________________ 54 आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे इति वृद्धौ अचारीत् / “ग-लुप-" 3 / 4 / 12 / इति यङि गर्हितं चरति चञ्चूर्यते, अत्र “ति चोपान्त्या-" 4 / 1 / 54 / इत्यत उत्वम् “चर-फलाम्" 4 / 1 / 53 / इति पूर्वस्य मुरन्तः / यड्यचि चञ्चुरः। "चरेराङस्त्वगुरौ 5 / 1 / 31 / इति ये चर्यम् , आचर्यं तपः; आश्चर्यमद्भुतम् वर्चस्कादित्वात् साधुः; गुरौ त्वाचार्यः / णके परिचारकः / अचि * चरः, गौरादित्वाद् ड्याम् चरी / प्रज्ञाद्यणि चर एव चारः / 5 पटन्तश्चरन्तीति पटच्चराश्चौराः / जीर्णवस्त्रं तु "भूतपूर्वे-" 7 / 2 / 78 / पचरटि भूतपूर्व पट इवाचरत् पटच्चरम् / “तिक्कृतौ नाम्नि"५।११७१। इति अकटि चरकः / “चरेष्टः" 5 / 1 / 138 / कुरुचरः, कुरुचरी / “भिक्षा-सेना-ऽऽदायात्"५।१।१३९। भिक्षां चरति भिक्षाचरः, सेनां चरति-परीक्षते सेनाचरः, आदीयते इत्यादायः-वागुरा तेन आदाय वा चरति आदायचरः / “ग्रहादिभ्यो-" 5 / 1 / 53 / इति णिनि व्यभिचारी / व्यभिचरी गणनिपातनात् पक्षे ह्रस्वः / “सब्रह्मचारी" 3 / 2 / 150 / इति निपा10 तनात् समानं ब्रह्मव्रतं समाने वा ब्रह्मणि-गुरुकुले व्रतं चरतीत्येवंशीलः सब्रह्मचारी, अत्र समानस्य सभावो व्रतशब्दलोपश्च। “भ्राज्यलकृग्-'" 5 / 2 / 28 / इति इष्णौ चरणशीलश्चरिष्णुः / “समत्यपा-'" 5 / 2 / 62 / इति घिनणि सञ्चारी अतिचारी अपचारी अभिचारी व्यभिचारी / “लू-धू-सू। खन-" 5 / 2 / 87 / इति इत्रे चरित्रम् / पनि उच्चारः / चरिता, चरितुम् / क्तौ तिकि वा चूर्तिः ब्रह्मचूर्तिः / “समज-'" 5 / 3 / 99 / इति क्यपि चर्या / “परेः सृ-चरेर्यः" 5 / 3 / 102 / परिचर्या / 15 "गोचर-सञ्चर-"५।३।१३१। इति निपातनाद घञपवादे घे गोचरः सञ्चरः। “चराचर-" 4 / 1 / 13 / इति निपातनादचि चराचरः / उणादौ "तृ-कृ-श-" (उ० 187) इति अणे चरणः पादः / “सू-पृप्रथि-" (उ० 347) इति अमे चरमः / “भू-गृ-" (उ० 460) इति णिति इत्रे चारित्रम् ; भावे करणे कर्मणि अधिकरणे च साधुः / “कृ-श-कुटि–" (उ० 619) इति वा णित् इः, चरिः पशुः प्राकाराग्रं च, चारिः पशुभक्ष्यम् / “मि-वहि-" (उ० 726) इति वा णित् उः, चरः स्थाली, तृतीया साक्षाद्योगप्रतिपत्त्यर्थम् , न गम्यमाने इति, अन्यथा करणमन्तरेण क्रियासिद्धरभावाद् व्यावृत्तिरेव न घटते, नहि काचित्क्रिया करणमन्तरेण भवतीति। सह धनेन देवदत्तः सञ्चरतीत्यत्र तु विद्यमानार्थतायां चरतेस्तृतीयान्तेन योगाभाव एव, तत्र हि तृतीयान्तं कत्रैव युक्तं न सञ्चरतिना, नहि तद्धनं चैत्रेण सह सञ्चरतीति / / 1 अत्र “अङे हि-हनो हो घः पूर्वात्" 4 / 1 / 34 / इत्यतः पूर्वादित्यधिकाराद् द्वित्वे सति “ति चोपान्त्यातोऽनोदुः" 4 / 1 / 54 / इति पूर्वमुत्वम् / चर्त्तिरित्यत्र द्वित्वाऽसम्भवाद् द्वित्वाभावेपि दृश्यम् // 2 कुरुषु चरति इति अधिकरण एव प्रत्ययः,अनाधारे तु"भिक्षा-सेना-ऽऽदायात्" 5 / 1 / 139 / इति आरम्भः। आधारादित्येव कुरूंश्चरति, अत्र न्यासकारः 'प्राप्यात् कर्मणः क्वचिदण् भवतीति यदि अग् आनीयते तदा समासोऽपि भवति, तथा च कुरुचारः पञ्चालचारः इत्यपि' इति आह॥ 3 सेनया वा चरति सेनाचर इत्यपि विग्रहः // 4 गृहीत्वा इत्यर्थः, द्वितीयविग्रहपक्षे आदानं कृत्वा चरतीत्यर्थः, किमादायेत्यविवव तत्र // 5 एतद्वचनमेव प्रमाणं गणपाठेऽदर्शनात् / / 6 घत्रि चारः। च संपा१।। 7 चरणं चर्या, चरन्ति अनयेति वा॥ 8 परिचरणं परिचर्या, परिचरन्ति अनयेति वा। केचित्तु भावे एव मन्यन्ते, यदाह वररुचिः "परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम्" इति पा०३।३।१०। सूत्रस्य वार्तिके // 9 गावश्चरन्ति अस्मिन्निति गोचरो देशः, व्युत्पत्तिमात्रं चेदम् , विषयस्य तु सञ्ज्ञा, तेन 'अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम्' (न्यायावतार) इत्यादि सिध्येत् // 10 सञ्चरन्तेऽनेन इति सञ्चरः // 11 चरतीति चराचरः, पक्षे चरः॥ 12 चरन्ति अस्माद् देव-पितृ-भूतानि इति भीमादित्वादपादाने साधु:-उणादि 726 सूत्रवृत्तौ।