________________ आचार्यश्रीहेमचन्द्रविरचिते [ धा०५८ अथ शान्तः सेट् च // '58 ईशिक् ऐश्वर्य' / " स्मृत्यर्थः " 2 / 2 / 11 इति वा कर्मणः कर्मत्वे, " शेषे० " 2 / 2 / 81 इति षष्ठयां भुव ईष्टे, भुवमीष्टे / “ईशीड० " 4 / 4 / 87 इति इटि ईशिषे, ईशिध्वे, ईशिष्य, ईशिध्वम् / स्वसाहचर्येण पञ्चमीध्वमो ग्रहणात् ह्यस्तनीध्वमीडभावे " यजसृज० " 2 / 1187 इति शस्य षत्वे, " तवर्गस्य." 1 / 3 / 60 इति धस्य ढत्वे, " तृतीयस्तृतीय० // 1 / 3 / 49 इति पस्य डत्वे " स्वरादेस्तासु" 4 / 4 / 31 इति वृद्धौ ऐड्ढ्वम् / " गुरुनाम्यादेः०" 3 / 4 / 48 इति परोक्षाया आमि ईशाञ्चक्रे / ईशिता, ईशितुम् / " नाम्युपान्त्य०" 5 / 1154 इति के ईशः / आनशि ईशानः / " स्थेश० " 5 / 2 / 81 इति वरे इष्टे इत्येवंशीलः ईश्वरः / स्त्रियामापि ईश्वरा / ईश्वरी इति तु " अश्नोतेरीच्चादेः" (उ० 442 ) इति वरटि ड्याम् / क्ते ईशितः / "क्तेटो." 5 / 3 / 106 इत्यः० ईशा / उणादौ " युयुजि०" (उ० 277) इति किति आने ईशानः // अथ सान्ताः पञ्च सेटश्च // '59 वसिक आच्छादने' / वस्ते पटम् / क्थे वस्यते / " अनादेशादेः० " 4 / 1 / 24 इति एत्वस्य द्वित्वाभावस्य च "न शस०" 4130 इति प्रतिषेधे ववसे, ववसाते, वसिरे / वसितः, वसितवान् / आनशि वसानः / करणेऽनटि वसनम् / " इङितो०" 5 / 2 / 44 इत्यने वसनशीलो वसनः / वसित्वा / उणादौ " प्लुज्ञा० " (उ० 646) इति तौ वस्तिः मूत्राधारश्चर्मपुटः / “ट्" ( उ० 446 ) इति त्रुटि वस्त्रम् / " वस्त्यगिभ्यां णित् " ( उ० 970) इति असि वासः / वसं निवासे [ 1999 ] वसति, वस्ता, उषितः, उषित्वा // '60 आङ:- शासूकि इच्छायाम् ' / आङ इति आपूर्व एवायं प्रयोज्यो न केवलो नाप्यन्योपसर्गपूर्व इत्येवमर्थम् / " क्वौ" 4 / 4 / 119 इत्येव सिद्धे "आङः०" 4 / 4 / 120 इति वचनं यावेवाङपूर्वस्य शास्तेः आस इसिति नियमार्थम् / तेन "इसासः शासो०" 4 / 4 / 118 इति इसमावे आशास्ते / क्ये आशास्यते / " शास्त्यमुवक्ति० " 3 / 4 / 60 इत्यत्र शास्तः एव ग्रहणात् अङभावे आशाशिष्ट / " उपान्त्यस्या० " 4 / 2 / 35 इत्यत्रापि शास्तेः एव प्रतिषेधात् णौ डे हूस्वे 1. अन्ये तु आङ्पूर्वकत्वं प्रायिक, तेन प्रशास्महे इत्यपि सिद्धमित्याहुः (है. प्र. पृ.६५७)।