________________ 63 ] धातुपारायणे अदादयः (2) [ 187 आशीशसत् / अस्यापि हस्वप्रतिषेध इत्यन्ये, तन्मते आशशासत् / आशासिता, आशासितुम् / अदित्वात् वित्व वेट् , अत एव चोत्तरपदान्तस्यापि क्त्वो यवभावः / यपि हि स्तायशिदभावादिटः प्राप्तिरेव नास्ति आशास्त्वा, आशासित्वा / यपमेव इच्छन्त्येके आशास्य / अनू दिदयमित्यन्ये / वेट्त्वात् क्तयोर्नेट् , आशास्तः, आशास्तवान् / येषां नोदित् तन्मते वेट्वाभावाद् इटि आशासितः, आशासितवान् / " इडितो." 5 / 2 / 44 इत्यने आशासनशीलः आशासनः / “क्रुत्संपदा०" 5 / 3 / 114 इति विपि आशीः / “वादिभ्यः" 5 / 3 / 92 इति क्तौ आशास्तिः / शासक् अनुशिष्टौ [ 2 / 37 ] शास्ति, शिष्यते, अशशासत् // '61 आसिक उपवेशने' / आस्ते / “कालाध्व०" 2 / 2 / 23 इति कर्मत्वे मासमास्ते / " अधेः शीङ्" 2 / 2 / 20 इति आधारस्य कर्मन्वे ग्राममध्यास्ते / "दयाया० " 3 / 4 / 47 इति आमि आसाञ्चक्र / “गत्यर्थाकर्मक०" 5 / 1 / 11 इति वा कर्तरि ते आसितश्चैत्रः / पक्षे भावे आसितं चैत्रेण / साप्यात् " श्लिषशी०" 5 / 1 / 9 इति वा कर्तरि क्ते उपासितो गुरुं शिष्यः, पक्षे कर्मणि उपासितो गुरुः शिष्येण / आसिता, आसितुम् / आनशि निपातनाद् आसीनः / "आस्यटि०" 5 / 397 इति क्यपि आस्या / “णिवेच्या०" 5 / 3 / 111 इति अने आसना, उपासना / " शृवादिभ्यः" 5 / 3 / 92 इति क्तौ उपास्तिः // _ '62 कसुकि गतिशातनयोः' / उदित्त्वान्ने कंस्ते, चकंसे, कंसिता / यङि चाकंस्यते / 'यङ्लुपि चाकंस्ति, चाकंसीति / अचि घनि वा कंसः / "क्तेटो." 5 / 3 / 106 इति अः, कंसा // '63 णिसुकि चुम्बने ' / उदिवाने, “पाठे० " 2 / 3 / 97 इति नत्वे च निस्ते / णोपदेशत्वाद् " अदुरुपसर्गा०" 2 / 3 / 77 इति णत्वे प्रणिस्ते परिणिस्ते / " नाम्यन्तस्था० " 2 / 3 / 15 इत्यत्र शिटा नकारेण 'चान्तरेऽपि इति प्रत्येक वाक्यसमाप्तेः इष्टत्वात् द्वयव्यवधाने षत्वाभावे निस्से / निनिसे, निसिता, निसितुम् / यङि नेनिस्यते / यङ्लुपि नेनिसीति, नेनिस्ति / “ऋवर्ण० " 5 / 1 / 17 इति ध्यणि निस्यम् / अचि घनि वा निसः / " निसनिक्षनिन्दः कृति वा " 2 / 3 / 84 इति वा णत्वे प्रणिसनीयम् , प्रनिसनीयम् , प्रणिसनम् , प्रनिसनम् / कृतोऽन्यत्रापि णत्वविकल्प इत्यन्ये, तन्मते प्रणिस्ते प्रनिस्ते, प्रणिसाते प्रनिसाते, प्रणिनिसे प्रनिनिसे // 1. यङ्लुपि चाकंसीति इति मु० // 2. वाऽन्त इति मु० //