________________ परस्मैधातवः 411-414] स्वोपलं धातुपाराषणम्। चारुः [शोभनम् “मन्” (उ० 911) / इति] मनि चर्म // 411 धोर गतेश्चातुर्ये / धोरति / दुधोर / क्ये धोर्यते। ऋदित्त्वाद न इस्वः, अधोरत् / धोरिता / ते धोरितम् / “नन्द्यादिभ्यो-"५।१।५२। इत्यने आधोरणो हस्तिपकः / व्यस्तनिर्देश उत्तरार्थः // 412 खोर प्रतीपाते / गतेरित्यनुवृत्तंर्गतिप्रतीघाते / खोरति / चुखोर / क्ये खोर्यते / खोरिता। ऋदित्त्वाद् न हूस्वः, अचुखोरत् / अचि खोरा अधमस्त्री / "के खोरिका पात्री / / अथ लान्ताश्चत्वारिंशत् सेटश्च४१३ दल 414 त्रिफला विशरणे / दलति / ददाल देलतुः देलुः / “वद-व्रज”–४।३। 48 / इति वृद्धौ अदालीत् / केचित् एनं घटादिं मन्यन्ते, णौ दलयति / दलिता, दलितुम् / अचि दलम् / उणादौ "दलि-वलि-" (उ० 304) इति अपे दलपः प्रहरणम् / “दलेरीपो दिल च" (उ० 310) दिलीपः / “गृ-दृ-रमि-" (उ० 327) इति मे दल्म ऋषिः / दलण विदारणे दालयति // त्रिफला / फलति / प्रतिफलति, उत्फलति / पफाल / "तृ-त्रप-" 4 / 1 / 25 / इत्येत्वे 10 फेलतुः फेलुः / “वद-व्रज-" 4 / 3 / 48 // इति वृद्धौ अफालीत् / यङि “चर-फलाम्" 4 / 1 / 53 / इति म्वागमे “ति चोपान्त्य-" 4154 / इत्युत्वे च पम्फुल्यते / यङ्लुपि पम्फुलीति पम्फुलीषि, "द्वयुक्तोपान्त्यस्य-" 4 / 3 / 14 / इति गुणप्रतिषेधः। पम्फुरित पम्फुल्षि, अत्र “ति चोपान्त्य-" 4 / 1 / 54 // इत्यत्राऽनोदिति वचनाद् गुणाभावः / तसि पम्फुल्तः / अचि फलम् , सम्फलः / यड्यचि पम्फुलः / “तिक्कृतौ नाम्नि" 5 / 171 / इति अकटि फलकम् / “अनुपसर्गाः क्षीबोल्लाघ-" 15 4 / 2 / 80 / इति क्ते निपातनात् फुल्लः फुल्लमनेन, उत्फुल्लः सम्फुल्लः। सोपसर्गस्य प्रफुल्ता लता, अत्र जीत्त्वात् "ज्ञानेच्छाऽर्चा-". 5 / 2 / 92 / इति वर्तमाने क्तः / क्तवतौ निपातनाभावात् फुल्तवान् / ये तु क्तवतावपीच्छन्ति तन्मते फुल्लेवान् / आदित्त्वाद् “नवा भावाऽऽरम्भे' 4 / 4 / 72 / इति तयोर्वा नेटि प्रफुलितमनेन प्रफुल्तमनेन, प्रफुलितः प्रफुल्तः / उणादौ "द--न-" (उ० 27) इति अके 1 'गतिचातुर्ये' इति समस्तं न कृत्वा व्यस्तनिर्देश इति भावः // 2 दलण विदारणे, दल्भ ऋषिवल्कलं विदारणं च इति उणादिवृत्तौ, तथापि उणादिसूत्रे "गृ-तृ-रमि-हनि-जन्यत्ति-दलिभ्यो भः" (उ०३२७) इत्यत्र दलि इति सामान्येन पठनात् अत्रोदाहरणाच्च उभयोरपि प्रहणम् // 3 "तृ-त्रप-फल-भजाम्" 4 / 1 / 25 / इत्यत्र फल त्रिफला इत्युभयोरपि ग्रहणार्थ बहुवचनम् अन्यथा “निरनुबन्धग्रहणे न सानुबन्धकस्य' इति न्यायाद् त्रिफला इत्यस्य न स्यात् // 4 कथं तर्हि प्रफुल्लः ? इति, फुल्ल विकसने इत्यस्माद् धातोः केन अचा वा भाव्यम् / यद्वा "अनुपसर्गाः क्षीबोल्लाघ-" 4 / 2 / 80 / इत्यत्र बहुवचनविधानात् 'समासान्तागमसज्ञाज्ञापकगणननिर्दिष्टान्यनित्यानि' इति न्यायाच्च यथा फुल्लिः / यद्वा प्रफुल्ल इत्यत्र यः प्रशब्दः स क्रियान्तरयोगात् फुल्लि प्रत्यनुपसर्ग एव, 'यक्रियायुक्ताः प्रादय तं प्रत्येवोपसर्गसज्ञाः'इति वचनात् प्रगतः फुल्लः प्रफुल्ल: इति प्रादिसमासः // 5 इदं वामनस्य मतम् , तथा च तद्वचः-"क्तवत्वन्तस्याप्येतल्लत्वमिष्यते" इति पा० 8-2-55 सूत्रवृत्तौ // 6 क्तयोर्वेटि संपा१ वा०॥