चित् 1,278 चिति 4,5 चित्त 1,278 (u.) चित्ति 1,278 चित्र 4,5 u. चित्रा 4,5 [u.] चित्रित 9,339 चिन्ता 9,78 चिन्तिया 9,78 चिल्ल 1,431 चीर 4,5 u. चीवर 1,921 u. चीवितृ 1,921 चुक 9,9 चुक्र 1,621 u. चुच्यितृ 1,404 चुटितृ 5,121 चुड् 1,258 चुङ 1,258 चुणितृ 5,143 चुण्टन 1,204 चुण्ड 1,204 चुद 1,258 चुप्प 1,342 u. चुप 1,342 u. चुरा 9,1 चुल्ल 1,430 चुल्लि 1,430 u. चुल्लित 1,430 चूडा 9,89 चूण 9,74 चूरित 3,132 चूर्ण 9,72 चूर्णपेषम् 6,21 चूणि 3,132 u. / 9,72 u. चूर्ति 1,410 चूषित 1,498 चेटक 1,191 चेटि 1,191 u. चेतन 1,278 ॥ 9,260 च. चेतना 1,278 ॥ 9,260 चेतय 1,278 चेतस् 1,278 u. चेतृ 4,5 चेय 45 चेल 1,444 च । 5,93 चेलकनोपम् 1,802 चेलित 1,444 / 5,93 चेष्टा 1,670 चैकीर्षित 1,888 चोट 5,121 चोटक 5,121 चोदना 9,89 चोद्य 9,89 चोपन 1,342 चोपितृ 1,342 चोर 9,1 च (u.) चोरण 9,1 छगल 3,6 u.. छत्त्र 9,88 u.. छद 9,88 छदिस् 9,88 u. छद्मन् 9,88 u. . छन्दस् 1,313 u. छदि 9,92 u. छदित 6,8 छर्दिस, 6,8 u. / 9,92 u. छल. 3,6 u. छषित 1,929 छाग 3.6 u. छागल 3,6 u. छातृ 3,6 . छात्र 9,88 u. छाया 3,6 u. छित्ति 6,6 छिदा 6,6 छिदि 6,6 u. छिदिर 6,6 u. Page #458 -------------------------------------------------------------------------- ________________ शब्दसूचिः [ 423 छिदुरा 66 छिद्र 6,6 u. / 9,340 छिन्नरुह 1,988 छुटितृ 5,122 छुर 5,145 छुरिका 5,145 छुरितृ 5,145 कृण्ण 9,400 छेदित 9 / 316 छोटिका 5,122 / 9,30 छोप्तृ 5,61 जक्षित 2,33 जगत् 1,396 च u. जग्धि 2,1 जघन 2,42 u. जघन्वस् 2,42 जनिबस् 2,42 जवा 3,122 u. जञ्जपूक 1,338 जट 1,181 च जटा 1,181 / 3,122 u. जटायु 2,17 u. जटाल 1,181 जटिल 1,181 (u.) जठर 3,122 u. जड 1,973 जतु 3,122 u. जत्रु 3,122 u. जन 3,122 जनक 3,122 u. जननी 3,122 जनयित्नु 3,122 u. जनार्दन 1,301 जनि 3,122 u. जनितृ 3,122 जनुस् 3,122 u. जन्तु 3,122 u. नन्मन् 3,122 u. जन्य 3,122 च, u. जन्यु 3,122 u. जप 1,338 जपितृ 1,338 जप्य 1,338 जभ्य 1,379 जम्बू 3,122 u. jambha 1,379 (u.) jambhaka 1,379 jambhana 1,782 ambhita 1,379,783 jayanta 1,8 u. jayin 1,8 jayya 1,8 jara 3,2 jarat 3,2 जरती 3,2 जरन्त 3,2 u. जरा 3,218,29 जरायु 2,17 u. जरितृ 3,2 / 8,29 जरीतृ 3,2 / 8,29 जर्चित 5,23 जर्जर 3,215,40 u. जर्जरी 3,2 u. जर्मित 3,39 जर्तृ 1,9 नल 1,973 जलंधर 1,602 जलासह 1,990 जल्प 1,337 जल्पाक 1,337 जल्पाकी 1,337 अत्र 1,596 जवन 1,596 अषितृ 1,509 जसित 3,80 जागरा 2,35 जागरित 2,5 जागरूक 2,35 जागर्या 2,35 जागृवि 2,35 u. जाण 3,122 u. जाति 3,122 जातृ 1,43 जानु 3,122 u. जाप्य 1,338 जाया 3,122 उ जायान्न 2,42 जायु 1,8 u. Page #459 -------------------------------------------------------------------------- ________________ 424] पञ्चमं परिशिष्टम् - जार 3,2 जारणा 9,381 जारभरा 2,82 जाल 1,973 च । 9,120 जालक 9,120 जिघ्र 1,3 जित्य 1,8 जित्या 1,8 जित्वन 1,8 u. . जित्वरी 1,8 च u. जिन 8,17 u. जिन्वितृ 1,487 जिष्णु 1,8 जिह्वा 2,71 u. जीनि 8,17 जीमूत 1,601 [u.] जीर 1,8 u. जीरदानु 1,465 u. जीणि 8,29 जील 1,8 u. जीव 1,465 जीवक 1,465 जीवग्राहम् 8,10 जीवथ 1,469 u. जीवनश् 3,59 जीवनाशम् 3,59 जीवन्त 1,465 u. जीवन्ती 1,469 u. जीवातु 1,465 u. जीविका 1,465 जीवितृ 1,465 जुगुप्सा 1,763 ज्योतृ 1,595 जुडितृ 5,132 ज्योन्ताक 1,595 u. जुष्य 5,158 जेतृ 1,9 जुहू 2,72 ज्वरम् 1,1054 जू 1,596 ज्वल 1,960 जूति 1,596 ज्वलन 1,960 जूरित 3,127 ज्वलितृ 1,960 जूणि 1,1054 u. ज्वारम् 1,1054 जूर्ति 1,1054 ज्वाल 1,960 . जुष 1,517 ज्वाला 1,960 . जूषा 1,517 जूषित 1,517 जृम्भ 1,784 जृम्भा 1,784 जृम्भित 1,784 ज्ञाति 8,33 च. u. जेतृ 1,8 ज्ञातृ 8,33, जेम 1,384 ज्ञापना 9,153 जेमन 1,384 जेय 1,8 जेषितृ 1,522,836 झञ्झा 1,383 u. जेहित 1,867 झट 1,182 जैवातृक 1,465 u. जोड 5,42 झटा 1,182 जोडितृ 5,42, 132 झर 3,3 जोतित 1,713 झर 3,3 जोतृ 1,596 झरितृ 3,3 जोषितृ 5,158 झर्चितृ 5,24 ज्यातृ 8,17 झर्झर 3,3 u. / 5,40 u. ज्यानि 8,17 झर्झरी 3,3 u. ज्योतिष्क 1,937 झर्झरीक 3,3 u. | ज्योतिम् 1,713, 937 u. | झर्झरीका 3,3 u. Page #460 -------------------------------------------------------------------------- ________________ [ 425 शब्दसूचिः : . झर्शितृ 5,40 झष 1,510,923 झषितृ 1,510, 923 झाट 1,182 TaGka 9,10 टङ्कन 9,10 टङ्कना 9,10 . Tala 1,974 TAla 1,974 TIkA 1,634 च. टीकित 1,634 टेकितृ 1,633 Tvala 1,975 TvAla 1,975 तंसितृ 1,538 तकित 1,51 तक्य 1,51 तक 1,108 u.| 6,12 u. तक्षक 1,571 तक्षन् 1,571 u. तक्षित 1,571 तक्ष्णी 1,571 तङ्कत 6,12 तञ्चितृ 6,12 च. तनित 6,13 तट. 1,185 (u.) तटाकः 1,185 u. तडाक 9,59 u.. तडाग 9,59 u. तडित् . 9,59 u. तण्डित 1,686 तण्डु 1,686 u. तण्डुल 1,686 उ । 7,1 u. तत 7,1 u. .. तति 7,1 तत्वदृश्वरी 1,495 तनय 7,1 u. तनितव्य 7,1 तनितृ 7,1 तनु 7,1 u. तनुच्छद् 9,88 तनू 7,1 u. तन्ति 7,1 तन्तु 7,1 u. . तन्तुवाय 1,992 तन्त्र 7,1 u. / 9,273 तन्त्रि 9,273 u. तन्त्री 9,273 u. तपन 1,333 तपस् 1,333 u. तप्तृ 1,333,3,124 तप्य 1,333 तम 3,89 तमस् 3,89 u. तमसा 3,89 u. तमितृ 3,89 तमिन् 3,89 तमी 3,89 तमोपह 2,42 तयितृ 1,797 तरङ्ग 1,27 u. तरणि 1,27 u. तरण्ड 1,27 u. . तरि 1,27 u. तरितृ 1,27 तरी 1,27 u.. तरीतृ 1,27 तरु 1,27 u. तरुण 1,27 u. तर्क 9,201 / / तर्क 6,18 u. . तर्जनी 9,253 - डयितृ 3,106 डिपितृ 5,144 Dimba 9,108 डिम्भ 9,104,268 डेपितृ 3,53 / 5,144 * Depya 3,53 / 5,144 Dhi 1,397 दौकितृ 1,627 Page #461 -------------------------------------------------------------------------- ________________ पञ्चमै परिशिष्टम् तर्दृ 5,108 तर्णितृ 76 तर्दा 1,305 तर्दित 6,9 तर्पितृ 3,46 / 4,23 तप्र्तृ 3,46 तर्फितृ 5,63 तर्ष 1,27 u. / 3,69 तर्षम् 3,69 तर्षितृ 3,69 तर्स 1,27 u. तर्हित 5,108 / 6,23 तल 9,124 तलुन 1,27 u. तष्ट 1,571 तसर 7,1 u. तसित 3,81 ताटक 1,185 ताडघ 2,42 ताडघात 2,42 ताडि 9,59 u. ताण्डव 1,686 तात 7,1 u. तादृक्ष 1,495 तादृश् 1,495 तादृश 1,415 तादृशी 1,495 तान 7, 19,402 ताम्र 3,89 u. तायितृ 1,806 च. तायिन् 1,797,806 तारक 1,27 तुक् 71 तारका 1,27 तुङ्ग 1162 u. तारा 1,27 तुच्छ 5,1 u. तारिका 1,27 तुझा 1,162 ताओं 1,574 तुञ्जिता 1,162 ताल 9,124 तुटि 5,124 [u.] तालिका 9,124 तुटितृ 5,124 तालु 1,27 u. तुडि 5,133 [u.] ति 1,790 तुडितृ 5,133 तिक 4,16 तुण्ड 1,695 ॥ 5,47 u. तिग 4,17 तुण्डि 1,695 u. तिग्म 1,667 u..| तुण्डितृ 1,695 तितौ 7,1 u. तुत्थ 5,1 u. तिम्तिडीक 9,59 u. तुद 5,1 च u. तिमि 3,17 u, 89 u. तुदन 5,1 u. . तिमिर 3,17 u. तुन्दपरिमार्ज 2,39 तिरीट 1,27 u. तुन्दपरिमृज 2,39 तिर्यकारम् 1,888 तुम्फितृ 1,348 तिल 1,439 / 5,91 / 9,119 / तुम्बक 9,112 तिलंतुद 5,1 तुम्बी 1,370 19112 तिलक 9,119 u. . तुर 1,471 तिलपीलक 9,58 तिल्लितृ 1,440 तुला. 9,125 च तीक्ष्ण 1,667 u. तुष 3,70 तीमितृ 3,18 तुषार 3,70 u.. तीर 1,27 / 9,336 तुष्टि 3,70 तीर्थ 1,27 u. . तुहिन 1,562 u. तीर्थभर्तृ 1,886 तूक 2,21 u. तीवर 1,468 u. तूडा 1,245 तीवित 1,468 तृण 9,75,258 (u.) तीव्र 1,468 u. तूणीर 9,79 u. 258 u. Page #462 -------------------------------------------------------------------------- ________________ शब्दसूचिः [ 427 तूदी 5,1 [u.] तूप 2,21 u. तर 3,131 तूरण 3,131 तृरितृ 3,131 तूणि 1,1010 u. / 3,131 u. तूर्य 3,131 तृर्वितृ 1,471 तुल 1,425 / तृलि 1.425 तूलिका 1,425 तुलित 1,425 . तृषा 1,499 तूषित 1,499 तंहितृ 5,109 तृक्ष 1,574 तृक्षितृ 1,574 तृण 6,23 u. तृण्ड 5,109 तृति 6,6 तृन्ति 6,6, तृपित 9,405 तृप्र 3,46 u. तृपय 5,63 तृम्फितृ 5,64 तेगितृ 4,17 तेजन 1,667 तेजना 9,22 तेजनी 1,667 तेजस् 1,667 u.| 9,22 u. तेपितृ 1,750,753 तेप्त 1,750 तेमन 3,17 तेमितृ 3,17 तेलिन 1,439 / 5,91 तेवा 1,816 . तेवितृ 1,816 तैलपेषम् 6,21 तैलस्यन्द 1,956 तोक 2,21 u. / 7,1 u. तोटक 5,124 तोणितृ 5,47 तोतृ 2,21 तोत्तृ 5,1 तोत्र 5,1 तोभितृ 3,58 ॥ 8,48 तोलना 9,129 तोला 9,125 तोष्ट 3,70 तोसल 1,539 u. तोसित 1,539 त्यक्तृ 1,172 त्याग 1,172 त्यागिन् 1,172 / त्याज्य 1,172 अङ्कित 1,624 त्रपा 1,762 त्रपितृ 1,762 त्रपु 1,762 u. त्रप्तृ 1,762 / 3,46 त्रसर 7,1 त्रसितृ 3,28 त्रस्नु 3,28 त्रातृ 1,605 त्रि 5,71 u. त्रिष्टुभ् 1,781 u. त्रुटितृ 5,123 त्रुडितृ 5,142 त्रोटक 5,123 त्रोटि 5,123 u. चौकितृ 1,628 त्र्यूषण 1,504 त्वक्षितृ 1,572,578 त्वन 1,91 . त्वच् 5,25 / 7,1 u.tvaca 5.25 ... त्वचितृ 5,25 त्वरा 1,1010 त्वरित 1,1010 . त्वष्ट 1,572,578, u., - 930 u. विष् 1,930 त्वेष्ट 1,930 त्सरु 1,405 u. सरुग्रह 8,10 तृषा 3,69 * तृष्णा 3,69 च, u. तेकितृ 1,632 / 4,16. Page #463 -------------------------------------------------------------------------- ________________ 428 ] पञ्चमं परिशिष्टम् थुडितृ 5,135 थूवितृ 1,472 दंश 1,496 दंशन 9,277 दंशना 9,277 दंशी 1,496 दर्श 1,495 दंष्ट्रा 1,496 दक्ष 1,872 दक्षम् 1,1012 दक्षा 1,1012 दक्षाय्य 1,879 u. दक्षिण 1,875 u. दक्षिणा 1,875 u. दक्षित 1,875,1012 दग्धृ 1,552 दण्ड 3,88 u. दण्डग्रह 8,10 दण्डधार 1,887 दण्डोपघातम् 2,42 दधि 1,745 u.|2,81 दर्दरीक 8,28 u.. दधिति 1,745 दर्दुर 8,28 u. दधृष् 4,27 दर्दू 2,34 u. 1 8,28 u. दन्त 3,88 u. . दर्पित 3,47 दन्दशक 1,496 दर्तृ 3,47 दन्द्रमण 1,393 दफितृ 5,67 दभ्र 4,24 u. दर्भ 5,152 u. दम 3,88 दभितृ 5,75 दमितृ 3,88 दर्ष 8,28 u. दमिन् 3,88 दवि 8,28 u. दमुनस् 3,88 u. दमूनस् 3,88 u. दर्शनीयमानिन् 3,120 दम्भितृ 4,24 दहित 1,556 दम्य 3,88 दल 1,413 . दया 1,799 दलप 1,413 u. दयालु 1,799 दलितृ 1,413 दयितृ 1,799 दल्भ 3,413 u. दयू 3,1 दव 1,12 च । 4,12 दर 1,1015 / 8,28 दवथु 4,12 . दरक 8,28 u. दवितृ 3,100 दरद 1,1015 u.| 8,28 u.. दशन 1,496 u. दरि 8,28 u. दशन 1,496 दरितृ 8,28 दसितृ 3,82 दरिद्र 2,34 दस्यु 3,82 u. दरिद्राण 2,34 दर 3,82 u. दरिद्रायक 2,34 च दहन 1,552 u. दरिद्रित 2,34 दाक्षम् 1,1012 दरी 8,28 दाघ 1,552 दरीत 8,28 दातृ 1,29 / 2,12,80 / दर्दर 8,28 u. / दर्दरी 8,28 u. दात्र 2,12 दत्रिम 280 दद 2,80 ददरिद्वस 2,34 ददितृ 1,727 दध 1,745 ॥ 2,81 Page #464 -------------------------------------------------------------------------- ________________ धातुषिः दुहित 2,69 u. दुह्या 2,69 दूडाश 1,922 दूढ्य 1,30 दूत 3,100 u. दूर 2,17 u. दूरेपाकु 1,892 दूर्वा 1,473 दृवितृ 1,473 दूषण 3,66 दूषिका 3,66 u. दूषीका 4,66 u. दान 17 दानु 1,7 u. दामन 1,604 उ दाय 2,80 च । 4,5,101 | दायाद 2,80 दारु 1,7 / 2,8018,28 u. दारुण 8,28 u. दाघाट 2,42 दाघात 2,42 दाव 1,12 / 4,12 दाश 1,922 (u.) दाशितृ 1,922 दाश्वस् 1,922 दास 1,933 दासितृ 1,933 / दासी 1,933 / 9,278 दाह्य 1,552 दिदिवि 3,1 u. दिद्युत् 1,937 दिधिषू. 2,81 u. दिधीषू 2,81 u. दिन 3,5 u. दिन्वितृ 1,486 दिलीप 1,413 u. दिव् 3,1 u. दिवन् 3,1 u. दिवौकस् 3,33 दिश् 5,4 दिशा 5,4 दिष्टि 5.4 दिष्ट्या 5,4 u. दीक्षा 1,881 दीक्षितृ 1,881 च दीदिवि 3,1 u. दीन 3,101 u. दीप 3,123 दीपितृ 3,123 च दीप्ति 3,123 दीप्र 3,123 / दीणि 8,28 दीवि 3,1 u. दुःख 9,284 (u.) दुःशासन 2,37 दुःषधि 2,81 दुःषूति 2,49 दुडितृ 5,140 . दुन्दुभिवेषण 1,818 दुरयन 1,790 दुराढ्यंभव 1,1 दुर्दुरुट 8,28 u. दुर्दुरूट 8,28 u. दुर्धर्षण 4,27 दुर्मय 4,4 / 8,5 दुर्मर्षण 1,528 / 3,141 दुर्मान 85 दुर्योधन 3,117 दुर्लभ 1,786 दुर्लय 3,105 दुर्लाभ 1,786 दुलायन 1,790 दुलि 9,126 u. दुष्प्रलम्भ 1,786 दृति 5,152 u. दृतिहरि 1,885 दृन्भू 5,79 u. दृप्र 3,47 u. दृप्रा 3,47 u. दृब्ध 9,407 दृम्फित 5,64 . दृषत् 8,28 u. देग्धृ 2,70 देय 2,80 / 3,5 देव 3,1 देवक 3,1 देवट 1,817 u. / 3,1 u. देवदर्श 1,495 देवर 1.817 u. / 3,1 u. देवल 1,817 u. / 3,1 u. देविका 3,1 (u.) देषित 1,817 Page #465 -------------------------------------------------------------------------- ________________ पञ्चमं परिशिष्टम् द्रातृ 1,34 / 2,8 च द्राहित 1,869 यहतषम् 3,69 . चहात्यासम् 3,78 धन 1,324 धनञ्जय 18 धनित 1,324 धनुर्ग्रह 8,10 धनुस 1,324. u. धनू 1,324 u.. . धन्वन् 1,324,458 u. धम 1,4 देवी 3,1 देवृ 3,1 u. देण्ट 5,4 देहली 2,70 u. दोग्धृ 2,69 दोड 5,140 दोतृ 1,12 / 4,12 दोला 5,140 / 9,126 च दोष्ट 3,66 दोस् 3,88 u. दोह 2,69 दोहद 2,69 u. . दोहिन् 2,69 दोह्या 2,69 घव्य 2,19 घातृ 1,33 चाव्य 2,19 धु 2,19 u. यो 2,19 च u. धोतन 1,937 घोतृ 2.19 द्रप्तृ 3,47 द्रमितृ 1,393 द्रमिल 1,393 u. द्रव 1,13 द्रविण 1,13 u. द्रवितृ 8,9 द्रष्ट 1,495 द्राषित 1,644 ब्राधिमन् 1,644 ब्राडित 1,698 द्रुघण 2,42 . द्रुघन 2,42 द्रुण 5,49 द्रुणा 1,13 u... द्रुणी 1,13 / 5,49. द्रुहिण 3,96 u. द्रकित 1,614 द्रोग्धृ 3.96 द्रोढ 3,96: / द्रोण 1,13 u. / 5,49 द्रोणमाय 1,603 द्रोणितृ 5,49 द्रोणी 1,13 u. / 5,49 द्रोतृ 1,13 द्रोह 3,96 द्रोहित 3.96 द्रोहिन् 3,96 द्वर्तृ 1,22 . द्वार 1,22 u. द्वार 1,22 (u.) द्वि 5,71 u. द्विप 1,2 द्विष 2,68 द्विषतप 1,333 द्वेष 2,68 द्वेषिन् 2,68 द्वेष्ट 2,68 द्वेष्य 2,68 धमक 1,4 u.. धमनि 1,4 u.. धय 1,28..... धरणि 1,602 u. धर्तृ 1,887 / 5,153 धर्म 1,602 u. धर्मकामा 1,789 धर्मकामी 1,789 धर्मप्रद 2,80 धर्मशीला 1,421 धर्षितृ 4,27 धव 4,6 धवितृ 4,6 / 8,13 धवित्र 4,6 धाक 2,81 u. धाणक 2,81 u. धातु 2,81 u. | धातृ 1,28 / 281 Page #466 -------------------------------------------------------------------------- ________________ शब्दसूधिः ध्वर्तृ 1,23 ध्वस्ति 1,954 ध्वाङ्क 1,585 ध्वान्त 1,325 धात्री 1,28 धानका 2,81 u. धाना 2,81 u. धान्य 2,81 u. धान्यविक्राय 81 धाम 2,81 u.. धामन् 2,81 u. धाय 1,2812,81 धाय्या 2,81 घारय 1,602 . धारा 1,602 / 2,81 धारु 1,28 धार्य 5,153 . धावक 1,920 धावितृ 1,920 धिक्षित 1,877 धिन्धित 4,26 धी 1,30 धीर 2,81 u. धींवन् 1,30 u. धीवर 1,30 u. धुक्षितृ 1,876 धुर् 1,474 च u. धुवक 5,116 u. धुवका 4,6 u.| 2,116 u. धुवितव्य 5,116 धुवितृ 5,116 धूनि 8,13 (u.). धृपायित 1,334 धूपितृ 1,334 धूम 4,6 u. धूर 3,128 धूरित 3,128 धूर्त 1,474 u. धूवितृ 1,474 धूसर 4,3 u. / 9,136 u. धृति 1,602 धृष्णा 4,27 धृष्णु 4,27 / धेतृ 3,102 / 5,16 धेनु 1,28 u. धेय 2,81 धोतृ 4,6 च । 8,13 धोरितृ 1,411 धौति 1,920 ध्माय 1,4 ध्यातृ 1,30 ध्रसित 8,59 ध्राडित 1,699 ध्रातृ 1,32 ध्रुतृ 5,114 ध्रुव 1,16 / 5,114 ध्रुवक 5,114 u.) ध्रुवितृ 5114 ध्रुविल 5,194 u. धेकितृ 1,615 ध्रोतृ 1,16 ध्वंस 1,954 ध्वज 1,132 ध्वन 1,325 ध्वनि 1,329 u. ध्वनितृ 1,325 नंष्ट्र 3,59 नकुल 1,981 नक्ष 1,576 नक्षत्र 1,576 u. नख 1,64 / 3,142 u. नखम्पचा 1,892 नगरपात 2,42 नगरम 2,42 नगरमर्दिन् 8,43 नग्न 5,155 (u.) नग्नङ्करण 1,888 नट 1,187 (u.) नड 1,978 9 / 26 नति 1,794 नद 1,299 . नदनु 1,299 u. नदी 1,299 नदीष्ण 2,6 नदीष्णात 2,6 नदीस्न 2,6 नधृ 3,142 नद्ध 3,142 ननान्दृ 1,312 u. नन्तृ 1,388 Page #467 -------------------------------------------------------------------------- ________________ 432 ] [ पञ्चमं परिशिष्टम् नाला 1,978 नाली 1,978 नाव्य 2,23 नाशन 3,59 नास 1,851 नासा 1,850 नासिका 1,850,851 च,u. नासितृ 1,850 निस 2,63 निसित 2,63 . नन्द 1,312 नन्दक 1,312 नन्दथु 1,312 नन्दन 1,312 नन्दन्त 1,312 u. नन्दन्ती 1,312 u. नन्दयन्त 1,312 u. नन्दयित्नु 1,312 u.. नन्दा 1,312 नन्दिन 1,312 नन्दी 1,312 नपत् 2,9 नपुंसक 9,143 u. नप्तृ 1,388 u. नभस् 1,949 u.| 3,142 u. नभितृ 3,57 / 8,47 नभ्य 3,57 नभ्राज् 1,661 नमस् 1,388 u. नमुचि 5,6 [u.] नमेरु 1,603 u. नम्र 1,388 नय 1,884 च नयित 1,794,798 नर 8,30 नरितृ 8,30 नरीत 8,30 narta 3,9 nartaka 3,9 nartita 3,9 nardA 1,304 nala 1,978 nalada 1,978 nalita 1,978 nava 2,23 navan 2,23 u. नवितृ 2,23 नवेदस् 2,41 [u.] नश् 3,59 नशितृ 3,59 नश्वर 3,51 नश्वरी 3,59 नसितृ 1,851 नहुष 3,142 u. नांष्ट्र 3,59 u. नाकु 1,388 u. नाटक 1,187 / 9,26 नाडिंधम 1,4 नाडी 1,978 / 9,26 (u.) नाथ 1,716 नाथन 1,716 नाथहरि 1,885 नाधित 1,747 नान्द 1,312 नान्दी 1,312 नाभि 3,142 u. नामग्राहम् 8,10 नामन् 1,388 u. नामादेशम् 5,4 नाय 1,884 च. नारी 8,10 नाल 1,978 निस्य 2,63 . निःषधि 2,81 निःषूति 2,49 निकट 1,174 निकर 5,20 निकष 1,507 निकषा 1,507 u. निकाय 45 निकाय्य 4,5 निकार 5,20 निकेतून 1,286 निक्वण 1,271 निक्वाण 1,271 निक्षितृ 1,573 निगद 1,297 . निगम 1,396 निगाद 1,297 निगाघ 1,297 निगार 5,21 निगृहीति 8,10 निग्राह 8,10 Page #468 -------------------------------------------------------------------------- ________________ शब्दसूचिः .... [433 निघ 2,42 निघस 2,1 निघृष्व 1,534 u. निचेय 45 निज. 2,83. निजोहव 1,994 . निञ्जित 2,54 नितान्त 9,402 निदाघ 1,552 निद्रा 1,34 (u.) निद्रालु 1,34 निद्रित 1,34 निधन 2,81 u.. निधय 1,28 निधुवन 5,116 / निनद 1,299 निनाद 1,299 निन्दक 1,311 निन्दा 1,311 निन्वित 1,484 निपठ 1,213 निपठिति 1,213 निपद्या 3,124 निपाठ 1,213 निपात 1,962 निपुण 5,50 निमूलकाषम् 1,507 निमेष 5,106 नियम 1,386 . नियाम 1,386 . नियोज्य 3,111 निरक्षिन् 1,567 निरयण 1,790 निराकरिष्णु 1,888 निरुपणा 9,324 निर्झर 3,3 निर्मोक 5,6 निर्वाण 2,5 निवृत्ति 1,955 u. निलय 3,105 . निलयन 1,790 निलिम्प 5,10 निश 1,494 निशा 1,494 निशीथ 2,47 u. निशुम्भ 1,377 निषङ्ग 1,173 निषद्या 1,966 निषद्वर 1,966 u. निषय 4,2 निषाद 1,966 च. निषादिन 1,966 निष्क 9,252 (u.) निष्कोषितृ 8,58 निष्कोष्ट 8,58 निष्ठीवन 3,23 निष्ठेवन 3,23 निष्ण 2,6 निष्णात 2,6 निष्पाव 1,600 / 8,11 निष्पेष 6,21 निसर्ग 3,112 निसदन 9,173 निस्वन 1,327 निस्वान 1,327 निहव 1,994 निहाक 2,73 u. निहाका 2,73 u. नीकाश 1,830 / 3,135 नीत्त 2,80 नीथ 1,884 u. नीप 1,884 u. नीर 1,884 u. नीरुज् 5,36 नीणि 8,30 नील 1,420 नीलङ्गु 1,420 u. नीला 1,420 च नीलित 1,420 नीली 1,420 च. नीवार 4,9 नीवि 1,469 u.|993 u. नीवितृ 1,469 . नीवृत् 1,955 नीव्र 1,469 u. नीशार 8,24 नुति 2,23 नुवितृ 3,115 नृ 1,884 नृचक्षस् 2,64 u. Page #469 -------------------------------------------------------------------------- ________________ 434 ] [पञ्चमं परिशिष्टम् पताका 1,962 u.. पति 1,792 ॥ 2,9 u. पतिंवरा 4,9 / 8,60 पतिघ्नी 2,42 पत्काषिन 1,507 पत्तन 1,962 u. पत्ति 3,114 u. पत्तिगणक 9,306 नृत्त 3,9 नृत्य 3,9 नृप 2,9 नृपयाजक 1,991 नृशंस 1,550 नेक्तृ 2,83 nega 2,83 netR 1,884 (u.) netra 1,884 nedi 1,644 neditR 1,905,906 nepa 1,884 u. nemi 1,884 u. nelita 5,96 नेषितृ 1,525,837 नेष्ट 1,837 u., 884 u. नोत्तृ 5,56 नौ 5,56 u. . न्ति 1,794 न्यकु 1,105 u. न्यञ्चु 1,105 न्याद 2,1 न्याय 2,17 च न्युज 5,34 न्युग्जित 5,34 पत्रिम 1,892 पक्ष 9,151 (u.) पङ्क 1,657 / 4,13 (u.) पचा 1,892 पचेलिम 1,892 u. पञ्चन 1,657 u. पञ्चाल 1,657 u. पश्चिका 1,65719,13 पट 1,195 पटच्चर 1,410 पटल 1,195 u. पटह 1,195 u.|2,42 पटीर 1,195 u. पटु 1,195 u. पटुंमन्य 3,120 पटुमानिन् 3,120 पटोपकर्षम् 1,506 पटोल 1,195 [u.] पट्टन 1,195 u. पर्विमन्या 3,120 पणाया 1,710 पणायित 1,710 पणितृ 1,710 पण्ड 1,682 / 9,68 u. पण्डा 1,682 / 9,68 पण्य 1,710 पत 1,962 पतङ्ग 1,962 u. पतत्र 1,962 u. पतन 1,962 पतयालु 1,962 / 9,312 पत्त्र 1,962 पत्सल 1,962 u. . पथ 1,963 (u.) पथितृ . 1,963 पथिन् 1,963 u.. पथिप्रज्ञ 8,33 पद 3,114 पदन 3,114 पदवि 3,114 [u.] पदवी 3,114 u. पदाजि 1,139 u. पदाति. 1,297 पद्म 3,114 u. पद्र 3,114 u. पनस 1,748 u. पम्फुल 1,414 . पयस् 1,2 u, 792 u. पयस्काम 1,789 पयस्कार 1.88 पयितृ 1,792 पयोधस् 2,81 u. पर 8,25 (u.) पक्ति 1,892 पक्त 1,892 Page #470 -------------------------------------------------------------------------- ________________ [435 परन्तप 1,333 / 3,124 परम 8,25 u. परमेष्ठ 1,5. परमेष्ठिन् 1,5 u. परशु 8,24 u. परश्वध 8,24 u. पराण 2,31 परिकृश 3,64 . . परिकृशवत् 3,64 परिक्षेपक 5,3 परिक्षेपिन् 5,3 परिखा 1,913 परिघ 2,42 च परिघातन 2,42 परिचक्षुम् 2,64 u. परिचर्या 1,410 परिचाय्य 45 परिचारक 1,410 परिचय 45 परिणाय 1,884 परितृ 8,25 परिदाहिन 1,552 परिदेवक 3,1 परिदेविन् 1,817 परिपवन 8,11 परिपावन 8,11 परिभव 1,1. परिभविन् 1,1 च परिभाव 1,1 परिभाविन् 1,1 परिमल 1,810 परिमार्ग्य 2,39 पर्दन 1,739 परिमृज्य 2,39 पदित 1,739 परिमोहिन् 3,15 पर्यङ्क 1,105 परिवादक 1,998 पर्याय 2,17 परिवादिन 1,998 पर्येषणा 3,25 परिवाप 1,995 पर्वत 1,455 u. परिवृढ 1,558,560 पर्वन् 8,25 u. . परिवेष 2,85 पवितृ 1,455 परिवेषक 2,85 .. पर्श 5,98 [u.] परिव्रज्या .1.137 पर्षद 1,842 u. परिव्राज् 1,137 पर्षितृ 1,528,842 परिव्राजक 1,137 पल 1,982 परिव्राज्य 1,137 पलल 1,982 u. परिषद् 1,842,966 पलायित 1,790 परिषय 42 पलाल 1,982 u. परिष्टुत् 2,66 पलाशशातन 1,967 परिष्वक्ति 5,157 पलाशशातनी 1,967 परिष्वङ्ग 5,157 पलिघ 2,42 परिसारिन् 1,25 पलित 1,982 च u. परीतत् 7,1 पलितृ 1,982 परीतृ 8,22 पल्यङ्क 1,105 परीत्त 3,5 . पल्लि 1,441 u. परीष्ट 325 पल्वल 1,962 u. परस् 8,29 u. पवन 1,600 च u, / 829 पर्क 6,10 पवि 1,600 u. पर्जन्य 1,526 u. पवितृ 1,600,829 / 8,11 पडितृ 5,43 पवित्र 1,600 / 8,11 पर्ण 8,25 u. / 9,305 पशु 1,495 u. पर्णध्वस् 1.954 पश्य 1,495 पर्णितृ 5,46 पषितृ 1,926 पढे 2,76 / 4,13 / 5,151 . पस्पस 1,926 .. Page #471 -------------------------------------------------------------------------- ________________ पञ्चमं परिशिष्टम् पांसु 9,141 u. पाक 2,9 u. पाका 2,9 पाकथ 1,892 पाजस् 2,9 u. पाटल 1,195 u. पाठक 1,213 पाणि 1,710 u. पाणिधम 1,4 पाणिघ 2,42 पाणिघात 2,42 पाणिसर्या 3,112 पाण्डर 1,682 u. पाण्डु 1,682 u. पाण्डुर 1,682 पाण्य 1,710 पात 1,962 पाताल 1,962 u. पाति 2,9 u. पातु 1,2 u. पातृ 1,47 / 2,9 पात्र 2,9 u. पात्रप्रयाह 8,0 पात्री 1,2 (u.) पाथ 1,963 पाथस् 2,9 u.. पाद 3,114 पादुका 3,114 पादू 3,114 u. पाप 2,9 u. पाप्मन् 1,962 u. पामन् 1,2 u. / 2,9 u. | पामन 2,9 पामा 1,2 u. पाय 1,2 पायु 1,2 u. पार 2,76 / 9,335 पारणा 9,335 पारय 2,76 ॥ 9,1,335 पार्श्व 5.98 u. पार्श्वशय 2,47 पाणि 1,526 u., 842 u. पाल 1,982 पाली 9,132 पाष 1,926 पाषाण 1,926 u. पिक 5,15 u. पिङ्ग 2,52 (u.) पिचु 9,12 u. पिच्छ 3,108 u. पिच्छा 5,31 पिञ्छ 3,108 u. . पिञ्जर 2,52 u. / 9,17 u. पिचितृ 2,52 पिञ्जुल 2,52 u. / 9,17 u. पिटक 1,183 च u. पिटाक 1,183 पिठर 1,221 u. पिठिर 1,221,892 u. पिण्ड 1,684 पिण्डि 1,684 u. पिण्डितृ 1,684 . पिण्डी 1,684 / 9,68 . पिण्याक 6,21 u. पितु 1,2 u. पितृ 2,9 u. . पितृघातिन 2,42 पितृव्यचस् 5,118 [u.]. पित्तन्न 2,42 पिधान 2,81 पिनाक 6,21 u. पिन्वित 1,482 पिपीलक 1,419 पिपीलिका 1,419 (u.) पिप्परी 8,25 u. पिब 1,2 पिशाच 5,13 u. पिशित 5,13 u. पिशुन 5,13 u. पिस 1,546 पी 1,5 पीक 5,15 u. पीठ 3,108 u. पीडा 9,8 पीतक 1,2 पीतलु 1,13 u. पीतु 1,2 u. . पीथ 1,2 u. पीयु 2,4 u. पीला 1,419 पीलिन 1,419 पीलु 3,108 u. पीव 1,466 Page #472 -------------------------------------------------------------------------- ________________ शब्दसूषिः .. पूरितृ 3,125 पूर्ण 8,25 च पूर्ति 8,25 पूर्ब 9,113 . पूर्व 1,454 (u.) पूर्वज 3,122 पूर्वपरिगाह 8,10 पूर्वसर 1,25 पूर्वसरी 1,25 पूर्वितृ 1,454 . पीवन् 1.607 u. पुरोधस् 2,81 u. पीवर 1,466 u.,607 u. पुर्पुर 8,25 u. पीवरी 1,607 पुल 1,980 पीवा 1,466 पुलकः 1,980 u. पीवितृ 1,466 पुलस्ति 1,980 u. पुंख्याति 2,64 . पुलि 1,980 [u.] पुंख्यान 2,64 पुलिक 1,980 u. घुम् 2,9 u. पुलिन 1,980 u. पुट 5,127 पुलिन्द 1,980 u. पुटितृ 5,127 पुष्कर 1,536 u. पुटी 5,127 पुष्करसद् 1,966 पुण 5,50 पुष्कल 1,536 u. पुण्ड 5,50 u. पुष्प 3,16 - पुण्डक 1,299 पुष्पप्रचाय 4,5 पुण्डरीक 1299 u.॥ पुष्पाहर 1,885 पुष्पितृ 3,16 पुण्ड्र 1,299 u.| 5,50 u. पुष्य 3,32 पुण्य 1,600 u. / 5,50 u. पुस्त 3,79 u. / 9,79 पुत्र 1,600 u. / 8,11 u. पुस्तक 3,72 / 9,79 'पुर 5,81 / 8,25 u. पूग 1,600 u. पुर 5,81 पूजक 9,19 पुरन्दर 5,152 पूजा 9,19 पुरःसर 1,25 पूजार्ह 1,564 पुरःसरी 1,25 पूजारे 1,564 पुरण 8,25 u. पूज्य 9,17 पुरीष 8,25 u. पूति 1,801 च u. पुरु 5,81 u. / 8,25 u. पुरुष 5,81 u. / 8,25 u. पूय 1,801 पुरुषवाहम् 1,996 | पूयित 1,801 'पुरुखस् 2,27 u. पूयी 1,801 पुरोडाश 1,922 पूरण 3,125 पूलितृ . 1,426 पूली 1,426 पूषन् 1,500 u. पूषित 1,500 .. पृच्छा 5,33 पृञ्जित 2,51 पृण 5,46 पृथिवी 1,1003 u. पृथु 1,1003 u. पृथुक 1,1003 (u.) पृथ्वीका 1,1003 [u.] पृदाकु 1,739 u. पृश्नि 5,33 u. पृष 1,526 पृषत् 1,526 u. पृषत 1,526 u. पृषती 1,526 u. पृषित 1,526 u. पृष्ट 1,526 u. पृष्णि 1,526 u. पून 8,11 Page #473 -------------------------------------------------------------------------- ________________ 438] पश्चम परिशिष्टम पृष्य 1,526 पेटक 1,183 u. पेटा 1,183 पेडा 1,183 पेतृ 3,108 / 5,15 पेल 1,43219,131 पेलक 1,432 पेलव 1,432 u. पेला 1,432 / 9,131 पेलितृ 1,432 पेवित 1,824 पेशल 5,13 u. पेशि 5,13 u. पेष्ट 6,21 पेसित 1,546,547 पेस्वर 1,546 पैशाच 5,13 पोय 5,127 / 9,35 पोणितृ 5,50 पोत 1,600 u. पोतृ 1,600 u.| 8,11 u. पोत्र 1,600 / 8,11 (u.) पोथितृ 3,11 पोरितृ 5,81 पोल 1,980 पोलित 1,980 पोषयित्नु 1,536 u. पोषितृ 1,536 / 8,57 पोष्ट 3,32 / 8,57 पोसितृ 3,75 पौर्णमासी 3,86 प्ति 1,792 प्यात 1,607 प्योषितृ 3,73 प्योसित 3,29,74 प्रकमन 1,789 प्रकामना 1,789 प्रकाश 1,830 प्रकोष्ट 8,58 प्रक्रन्त 1,385 प्रक्रम 1,385 प्रक्वण 1,271 प्रक्वाण 1,271 प्रक्षीब 1,769 प्रख्य. 2,64 प्रख्यान 2,64 प्रख्यापनीय 2,64 प्रगमन 1,396 प्रगमना 1,396 प्रगल्भ 1,774 प्रगल्भा 1,774 प्रगीति 1,37 प्रगृह्य 8,10 प्रग्रह 8,10 प्रग्राह 8,10 प्रघण 2,42 प्रघस 2,1 प्रघाण 2,42 प्रच्छद 9,88 प्रजनिष्णु 3,122 प्रजविन 1,596 प्रजा 3,122 प्रज्ञ 8,33 प्रज्ञा 8,33 प्रणव 2,23 प्रणाडिका 1,978 प्रणाय्य 1,884 प्रणाल 1,978 ॥ 9,26 प्रणालिका 1,978 प्रणाली 1,978 / 9,26 प्रणिसन 2,63 / प्रणिसनीय 2,63 प्रणिक्षण 1,573 प्रणिक्षितृ 1,573 प्रणिदातृ 1,604 प्रणिन्दन 1,311 प्रणील 1,420 प्रणोद 5,56 . प्रतपन 3,124 प्रति 1,1003 u. प्रतिदिवन् 3,1 u. प्रतिपद् 3,114 प्रतिबोधिन् 1,968 / 3,119 (u.) प्रतिभू 1,1 प्रतिशीन 1,606 प्रतिशीनवत् 1,606 प्रतिश्याय 1,606 प्रतिष्कश 1,490 प्रतिष्णात 2,6 प्रतिष्णान 2,6 प्रतिष्णिका 2,6 प्रतिस्कीर्ण 5,20 - .. Page #474 -------------------------------------------------------------------------- ________________ शब्दसूचिः प्रतिस्न 2,6 प्रतीकाश 1,830 / 3,135 प्रतोद 5,1 प्रत्त 2,80 प्रत्ति 1,1003 u. प्रत्यय 2,17 / 3,109 प्रत्याय 2,17 प्रथम् 1,1003 प्रथम 1,1003 u. प्रथा 1,1003 प्रथितृ 1,1003 प्रदीप 3,123 प्रदाघ 1,644 प्रद्राव 1,13 प्रद्राविन् 1,13 . प्रधर्षित 9,412 प्रधि 2,81 प्रधृष्ट 9,412 . प्रधृष्य 9,412 * 'प्रनयितृ 1,794 प्रनर्तन 3,9 प्रनिसन 2,63 प्रनिंसनीय 2,63 . प्रनिक्षण 1,573 प्रनिक्षितृ 1573 प्रनिनन्दन 1,311 प्रपञ्च 1,657 / 9,13 प्रपवण 1,600 प्रपवणीय 1,600 प्रपवन 8,11 प्रपा 1,2 प्रपातुक 1,962 प्रपावन 8,11 प्रप्स 2,2 प्रभव 1.1 प्रभवन 1,1 प्रभा 2,3 प्रभान 2,3 प्रभापना 2,3 प्रभाम् 1,787 प्रभाव 1,1 प्रभावना 1,1 प्रभु 1,1 प्रभृति 2,82 u. प्रमद 3,93 प्रमय 4,48,5 प्रमा 2,79 प्रमाण 2,79 प्रमातृ 4,4 प्रमाथ 1,965 प्रमाथिन् 1,965 प्रमाद 3,93 प्रमाद्य 3,93 प्रमिति 2,79 प्रमीला 1,415 प्रमेय 2,79 प्रयाज 1,991 प्रयमिन् 1,386 प्रयाम्य 1,386 प्रयायिन् 2,4 प्रयासिन् 3,79 प्रयोज्य 3,111 प्ररुध 6,1 प्ररुह 1,988 प्ररोह 1,988 प्रलय 3,105 प्रलाप 1,336 प्रलापिन् 1,336 प्रव 1,597,992 प्रवंग 1,396 प्रवक 1,597 प्रवग 1,396 प्रवचनीय 2,38,67 प्रवण 1,261 प्रवयण 1,139 प्रवर 4,9 प्रवाच्य 2,38,67 प्रवां 1,261 प्रवावन् 1,261 प्रवासिन् 1,999 प्रवाह 1,996 प्रवाहण 1,996 प्रविघाटयितृ 1,1000 च प्रवेतृ 1,139 प्रवेपन 1,754 प्रवेष्ट 1,673 प्रव्रज्या 1,137 प्रशंसा 1,550853 प्रशंस्य 1,550 प्रशस्य 1,550 प्रशाम् 3,87 प्रशास्तृ 2,37 प्रश्न 5,33 Page #475 -------------------------------------------------------------------------- ________________ पञ्चमं परिशिष्टम् 440 प्रश्नथ 1,717 / 8,39 प्रश्रय 1,883 प्रष्ट 5,33 प्रोतृ 1,597 प्रोथ 1,597 u. 900 . प्रोथितृ 1,900 पोर्णवितृ 2,65 प्रोणुवितृ 2,65 प्रोषित 1,532 / 8,54 प्लक्ष 3,68 u. प्लव 1,598 / 8,25 (u.). प्लवी 1,598 प्लीहन् 1,859 (u.) प्लेहित 1,859 प्लोतृ 1,598 प्लोषित 1,533 / 3,68 / 8,55 प्राजित 1,139 प्राज्ञ 8,33 प्राञ्च 1,105 प्राविवाक 5,33 प्राण 2.31 .. प्राण 2,31 च प्राणितृ 2,31 प्रातृ 2,14 प्राथम् 1,1003 प्रापणिक 1,710 u. प्राप्ति 4,22 : प्रार्थना 9,365 प्रावरितृ 49 प्रावरीतृ 4,9 प्रावार 4,9 प्रावृष 1,527 प्रासङ्ग 1,173 प्रासाद 1,966 प्रिय 3,110 / 8,3 च प्रियंवद 1,998 प्रियेक्षा 1,882 पुष्वा 1,532 u.1 8,54 u. प्रेक्षा 1,882 प्रेडा 1,75 प्रेङ्खण 1,87 प्रेण्वन 1,488 प्रेतृ 3,110 / 8,3 प्रेन्वन 1,488 प्रेषण 3.25 प्रसङ्गय 1,173 प्रसर 1,25 प्रसव : 3,99 - प्रसविन् 2,49 प्रसा 1,1011 प्रसार 1,25 प्रसारिन् 1,25 प्रसित 1,1011 प्रसू 2,49 प्रसेवक 3,21 / प्रस्कन्द 1,319 प्रस्कन्दन 1,319 (u.) प्रस्ताव 2,66 प्रस्तुम्पक 1,344 प्रस्तोतृ 2,66 प्रस्थम्पच 1,892 . प्रस्थायिन 1,5 u. प्रस्न 2,6 . प्रस्नवितृ 2,25 प्रस्नापक 2,6 प्रस्ताव 1,15 प्रहि 1,885 u. प्रहृत्ति 1,738 प्राकषिक 1,507 u. प्राकारमर्दिन् 8,43 प्राछ् 5,33 प्राजन 1,139 प्सातृ 2,2 प्साय 2,2 प्सेय 2,2. फक्का 150 फक्कित 150 फनस 1,748 u. फल 1,414,428,983 फलक 1,414 च u. फलहक 1,414 u. फलित 1,428,983 फलेग्रहि 8,10 फलेपाकु. 1,892 फल्गु 1,414.u. फल्गुन 1,414 u. प्रेष्य 3,25 / 5,105 Page #476 -------------------------------------------------------------------------- ________________ शब्दसूचिः [441 फल्गुनी 1,414 u. फाण्ट 1,1037 फाल 1,983 फालि 1,414 u. फुल्ल 1,414, 429 फुल्लित 1,429 फेन 1,804 u. फेला 1,433 फेलित 1,433 बिन्दु 1,310 u.|2,41 u. बिल 5,95 , बिल्म 5,95 बिल्व 5,95 u.|9,123 u. बीजरुहा 1,988 बीजवाप 1,995 ... बुक्का 1,54 बुध 1,912,968 / बंहित 1,873 बदरी 1,295 u. बधक 1,746 बधिर 8,45 u. बन्धक 8,45 u. बन्धकी 8,45. बन्धु 8,45 u. बन्धूक 8,45 u. बधितृ 1,408 बभ्रु 1,886 u, बरितृ 8,26 बरीतृ 8,26 बर्बर 1,362 u.18,26 u. बर्बरी 1,362 u.| 8,26 u. बर्ह 1,864 . बर्हक 1,559 बर्हत् 1,559 बहिण 1,864 (u.) बर्हित 1,864 बहिष्प्रस्तर 8,14 . बर्हिस् 1,560 u. बल 1,807 च, 979 बलत. 1,979 u. . बलाका 1,807 u. बलित 1,979 बल्वज 1,807 u. बल्वजा 1,807 [u.] बल्हि 1,865 [u.] बल्हित 1,865 बहिस् 1,873 u. बहु 1,873 u. बहुन्तुद 5,1 बहुल 1,873. u. / 2,10 बाण 1,263 च बाध 1,744 बाधन 1,744 बाधा 1,744 बाधित 1,744 बार्ह 1,864 बाल 1,807,979 बाला 1,979 बाल्हि 1,865 [u.] बाल्हिक 1,865 / बाल्हीक 1,865 u. बाहु 1,744 u. 873 u. बाहुघात 2,42 बाहुन्न 2,42 बुधान 1,968 u.| .. 3,119 (u.) बुध्न 3,119 u. बुन्दितृ 1,904 बुन्धितृ 1,904 बुभुक्षा 6,15 बुल 9,127 बुस्ति 9,80 [u.] वृणि 8,26 बृहक 1,560 बृहत् 1,560 बृहत् 1,558 u. बृहती 1,558 u.. बेलितृ 5,95 बोधृ 1,968 / 3,119 बोध 1,912, 968 च बोधि 3,119 u. बोधितृ 1,912, 968 बोलन 9,127 ब्रह्मघ्न 2,42 ब्रह्मचूर्ति 1,410 Page #477 -------------------------------------------------------------------------- ________________ 442] पञ्चमं परिशिष्टम् ब्रह्मज्य 8,17 ब्रह्मद्विष् 2,68 / ब्रह्मन् 1,560 u. ब्रह्मभूय 1,1 ब्रह्मवद्या 1,998 ब्रह्महत्या 2,42 ब्रह्महन् 2,42 ब्रह्मोद्या 1,998 प्राह्मणब्रुव 2,67 ब्राह्मणाच्छंसिन् 1,550 भ भक्ति 1,825 भक्तृ 1,895 भक्ष 9,150 भग 1,895 भगन्दर 5,152 भङ्कत 6,14 . भङ्ग 6,14 भङ्गा 6,14 भङ्गुर 6,14 भज्य 1,895 भट 1,184 भरित्र 1,184 u. भटिल 1,184 u. भण्ड 1,693 / 9,67 (u.) भण्डना 1,693 / 9,67 भण्डितृ 1,693 भदन्त 1,722 u. भद्र 1,722 u.| 9,67 u. भन्दन 1,722 भवित 2,44 भन्दित 1,722 / भविन् 1,1 भन्द्र 1,722 u. 19,67 u. भविष्णु 1,1 भय 2,74 भव्य 1,112,44 भयानक 2,74 u. भष 1,521 भर 1,886 / 2,82 भषक 1,521 भरट 1,886 u. भषित 1,521 भरत 1,886 u. भषी 1,521 : भरथुः 2,82 भा 1,846 / 2,3 . भरित 8,27 भाग 1,895 .. भरीतृ 8,27 भागिन् 1,895 भर 1,886 u. भाग्य 1,895 भर्ग . 1,666 (u.) भाज 9,166 . भर्म्य : 5,2 भाजा 9,166 . भजू 1,666 u. / 5,2 u... भाजी 9,166 भर्तृ 1,886 च u. / 2,82 भाटक 1,184 भर्त्सना 9,279 भाटि 1,184 u. भर्भर 8,27 u. भाण 1,264 भरी 8,27 u.. भाण्ड 1,693 u., 787 u. भभितृ 1,376 भातृ 2,3 भर्शितृ 3,62 . . भानु 2,3 u. भाम 1,787 (u.) भलितृ 1,812 भामितृ 1,787 भल्ल 1,813 भामिनी 1,787 भल्लि 1,813 [u.] भार 1,886 / 2,82. भल्लितृ 1,813 भारहार 1,885 भल्लूक 1,813 u. भार्य 1,886 / 2,82 भव 1,1 (u.) भार्या 1,886 / 2,82 भवत् 2,3 u. भालु 1,886 u. भवती 2,3 u. भालुक 1,812 u. भवन 1,1 u. भाल्लूक 1,813 u. Page #478 -------------------------------------------------------------------------- ________________ शब्दसूचिः [453 भृजन 5,2 u. भृज्य 1,666... भृतक 2,82 . . भृति 2,82 . . भृत्य 1,886 / 2,82 भृत्रिम 2,82 भृमि 1,970 u. / 3,91 u. भृश 1,886 u. / 3,61 u. भृष्टि 5,2 भाव 1.1 भाविन् 1.1 u. भावुक 1,1 (u.) भाव्य 1,1 भाष 1,832 भाषा 1,832 भाषित 1,832 भाष्य 1,831 भास् 1,846 / 2,3 . भासन्त 1,846 u.. भासयन्त 1,846 u. भासा 1,846 भासित 1,846 .. भासुर 1,846 भास्वर 1,846 भिक्ष 1,880. भिक्षा .1,480 भिक्षाक 1,880 भिक्षाकी 1,840 भिक्षाचर 1,410 भिक्षित 1,880 भिक्षु 1,880 भित्त 65 भित्ति 65 भित्तिका 6,5 u. भिदा 6,5 भिदि 6,6 u. भिदिर 6,5 u. भिदुर 6,5 . भिदेलिम 6,5 u. भिघ 6,5 भिद्र 6,5 u. भिल्म 9,123 भी 2,74 भीति 2,74 भीरु 2,74 भीरुक 2,74 - भीलुक 2,74 भीम 2,74 u. भीष्म 2,74 u. भुज 5,37 च । 6,15 भुजग 5,37 भुजिष्य 6,15 u. भुज्यु 6,15 u. भुण्ड 1,696 भुण्डित 1,696 भुरिज् 1,886 u. . भुर्भुर 8,27 भुवन 1,1 u. . भेक 2,74 u. भूगोल 5,131 भूत 1,1 u. भूति 1,1 भूमि 1,1 u. भूरि 1,1 u. .. भूणि 8,27 (u.) भूषण 1,537 भूषा 1,537 भूषित 1,537 भूष्णु 1,1 भृगु 1,886 u.| 5,2 u. भृङ्गार 2,82 u. भेर 2,74 u.: भेल 2,74 u. भेषितृ 1,924 भोक्तृ 5,37 / 6,15. भोग 5,37 / 6,15 भोगिन् 6,15 भोग्य 5,37 भोग्या 6,15 भोज 6,15 भोज्य 6,15 भ्यसित 1,852 भ्रंश 1,952 भ्रंशितृ 3,62 भ्रजन 5,2 u. भ्रद्ग्य 5,2 भ्रम 1,970 / 3,91 भ्रमर 1,970 u. भ्रमि 1,970 u. / 3,91 u. भ्रमितृ 1,970 / 3,91 | भ्रमिन् 3,91 . / Page #479 -------------------------------------------------------------------------- ________________ 444] [ पञ्चमं परिशिष्टम् ! मंहितृ 1,874 मकुर 1,609 u. मक्ष 1,568 मक्षिका 1568 u. मक्षितृ 1,268 मख 1,67,565 u. मगध 1,85 u. मघवन् 1,641 u. मङ्कण 1,609 u. मङ्कन 1,609 मङ्कना 1,609. . मङ्ख 1,70 . भ्रमी 3,91 . भ्रय 8,36 भ्रष्टक 1,952 भ्रष्टि 1,952 भ्रष्ट 5,2 . भ्राक्ति 1,661 / भ्राज 1,894... भ्राजथु 1,661,894 च भ्राजित 1,661,894 भ्राजिष्णु 1,661 भ्राम 1,970 . भ्राष्टि 1,661 भ्राष्ट्र 5,2 u. भ्राष्ट्रमिन्ध 6,26 भ्राष्ट्रोपकर्षम् 1,506 भ्रासथु 1,847 भ्रासितृ 1,847 भ्रिति 8,36 (DitR 5,139 भ्रू 1,970 u.|3,91 u. भ्रूण 9,259 (u.).... भ्रूणहन् 2,42 भ्रेजित 1,660 भ्रेतृ 8,36 भ्रेष 1,925 भ्रेषितृ 1,925 भ्लक्ष 1,936 . भ्लक्षित 1,936 भ्लासथु 1,848 भ्लासितृ 1,848 - मठर 1,215 u.| 3,120 u. मणि 1,266 u. . मणिक 1,266 [u.] . मणित 1,272 मण्ठितृ 1,677 मण्ड 1,692 / 9,66 (u.). मण्डक 1,692 मण्डन 1,231 च । 9,66 u. मण्डना .9,66 . . मण्डयन्त 1,231 u. मण्डयित्नु 1,692 .. मण्डल 1,692 u. मण्डली -1,692 मण्डितृ 1,692 मण्डूक 1,231 u., 692 u. मण्डूर 1,692 u. मतङ्ग 3,120 u... मति 3,120 मत्सर 3,93 u. मत्सी 3,93 मत्स्य 3,93 u. मथ 1,965 . मथितृ 1,965 मथिन 1,965 u. मथुरा 1,965 u. मद 3,93 मदन 3,93 (u.) मदितृ 3,93 मदिरा 1,723 u.| मङ्गल 1,85 u. . मचितृ 1654 मच्छ 3,93 u.. मज 5,38.. . मन्जथु 5,38 मन्जन 5,38 u. मन्जन 5,38 (u.) मज्जा 5,38 . मञ्च 1,110, 656 (u.) मञ्चिका 1,656 मञ्चितृ 1,656 मञ्चुका 1,656 [u.] मञ्जूषा 5,38 u.. मठ 1,215 मद्रु 5,38 u..... Page #480 -------------------------------------------------------------------------- ________________ शब्दसूचिः [ 445 मदग्य 5,38 मन्या. 3,120 (u.) / मद्य 3,93 मन्यु 3,120 u. .. मद्र 1,723 u. मभ्रत 1,409 . मधु 3,120 u. मय 1,793 / 4,4 / 8,5(u.)| मधुपर्क 6,10 मयितृ 1,793 मध्य 1,30 (u.) मयु. 4,4 u.. . . मनस् 3,120 u. .. मयूर 2,27 / 8,5 u... मनि 3,120 u... मयूरव्यंसक 9,351 मनितृ 79 . . मरक 5,19 u. मनु 3,120 u. मरमर 5,19 u. मनुस् 3,120 u. मरिच 5,19 u. मनोहर 1,885 मरितृ 8,23 / मन्तु 3,120. u.. मरीचि 5,19 u. मन्तृ 3,120 (u.) मरीतृ 8,23 मन्त्र 9,274 (u.) मरु 5,19 u. मन्त्रि 9,274 u... मरुत् 5,19 u. / 8,23 u. | मन्त्रिन 9,274 मरूक 5,19 u. मन्थ 1,292 / 8,40 मर्जिता 9,388 मन्थान 8,40 u. मजित 9,21 / मन्थितृ 8,40 मर्डित . 5,44 / 8,38 मन्द 1,723 / 3,120 u. मर्णितृ 5,48 मन्दर 1,723 u. मत 5,19 u. . मन्दा 1,723 मर्तृ 5,19 मन्दाक 1,723 [u.] मर्त्य 5,19 च u. मन्दाकिनी 1,723 मर्दल 8,43 u. मन्दार 1,723 u. मर्दितृ 8,43 मन्दितृ 1,723 मर्धित 1,911 मन्दिर 1,723 u.. मर्मन् 5,19 u. मन्दुरज 3,122 मर्मर 5,19 u. मन्दुरा 1,723 u.. मर्मरीक 5,19 u. मन्द्र 1,723 u... ... | मर्माविध् 3,14 मर्वित 1,456, 457 मर्षण 3,141 मर्षित 1,528 / 3,141 मष्ट 5,102 . मल 1,810 / 2,39 u. मलयहि 8,10 मलय 1,810 u. मलितृ 1,810 मलिम्लुच 1,114 मल्ल 1,811 मल्लक 1,811 च u. मल्लिका 1,811 च u. मल्लित 1,811 मल्ली 1,811 मवितृ 1,601 मन्या 1,399 मशक 1,492 u. मशितृ 1,492 मषित 1,512 मसि 3,86 u. मस्कितृ 1,631 मस्त 3,86 u. मस्तक 3,86 (u.) मस्तु 3,86 u. . मह 1,565 / 9,359 . महत् 1,565 u., 874 u.| . 9,329 u. महयाय्य 9,357 महस् 1,565 u.. महारजन 1,896 u. महि 9,359 [u.] Page #481 -------------------------------------------------------------------------- ________________ 446] पश्चम परिशिष्टमः - - E मीदवस् 1,551 मीन 3,103 u. मीमांसा 1,749 मीमितृ 1,395 मीलन 1,415 मीलित 1,415 मीवितृ . 1,467 मुकुर 1,609 u. मुक्षित 1,569 . मुख 1,565 u. मुखत:कारम् 1,888 मुचि 5,6 [u.] मुञ्चितृ 1,655 महित 1,565 मार्जना 2,39 / 9,390 महिन 1,565 u.|9,359u. | मार्जार 2,39 u. . महिष 1,565u..9,359 u. | मार्जाल 2,39 [u.] महिषी 1,565 u.| / मार्जिता 2,39 / 9,390 मार्जित 2,39 मही 1,565,874 [u.]| माई 2,39 / 9,390 मालभारिन् 1,886 मांस 1,749 u.| 3,120 u. माला 1,810 / 2,15 u. मांसपचन 1,892 मालूर 1,810 u. मांसपाक 1,892 च माष 1,512 मांसभक्षा 9,150 मास् 3,86 मांस्पचन 1,892 मास 2,15 u.| 3,86 मांस्पाक 1,892 माह 1,934 माढय 1,30 माहा 1,934 माणव 1,266 u. माहितृ 1,934 मातङ्ग 3,220 u. माहिन 1,565 u.| मातरिश्वन 1,997 u. मातुलघातिन 2,42 मिच्छितृ 5,31 मातृ 1,603,749 u.2,15 मितम्पच 1,892 2,79 / 3,103 / 8,5 मित्र 1.944 u. मात्रा 2,15 u. मित्रद्रुः 3,96 माथ 1,965 मित्रद्विष् 2,68 मादिन् 3,93 ... मित्रभू 1,1 मान 1,749 / 3,120 मित्रशिस् 2,37 मानन 1,749 मित्रिम 4,9 माया 1,603 u.| 2,15 u. मिन्द 9,90 मायु 4,4 u. मिन्वित 1,583 मार 5,19 मिश 1,491 मारक. 5,19 मिश्न 9,341 मारीच 5,19 u. मिह 1,551 मार्ग 2.39 मिहिर 1,551 u.. मुटितृ 5,125 मुण्ठितृ 1,679 मुण्ड 1,694 / 5,50 u., मुण्डज. 3,122 मुण्डितृ 1,694 मुद 1,726 मुदिर 1,726 u, मुद्ग 1,726 u. मुद्गर 1,726 u. मुद्गरी 1,726 u. मुद्रा 1,726 u. मुनि 3.120 u.. मुनिप्रबर्ह 1,862 मुर 1,479 मुर *5,82 . . . मुरुमुर 5,82 u... Page #482 -------------------------------------------------------------------------- ________________ शब्दसूषिः [445 / मुर्मुर 5,82 मृकण्डु 5,19 u. . मुल 9,128 मृगया 9,364 मुष्क 8,56 मृगयु 2,5 उ मुसल 3,85 मृगित 9,364 मुस्ता 3,85 ॥ 9,81 मृजा 2,39 मुहुरि 3,95 u. मृड 5,44 / 8,38 मुहुस् 3,95 u. मृडानी 5,44 मू 1,480 मृडीक 8,38 u. मूक 1,601 u. मृणाल 5,48 u. मूत 1,601 u. मृत 5,19 u. मूत्र 5,6 u. मृत्यु 5,19 u. मूर्ख 3,95 u, मृद् 8,43 मूळ 1,126 . मृदर 8,43 u. मूर्छित 1,196 मृदीका 1,1004 u.॥ मूर्णि 8,23 8,43 u. मूर्ति 1,126 मृदु 1,1004 u. मृर्वा 1,479 मृवीका 1,1004 u.| मूर्वित 1,479 मूल 1,427,601 u.| मृध 1,911 ,128 मृशान 5,102 u. मूलकोपदंशम् 1,496 मृश्य 5,102 मूलवृश्च् 5,27 मृषण 9,352 मूलि 9,128 [u.] मृषोध 1,998 मूलित 1,427 मृष्टि 2,39 . मूष 1,502 मेकल 4,4 u. मूषक 1,502 मेखला, 4,4 u. मूषा 1,502,601 u. मेघ 1,551 मूषिक 1,513 u.| 8,56 u. मेघङ्कर 1,888 मूषिका 1,513 / 8,56 मेदृ 1,551 मूषित 1,502 मेद्र 1,551 मूषी 1,502 / मेतृ 3,103 मेथ 1,901,902 मेथि 1,901 u. मेथित 1,901,902 मेथी 1,901,902 मेद 1,944 / 3:39 मेदस् 1,944 3 / 3.3.3. मेदितृ 1,905,908 / 3,37 मेदिनी 3,37 मेदुर 1,944 / 3,37 मेधा 1,909 मेधि 1,909 [u.] मेधितृ 1,902 मेध्य 1,909 मेनका 3,120 u. मेनि 3,120 u. मेपितृ 1,759 मेय 2,78 मेरु 1,603 u.|2,15 u.| 3,103 u. मेरुदृश्वन 1,495 मेलन 1,415 मेल 5,97 मेलितृ 5,97 मेशितृ 1,491 मेष 1,524 / 5,106 (u.) मेषितृ 1,524 15,106 मेसर 3,103 u. मेहन 1,551 मेह्य 1,551 मोक्त 5,6 मोक्ष 5,6 u. / 9,199 Page #483 -------------------------------------------------------------------------- ________________ 448 ] पञ्चमं परिशिष्टम् मोग्ध 3,95 . : मोटन 9 मोदृ 3,95 मोणितृ 5,51 मोदक 1,726 / 9,177 मोदमान 1,726 मोदित 1,726 . मोरितृ 5,82 मोषितृ 1,513 / 8,56 मोसितृ 3,85 मोह 3,95 मोहित 3,95 मौ 1,399 मौति 1,399 मौर्वी 1,479 म्रक्षण 9,142 म्रदा 1,1004 म्रदित 1,1004 म्रष्ट 5,2 ....... म्लातृ 1,32. . म्लानि 1,32 म्लास्नु 1,32 म्लिष्ट 1,119 - -- 'म्लेच्छ 1,119 (u.) यज्ञ 1,991 यज्य 1,991 . यज्वन् 1,991 यति 1,386, 711 u. यतित 1,711 यत्न 1,711 यथाकारम् 1,888 यन्तृ 1,386 : यन्त्र 1,386 u. यन्त्रणा 9,116 . . यब्धृ 1,378 यभ्य 1,378 यम 1,386 यमक 1,386 यमल 1,386 u. यमुना 1,386 u. यम्य 1,386 - ययी 2,4 u. ययु 2,4 u. यव 2,22 यवन 2,22 (u.) यवस 2,22 u. यवाष 2,22 u. यवास 2,22 u. यवितृ 2,2218,6 . यशस् 4,29 u.. यशस्करी 1,888 यष्टि 1,991 u.. यष्ट 1,991 यसित 3,79 याग 1,991 . . याचथु 1,891 याचित्रिम 1,891 याचा 1,891 याच्य 1,891 याजक 1,991 याज्य .1,991 यातना 9,171 यातु 2,4 u. . यातृ 1,711 u.2,4 यात्रा 2,4 u... याम 1,378 याम 1,386 / 2,4 u. यामन् 2,4 u. यायक 1,991 . यायावर 2,4 यायिन् 2,4 याव 2,22 यावक 2,22 यावजीवम् 1,465 याववेदम् 5,8 यावस 2,22 u. याव्य 2,22 / 9,237 युग 3,111 युगन्धर 1,602 - युग्म 3, 111 u... युग्य 3,111 युछ 1,129 . युज् 3,111 च, युजान 3,111 u.. युञ्ज 3,111 युध 3,117 यक्ष 9,280 (u.) यक्ष्मन् 9,280 u. yajus 1,991 u. Page #484 -------------------------------------------------------------------------- ________________ शब्दसूचिः [449 युवति 2,22 u. रक्षा 1,567 युवन् 2,22 u. रक्षितृ 1,567 यूका 2,22 u. रघु 1638 u. यूति 2,22 रङ्कतृ 1,896 / 3,139 यूथ 2,22 u. रङ्ग 1,78,896 / यूप - 2,22 u. 3,139 (u.) यूष 1,516 / 2,22 u. रङ्ग्य 1,896 यूषा 2,22 रङ्घितृ 1,637 यूषित 1,516 रचना 9,287 (u.) यूषी 1,516 . रजक 1,896 येषितृ 1,835 रजत 1,896 u. योक्तृ 3,111 / 6,4 रजन 1,896 u. योक्त्र 3,111 रजनि 1,896 u. योग 3,111 रजनी 1,896 योगिन 3,111 रजस् 1,896 u. योग्य 3,111 रजोग्रहि 8,10 योजन 3,111 रज्जु 3,112 u. / 5,35 u. योजना 3,111. रज्जुच्छिद् 6,6 योतित 1,712 रटित 1,211 योतृ 2,22 / 8,6 रण 1,260 च योत्र 8,6 रणन 1,260 योद्धृ 3,117 रणित 1,272 योनि 2,22 u. रत्न 1,989 u. योमि 2,22 u. रथ 1,989 u. योषा 2,22 u. रथन्तर 1,27 रथगणक 9,308 रथचक्रचित् 4,5 रंहस् 1,255 u. रथावर्त 1,955 रहित 1,555 रद 1,298 . रक्षस् 1,267 u., 989 u. | रदन 1,298 च रधितृ 3,45 रन्तृ 1,989 रपितृ 1,335 रभस् 1,785 u. रभ्य 1,785 रम 1,989 रमण 1,989 रमणी 1,989 रमभ 1,989 u. रमा 1,989 रम्ब 1,367 रम्बित 1,765 रम्भ 1,785 रम्भा 1,777,785 (u.) रम्भित 1,777 रम्य 1,989 रयितृ 1,796 रव 2,27 रवण 1,599 u.2,27 च u. रवथ 2,27 u. रवि 1,599 u. / 2,27 u. रवितृ 2,27 रशना 4,29 u. रश्मि 4,29 u. रस 1,5421 9,355 रसन 1,542 [u.] रसना 1,542 / 9,355 रसितृ 1,542 रस्ना 1,542 u., 849 u. Page #485 -------------------------------------------------------------------------- ________________ 450 ] पञ्चमं परिशिष्टम् । रहस् 1,554 u. राका 2,11 u. रिक्थ 6,2 u. राक्षस 1,567 रिवण 1,73 राग 1,896 च । रिष्व 1,515 u. 3,139 रीणि 8,18 रागिन् 1,896 / 3,139 रुक्म 1,938 u. / राधित 1,642 5,36 u. राजकृत्वन 1,888 रुक्मिणी 1,938 राजघ 2,42 रुचि 1,938 u. राजन् 1,893 u. रुचिर 1,938 (u.) राजन्य 1,893 u. रुच्य 1,938 राजयुध्वन् 3,117 रुजा 5,36 राजसूय 2,49 / 4,1 रुट 1,940 राजस्नापक 2,6 रुण्ट : 1,206 राजानक 1,893 u. रुद्र 2,29 च, u. राजितृ 1,893 रुध 6,1 राजोच्छादक 9,88 रुधिर 6,1 u. रातृ 1,38 / 2,11 रुम्र 1,989 u. रात्रि 2,11 u. रुरु 1,599 u. / 2,27 u. राद्धि 4,19 रुवथ 2,27 u. राधृ 3,13 / 4,19 रुष 3,72 राध 4,19 रुह 1,988 राप्य 1,332 रुवन् 1,988 u. राम 1,989 रूक्ष 9,363 रामा 1,989 रूक्षपेषम् 6,21 राशि 4,29 u. रूढि 1,988 राष्ट्र 1,893 u. रूप 9,324 (u.). रास 9,355 रूपक 9,324 रासक 1,849 रूपणा 9324 रासभ 1,849 u.. / रूप्य 3,51 [u.] रास्ना 1,542 u., 849 u. | रे 3,104 रेक्तृ 6,2 रेटित 1,897 रेणु 3,104 u. retas 3,104. u. retR 3,104 / 5,14 / ., 8,18 retodhas 2,81 u. redhivam 3,45 repas 3,104 u.. repitR 1,760 repha 3,104 u... .. रेफितृ 5,62 रेभितृ 1,775 रेवती 1,828 / 3,104 रेवन्त 1,828 u. रेवा 1,828 रेवितृ 1,828 रेषा 1,840 रेषित 1,515 840 रेष्ट - 1,515 / 5,100 रै 2,11 u. रैपोषम् 1,536 रोक 1,938 रोक्तृ 5,36 रोग 5,36 रोचन 1,938 च, u. रोचना 1,938 च, u. रोचनी 1,938 रोचिष्णु 1,938 रोचिस 1,938 u. रोच्य 1,938 Page #486 -------------------------------------------------------------------------- ________________ शब्दसूचिः [ 451 रोड 1,988 रोतृ 1,599 / 2,27 रोदितृ 2,29 रोदुस् 2,29 u. रोधृ 6,1 रोप 3,5 रोषण 3,72 रोषितृ 1,514 / 3,72 रोष्ट्र 1,514 / 3,72 / 5,99 रोह 1,988 रोहन्त 1,988 u. रोहन्ती 1,988 u. रोहि 1,988 u. रोहिण 1,988 [u.] रोहिणी 1,988 च रोहित् 1,988 u. रोहित 1,988 u. रौहिष 1,988 u. लज्जा 5,156 लज्जालु 5,156 u. लजितृ 5,156 लट 1,210 लटक 1,210 लट्वा 1,210 u. लड 1,254 लडना 1,254 लपन 1,336 लपितृ 1,336 लब्धि 1,786 लधृ 1,786 लब्ध्रिम 1,786 लभा 1,786 लभ्य 1,786 लम्ब 1,766 लम्बिका 1,766 लम्भ 1,778 लम्भम् 1,786 लम्भित 1,778 ललना 9,275 ललित 9 / 275 ललाटन्तप 1,333 लवक 8,12 लवाणक 8,12 u. लबानक 8,12 u. लवि 8,12 u.. लवितृ 8,12 लवित्र 8,12 (u.) लशुन 1,927 u. लषितृ 1,927 लस 1,543 लसिका 1,543 लसित 1,543 लांश 1,121 लाधित 1,643 लाज 1,157 / 9,120 . लाञ्छन 1,121 लाट 1,210 लाटक 1,210 लातृ 2,10 लाप्य 1,336 लाभ 9,326 लाभम् 1,786 लाल 9,275 लालना 1,1036 / 9,275 लाला 1,1036 / 9,275[u.] लालांश् 1,121 लालितक 1,1036 लास्य 1,543 लिखक 5,22 u. लिखनीय 5,22 लिङ्ग 1,90 / 9,161 (u.) लिम्प 5,10 लिश 3,134 लिह 2,71 लीनि 8,19 लुठितृ 5,128 लुडितृ 5,128,134 लुण्ट 1,207 लुण्टा 1,207 / 9,39 / लुण्टाक 1,207 / 9,39 लक्षण 9,152 च, u. लक्षणा 9,152 लक्ष्मी 9,152 u. लग्न 1,1024 लघु 1,638 u. लङ्ग 1,79 लङ्घनीय 1,638 लचितृ 1,638 लजितृ 5,155 Page #487 -------------------------------------------------------------------------- ________________ 452 ] [ पञ्चमं परिशिष्टम् लोष्टित 1,672 लोष्टु 1,672 (u.) लोहित 1,988 (u.) ल्पीनि 8,21 ल्वीति 8,21 ल्वीनि 8,21 ल्वेतृ 8,21 . लुण्टाकी 9,39 लुण्ठ 1,225 लुप्ति 5,9 लुम्बि 1,369 [u.]| 9,111 [u.] लुष 1,501 लूता 8,12 u. लूनि 8,12 च, u. लेख 5,20 च. लेखा 5,22 लेखितृ 5,22 ले 2,71 / लेपितृ 1,761 लेप्तृ 5,10 लेश 4,134 / 5,103 लेष्ट्र 4,134 / 5,103 लेह 2,71 लेह्य 2,71 लोक 1,612 लोकम्पृण 5,46 लोचक 1,646 लोटित 3,34 लोत 8,12 u. लोप 5,9 लोप्तृ 5,9 लोत्र 5,9 u. लोब्धृ 3,55 / 5,76 लोभित 3,55 / 5,76 लोमन् 8,12 u. लोषितृ 1,501 लोष्ट 1,672 (u.) वक 2,38 वक्तृ 2,38,67 वक्त्र 2,38 u. वक्र 1,106 u.,608 u. वक्षस् 1,577 u. वकतृ 1,106,608 वङ्कित 1,608 वक्रि 1,608 u. वन 1,84 वङ्घा 1,640 वचितृ 1,640 वचस् 2,38 u. वज्र 1,136 u. वज्रधर 1,887 (u.) वञ्च 1,106 वञ्चथ 1,106 u. वञ्चना 9,239 वट 1,176 वटक 1,176 वटि 1,176 u. वटु 1,176 u. वठर 1,294 u. वडवा 1,701 u. वणिज् 1,710 u. वण्ट 1,205 वण्ठ 1,680 / 7,8 u. . वण्ठितृ 1,680 वण्ड 1,691 / 9,47 (u.) वण्डितृ 1,691 वति 1,329 / 7,8. वत्स 1,998 u. वत्सर 1,999 u. वद 1,998 (u.) वदन्य 1,998 वदाम्य 1,998 u. वदावद 1,998 u. वदित 1,998 वध 2,42 वधक 2,42 u. वधन 2,42 u. वधि 1,746 u. वधितृ 2,42 u. वधू 1,996 u. वधूटी 8,45 u. वध्य 2,42 च u.. वन 1,328 वनितृ 1,328,329 / 7,8 वनिष्ठु 7,8 u. वन्ति 1,329 / 7,8 बन्दन 1,721 . वन्दना 1,721 Page #488 -------------------------------------------------------------------------- ________________ शब्दसूचिः [453 वर्शितृ 3,63 वर्ष 1,527 (u.) वर्षा 1,527 (u.) वर्षितृ 1,520,527 वर्षक 1,227 वर्ण्य 1,527 वर्ह 1,862 / 5,107 वहित 1,558,559,862 / वन्दारु 1,721 वन्दि 1,721 u. वन्दितृ 1721 वन्दिन् 1,721 वन्दी 1,721 वप 1,995 वपा 1,995 वपुस् 1,995 u. वस्तृ 1,995 वप्प 1,995 u. वन 1,995 u. - वम 1,969 वमथु 1,969, वमितृ 1,969 वमिन् 1,969 वयस् 1,791 u. / 2,18 u. | वयित 1,791 वयुन 1,139 u. वयोधस् 2,81 u. * वर 4,9 / 8,60 / 9,342 (u.) वरण 4,9 u.. वरण्ड 4,9 u. वरत्रा 4,9 u. . वराक 8,60 वराकी 8,60 वराह 2,42 (u.) वरित 8,16,60 घरीतृ 8,16,60 वरुण 8,16 u. * वरुणानी 8,16 वरूथ 4,9 u. वरेण्य 8,60 u. वर्क 6,11 वर्कितृ 1,620 वर्ग 6,11 / 9,389 (u.) वर्च 1,653 वर्चस् 1,653 u.. वचितृ 1,653 / 6,11 वर्जित 2,53 वढू 5,107 वर्ण 4,9 u. वर्णक 9,304 वर्णसंघाट 2,42 वर्णसंघात 2,42 वर्णसि 8,26 u. वर्गु 4,9 u. वर्तक 1,955 च, u. वर्तका 1,955 च, u. वर्तनि 1,955 u. वर्ति 1,955 u. वर्तिका 1,955 च, u. वर्तित 3 / 114 वर्तिका 1,955 u. वर्त्मन् 1,955 u. वर्धन 1,957 वर्धिष्णु 1,957 वर्ध 1,957 u. वर्य 4,9 / 8,60 वर्या 4,9 वर्वर 4,9 u. वर्वरीका 8,60 u. वर्श. 3,63 वल 1,807 वलय 1,807 u. वलि 1,807 u. वलित 1,807 वलीक 1,807 u. वल्क 1,807 u. / 9, वल्कल 1,807 च, u.| वल्ग 1,77 वल्गु 1,807 u. वल्भ 1,773 वल्भितृ 1,773 वल्मीक 1,807 u. वल्ल 1,808 वल्लभ 1,808 u. वल्लरि 1,808 u. वल्लव 1,808 u. वल्ला 1,808 वल्लि 1,808 u. वल्लितृ 1,808 वल्लूर 1,808 u. वहित 1,863 Page #489 -------------------------------------------------------------------------- ________________ 454] पञ्चमं परिशिष्टम् वश 2,43 (u.) वाग्याम 1,386 वामी 1,969 वशंवद 1,998 वाच् 2,38,67. वाय 1,992 वशितृ 2,43 वाचंयम 1,386 वायस 1,791 u.| 2,18 वषित 1,511 वाच्य 2,38,67 वायु 1,48 u.| 2,5 u. वसति 1.999 u. वाज 1,136 वार 4,9 u. बसन 2,59 च. वाञ्छा 1,122 वारि 4,9 u. वसन्त 1,999 u. वाट 1,176 वार्ताक 1,955 u. वसाति 1,999 u. वाटी 1,176 वार्ताकी 1,955 u. वसि 1,999 u. वाडित 1,701 वार्ता 1,955 वसित 3,83 वाढ 1,868 वार्य 4,9 / 8,60 वसु 1,999 u. वाणि 1,261 u. वाल 1,701,807 वसुन्धरा 1,602 वाणिज 1,710 वालधि 2,81 बसुरोचिस् 1,938 u. वाणी 1,261 u. वावदूक 1,998 (u.) वस्कृतृ 1,630 वाण्टि 1,261 वावृत्यमाना 3,113 वस्त 1,999 u. / 3,83 u. | वात 2,5 u. वाशन 2,43 / 3,136 वातघ्न 2,42 वाशा 3,136 वस्ति 1,999 u.|2,59 u.|| वातमज 1,139 वाशिका ,3,136 3,83 u. / 9,261 u. वातृ 1,48,992 / 2,5 वाशित 1,272 वस्तु 1,999 u. वाद 1,998 वाशितृ 3,136 वस्तृ 2,59 / 3,83 वादि 1,998 u. वाशुर 3,136. u. बस्त्र 2,59 u. वादित्र 1,998 u. . वासक 9,356 वस्न 1,999 u. वाद्य 1,998 वासना 9,356 वह 1,996 वानर 1,329 u. वासर 1,999 u. वहाभ्रश् 2,62 . वानीर 1,329 u. / 7,8 u. वासस् 2,59. u. वहित 1,996 u. वापि 1,995 u. वासि 1,999 u.. वह्नि 2,996 u. वाप्य 1,995 वासी 1,999 वह्य 1,996 वाम 1,969 च । 2,5 u. वास्तु 1,999 u. वांश् 1,122 वामक 1,969 वाह 1,996 वाक 2,38 वामन् 2,5 u. वाहन 1,996 वाक्य 2,38,67 'वामन 1,969 च । 2,5 वाहित 1,868 वाक्यविस्तर 8,14 वामि 1,969 u. | वाह्य 1,996 Page #490 -------------------------------------------------------------------------- ________________ शब्दसूचिः वि 1,992 u. विकत्थन 1,719 विकत्थिन् 1,719 विकपित 1,757 विकसुक 1,987 u. विकस्वर 1,987 . विकाषिन् 1,507 विकास 1,845 विकिर 5,20 विक्लीबा 1,786 विक्षाव 2,26 विघन 2,42 विघस 2,1 . विघ्न 2,42 विचक्षण 2,64 u.. विचख्युस् 2,64 u. विचह 9,358 विचारणा 9,182 विचितृ 5,182 विचित्रणा 9,339 विच्छायितृ 5,29 विच्छितृ 5,29 विच्छित्ति 6,6 विज 284 विजावन् 3,122 विट 1,192 विटङ्क 9,10 .. विडाल 1,252 u. वितण्डा 1,686 (u.) वितर्क 9,201 वितदि 6,9 [u.] वितर्दिका 1,305 / 6,9 / वितस्ता 3,81 u. वितस्ति 3,81 च, u. वितान 7,1 च वित्त 3,115 / 5,8 विथुर 1,715 u. 1002 u. विद् 2,41 विद 2,41 (u.) विदथ 2,41 u. विदभ् 4,24 विदभृत 1,886 विदाहिन् 1,552 विदि 2,41 u. विदुर 2,41 विद्या 2,41 . विद्युत् 1,937 विद्राविन् 1,13 विद्वस् 2,41 विध 2,81 / 3,14 / 5,58 विधम 1,4 विधस् 2,81 u.|5,58 u. विधा 2,81 विधि 2,81 . विधु 3,14 u. विधुन्तुद 5,1 विनाशक 3,59 विनीय 1,884 . विन्द 5,8 विन्दु 1,310 / 2,41. विपश्ची 9,13 विपर्यय 2,17 विपिन 1,754 u. विपिब 1,2 विपुल 1,980 विपूय 1,600 विप्र 2,9 u. विपुष् 8,54 विभा 2,3 विभु 1,1 विभ्राज् 1,661 च वियम 1,386 वियाम 1,386 विरह 1,554 / 9,360 विराज 1,893 विराट 1,211 (u.) विराव 1,599 विरिब्ध 1,775 विरुक्षण 9,363 विरोचन 1,938 u. विलगित 1,79 विलभना 9,326 विलम्बिका 1,766 विलातृ 3,105 / 8,19 विलाय 3,105 विलाल 5,95 u. विलाषिन् 1,927 विलास 1,543 विलासिन् 1,543 विलेतृ 3,105 / 8,19 विलेपिका. 5,10 vilma 5,95 u.|9,123 u. vividivas 2,41 / 5,8 Page #491 -------------------------------------------------------------------------- ________________ पञ्चमं परिशिष्टम् विविद्वस 2,41 / 5,8 विविशिवश् 5,101 विविश्वश् 5,101 विवेक 2,84 / 6,3 विवेचन 2,84 विशद 1,967 विशरितृ 8,24 विशरीतृ 8,24 विशस्त 1,549 विशस्तृ 1,549 u. विशाय 2,47 विशारुक 8,24 विशिप 5,101 u. विशेष 6,20 च विशेष्य 6,20 विश्न 5,29 विश्रम 3,90 विश्रयिन् 1,883 विश्रवस् 4,11 [u.] विश्राणन 9,76 विश्राणना 9,76 विश्राम 3,90 विश्राव 4,11 विश्व 5,101 u. . विश्वम्भरा 1,886 / 2,82 विश्वप्सन् 2,2 u. विश्वभोजस् 6,15 u. विष 2,85 / 8,53 (u.) विषम 1,389 विषय 42 विषाद 1,966 च विषूचिका 9,288 विष्कम्भ 1,780 विष्किर 5,20 विष्टप 5,101 u. विष्टम्भ 1,779 विष्टर 8,14 विष्टारपङ्कित 8,14 विष्ठल 1,976 विष्णु 2,85 u. विष्फार 5,146 विष्फाल 5,147 विस 3,76 (u.) विसर 1,25 विसर्गिन् 3,112 विसार 1,25 विसारिन, 1,25 विस्त 3,76 u. विस्तार 8,14 विस्फार 5,146 विस्फाल 5,147 विस्फोट 1,209 विस्रम्भ 1,951 विश्रम्भिन 1,951 विहङ्ग 1,396 विहङ्गम 1,396 विहग 1,396 विहित्रिम 2,81 विहेठना 1,676 विह्वल 1,1056 वीक्ष 1,882 वीषि 1,992 u. वीणा 1,898 u. वीत 2,18 वीति 2,18 वीत्त 1,712,80 वीध्र 6,26 u. वीभा 1,772 वीभितृ 1,771 वीर 1,139 u. / 9,369 वीर्य 9,369 . बुडितृ 5,137 वुस 3,84 . . वृणि 8,16. बृंहणा 9,232 वृहित 1,272 .. वृहित 1,260 . वृक 1,620 / 4,9 u. वृक्य 1,620 वृक्ष 1,878 ॥ 5,27 u. वृक्षित 1,878 वृति 1,955 u. वृत्त 1,955 वृत्ति 1,955 वृत्य 4,9 वृत्र 1,955 u. वृत्रवध 2,42 u. . वृत्रहन् 2,42 वृद्धि 1,957 वृन्ताक 1,955 u. वृन्ताकी 1,955 u. वृश 3,63 (u.) वृश्चिक 5,27 u. Page #492 -------------------------------------------------------------------------- ________________ शब्दसूचिः [457 वृष 1,527 वेनि 2,18 u. व्यथा 1,1002 वृषदंश 1,496 वेपथु 1,754 व्यथितृ 1,1002 वृषन् 1,527 u. वेपितृ 1,754 व्यङ्घ 3,14 वृषभ 1,527 u. वेमन 1,992 u. व्यध 3,14 वृषल 1,527 u. वेय 1,992 व्यभिचरिन् 1,410 u. वृषा 1,527 u. वेलका 1,443 व्यभिचारिन् 1,410 च. वृष्णि 1,527 u. .. वेला 1,443 / 5,94 / व्यय 1,918 / 9,332 वृष्य 1,527 9,348 व्ययितृ 1,918 वेक्तृ 2,84 / 6,3 वेलित 1,443 / 5,94 व्यलीक 1,919 u. वेग 2,84 / 5,154 (u.) वेल्लितृ 1,442 व्यलीका 1,919 u. वेटक 1,192 वेश 5,101 व्यवस्था 2,5 वेण 1,898 वेशन्त 5,101 u. व्यवस्थिति 1,5 वेणि 1,898 उः। 2,18 u. वेष 2,85 व्याघ्र 1,3 वेणिका 1,898 वेषित 1,523 / 8,53 व्याड 1,253 (u.) वेणित 1,898 वेष्टक 1,673 व्यात्युक्षी 1,566 वेणु 1,139 u. / 2,18 u. . वेष्टितृ 1,673 व्याथम् 1,1002 वेण्णा 1,898 u. वेष्ट 2,85 / 5,101 व्याध 3,14 वेतन 2,18 u. वेष्य 2,85 व्यापार 5,151 वेतस 2,18 u. . वेसर 1,139 u. 548 u. व्याभाषक 1,832 वेतृ 2,18. .. वेसित 1,548 / 3,76 व्याल 1,253 वेत्तृ 3,115 / 5,8 / 6,25 . वेहत् 1,866 u. व्याहारिन् 1,885 वेत्र 2,18 u. वेहित 1,866 व्युष्ट 5,30 वेद 2,41 च. वैयवस्थ 1,5 व्युष्टा 5,30 वेदना 2,41 वैशेषिक 6,20 व्येय 1,993 वेदय 2,41 वोढ 1,996 व्रज 1,137 वेदविद् 2,41 वोसितृ 3,84 व्रजोपरोधम् 6,1 वेदि. 2,41 u. व्यज 1,139 व्रज्या 1,137 वेदितृ 2,41 व्यड 1,223 व्रण 1,262 / 9,303 वेधस् 2,81 u.| 5,58 u. व्यथन 1,1002 वघ्न 8,45 u. वैन 1,139 u. व्यथम् 1,1002 / व्रश्चितृ 5,27 Page #493 -------------------------------------------------------------------------- ________________ 458 ] पञ्चमं परिशिष्टम् व्रष्ट 5,27 व्रीड 3,8 व्रीडा 3,8 व्रीति 8,35 वीला 3,8 व्रीहि 8,35 u. बुडितृ 5,138 व्रत 3,107 / 8,35 व्लीनी 8,20 ब्लेतृ 8,20 शंभु 1,1 शंसितृ 1,550 शंस्तृ 1,550 u. शक 3,137 शकट 3,137 u. शकटि 3,137 u. शकल 3,137 u. शकितृ 3,137 शकुन 3,137 u. शकुनि 3,137 u. शकुन्त 3,137 u. शकुन्ति 3,137 u. शकृत् 3,87 u. 137 u. शकृत्करि 1,888 शकोट 3,137 u. शक्ति 3,137 शक्तृ 3,137 च शकय 3,137 / 4,15 (u.) / शब्द 1,916 u. / 3,140 u. शक्र 3,137 u. शब्दप्राछ्. 5,33 शक्ल 3,137 u. शमितृ 3,87 शक्वन् 3,17 (u.) शमिन् 3,87 शक्वरी 3,137 (u.) शमिष्ठल 1,976 शङ्का 1,617 शम्बल 9,109 (u.) . शङ्कितृ 1,617 शम्य 3,87 शुङ 3,87 (u.) शय 2,47 (u.) शयत 2,47 u. शङ्खला 1,617 u. शयथ 2,47.u. शङ्ख 3,83 u. शयन 2,47 शङ्ख प्रस्तार 8,14 शयानक 2,47 u. शचितृ 1,648 शयालु 2,47 शची 1,648 u. शयित 2,47. शट 1,175 शयु 2,57 u. . शठ 1,222 / शय्या 2,47 9,49,256 (u.) शर 8,24 च (u.) शण्ड 1,685 / 3,87 u. शरङ्ग 8,24 u. शण्डितृ 1,682 शरठ 8,24 u. शण्ड 3,87 u. शरण 8,24 u. शतम् 2,49 शरण्ड 8,24 u. शत्रु 1,967 u. शरण्य 8,24 u. शत्रुघ्न 2,42 शरद् 8,24 u. शत्रुह 2,42 शरभ 8,24 u. शद 1,967 शरव्य 8,24 शद्रि 1,967 u. शराट 8,24 u. शपथ 1,916 u. शरारि 8,24 [u.] शतृ 1,916 / 3,140 शरारु 8,24 शप्य 1,916 शराव 8,24 u. शबर 1,14 u. शरि 8,24 u, शबल 1,916 u. शरीर 8,24 u. Page #494 -------------------------------------------------------------------------- ________________ शब्दधिः [ 459 शरु 8,24 u. शषितृ 1,518 शालूक 1,700 u. 809 u. शर्कर 8,24 [u.] शष्प 1,518 u.. 984 u. शर्करा 8,24 u. शसित 1,549 शाल्मलि 1.984 u. शर्कुर 8,24 u. शस्त्र 1,549,550 u. 853 , शासित 2,37 शर्ध 1,958 शाक 3,137 शास्ति 2,37 शर्धञ्जह 1,958 / 2,73 शाकपण 1,710 शास्तृ 2,37 u. शर्धित 1,910 शाखा 1,60 / 2,47 u. शिक्षक 1,879 शर्म 8,24 u. शाखोट 1,60 u. शिक्षा 1,879 शर्मन् 8,24 u. शाट 1,175 शिक्षित 1,879 शर्मि 8,24 u. शाटक 1,175 शिखर 1,60 u.|2,47 u. शर्व 1,478 ॥ 8,24 u. शाटी 1,175 शिखा 2,47 u. शर्वर 8,24 u. शाठ 9,256 शिनु 8,24 u. शर्वरी 8,24 u. शाठना 9,256 शिवाणक 1,97 u. शर्शरीक 8,24 u. शाण 1,1041 (u.) शिवानक 1,97 u. शर्शरीका 8,24 u. शाति 3,4 शिञ्जित 2,55 शल 1,809 च, 984 शात 3,4 शिञ्जित 2,55 शलभ 1,809 u., 984 u. शाद 1,967 / 3,4 u. शिञ्जिनी 2,55 शलल 1,809 u. 984 u. शान्त 9,270 शिति 3,4 शलाका 1,809 u. 984 u.- शान्ति 387 शिथिर 1,717 u. 'शलाटु 1,809 u. शाप 1,916 / 3,140 शिथिल 1,717 u. शलालु 1,809 u. शामितः 9,270 शिम्बा 1,958 [u.] शलितृ 1,809,984 शाय 3,4 शिरस् 1,883 u.8,24 u. शल्क 1,809 u., 984 u. शार 8,24 शिरि 8,24 u. .. शल्भा 1,772 शारि 8,24 u. शिरीष 8,24 u. शल्भितृ 1,772 शार्ङ्ग 8,24 u. शिशिर 8,24 u. शल्य 1,809 u. 984 u. शाल 1,984 शिल 5,89 शल्यक 1,809,984 शाला 1,700,809,984 / शिला 5,89 शव 1,14,459 शिव 2,47 u. शश 1,493 शालि 1,700 u. 809 u. | शिवा 2,47 u. * शंशक 1,493 शिशु 3,4 u. शशित 1,493 शालु 8,24 u.. शिश्न 2,47 u. Page #495 -------------------------------------------------------------------------- ________________ [ पञ्चमं परिशिष्टम् शिष 1,508 शिष्टि 2,37 शिष्य 2,37 शीकन 1,611 शीकर 1,611 u. शीका 1,611 शीकितृ 1,611 शीत 1,606 / 2,47 u. . शीतल 2,47 u. शीधु 2,47 u. शीधुपी 1,2 शीन 1,606 / 2,47 u. शीभर 1,770 u. शीभा 1,772 शीभितृ 1,770 शीणि 8,24 च, u. शीवि 8,24 u.. शीर्षघातिन् 2,42 शील 1,421 / 2,47 u.| 9,347 शुक 1,14 u. 53 शुक्ति 1,403 च शुक्ल 1,53 u. शुङ्ग 3,87 u. शुष 1,99 शुचि 1,99 u. शुच्यितृ 1,403 शुण्ठ 9,53 शुण्ठि 1,226 u. शुण्ठी 1,226 / 9,53 शुन 5,60 शुनक 5,60 [u.] शुनिन्धय 1,28 शुनिन्धयी 1,28 शुन्धित 9,401 शुभ 1,947 / 5,73 शुभ्र 1,947 u. / 5,73 u. शुम्भा 1,377 शुम्भितृ 5,74 शुल्ब 9,106 शुल्व 1,984 u. शुश्रुवस् 4,11 शुषि 3,65 u. शुषिर 3,65 u. शुष्क 3,65 (u.) शुष्कपेषम् 6,21 शुष्कवत् 3,65 शुष्म 3,65 u. शुष्मन् 3,65 u. शूति 1,997 शूद्र 1,967 u. शूर 1,14 u. / 3,130 / 9,368 शरितृ 3,130 शूर्प 8,24 u. 9,105 शूल 1,424 शूलित 1,424 शूषा 1,503 शृङ्खलतोदिन 5,1 शृङ्खला 8,24 u. शृङ्ग 8,24 u. शृङ्गाट 8,24 u. शृत 1,46,1013 / / 2,7 च शृधू 1,958 u. शेखर 1,60 u.| 2,47 u. शेतृ 4,3 zepa 2,47 u. zepas 2,47 u. zepAla 2,47 u. zepha 2,47 u. zephas 2,47 u. zeya 2,47 शेलितृ 5,89 शेलु 5,89 u. शेव 2,47 u. शेवल 2,47 u. शेवा 2,47 u. शेवाल 2,47 u. शेष 1,508 च 6,20 (u.) शेषितृ 1,508 शेष्ट्र 1,508 / 6,20 शैलूष 1,421 u. शैवल 2,47 u. शैवाल 2,47 u. शोक 1,99 शोकापनुद 5,56 शोचन 1,99 शोचितृ 3,138 शोचिस् 1,99 u. शोच्य 1,99 शोण 1,274 च. शोणा 1,274 Page #496 -------------------------------------------------------------------------- ________________ शब्दसूचिः [461 शोणित 1,274 u. / श्रम्य 3,90 श्लोक 1,613 . शोणी 1,274 श्रय 1,883 (u) लोकवच 2,38 शोतृ 1,14 श्रयित 1,883 श्लोकवद 1,998 शोधृ 3,40 श्रवण 4,11 च, u. श्लोकितृ 1,613 शोनितृ. 5,60 श्रवस् 4,11 [u.] श्वङ्क 1,623 शोभन 1,947 च . . श्रविन 4,11 श्वङ्कितृ 1,623 शोभा 1,947 / 5,73 / श्राणा 2,719,76 श्वन 1,997 u. शोभितृ 5,73 श्रातृ 1,46 / 2,7 श्वपच 1,892 शोष्ट 3,69 . श्राय 1,883 श्वपाक. 1,892 शौ 1,459 श्राविन् 4,11 श्वभ्र 9,118 (u.) शौडीर 1,233 u. श्रिष 1,530 श्वयथु 1,997 श्री 1,883 श्मशान 2,47 श्वयित 1,997 श्मश्रु 1,883 u. श्रीति 8,4 श्वशुर 4,29 u. श्मीलित 1,416 श्रुति 4,11 श्रू 3,22 श्यातृ 1,606 श्वश्रु 4,29 श्रेणि 1,883 u. श्वसित 2,32 श्याम. 1,606 u. श्रेतृ 8,4 श्यामाक 1,606 u. प्रवाविध् 3,14 श्यैत 1,606 u. श्रेवितृ 3,22 श्वास 2,32 श्रेषित 1,530 श्वित्र 1,943 u. श्येन 1,606 u. श्रोणि 1,275 u. / 4,11 u. श्वेत 1,943 श्येनचित् 4,5 श्रोणी 1,275 श्वेतवाली 1,807 अङ्कितृ 1,625 श्रोतृ 4,11 श्वेय 1,997 श्रद्धा 2,81 श्रोत्र 4,11 u. श्रद्धालु 2,81 श्लक्ष्ण 3,67 u. श्रन्थना 1,717 / 8,39 श्लङ्कितृ 1.626 श्रन्थि 1,718 u. श्लाघा 1,645 SaNDa 1,685 u. श्रन्थितृ 1,717 / 8,39 लाघितृ 1,645 SaS 1,990 u. श्रमण 3,90 प्रलेष 3,67 . ष्ठ्यात 1,39 श्रमणा 3,90 श्लेषितृ 1,531 ष्ठीवन 1,463 श्रमितृ 3,90 श्लेष्ट 1,531 / 3,67 प्ठेवन 1,463 श्रमिन् 3,90 प्रलेष्मन् 1,531 / 3,67 u. | ष्ठेवितृ 1,463 / 3,23 Page #497 -------------------------------------------------------------------------- ________________ पञ्चमं परिशिष्टम् सन्नाह 3,142 सम्पद 3,114 सम्पर्क 2,50 / 6,10 सङ्कथय्य 9 / 314 सङ्कर्षण 1,506 सम्पर्किन् 2,50 / 6,10 सम्पचितृ 2,50 / 6,10 सङ्कसुक 1,987 u. सम्पाति 1,962 u. सङ्कास 1,830 / 3,135 सम्पीति 1,2 सङ्घष 1,506 सम्पृच्य 2,50 सङ्केत 1,286 सम्प्रदातृ 1,7 सङ्कोच 1,961 / 5,117 सम्फल 1,414 सङ्कोचक 1,102 सड्कन्दन 1,316,1007 सम्फुल्ल 1,414 सम्बन्दधृ 8,42 सङ्ख्याकर 1,888 सम्भार्य 2,82 सङ्ग्राम 9,365 सम्भु 1,1 सयाह 8,10 सम्भृत्य 2,82 सङ्घट्ट 9,41 सङ्घर्षण 1,534 सम्मद 3,93 सञ्चक्ष्य 2,64 संग्राम 9,367 संयम 1,386 सञ्चचक्षुस् 2,64 u. संयाम 1,386 सञ्चर 1,410 सञ्चाय्य 4,5 संयाव 2,22 संयुग 3,111 सञ्चारिन् 1,410 संरभ्य 1,787 सञ्चय 4,5 संराव 1,599 / 2,27 सवारिन् 1,1054 संरोधिन् 6,1 सन्तान 7,1 संलाप 1,336 सन्दर्भ 5,75 संवनन 1,329 सन्दाव 1.12 संवर्णना 9,73 सन्द्राव 1,13 संवादिन् 1,998 सन्धा 2,81 संवासिन् 1,999 सन्धि 2,81 संवेशिन 5,101 सन्ध्या 1,30 / 2,81 u. | संव्यातृ 1,993 संव्याहारिन् 1,885 संशय 2,47 संशितव्रत 3,4 संसर्गिन् 3,112 संसर्पा 1,341 संस्तव 2,66 संस्तितृ 2,40 संस्था 1,5 संस्फेट 9,44 संहार 1,885.. संहित 2,81 सक्तु 1,647 u. सक्थि 1,173 u. सखि 2,13 u. सङ्क्त 1,173 सचिव 1,340 u.,647 u. सजुष 5,158 सन्ज 1,138 सटा 1,189 (u.) सट्टक 9,43 सति 1,330 च । 7,2 सत्तृ 5,57 सत्त्र 1,966 u. सत्यङ्कार 1,888 सद 1,966 / 5,57 सदस् 1,966 u. सदृक्ष 1,425 सदृश् 1,495 सदृश 1,495 सद्मन् 1,966 u. सनित 1,330 / 7,2 Page #498 -------------------------------------------------------------------------- ________________ शब्दसचिः सन्ति 1,330 / 7,2 सपितृ 1,340 सप्तन् 1,340 u. सप्ति 1,340 u. सब्रह्मचारिन् 1,410 . सभाजन 9,290 .. सम 1,389 समक्न 1,105 समज 1,139 समज्या 1,139 समय 2,17 च समया 2,17 u. समर्दिन् 1,301.. समवसर्या 3,112 समाज 1,139 समाह्वय 1,994 समितृ 1,389 समिथ 2,17 u. समिध् 6,26 समीयिवस्. 2,17 समीरण 2,57 u. समीणि 8,32 . समुद् 5,34 समुद्र 6,19 u. समूलकाषम् 1,507 समूलघातम् 2,42. सम्राज् 1,893 सरक 1,25 च, u.. सरट. 1,25 u. सरड् 1,25 u. सरण 1,25 सरणि 1,25 u. सरण्ड 1,25 u. सरण्यु 1,25 u. सरयु 1,25 u. सरयू 1,25 u. सरित् 1,25 u. सरीसृप 1,341 (u.) सर्जिका 1,143 सर्जु 1,143 (u.) सर्तृ 1,25 सर्प 1,341 (u.) सर्पिस 1,341 u. सर्तृ 1,341 सर्व 1,25 u. सर्वकष 1,507 सर्वन्तप 1,333 सर्वसह 1,990 सर्ववेदम् 2,41 [u.] सर्षप 1,25 u. सवन 4,1 u. सवितृ 2,49 / 3,99 / 5,18 सव्येष्ठ 1,5 u. ससित 2,45 सस्फुर 5,146 सस्य 2,45 u. सह 1,990 सहकृत्वन 1,888 सहन् 1,990 सहयुध्वन् 3,117 सहस् 1,990 u. सहसान 1,990 u. सहस्र 1,545 u. सहित 2,81 सहित 1,990 सहित्र 1,990 . सहिष्णु 1,990 सहुरि 1,990 u. . सह्य 1,990 (u.) सानाय्य 1,884 साति 1,330 च । 3,7 / . 7,2 च सातृ 1,44 / 3,7 सात्मन् 3,7 u. सात्म्य 3,7 साद 1,966 च । 5,57 सादि 1,966 u. सादिन 1,966 साधन 4,20 साधु 4,20 u. साधुकुस् 9,271 साधुचुद् 1,258 . साधुनिकाय 4,5 . साधुपरिवेषक 2,85 साध्वध्यापक 2,46 साध्वारम्भिन 1,785 साध्वालम्भिन् 1,786 सानु 1,330 u. / 7,2 u. सान्ति 1,330 सामग 1,37 सामगी 1,37 साम्ब 9,109 साय 3.7 u. Page #499 -------------------------------------------------------------------------- ________________ 464 ] पञ्चमं परिशिष्टम् सायक 4,2 सार 1,25 सारथि 1,25 u. सार्थ 1,25 u. साल 1,438 सास्ना 2,45 u. साह 1,990 साहय 1,990 साह्वस् 1,990 . सिंह 5,7 u.| 6,22 u. सिंहविनर्दिन् 1,303 सित 4,2 u.1 8,2 सिध्र 1,321 u. सिध्रक 1,321 सिन 4,2 च u.18,2 सिन्धु 1,956 u. सिमीक 1,387 u. सिरा 4,2 u. सिल 5,90 सीता 4,2 u. . सीमिक 1,387 u. सीर 4,2 u. सीवन 3,21 सुक 4,1 u. . सुकटङ्कर 1,888 / सुकन् 1,331 सुकावन् 1,331 सुकुस् 1,283 / 9,271 सुकृत् 1,888 सुख 9,283 (u.)| सुखवर्धन 1,957 सुगर्ह 1,860 सुगमन् 1,860 सुगवन् 1,860 सुधिन् 1,707 सुधिनावन् 1,707 सुध्यावन् 1,707 सुजुर् 1,475 सुजूर 1,1054 सुन् 1,790 सुत 4,1 u. / 2,20 u. सुतयू 1,816 सुतयोमन् 1,816 सुतवन 4,1 सुतुर 1,471 सुते 1,816 सुतेवन् 1,816 सुतोर 1,471 सुतोर्मन् 1,471 सुतोर्वन् 1,471 सुत्या 4,1 सुत्वन् 4,1 सुत्वरी 4,1 सुदर्शन 1,495 सुदान 2,80 सुदुर् 1,473 सुदोहन 2,69 सुधुत्वन् 2,19 सुद्योवन् 2,19 सुद्विष् 2,68 सुधा 1,920 सुधान 2,81 सुधावन 1,920 सुधिक्ष्मन् 1,877 सुधिष्. 1,877 सुधुक्ष्मन् 1,876 सुधुष् 1,876 sudhoman 1,920 sudhau 1,920 sunat 1,794 sunaman 1,794 sunavan 1,794 sunas 1,851 sunItha 1,884 u. sunda 4,1 u. sunman 1,794 sunvat 4,1 sunvan 1,794 supaman 1,792 supman 1,792 supra कम्पया 9,78 सुप्वन् 1,792 सुमन् 1,790 सुमर्षण 1,528 सुमान 85 सुमू 1,480 सुम्भन 1,377 सुयामन् 2,4 . सुयावन् 1,488 सुयुत् 2,22 सुयोधन 3,117 सुयोमन् 2,22 Page #500 -------------------------------------------------------------------------- ________________ शब्दधिः । [ 465 सुयोवन् 2,22 सुयौ 2,22 सुर 4,15,83 सुरा 4,15,83 सुरापाण 1,2 सुरापी 1,2 . सुलभ 1,786 सुलाम 1,786 सुवमन् 1,791 सुवर्चला 1,653 u. सुवर्चिका 1,653 सुवा 1,992 . . सुवामन् 1,992 सुवावन् 1,992 सुम्मन् 1,791 सुशव 1,459 सुशवी 1,459 सुशासन 2,37 सुशोच् 1,403 सुशोच्मन् 1,403 सुशोच्वन् 1,403 सुषन्धि 2,81 सुंधति 2,49. सुषेध 1,321 सुष्ठे 1,463 , सुह 1,397 सुहर् 1,398 .. . सुहर्मन् 1,398 सुहर्वन् 1,398 सू 2,49 सूकरनिचय 4,5 सूक्ष्म 9,288 u... सूच 3,21 u. / 9,288 सूचक 9,288 सनि 9,288 [u.] सूची 3,21 u. / 9,288 सढि 1,397 सूत् 1,992 सूत 2,20 u. 49 / 4,1 u. सूतक 2,49 मृतका 2,49 सूति 2,49 सूतिका 2,49 सूत्त 2,80 सूत्या 2,49 सूत्र 3,21 u.|9,288 u. 333 सूत्रकार 9,333 सूत्रग्रह 8,10 सूत्रग्राह 8,10 सूत्रधार 1,887 सूत्वन् 1,992 सूद 1,736 / 9,173 सूदन 1,736 सूदित 1,736 च सूदी 1,736 सन् 1,794 सूना 4,1 u. सूनु 2,49 u. सूप 2,20 u. / 4,1 u. सूर 2,49 u. सूरत 1,989 u. सूरथ 1,989 u. सूर्क 1,400 सूक्षित 1,579 sUma'n 1,579 सूर्षियतृ 1,400 सूर्य 1,25 सूष 1,503 (u.) सूषित 1,503 सृषी 1,503 सृगाल 1,25 u. सृणि 1,25 u. सृणीका 1,29 u. मृत्वर 1,25 सृत्वरी 1,25 (u.) सृष्य 1,341 सृपा 1,341 u. सृमर 1,25 सृष्टि 3,112 से कितृ 1,635 सेक्तृ 57 सेक्त्र 5,7 सेतु 4,2 u. सेतृ 4,218,2 सेत्र 4,2 सेङ्घ 1,320,321 / 3,42 सुष्ठ्योवन 1,463 सुसूधर्मन् 1,400,579 सुम्रवन् 1,500 Page #501 -------------------------------------------------------------------------- ________________ पश्चमं परिशिष्टम् सेध 1,321 सेधितृ 1,321 सेना 4,2 u. सेनाचर 1,410 सेरु 4,2 सेलितृ 5,90 सेवन 1,818 / 3,21 सेवा 1,819 सेवितृ 1,818 / 3,21 सोढ 1,990 सोतृ 1,17 / 2,20,49 / 3,99 / 4,1 सोम 4,1 u. सोमविक्रायिन् 8,1 सोमसुत् 4,1 सोरितृ 5,83 सोहित 3,31 स्कन्तु 1,319 स्कन्द 1,319 स्कन्ध 1,319 u. स्कन्धस् 1,319 u. स्कम्भितृ 1,780 स्कुन्दित 1,740 स्कोतृ 8,7 स्खदितृ 1,1005 स्खदा 1,1005 स्खल 1,448 स्खलन 1,448 स्खलित 1,448 स्तन 1,323 स्तनयित्नु 9,319 u. स्तनितृ 1,323 . स्तबक 2,66 u. स्तम 1,390 स्तमितृ 1,390 स्तम्बकरि 1,888 स्तम्बघन 2,42 स्तम्बघ्न 2,42 स्तम्बरम 1,989 . स्तम्भ 1,779 स्तम्भित 1,779 स्तर 8,14 स्तरितृ 8,14 स्तरी 8,14 u. स्तरीतृ 8,14 स्तरीमन् 8,14 स्तई 5,110 स्तर्तृ 47 स्तर्हित 5,110 स्तव 2,66 (u.) स्तीमितृ 3,20 स्तुति 2,66 स्तुत्य 2,66 स्तूप 2,66 u. / 3,54 स्तृपितृ 3,54 स्तूंहितृ 5,111 स्तृक्षितृ 1,572 स्तृण्ड 5,111 स्तेधित 4,28 स्तेन 1,40 u. / 9,321 स्तेपितृ 1,751,752 स्तमितृ 3,19 स्तोक 1,65812,66 / / स्तोतृ 2,66 स्तोत्र 2,66 स्तोभ 1,781 / 2,66 स्तोम 2,66 u. / 9,331 स्त्यात 1,40 स्त्री 1,40 u. स्त्र्यनुज 3,122 स्त्र्याख्य 2,13 स्थण्डिलशायिन् 2,47 / स्थल 1,5 u. 976 . स्थला 1,976 स्थलित 1,976 स्थली 1,976 . स्थ व 1,5 u. . स्थविर 1,5.u. स्थाणु 1,5 u. स्थायिन् 1,5 .. स्थायुक 15 स्थाल 1,5 u. 976 स्थाली 1,5,976 स्थावर 1,5 स्थास्नु 1,5 स्थिर 1,5 u. स्तुडितृ 5,136 स्थुल 5,136 (u.) स्थूणा 1,5 u. स्थूर 1,5 u. .. स्थूरवाकु 2,38 u. स्थूल 9,371. स्थूलपृषती 1,526 u. Page #502 -------------------------------------------------------------------------- ________________ शब्दसृषिः । [467 - स्नसितृ 3,26 स्नातृ 1,49 / 2,6 स्नायु 1,49 u.2,6 u. स्नावन् 2,6 u. स्निः 3,98 स्नुषा 2,25 u. स्नुहि 3,97 u. स्नेग्धृ 3,98 स्नेदृ 3,98 . स्नेह 3,98 स्नेहित 3,98 स्नोग्धृ 3,97 - स्नोदृ 3,97. . स्नोहित 3,97 स्पन्द 1,724 स्पन्दन 1,724 स्पन्दितृ 1,724 स्पर्तृ 4,14 . स्पर्ध 1,742 स्पर्धन 1,742 स्पर्धा 1,742 स्पर्धिष्णु 1,742 स्पर्श 5,98 स्पष्ट 9 / 276 स्पष्ट 5,98 स्पर्श 1,926. स्पाश 1,926 / 9,276 स्पाशित 9 / 276 स्पृहयाय्य 9,362 u. स्पृहयालु 9,362 स्पृहा 9,362 स्प्रष्ट 5,98 स्फटिक 1,208 u. स्फर 5,84 स्फरक 5,84 स्फरितृ 5,84 स्फलक 5,84 स्फलितृ 5,84 स्फा 1,804 स्फायितृ 1,804 स्फार 1,804 u. / 5,84 स्फिर 1,804 u. स्फुट 1,209,669 / 5,126 स्फुटितृ 5,126 स्फुण्डिका 9,56 स्फुण्डितृ 1,669 ... स्फुर 5,146 स्फुरितृ 5,146 स्फुलिङ्ग 5,147 उ स्फूर्ति 1,127 / 5,146 स्फेट 9,44 . .. स्फेटक 9,44 स्फोट 1,209,669 / 5,126 स्फोटितृ 1,669 स्मर 1,18... स्मर्तृ 1,18 / 4,14 स्मीलितृ 1,417 स्मुर्छा 1,128 स्मृति 1,18 स्मेर 1,587 स्मेतृ 1,587 स्यन्दन 1,956 u. स्यमितृ 1,387 स्यमीक 1,387 u. स्योमन् 3,21 स्रज् 3,112 - स्रष्ट 3,112 / 5,35 स्रस्ति 1,953 स्रातृ 1,45 स्रुच् 1,15 u. , युति 1,15 घुव 1,15 u. खू 1,15 . लेकित 1,636 स्रोतस् 1,15 u.. स्रोतृ 1,15 .... स्व 1,790 च स्वक्ति 5,157 स्व तृ 5,157 .. स्वत् 1,790 स्वतन्त्र 9,273 . . स्वदन 1,729 स्वन 1,327 स्वनितृ 1,327 स्वपोषम् 1,536 / 3,32 स्वतृ 2,30 स्वप्न 2.30 (u.) स्वप्नज् 2,30 स्वमन् 1,790 स्वयम्भू 1,1 स्वर 1.21 स्वरित 1,21 स्वरु 1,21 u. Page #503 -------------------------------------------------------------------------- ________________ पञ्चमं परिशिष्टम् । स्वर्ग 1,21 u. स्वगाय 1,994 स्वर्तृ 1,21 स्वर्दित 1,730 स्वसू 3,78 u. स्वाढचंभव 1,1 स्वादु 1,729 u. स्वादुकारम् 1,888 स्वान् 1,123 स्वान 1,327 स्वान्त 1,327 स्वाप 2,30 स्वित्वन् 2,17 स्वनू 1,488 स्विनोमन् 1,488 स्वे 2,17 स्वेत्तृ 3,35 स्वेद 1,946 स्वेदितृ 3,35 स्वेन 1,488 स्वेमन् 2,17 स्वेवन् 2,17 स्वैरिन् 2,57 स्वोमन् 1,800 / हतु 2,42 u. हव 1,994 / 2,72 च .. हर्तृ 1,728 हविस् 2,72 u. हत्या 2,42 . हव्य 2,72 हत्याभूय 1,1 हस 1,545 u. हथ 2,42 u. हसित 1,545 हदन 1,728 हस्त 1,549 u. हनि 2,42 u. हस्तग्राहम् 8,10 हस्तबन्धम् 8,45 हन्तृ 2,42 हस्तवर्तम् 1,955 हम्मितृ 1,394 हस्तिघात 2,42 . हय 1,397 / 4,10 हस्तिघ्न 2,42. .. हयितृ 1,397 हस्र 1,545 हयी 1,397 / 4,10 हाटक 1,888 हयुषा 1,397 u. हातृ 2,73,78 हरि 1,885 u. हानि 2,42 u. 73 हरिण 1,885 u. हायन 2,73,78 हरित् 1,885 u. हाल 1,977 हरित 1.885 u. हाला 1,977 हरिछ 1,13 u. हाव्य 2,72 हरिमन् 1,885 u. हास 1,545 हरीमन् 1,885 हिंस 6,22 हरेणु 1,885 u. हिंसक 6,22 हर्तृ 1,885 (u.) हिंसा 6,22 हर्यितृ 1,398 हिंसित 6,22 हर्षयित्नु 1,535 u. हिंसित 6,22 हर्षितृ 1,535 / 3,71 हिंसीन 6,22 u. हर्षल 1,535 u. / 3,71 u. हिंसीर 6,22 u. हल 1,977 हिंस्त्र 6,22 हलाहल 1,977 . हिका 1,889 हलि 1,977 u. हिक्ति 1,889 / हलित 1,977 | हिडम् 1,1035 च . हंस 2,42 u. हठ 2,17 हडि 1,977 [u.] Page #504 -------------------------------------------------------------------------- ________________ शब्दसधिः [ 469 हिण्डन 1,704 हिण्डि 1,704 u. हिण्डित 1,704 हिन्वित 1,485 हिम 2,42 u.| 4,10 u. हिमश्रथ 1,717 / 8,39 हिरण्य 1,885 u. . हिलिहिल 5,88 u. हीक 4,10 u.. हीडम् 1,1035 हुड 1,985 (u.) हुडि 5,141 [u.] हुडितृ 5,141 हेठितृ 1,676 / 8,37 हेड 1,702 हेडम् 1,1035 हेडित 1,702,1035 हेति 2,42 / 4,10 हेतु 4,10 u. हेतृ 4,10 हेम 2,42 u. / 4,10 u. हेमन् 4,10 u. हेमन्त 2,42 u. . .. हेय 2,78 हेला 1,702 / 5,88 हेलितृ 5,88 हेलिहिल 5,88 u. हेषा 1,841 हेषित 1,272 हेषितृ 1,841 हैलिहिल 5,88 u. होड 1,703 / 5,141 होडा 1,703 होडित 1,703 होतृ 2,72 च, u. . होत्र 2,72 u. होत्रा 2,72 u. होम 2,72 u. होल 1,985 होलित 1,985 ह्नव्य 2,48 हनाव्य 2,48 नोतृ 2,48 नलित 1,1057 यस् 2,73 u. हद 1,737 हसितृ 1,540 ह्रस्व 1,540 u. हाद 1,737 छादित 1,737 ही 2,75 हीक 2,75 u. हीकु 2,79 u. हीच्छा 1,124 5,141 [u.] हुण्ड 1,683 हुण्डा 1,683 . हुण्डि 1,683 u. हुण्डिका 1,683 हुण्डित 1,683 हेय 2,75 हषा 1,839 हेषितृ 1,839 हलसितृ 1,541 ह्लादितृ 1,738 लीक 2,75 u. लीकु 2,79 u. हर्तृ 1,24 द्वलितृ 1,1056 हाय 1,994 च हृदय 1,885 u. हदिक 1,885 u. हल्लास 1,543 Page #505 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम ग्रन्थकारा इमे सर्वे हेमाचार्येण संस्मृताः । आर्याः पृ. 59 / पं. 10 देवनन्दी 341 / 18,20 कण्वः 37 / 3, 46 / 1, 66 / 5 'द्रमिलः 35 / 24, 208 / 2, 232 // 26, . कौशिकः 1012, 28 / 25, 35 / 24, 46 / 13, 256 / 24, 257 / 10,318 / 13 53 / 14, 62 / 1, 81 / 1, 89 / 11, 1. नन्दी 122 122, 154 / 8, 216 / 26, 15, 92 / 4, 94 / 15, 96 / 11, 294 / 15, 316 / 2, 319 / 14, 132 / 16, 153 / 3, 184 / 14, 320 / 10, 323 / 16, 325 / 26, 22,309 / 15, 317 / 2,319 / 20, 329 / 5, 331 / 15, 335 // 23, . . 328 / 17, 329 / 17, 335 / 23 346 / 22, 352 // 6. पारायणिकः 103 / 2 गुप्तः 47 / 3 पूर्वाचार्य 129 / 5, 135 / 23, 145 / 19, चन्द्रः 45 ॥ 1, 53 / 7, 72 / 22, 91 / 9, 109 / 6, 109 / 16, 154 / 4, 152 / 1, 161 / 3 277 / 8, 308 / 7, 315 / 15, पूर्वः 38 ॥ 14, 309 / 7, 326 / 2 321 / 4, 327 / 5, 334 / 6, 347 / 15, भीमसेनीयाः 36 / 2 चान्द्राः 53 / 7, 313 / 9, 333 / 12, वामनः 10 / 4, 100 / 19, 128 / 5, 338 / 8, वृद्धाः 1 / 15, 97 / 20 चारकाः 64 / 10 शिवः 173 / 3, 287 / 21 जयकुमारः 8 / 18 सभ्याः 199 / 24, 345 / 4 सप्तमं परिशिष्टम आचार्यहेमचन्देण ग्रन्था उल्लिविता इमे । अमरकोशः 318 ॥ 22 भाष्यम् 3 / 13, 51 / 17 चान्द्रं पारायणम् 355 / 3 वाचकवार्तिकम् 40 ॥ 18, 204 / 9 धातुपाठः 36 / 1 पारायणम् 33312 स्मृति: 9219 1 क्षीरतरङ्गिण्यां 'कण्व' स्थाने कण्ठ इति पाठ उपलभ्यते । पृ. 24 / 3, 46 / 1, 66 / 5 / / 2 क्षीरतरङ्गिण्यां 'द्रमिल' स्थाने द्रमिड इति पाठः दृश्यते । पृष्ठ 22 / 6, 198 / 11, 207 / 18, 252 / 6, 236 / 5, Page #506 -------------------------------------------------------------------------- ________________ अष्टमं परिशिष्टम् उद्धृतगद्य-पद्यानां सूचिरत्र प्रदर्श्यते । गण 10 धा. 415 / , गण 9 धा. 24 aarekNsNshye'pyaahuH| ईक्षितव्यं परस्त्रीभ्यः । उदयति हि स... उदयति विततोवं... (शिशुपाल0 4 / 20) उन्नामिताखिल... एकं द्वादशधा जज्ञे । एकवचनमुत्सर्गः.... एतन्मन्द विपक्व.... ( काव्यप्रकाश 7 / 142) कमलवनोदघाटनं... (शारङ्ग पद्धति 138)(सूर्यशतक glo0 2) कलां नार्घन्ति... .. ( महाभारत सभापर्व 38 / 36 ) कश्चित्तमनुवर्तते । (सि. हे. बृ. वृ. 3 / 3 / 1) कायमानः सिद्धोनादि... (काव्यालङ्कार 5 / 2 / 83) गौरिवाकृतनीशारः... (महाभाष्य 3 / 3 / 21, बृ. वृ. 5 / 3 / 20) प्राममद्य प्रवेक्ष्यामि... (पा. 6 / 1 / 152 काशिकाटीका) जजान गर्भ म्घ्वा। (तुलना अथर्व0 3 / 10 / 12) जायते अस्ति... (निरुक्त 1 / 29 ) जिह्वाशतान्यु... जुघुषुः पुष्यमाणवाः । ( महाभाष्य 7 / 2 / 23, u.vi.20 ) तडित्खचयतीवाशाः । ततो वावृत्यमाना सा। . ( भट्टीकाव्य 4 / 28 ) तां प्रातिप्रदि...( वाक्यपदीय 3134 ) सावत्खरः प्रखर मुल्ललयां चकार । (शिशुपाल0 5 / 7) तुडत्यंहः... ( कविरहस्य प्रलो0 32) दरदलितहरिद्रा... (विद्धशालभञ्जिका 3 / 17) धातोरान्तरे वृत्ते... (वाक्यपदीय 3 / 7 / 88) धात्वर्थः केवलः शुद्धो... 157 ... 24 358 .14 228 गण 1 धा. 1 ङे Page #507 -------------------------------------------------------------------------- ________________ 472] अष्टमं परिशिष्टम् गण 10 धा. 78 20 गण 10 धा. 415 234 89 253 22 27 152 न चोपलेभे.... . (भट्टीकाव्य 3 / 27) नमस्तुङ्ग शिरश्चुम्बि- (हर्षचरित 1) न यमेन न जातवेदसा..... . नव ज्वरो लङ्घनीयः । निपातश्चोपसर्गश्व... (गणरत्नमहोदधि पृ. 43) नित्यं न भवनं यस्य... (तन्त्रवार्तिक 2 / 1 / 1 ) निवृत्तप्रेषणाघातो.... [सि. हे. बृ. वृ. 3 / 3 / 88 ] नीपांनान् दोलयन्नेषः... परार्थे क्लिश्यतः सतः । पांसुर्दिशां मुख... ( शिशुपाल0 5 / 2.) पूर्वापरीभूतं... (निरुक्त 1 / 1) प्रकृतेर्गुणसम्मुढाः... ( भगवद्गीता 3 / 29) प्रतिचस्करे न खैः । ( शिशुपाल0 1 / 47 ) . प्रतिरवपरिपूर्णा.... ( कविरहस्य श्लो. 42) प्रभवतीति स्वाम्यर्थः... प्रविघाटयिता समु... (कीराता0 2 / 46) प्राप्तक्रमा... (वाक्यपदीय 3 / 1 / 35) प्रियं प्रोथमनुव्रजेत् । ( उद्धृतम् अने. कै. 2 / 216 ) . भूवादयो धातवः (पा. 1 / 3 / 1) महिपाल वचः श्रुत्वा... (महाभाष्य 7 / 2 / 23, u0 vi0 20) माङ्गलिकत्वात् प्रथमस्य... मिलन्त्याशासु जीभूता...(शृङ्गारप्रकाशे इति पुरुषकारः पृ. 98) मुसलक्षेपहुङ्कार.... (उद्धृतम् अनेकार्थ ke0 3 / 671) मेथिबद्धोऽपि हि भ्राम्यन् .. (द्र. सुभाषितरत्नावली 2958 इति क्षी. त. पृ. 125 ) मेरं स्पर्धिष्णुनेवायो... यद्वायुरन्विष्टमृगैः... ( कुमारसंभव 1 / 15 ) राजर्षिकल्पो रजयति रामो राज्यमकारयत् । (रामा0 युद्ध 128 ॥ 125 इति क्षी. त. पृ. 322) वान्ति पर्णशुषो वाता.... . ( u0 vi020) धा. 1 120 6 29 गण 3 धा. 25 Page #508 -------------------------------------------------------------------------- ________________ उद्धरणसूचिः [473 ___ 10 . ..... वेत्तेविदितं विन्तेविनं..... 10 ..... वत्तविदित वित्तविन... ... (महाभाष्य 812158) 10 ... .... शवतिर्गतिकर्मा .............. (महाभाष्य A12) शुशूरेरिशरः शरैः । शेषो भुवं धीयते । श्रोतारमुपलभति श्वेतं नीलति म्र्क्त्काम्त्या। संशय्यकर्णादिषु तिष्ठते यः । (किराता0 3 / 14 ) 18. सकर्मकाऽकर्मकत्वं... (कर्मयोगामृततरङ्गिणी ) सजमानमकार्येषु । ( kA0 नीति 4 / 41 ) महति कलभेभ्यः परिभवम् । ( सुभाषित. 631 इति क्षी. त. 21 . सहति कलभेभ्यः... (सुभाषिता0 631 ) सा नित्या सा महानात्मा..... ( वाक्यपदीय 3 / 1 / 34 ) ___सावष्टम्भनिशुम्भसुम्भन0 ( मालतिमाधव 5122) सुखं स्वपिति गउग्ण्द्दी। स्वाधीने विभवेप्यहो... ( सुभाषितावलि-3236 ) हम्मतिः सुराष्ट्रेषु । ( महाभाष्य A0 115) हेडः प्रसादौ प्र्भोः। Page #509 -------------------------------------------------------------------------- ________________ नवमं परिशिष्टम् पर शता ये निर्दिष्टा नामोल्लेखं विना मताः । पृष्ठ-पङ्कत्यानुसारेण तेषां सूचिः प्रदर्श्यते ॥ अभिप्रायश्च कस्यायं कस्मिन् ग्रन्थे च विद्यते । निदर्शनं यथाप्राप्तं तेषामपि प्रदश्यते ॥ पृष्ठ पद्धि कस्य मतः कस्मिन् ग्रन्थे केचित्तु क्षीरस्वामी (क्षी. त. पृ. 83). अन्ये तु (श्री. त. पृ. 144) इत्येके अन्ये दुर्ग (क्षी. स. पृ. 32) ." वोपदेवः (कविकल्पद्रुम पृ. 63) दुर्गः (क्षी.त.पृ. 32) एके काशकृत्स्नः . (का. धा. प्र..8) ___,..क्षीरस्वामी . (श्री. त. पृ. 34 ) : अन्ये पके 19 22 क्षीरस्वामी (क्षी. त. पृ. 39) काशिकाकार (क्षी. त. टि. पृ. 41) केचित COM क्षीरस्वामी (क्षी. त. पृ. 42) वोपदेवः (कविक. पृ. 85) क्षीरस्वामी (क्षी. त. पृ. 46) काशकृत्स्नः (का. धा. पृ. 207) अन्ये अन्यः केचित् अन्ये एके वोपदेवः (कधिक. पृ. 97 ) क्षीरस्वामी (क्षी. त. पृ. 53) " (क्षी. त, पृ. 54) अन्ये एके Page #510 -------------------------------------------------------------------------- ________________ मतान्तरसूचिः [475 कस्य मत: 28 23 एके कस्मिन् ग्रन्थे श्रीरस्वामी (क्षी. त. प्र. 55) शाकटायनः (मा. धा, पृ. 113) क्षीरस्वामी (क्षी. त. पृ. 55) अन्ये अन्ये केचित् स्वामी-काश्यपौ (मा. धा. पृ. 114 ) क्षीरस्वामी (क्षी. त. पृ. 56) क्षीरस्वामी (क्षी. त. पृ. 57) क्षीरस्वामी (क्षी. त. पृ. 57) * अन्ये एके . केचित् क्षीरस्वामी (क्षी. त. पृ. 58) अन्ये अन्ये एक - अन्य अन्ये अन्ये अन्ये पके अन्ये दुर्गः (क्षी. त. पृ. 59) क्षीरस्वामी (क्षी, त. पृ. 59) वोपदेवः (कविक. पृ. 107) काशकृत्स्नः (का. धा. पृ 18) काशकृत्स्नः (का. धा. पृ. 18) वोपदेवः (कविक. पृ. 110) काशकृत्स्नः (का. धा. पृ. 18) एके वोपदेवः (कविक. पृ. 132) येषाम् अन्ये केचित् काशकृत्स्नः (का. धा. पृ. 161) क्षीरस्वामी (क्षी. त. पृ. 65) क्षीरस्वामी (क्षी. त. पृ. 153) एके केचित् एके वोपदेवः (कविक, पृ. 175) केचित् सीरस्वामी (नी. त. पृ. 85) Page #511 -------------------------------------------------------------------------- ________________ 476 ] नवमं परिशिष्टम् कस्य मतः पृ. 58. पं. 22 कस्मिन् ग्रन्थः . - . एके', क्षीरस्वामी (क्षी. त. पृ. 84) कैश्चित् क्षीरस्वामी (क्षी. त. पृ. 86) अन्यः एके 1 . अन्ये . : केचित् क्षीरस्वामी (क्षी. त. पृ. 99) __ मैत्रेयः (मा. धा. पृ. 174) क्षीरस्वामी (क्षी. त. पृ. 95) 1714 क्षीरस्वामी (क्षी. त. पृ. 93) क्षीरस्वामी (क्षी. त. पृ. 93) : क्षीरस्वामी (क्षी. त. पृ. 93) ये तु एके केचित् अन्ये क्षीरस्वामी (क्षी. त. पृ. 27) / क्षीरस्वामी (क्षो. त. पृ. 30). अन्ये एके घोपदेवः ( कविक. पृ. 73) _ दुर्गः (क्षी. त. पृ. 36) 83. 14 क्षीरस्वामी (क्षी. त. पृ. 47) . अन्ये .. एके येषाम् अन्ये अन्ये क्षीरस्वामी (क्षी. त. पृ. 15) Page #512 -------------------------------------------------------------------------- ________________ मतान्तरधिः .. [4.77 . कस्य मतः कस्मिन् ग्रन्थे पके अन्ये क्षीरस्वामी (क्षी. त. पृ. 18) अन्ये अन्ये - भोजः (क्षी. त. पृ. 14) येषाम् काशकृत्स्नः (का. धा. पृ. 64) मैत्रेयः (धा. प्र. पृ. 9) ये तु पाणिनीयाः (महाभाष्य 3.15) (क्षी. त. पृ. 67) [अन्ये] क्षीरस्वामी (क्षी: त. पृ. 60) काशकृत्स्नः (का. धा. पृ. 76.) अन्ये काशकृत्स्नः (का. धा, पृ. 76) एके 201 ये तु 106 1. 08 अन्ये एके अन्ये एके 110 सीरस्वामी (क्षी. त. पृ. 77) क्षीरस्वामी (क्षी. त. पृ. 63) क्षीरस्वामी (क्षी. त. पृ. 91) दुर्गः (क्षी. त. पृ. 91) चन्द्र-दुर्गों (क्षी. त. पृ. 92) क्षीरस्वामी (क्षी. त. पृ. 87) 110 111 एके 111 केचिदू केचिद ये तु क्षीरस्वामी (क्षी. त. पृ. 131) एके अन्ये क्षीरस्वामी (क्षी. त. पृ. 123) Page #513 -------------------------------------------------------------------------- ________________ नवमं परिशिष्टम् कस्य मतः एके __कस्मिन् ग्रन्थे दुर्गः (क्षी. त. पृ. 124) क्षीरस्वामी (श्री. त. पृ. 115) केचित्तु पके क्षीरस्वामी (क्षी. त. पृ. 125) . अन्ये पक क्षीरस्वामी (क्षी. त. पृ. 126) __, ( , 127) दुर्गः ( , 158) क्षीरस्वामी (क्षी. त. पृ. 128 ) मैत्रेयः (धातुप्रदीपः पृ. 65) 228 अन्ये 130 अन्ये अन्ये कैयट-क्षीरस्वामिनी (क्षी. त. पृ. 128) आहेत: (श्री. त. पृ. 101) शरू श्रीरस्वामी (क्षी. त. पृ. 122) अन्ये एक अन्ये क्षीरस्वामी (क्षी. त. पृ. 116) 141 143 अन्ये क्षीरस्वामी (क्षो. त. पृ. 117) ___ , ( , 122) भोजः ( ,, 194) केचित्त 144 152 अन्ये अन्ये अन्ये दुर्गः (श्री. त. पृ. 105) श्रीरस्वामी (क्षी. त. पृ..106) मैत्रेयः (धा. प्र. पृ. 57) अन्ये Page #514 -------------------------------------------------------------------------- ________________ -- मतान्तरसूचिः कस्य मत: ... 21. ..., अन्यैः ....... 21 कस्मिन् ग्रन्थे ...... पञ्चिका (श्री. त. पृ. 110) क्षीरस्वामी (श्री. त. पृ. 108) 'कौमाराः (क्षी. त. पृ. 112) . ये तु.. भोजः (सरस्वतीकण्ठा. 1 / 1.192) अन्ये केचितु अन्ये अन्ये 264 क्षीरस्वामी (क्षी. त. पृ. 180) 165 165 एके 165 पके 167 पके 168 एक 169 .. . ... अन्ये . 174 एके क्षीरस्वामी (क्षी. त. पृ. 181) स्वामि-सम्मताकार-भोजाः (मा. धा. वृ. पृ. 368) क्षीरस्वामी (क्षी. त. पृ.. 183) 176 पके 177 - 177 179 ये तु अन्ये एके अन्ये केचित् केचित् कालापः (मा. धा. वृ. पृ. 381) 184 एके एके अन्ये सम्मताकारः (मा. धा. वृ. 1339) आत्रेय-मैत्र-स्वामि-काश्यपाः (मा. धा. प. पृ.332) Page #515 -------------------------------------------------------------------------- ________________ 480 ] [ नजम, परिशिष्टम् कस्य मतः कस्मिन् ग्रन्थे (1870 ....... अन्ये वर्धमान-संमताकार-हरदत्त-गर्गादयः (मा. धा. वृ. पृ. 332) / 187. . . . . . . . येषाम् वर्धमानादि (मा. धा. वृ. पृ. 332) 187. .. 27. . . अन्ये आत्रेयादयः (मा. धा. वृ. पृ. 335) ....... .. येषाम 1941. एके आर्यः ( मा. धा. वृ. पृ. 397 ) क्षीरस्वामी (क्षी. त. पृ. 194 ) अन्येः अन्ये केचित अन्ये कश्चित्तु अन्ये एके आत्रेय-मैत्रेयौ (मा. धा. वृ. पृ. 403) . स्वामि-धनपाल-शाकटायनाः (मा. धा वृ. पृ. 407) एके ये तु चन्द्रः . . एके एके जिनेन्द्रबुद्धि-वर्धमानी (मा. धा. वृ. पृ. 441) एके अन्ये कातन्त्र(व्याकरण)कारः (मा. धा. वृ. पृ. 439) चन्द्र: चन्द्र: .. क्षीरस्वामी (क्षी. त. पृ. 217 ) अन्ये 223 2248 अके केचित्तु अन्ये क्षीरस्वामी (क्षी. त. पृ. 201) ह , (क्षी. त. पृ. 202) / 225 . 2 अन्ये दुर्गादासः (कविकल्प. TI. पृ. 35) Page #516 -------------------------------------------------------------------------- ________________ उद्धरणसूचिः [ 481 कस्यमतः कस्मिन् ग्रन्थे 226 एके 226 कश्चित् एके दुर्गः (क्षी. त. पृ. 203) 226 227 228 228 अन्ये अन्ये 13 केचित्तु क्षीरस्वामी (क्षी. त. पृ. 211) वोपदेवः (कविकल्प. पृ. 126) क्षीरस्वामी (क्षी. त. पृ. 207) चन्द्रः (चान्द्र धातुपाठ) वोपदेवः ( कविकल्प. पृ. 118 ) एके 232 232 233 अन्ये अन्ये एके 234 क्षीरस्वामी (क्षी. त. पृ. 207) , ( , पृ. 208) , ( , पृ. 208) दुर्गादासः ( कविकल्प. TI. पृ. 60) क्षीरस्वामी (क्षी. त. पृ. 213) 235 .. अन्ये केचित्त . अन्ये एके अन्ये अन्ये क्षीरस्वामी (क्षी. त. पृ. 227 ) अन्ये एके क्षीरस्वामी (क्षी. त. पृ. 228 ) मैत्रेयः (धातुप्रदीप पृ. 103) ये तु एके क्षीरस्वामी (क्षी. त. पृ. 229) अन्ये एके क्षीरस्वामी (क्षी. त. पृ. 228 ) अन्ये येतु Page #517 -------------------------------------------------------------------------- ________________ 482] [ नवमं परिशिष्टम् कस्य मतः कस्मिन् ग्रन्थे । अन्ये 251 अन्ये पके क्षीरस्वामी ( श्री. त. पृ. 253) , ( , पृ. 254) वामनः (मा. धा. कृ. पृ. 482) 253 254 अन्ये दुर्गः (क्षी. त. पृ. 236) चन्द्रः (चान्द्र धातुपाठ). 206 अन्ये एके 257 जिनेन्द्रबुद्धिः (न्यास भा. 2 / पृ. 485) क्षीरस्वामी (क्षी. त. पृ. 244 ) अन्यः अन्ये केचित्तु एके .. आत्रेय-मैत्रेयौ (मा. धा. वृ. पृ. 460 ) क्षीरस्वामी (क्षी. त. पृ. 237 ) मन्द्रः (चान्द्र धातुपाठ) 263 अन्ये m अन्यः m एके " क्षीरस्वामी (क्षी. त. पृ. 240 ) ,, दुर्गः (क्षी. त. पृ. 240) काशकृत्स्न: (का. धा. पृ. 164 ) क्षीरस्वामी (क्षी. त. पृ. 245) 265 अन्ये 266 266 270 क्षीरस्वामी (क्षी. त. पृ. 242) दुर्गः (क्षी. त. पृ. 241) दुर्गः ( , , ) क्षीरस्वामी (क्षी. त. पृ. 246) 270 अन्ये अन्ये 270 अन्ये Page #518 -------------------------------------------------------------------------- ________________ मतान्तरचिः [483 कस्य मतः कस्मिन् ग्रन्थे .. 9. अम्ये ra7र अन्ये क्षीरस्वामी (क्षी. त. पृ. 245) 273 . अन्ये अन्ये क्षीरस्वामी (क्षी. त. पृ. 245) 27 अन्ये अन्ये 274 275 अन्ये क्षीरस्वामी (क्षी. त. पृ. 245) मैत्रेयः (मा. धा. वृ. टि. पृ. 477) क्षीरस्वामी (क्षी. त. पृ. 245) आत्रेयः (मा. धा. वृ. पृ. 477) 275 अन्ये 280 अन्ये अन्ये क्षीरस्वामी (क्षी. त. पृ. 260 ) आत्रेय-मैत्रेयौ (मा. धा. वृ. पृ. 508) शाकटायन-क्षीरस्वामिनौ ( ) 287 पके 287 चन्द्रः क्षीरस्वामी (क्षी. त. पृ. 262 ) दुर्गः ( , , ) अन्ये देवनन्दी देवनन्दी क्षीरस्वामी (क्षी. त. पृ. 271 ) 294 22 . , .. 295 14 अन्ये । 1 'स्फुर स्फुरणे संचलने दीप्तौ च ' इति मैत्रेयः ( मा. धा. वृ. टि. पृ. 477 ) : 2 'आत्रेयस्तु स्फुर स्फुरणे स्फुल संचलने' इति पपाठ (मा. धा. वृ. पृ. 477 ) . Page #519 -------------------------------------------------------------------------- ________________ 484 ] नवमं परिशिष्टम् कस्यमतः कस्मिन् ग्रन्थे क्षीरस्वामी (क्षी. त: पृ. 271) पके क्षीरस्वामी (क्षी. त. पू. 269) काशकृत्स्नः (का. धा. पृ. 183) 298 298 अन्ये अन्ये 298 अन्ये पके देवनन्दी 301 अन्ये अन्ये एके 20 एके एके 303 क्षीरस्वामी (क्षी. त. पृ. 274 ) 304 ..., ( , पृ. 276 ) .304 दुर्गः (., ,,) अन्ये काश्यपः (मा. धा. वृ. पृ. 533 ) 309 क्षीरस्वामी (क्षी. त. पृ. 281) ..., ( , पृ. 282 ) , ( , पृ. 290) अन्ये ऽमैत्रेयादयः (मा. धा. वृ. पृ. 546 ) 311 22 क्षीरस्वामी (क्षी. त. पृ. 282 ) एके अन्ये अन्ये क्षीरस्वामी (क्षी. त. पृ. 283 ) चन्द्रः काशकृत्स्नः (का. धा. पृ. 188 ) देवनन्दी 312 15 अन्ये ऽमैत्रेयः (मा. धा. वृ. टि. पृ. 549) एके क्षीरस्वामी (क्षी. त. पृ. 284 ) 1 वजि मार्ग-संस्कारयोर्गतौ चेति मैत्रेयादयः । ( मा. धा. वृ. पृ. 546) . 2 बन्धने इति मैत्रेयः (मा. धा. वृ. टि. पृ. 549) अन्ये 312 Page #520 -------------------------------------------------------------------------- ________________ मतान्तरषिः [485 कस्य मतः कस्मिन् ग्रन्थे 313 . 6 अन्ये अन्ये 313 313 314 दुर्गः (क्षी. त. पृ. 258 ) क्षीरस्वामी ( क्षी. त. पृ. 284 ) एके अन्ये एके अन्ये क्षीरस्वामी ( क्षी. त. पृ. 287 ) मैत्रेयः (मा. धा. पृ. पृ. 540 ) क्षीरस्वामी (क्षी. त. पृ. 280) ':, ( , पृ. 281 ) 316 अन्ये कातंत्रः ( का. धा. टि. पृ. 194 ) 317 317 क्षीरस्वामी (क्षी. त. पृ. 291) अपरे अन्ये 317 पके अन्ये दुर्गः (क्षी. त. पृ. 292 ) केचित्तु 318 अन्ये एके क्षीरस्वामी (श्री. त. पृ. 281 ) दुर्गः (क्षी. त. पृ. 290 ) अन्ये 312 Page #521 -------------------------------------------------------------------------- ________________ 486 ] नवमं परिशिष्टम् प्र. कस्य मतः कस्मिन् ग्रन्थः .. क्षीरस्वामी (क्षी. त. पृ. 285) एके 321 321 अन्ये दुर्गः (क्षी. त. पृ. 289) क्षीरस्वामी (क्षी. त. पृ. 289) (भी. त. पृ. 292) . 321 M awww अन्ये एके 323 अन्ये क्षीरस्वामी (क्षी. त. पृ. 298) एके अन्ये 323 323 323 324 दुर्गः (क्षी. त. पृ. 303) मल्लः (A. चं. पृ. 41) केचित् 324 _ अन्ये 324 पके अन्ये शाकटायन-माधवौ (मा. धा. वृ. पृ. 558) 325 अपरे अपरः 326 अन्यः दुर्गः (क्षी. त. पृ. 268) एके 326 326 अन्ये क्षीरस्वामी (क्षी. त. पृ. 305) क्षीरस्वामी-धनपाल-शाकटायनाः (मा. धा. वृ. प. 563) क्षारस्वाता एके अन्ये क्षीरस्थामी (क्षी. त. पृ. 301) 326 327 327 327 क्षीरस्वामी (क्षी. त. पृ. 302) " Page #522 -------------------------------------------------------------------------- ________________ मतान्तरसूचिः [ 487 कस्य मत: कस्मिन् ग्रन्थे 328 एके 328 ,, काश्यप-मैत्रेयौ (मा. धा. 1. पृ. 558, टि. च. पृ. 558) 228 अन्ये 328 अन्ये काश्यप-मैत्रयौ (मा. धा. . पृ. 559) क्षीरस्वामी (क्षी. त. पृ. 300) 329 क्षीरस्वामी (क्षी. त. पृ. 303) 333 333 11 , दुर्गादासः (कविकल्पद्रुम पृ. 50) क्षीरस्वामी (क्षी. त. पृ. 296) 334 अन्ये - एके केचित् 334 अन्ये एके दुर्गः (क्षी. त. पृ. 295) 337 अन्ये एके क्षीरस्वामी (क्षी. त. पृ. 295) , ( , 127) , ( , 293) अन्ये एके Page #523 -------------------------------------------------------------------------- ________________ 488] [ नवमं परिशिष्टम् कस्मिन् ग्रन्थे पति कस्य मतः 341 अन्ये 341 341 343 343 343 15 क्षीरस्वामी (क्षी. त. पृ. 315) ___ , ( , 311) अन्ये 343 अपरे 343 ग एके क्षीरस्वामी (क्षी. त. पृ. 321) दुर्गादासः (कविक. पृ. 179) दुर्गः (क्षी. त. पृ. 318). क्षीरस्वामी (क्षी. त. पृ. 320 ) अन्ये 346 एके दुर्गादासः (श. क. पृ. 508) 347 347 दौर्गाः (क्षी. त. पृ. 315) अन्ये अपरे एके 347 केचित्तु 347 347 अन्ये 349 केचित्तु क्षीरस्वामी (क्षी. त. पृ. 320) [कैयट (मा. धा. वृ. प्र. 573)] 350 क्षीरस्वामी (क्षी. त. पृ. 307) Page #524 -------------------------------------------------------------------------- ________________ विशेषटिप्पणानि [489 पृष्ठ पनि कस्य मतः कस्मिन् ग्रन्थे 351 352 354 2 . अन्ये 354 14 . अन्ये दुर्गादासः (श. क. पृ 259) क्षीरस्वामी (.क्षी.त.पृ.309) एके अन्ये एके एके क्षीरस्वामी (क्षी. त. पृ. 308) ( , " 309) एके एके क्षीरस्वामी (क्षी. त. पृ. 307)दुर्गादासः(श. क. पृ.259) 354 अन्ये एके एके 355 355 एके एके पके क्षीरस्वामी (श्री. त. पृ. 308) शाकटायन (मा. धा. पृ. 567) 356. दशमं परिशिष्टम विशेष टिप्पणानि 1 पृ. 34 / पंक्ति 3, गुञ्जितं सिंहादौ- तुलना, गुञ्जितं भ्रमरादौ, गृश्चितं सिंहादौ इत्यादि । क्षी. त. पृ. 69 ॥ 2 41 / 16 स्तन- "स्तन-ध्वन-स्वन-स्यम-षम-टमाः Sar3a ये भ्वादौ व्यञ्जनान्ताः कथिताः सन्ति ते षडपि अदन्ताः इति सभ्या" / न्याय0 nyA0 पृ. 192 / / 3 41 / 18 अभिनिष्टानो-tu0 अभिनिष्टानो क्षी. त. पृ. 70 ॥ 4 62 / 10 शश-शशण इति अयमधिको धातुः सूर्यप्रज्ञप्तिवृत्तावुक्तोऽस्ति । न्याय0 nyA0 पृ 192 / / 5 71 / 14 कलां-तुलना -मासे मासे हि ये बालाः कुशाग्रेणैव भुञ्जते । सन्तुष्टोपासकानां ते कलां नाईन्ति षोडशीम् । योगशास्त्र svo0 टीका पृ. 424 ॥ 6 75 / 1 कटप्पू-tu0 'कटपूर्नदीतारः' क्षी. त. पृ. 146 ॥ 7.79 / 6 आरेकं-tu0 'आरेकं संशयं प्राहु.' क्षी. त. पृ. 28 ॥ 8 83 / 16 आनृ -tu0 आनृजे क्षी. त. पृ. 36 ॥ Page #525 -------------------------------------------------------------------------- ________________ 490 ] दशमम्- एकादशं परिशिष्टम 9 87 / 6 चण्डी चण्डाया स्वयं चण्डते सा चण्डा, चण्डस्य स्त्री (या स्वयं न चण्डते). तु चण्डी इति विवेकः । क्षी. त. टि. पृ. 50 ॥ 10 89 / 26 जीवाभया - 'कुम्भाभया' इति काव्यप्रकाशे पाठः दृश्यते ॥ 11 92 / 9 स्मृतिः -स्मृतिपदेनात्र भाष्यमभिधीयते । तत्र चायं पाठः ' अजूदन्त्यपराः सादयः षोपदेशाः स्मिङ्-स्वदि-स्विदि-स्वञ्जि-स्वपयश्च, सृपि-सृजि-स्तृ स्त्यासेकृ-सृवर्जम् (664) / अदन्त्यौ सात परौ येषां ते सकारादयः सर्वे षोपदेशा इत्यर्थः ( उद्योत) क्षी. त. टि. पृ. 17 ॥ 12 152 / 9 प्रविघाटयिता-'प्रविघातयिता ससुत्पतन्' इति क्षीरतरङ्गिण्यांपाठः (पृ. 104) / / 13 155 / 19 दरद-tu0 दरद रोमकदेशः क्षी. त. पृ. 110 / दर्दीस्ताननाम्ना संप्रति प्रसिद्धः क्षी. त. टि पृ. 110 ॥ 14 184 / 13 अयं पृजइङ- पृचैङ् सम्पर्चने इत्ययमैव मृकि इति कौशिकः न्याय nyA0 पृ. 193 ॥ 15 257 / 10 पिछेति-tu0 पिच्छत् इति द्रमिलाः' / न्याय0 न्यास पृ. 193 ॥ 16 310 / 13 आत्मनेपदार्थः- लोकृ-तर्कदण्डके तु इमौ (गण 9 / धा. 207, 208) परस्मैपदिनौ दृश्येते । पू. 333 / 3 तत्र च गणान्तर पाठ स्त्वेषा-मात्मनेपदादि कार्यार्थ.' इति च पात्थ्ः॥ 17 333 / 13 सकर्मकार्थः - गण 9 / धा. 215 घट धातोः विवरणेऽपि 'सकर्मकार्थम्' इति पात्थ्ः॥ किन्तु न लोकृ-तर्कबहिः स्थिताः गण 9 / 16 तुजु 17 पिजुण आदयः । अकर्मकाः । अतः किं अस्य 'सकर्मकार्थः' इति पदस्य अर्थः? पृ. 326 / 16 आस्वदः सकर्मकात् .....अन्ये तु इति कृत्वा यो अभिप्रायः प्रदर्शितः स क्षीरस्वामिसम्मतः क्षीरतरङ्गिण्यां (पृ, 304) पट, पुट ...... 'एते सकर्मका भासार्था णिचमुत्पादयन्ति, इति पाठः क्षीरतरङ्गिणीकारक्षीरस्वामिअभिप्रायेण च लोक-तर्कादयः सकर्मका एव न्निच्मुत्पाद्य्न्ति। 18 339 / 14 आत्मनेभाषा: -आत्मनेभाषेत्यात्मनेपदिनांपूर्वाचार्यसंज्ञेयम् । धातु प्रदीप पृ.110 एकादशं परिशिष्टम् गण धातु उद्धृतन्यायसूचिश्च अधुनेह प्रदर्श्यते । 1 / 589 वार्णात् प्राकृतं बलीय ॥ 1 / 750 आगमशासनमनित्यम् ॥ 1 / 992 वाणांत्प्राकृतं बलीय न्याय. 44 ॥ 1 / 993 बहिरङ्गमित्वमन्तरले दीर्धेसिद्धम् [न्याय, 20] / / 2 / 18 असिद्धं बहिरङ्गमन्तरने [न्याय. 20] / 2 / 42 तिवा शवा...... [ न्याय. 18] ॥ 2 / 45 " " 5 / 114 ङित्त्वेन कित्त्वं बाध्यते [न्याय. 7] ॥ 5 / 157 नत्रा निर्दिष्टस्यानित्यत्वात् ॥ Page #526 -------------------------------------------------------------------------- ________________ शुद्धि पत्रकम् पृष्ठ 118 पति शीर्षके शुद्धम् 888 पटपटाकरोति 118 डिति वौ हस्ती . पति , . शुद्धम् सिद्धेः खनेररीटः स्युत स्म्यजस जहसुः प्रतिश्यायः अवश्यायश्च 20 . . वर्जाः कौमुद्यां शीडो डित् । 26 विशेषमि पुन्नाम्नि घे नी 11 119 कंग्ट् याच्ञायाम् ध्यणि याच्या घ्यणि भ्रातरी ध्यणि धिनणि 119 *120 120 घ्यणि 0 रर एकधातौ 121 *121 . 122 (u0 528) इति .22 भृमृत द्वित्वे अस्याऽत्र पाठः भाषयो.116 भ्रंशः शीर्षक 888 गतिसंज्ञायां ध्यणि 117.19 . भुते 117 21 भुते 122 123 डेन गौरादित्वाद् ऋदिस्वाद मिमेदे मिमेधे ऋदित्वाद् 123 117 समुखनि । 124 124 12 25 शाशपीति * एतद् चिहाशितस्थले मुद्रणवेलायाम् सीसकाक्षरभङ्गेन साता अशुद्धिः, अतः यासु * प्रतिषु अशुद्धिः विद्यते तत्र संशोध्या । Page #527 -------------------------------------------------------------------------- ________________ 492 ] शुद्धि पत्रकम् पृष्ठ पनि पृष्ठ पति शुद्धम् 124 शुद्धम् शाशप्ति नेट चायः *124 155 क्ते 127 128 156 129 0 त्वेषते वामनकाव्या द्युतेः0 मित्रम अस् संसध्वंस् खंमध्वंस् वेट्त्वात् .20 16 1 .MM 82 MM 163 वृदभ्यः जीत्त्वात शैध्ये प्रयुङ्क्ते घर्भः . कर्मकर्तरि अहूगीत् प्रयुक्ते . इत्यदादिलूदिस्वादडि किदीः, हूस्वाभावे कुत्सादिकपि . 2 / 3 / 21 / एवाऽऽलुः अवौ दाधौ दा अधियन्ति णित्वम् दीर्घश्च्वीय व्याधि सुयोमा गुडगोधूमः ग्रहगुह ट्वित्त्वादथुः 807 स्वपः 20357 इत्या 'मिह पाठः न श्विजागृ जागरणशीलो 12 *134 0 अवलंसने सास्यन्ति नेट नेट 'रभिंवर्जाः कम्पने चालशब्दा घात्ये क्षी. त, पृ. इत्युणादिवि संविभ्याम् यजादीवचेः परस्मै 166 166 11 166 168 *168 - 27 140 140 140 240 270 *143 170 *146 247 616)] 151 प्रादू वहः स्नेहनोपहूस्वादि कार्य 173 दे कि . 176 17 विन्दुः Page #528 -------------------------------------------------------------------------- ________________ युक्ति ब्न्ध् पृष्ठ पति 177 177 शुद्धम् । पृष्ठ पति उणादिविवरणे * *1926 कारक शासस् तिया शवा 194 "भावकर्मणोः" 3 / 4 / 68 *194 सप्तम्याम् । 194 19 शुद्धम् अलि हेतुकर्तृतो जेहीयते ऋदन्तोऽयं ऋल्वादेः प्रवृत्त्य 0 - 1 - V0 0 क्ते कित्त्वे 22 . दध्नो औः 177 177 178 178 178 *179 179 उपसर्गादातः हिः, 18 *198 23 198 vadheya'Ni 5 / 3 / 94 यजादिवश वीरणीमूलम् प्रादुरु उपान्त्योत्वे डिनिर्दे डितनिर्दे यद् गणेन 12 180 21 P 201 . 202 युक्त ऋदित्वात् "R ऋदित्वात् कित्त्वाभावादत्र ऋतष्टित् ऋतष्टित राधनोति समृखनि केचित्तु 202 वि 205 206 ' 182 182 . 6 14 211 182 14 तर्षः टित्वपक्षे ऊर्धादिभ्यः ऊध्वंशयः एञ्चा प्राणिप्रसवे क्तयोर्नेट 183 217 217 20 218 __mm 185 रोषणशीलः डब्याम् क्त्वि "ईगितः" 3395 क्त्वि युजिशुन्धि क्त्वि वपि मदैचपर्यन्तं 188 / 219 6 . क्षुभ्नादीनाम् ब्रुवोः अधिक्षावहि 26 युक्त 191 / 219 25 Page #529 -------------------------------------------------------------------------- ________________ 494 ] शुद्धि पत्रकम् पति पृष्ठ पति 18 226 *220 227 शुद्धम् घिनणर्थ शमितुम् क्त्वि नोऽप्रशानो ङ्याम् क्त्वि 220 , शुद्धम् . मांङ्क तिजियुजेर्ग 375 क्यबपवादे वेदत्वात् अथ दान्ता 227 220 227 228 220 220 * 220 वेदत्वात् यडि . 221 यित्व यां 229 221 अम् 20 कसिपदि शकधृष सहयुध्वा । . राजयुध्या . रुधादित्वात् अनुरुन्छे 229 20 221 221 229 222 229 20 . 19 9 221 222 222 क्त्वि पक्षे क्वि क्याम् हस्वत्वे क्त्वि वैचित्त्ये । वैचित्यम औदित्वात् घत्वे परेदैवि 222 स्तम्भे लदित्त्वात् लिशिंच्व H शेके, शशाक शकलम् ररर " 235 10 W 223 aW 9 236 w *237 क्त्वो अभ्यषुणोत् सुयजो ड्वनिप् सिरा|" कृसिकमि 223 223 स्नुग्धः नाम्युपान्त्यगृ घनि 15 23 239 224 224 20 21 दिदीषते बहिरङ्त्वाद स्था0 ब्रींच् शीर्षके 24 240 1 240 3 *240 16 2417 MC धुवका ऋदन्तात्रयो गवर्जाऽनि आस्तर्यते क्यपि के दीर्धं च हीकः Page #530 -------------------------------------------------------------------------- ________________ शुद्धि पत्रकम शुद्धम् पृष्ट पनि शुद्धम् स्फरति पृष्ठ पति 241 241 22 12 रकर 28 *243 243 रक रकर 267 267 269 77 कृसिकमि श्वादिभ्यः व्यत्यशकत 228 प्रतिरित्सति ऋत्यार तृभ्रमि VV श्वादिभ्यः 114 271 इत्वे 1273 245 दघ्नोति भूज्यते ra47 स्वङक्तुम् स्वक्त्वा 277 248 248 श्वादिभ्यः षान्तो कृषिचमि ऋदित्त्वाद् "R ऋदित्त्वाद 278 2494 'गृलुप .250 : 13 251 रकर 278 279 279 8 नदीवल्लि. क्षिताऽऽयुः क्षी अभिषुवति 2279 kur3अयम् ऋदित्त्वाद 279 279 252 26 280 द्वे रश्चादौ ऋतष्टित् 280 *280 280 *254 254 27 . 28 *281 *281 284 द्वे रूपे ऋत गरिष्यति ऋल्वादेः गीणिः ऋतष्टित् इत्यन्ये क्विपि ऋतष्टित ल्ययोश्च तृण्णवान् पंचप् तनक्ति अतनक क्विपि क्तयोनेट इत्यये कृसिकमि क्षणोति अनुस्वारेत्त्वा सनि *ra85 258 259 18 17 289 Page #531 -------------------------------------------------------------------------- ________________ शुद्धि पत्रकम् पृष्ठ 292 पति 10 पृष्ठ 329 *330 | 332 पनि 27 292 11 15 28 . 28 ___ 20 12 294 *298 *298 *300 शुद्धम् ऋषिनाम्नोः ऋषिः ऋत्विक वेट उभयत्र तुल्ना:-8।3।93 पाणिनीय vyA0 ऋल्वादेः सृपृप्रथि ऋवर्णश्रि संयोगा वादिभ्यः 13.34 . पचुण तुञ्जति शष्कुली पर्थयति श्वैत्य पंसेर्दीर्घश्च शब्दण् भाष 338 338 341 रू 26 शुद्धम् 303, 300 224 कुंशति 296 सेचने [1 ॥ 527] तुलना चान्द्राः गलिण अपुंटत् विश्रामणे इति चिदृष्टयोः पंक्तितः अचुकुहत नमिच्छन्त्येके ऋदन्त , कम्पति ज्वर झर्छ ग्रन्थे पृ. पं. 25 347 350 *308 351 316 320 321 *325 326 17 18 24 28 362 376 . 376 476 480 3 29 2015 1 1 इति श्री धातुपारायणम् Page #532 -------------------------------------------------------------------------- ________________ मुद्राधान:भरत प्रिन्टरी 9.दाणापीठ पाछळ लाल, पछीताणा (गायनुं STAR