________________ 248 ] आचार्य श्रीहेमचन्द्रविरचिते [ धा०२ इति वा किति अने भृजनं पाकः, भ्रञ्जनः पावकः / " जिभृमृ० " (उ० 447) इति त्रटि वृद्धौ च भ्राष्ट्रम् / " स्पशिभ्रस्जेः स्लुक् च" ( उ० 731) इति किदुः, भृगुः / “कृषिचमि० " ( उ० 829) इति ऊः, भजूयवविकारः // अथ पान्तोऽनिट् च // '3 क्षिपीत् प्रेरणे' / क्षिपते, क्षिपति / फलवकर्तरि आत्मनेपदापवादे " प्रत्यभ्यतेः" 3 / 3 / 102 इति परस्मैपदे प्रतिक्षिपति, अभिक्षिपति, अतिक्षिपति, चिक्षिपे, चिक्षेप / अनुस्वारेवान्चेटू , क्षेप्ता, क्षिप्त: / " नाम्युपान्त्य० " 5 / 1154 इति के क्षिपः / "सिगृधि०" 5 / 2 / 32 इति क्नो क्षेपशीलः 'क्षिप्नुः / " क्षिपरटः" 5 / 2 / 66 इति घिनणि परिक्षेपी अम्भसाम् / " वादेच० " 5 / 2 / 67 इति णके परिक्षेपकः / उणादौ " ध्रुधून्दि०" ( उ० 29) इति किति अके क्षिपकः वायुः / क्षिपकादित्वादित्वाभावे क्षिपका आयुधम् / " ऋज्यजि." ( उ० 388) इति किति रे क्षिप्रम् / " क्षिपेः कित्" ( उ० 642 ) इति अणौ 'क्षिपणिः हेतिः / " क्षिपेरणुक " ( उ० 770 ) क्षिपणुः / क्षिपंच प्रेरणे [ 3 / 15 ], क्षिप्यति // .. अथ शान्तोऽनिट् च // '4 दिशीत् अतिसर्जने' / अतिसर्जन त्यागः / दिशते, दिशति, दिदिशे, दिदेश / अनुस्वारेवान्नेट , देष्टा, आदिष्टः; दिष्टं दैवम् / "क्रुत्संपदा०" 5 / 3 / 114 इति क्विपि " ऋत्विदिश्" 2 / 1 / 69 इति पापवादे गे दिश्यते सा इति दिक् / भिदायङि दिशा / " थादिभ्यः " 5 / 3 / 92 इति क्तौ दिष्टिः वितस्तिः / " नाम्ना ग्रहा." 5 / 4 / 83 इति णमि नामाऽऽदेश दत्ते; "नृतीयोक्त वा" 3 / 1 / 50 इति वा समास', पक्षे नामानि आदेशम् / उणादौ "मिथिदिशिभ्यस्थ-य-ट्याश्चान्ताः" ( उ० 601 ) इति आः, दिष्ट्या आनन्दोक्तो निपातः // अथ षान्तोऽनिद च // '5 कृषीत विलेखने ' / कृपते, कृपति, चणे, चकर्ष / " स्पृशमृश०" 3 / 4 / 54 इति वा सिचि "स्पृशादि०" 4 / 4 / 112 इति वा अकारान्ते अक्राक्षीत् ; पक्षे " हशिटो० " 3 / 4 / 55 इति सकि अकृक्षत् / अनुस्वारेच्चान्नेट , क्रष्टा, 1. क्षिप्णुः इति मु० // 2. लोके गोफणि इति लिं दुर्ग. 45 //