________________ 40 आचार्यश्रीहेमचन्द्रविरचित [भूवादिगणे कन्दो मूलम् / उणादौ "ऋच्छि-चटि-" (उ० 397) इति अरे कन्दरा। "मृ-मृ-तृ-त्सरि-" (उ० 716) इति उः कन्दुः पाकस्थानम् / कन्दुक इति तु “कमि-तिमेर्दोऽन्तश्च" (उ० 54) इति उके कमेः॥ ऋदु / उदित्त्वाद् ने क्रन्दति / चक्रन्द / “नन्यादिभ्यो-" 5 / 1 / 52 / इत्यने सङ्कन्दनः / षषि आक्रन्दः॥ क्लदु / उदित्त्वाद् ने कन्दति। चक्कन्द / कदुङ् क्रदुङ् क्लदुङ् इति घटादावात्मनेपदिनः, कन्दते क्रन्दते वन्दते // 318 क्लिदु परिदेवने / परिदेवनं शोचनम् / उदित्त्वाद् ने क्लिन्दति / क्विन्द्यते / ते क्लिन्दितः। क्लिदुङ् परिदेवने क्लिन्दते। क्लिदौच आर्द्रभावे क्लियति / किन्नः // 319 स्कन्दं गति-शोषणयोः। स्कन्दति / स्कद्यते / चस्कन्द चस्फन्दतुः चस्कन्दुः। "वे: 20 स्कन्दोऽक्तयोः" 2 / 3 / 51 / इति वा षत्वे विष्कन्दति, विस्कन्दति / “परेः" 2 / 3 / 52 / इति क्तयो10 रपि वा षत्वे परिष्कण्णः परिप्कन्नः / ऋदित्त्वाद् वाऽङि अस्कदत् अस्कान्सीत् / अनुस्वारेत्त्वाद् नेद, स्कन्ता, स्कन्त्स्यति / यङि “वश्व-संस-"४।१।५०। इति पूर्वस्य न्यागमे चनीस्कद्यते। यङ्लुपि चनीस्कन्दीति, चनीस्कन्ति / अचि स्कन्दः, प्रस्कन्दः / “स्कन्द-स्यन्दः" 5 / 3 / 30 / इति क्त्वः कित्त्वाभावाद् नलोपाभावे स्कन्त्वा, प्रस्कन्ध / यादेः क्त्वो न अकित्त्वमित्येके, प्रस्कर्थ / “मुजि-पत्या- 25 दिभ्यः-"५।३।१२८। इत्यनटि प्रस्कन्दत्यस्मादिति प्रस्कन्दनः / “विश-पत-" 5 / 4 / 81 // इति णमि 15 गेहावस्कन्दमास्ते गेहं गेहमवस्कन्दमास्ते गेहमवस्कन्दमवस्कन्दमास्ते / उणादौ "स्कन्धमिभ्यां धः" (उ० 251) बेहुलाधिकाराद् दस्य लुक्, स्कन्धः अंसः / "स्कन्देऽ च" (उ० 960) इति असि स्कन्धः स्कन्धसी / “आस्कन्द्यते चनीस्कन्द्यते इति लक्ष्ये नलोपो न दृश्यते स चेच्छिष्टसम्मतस्ततो नलोपाभावश्चिन्त्यः" इति वाचकवात्तिकम् // अथ धान्तात्रयः20 320 विधू गत्याम् / “षः सो-" 2 / 3 / 98 / इति सत्वे सेधति / सिसेध, "गतौ सेधः" 2361 / इति न षत्वम्; णौ परिसेधयति गाम् , गमयतीत्यर्थः / गतेरन्यत्र "स्था-सेनि-" 2 / 3 / 40 / इति षत्वे प्रतिषेधति पापात् , अनेकार्थत्वाचायं निषेधेऽपि वर्तते / षोपदेशत्वाद् गतेरन्यत्र “नाम्यन्तस्था-" 2 / 3 / 15 / इति पत्वे सिषेध / इटि सेधिष्यति / ऊदित्त्वाद् "ऊदितो वा" 4 / 4 / 42 // इति क्त्वि वेटि सिद्ध्वा सेधित्वा सिंधित्वा, "वौ व्यञ्जनादे:-" 4 / 3 / 25 / इतीटि क्त्वो वा कि25 त्वम् / सनि सिसिधिषति सिसेधिषति / क्त्वि वेट्त्वात् क्तयोर्नेट् , सिद्धः सिद्धवान् / निरनुबन्धपाठे 1 कमूङ कान्तौ इत्यस्य // 2 आचक्रन्व संपा 1 वा. // 3 “नो व्यञ्जनस्यानुदितः” 4 / 2 / 45) इति नलुकि ॥४"सर्वधातूनां बहुलं वेदत्वमित्यन्ये, आस्कन्दिषम् आस्कान्त्सम् , आस्कन्तव्यम् आस्कन्दितव्यमित्यादि, एवमन्यधातुष्वपि पक्का पचिता, पट्टा, पटिता इत्यादि / इदं च मतं "धूगौदितः" 4 // 4 // 3 // इत्यत्र व्यवस्थितविभाषाविज्ञानाद् "भागमशास्त्रमनित्यम्" इति न्यायाच्च स्वमतेऽपि सगृहीतं द्रष्टव्यम्" -क्रियारत्नसमुच्चय पृ. 66 'स्कन्दं धातु. / ५बाहुलकाद. संपा 1 वा०॥ 6 सनि प्र० सं१ सं२ तपा. नास्ति // 7 "णि-स्तोरेवा-" 23 // 3 // इति नियमेन षस्वाभावे // ८"वेटोऽपतः" 44162 // इति सूत्रेण /