________________ परस्मैधातवः 284-301] स्वोपझं धातुपारायणम् / __295 बद स्थैर्ये / ओष्ठ्यादिः / वद व्यक्तायां वाचि इति तु दन्त्योष्ठयादिः। बदति / बद्यते / ते बदितम् / उणादौ "ऋच्छि -चटि-" (उ० 397) इति अरे बदरी बदरम् / पकारादिरयमिति कण्वः, पदति / / 296 खद हिंसायां च / चकारात् स्थैर्ये / खदति / अचि भिदादित्वाद् वाऽङि खदा / उणादौ "मदि-मन्दि-” (उ० 412) इति इरे खदिरः // __297 गद व्यक्तायां वाचि / गदति / जगाद / “ने -दा-" 2 / 3179 / इति नेणत्वे प्रणि गदति, प्रण्यगदत् / प्रण्यागदत् , “पदेऽन्तरे-" 2 / 3 / 93 / इत्यत्राऽऽङो वर्जनाद् आब्यवायेऽपि गत्वम् / “यम-मद-" 5 / 1 / 30 / इत्यमर्गाद् ये गद्यम् / सोपसर्गाद् ध्यणि निगाद्यो धर्मः / अचि गदः। भिदादित्वादङि गदा / “अजातेः-" 5 / 1 / 154 / इति णिनि अनुगादी / “नेर्नद-"५/३।२६। इति वाऽलि निगदः, निगादः / उणादौ “कनि-गदि-" (उ० 8) इति अः स्वरूपद्वित्वं च, गद्गदो- 10 ऽव्यक्तवाक्, गद्गदमव्यक्तवचनम् / गदण् गर्जे अदन्तः, गदयति // . 298 रद विलेखने / विलेखनम् उत्पाटनम् / रदति / रराद / अनटि रदनम् / नन्द्यादित्वादने रदनः / अचि रदः // 299 णद 300 लिक्ष्विदा अव्यक्ते शब्दे / शब्दमात्रे इत्यन्ये / “पाठे धात्वादेो नः"२।३। 97 / इति नत्वे नदति / “अदुरुपसर्गा-"२।३।३७। इति णत्वे प्रणदति / “ने -' 2 / 3 / 79 / 15 इति नेर्णत्वे प्रणिनदति / अचि नदः / गौरादित्वादै ड्यां नदी / “कर्तुणिन्"५।१।१५३। इति णिनि "पूर्वपदस्थात्-" २।३।६४।इति णत्वे च खर इव नदति खरणादी, असञ्ज्ञायां तु खरनादी। 'नेर्नद-" 5 / 3 / 26 / इति वाऽलि निनदः, निनादः। उणादौ "दा-भू-क्षणि-" (उ० 793) इति अनुङि नदनुर्मेधः / नदण् भासार्थः नादयति, प्रनादयति // विश्विदा / श्वेदति / चिक्ष्वेद / यङि चेक्ष्विद्यते यङ्लुपि चेक्ष्विदीति चेक्ष्वेत्ति / इटि क्ष्वेदिता, क्ष्वेदितुम् / आदित्त्वात् क्तयोर्नेट 20 विणः, विष्णवान् / “नवा भावारम्भे' 4 / 4 / 72 / इति वेटि विण्णम् श्वेदितमनेन / प्रश्चिण्णः प्रक्ष्वेदितः, अत्र "न डीङ्-शीङ्-" 4 / 3 / 27 / इतीटि कित्त्वाभावाद्गुणः / श्रीत्त्वाद् "ज्ञानेच्छा-ऽर्चा-" 5 / 2 / 92 / इति सत्यर्थे क्तः, क्ष्विद्यते विष्णः / अनुस्वारेदयमित्येके, तन्मते इडभावे देत्ता, श्वेत्तुम् / डान्तोऽयमित्येके, क्ष्वेडा // __301 अर्द गति-याचनयोः / अर्दति / “अनातो-' 4 / 1 / 69 / इत्यात्वे ने च आनर्द। सनि 25 "अयि रः” 4 / 1 / 6 / इति रत्य द्वित्वाभावे अदिदिषति / ग्रहादित्वाद् णिनि समर्दी। नन्द्यादित्वाद् अने जनार्दनः / “सं-नि-वेरर्दः" 4 / 4 / 63 / इति क्तयोर्नेट्, समर्णः, न्यणः, व्यर्णः। “अविदूरेऽभेः" 1 "ऋवर्णव्यञ्जनाद् ध्यण्" 5 / 1 / 17 / इति सूत्रेण // 2 "गौरादिभ्यो मुख्याद ङीः” 2 / 4 / 19 / .3 "आदितः" 4 / 4 / 71 / इति सूत्रेण // 4 अत्र दान्तत्वात् “रदादमूर्च्छ-मदः क्तयोर्दस्य च" ' 4 / 2 / 69 / इति सूत्रेण क क्तवतोः तस्य तद्योगे धातोर्दश्च नः, “रपृवर्णाद् नो ण-"२।३।६३।इति नस्य णः /