________________ तुदादयः (5) अथ तुदादयस्तितो वर्णक्रमेण प्रदर्श्यन्ते / तत्र प्रसिद्धधनुरोधेनाऽऽदौ '1 तुदीत् व्यथने' / तित्वं तुदादित्वज्ञापनार्थ सर्वत्र ज्ञेयम् / ईदित्वात् " ईगितः " 3 / 3 / 95 इति फलवकर्तरि आत्मनेपदे " तुदादेः शः" 3 / 4 / 81 इति शे तस्य " शिदवित् " 43 / 20 इति ङिच्चाद् गुणाभावे तुदते / फलवतोऽन्यत्र "शेषात्" 3 / 3 / 100 इति परस्मैपदे तुदति, तुतुदे, तुतोद / अनुस्वारेवाबेट् , तोता, तुन्नः / " नाम्युपान्त्य०" 51154 इति के तुदः / “बहुविधु०" 5 / 1 / 124 इति खशि बहुन्तुदः, विधुन्तुदः, अरुन्तुदः, तिलन्तुदः / शतरि " अवर्णादश्नो०" 2 / 2 / 115 इति वाऽन्तादेशे तुदती तुदन्ती स्त्री कुले वा / " अजातेः०" 5 / 1 / 154 इति णिनि शृङ्खलतोदी / “नीदाव०" 5 / 2 / 88 इति करणे त्रटि तोत्रम् / करणे पनि प्रतोदः / उणादौ 'तुदिमिदि०" (उ० 124) इति छे तुच्छः / " नाम्युपान्त्य 0 " (उ० 609) इति किद् इः, "तुदीवर्मत्या." 6 / 3 / 218 इति सूत्र निर्देशाद् दीर्घे " इतोऽकृत्यर्थात् " 2 / 4 / 32 इति ख्यां तूदी नाम ग्रामः / " तुदादिविषि० " ( उ० 5) इति किद् अः, तुदः / नीनूरमि०" ( उ० 227 ) इति किति थे तुत्थम् / " तुदादिवृजि०" ( उ० 273) इति किति अने तुदनः // अथ जान्तोऽनिट् च // '2 भ्रस्जीत् पाके / “ग्रहबश्च० " 41184 इति वृति “सस्य शो" 13 / 61 इति शे " तृतीयस्तृतीय०" 1 / 3 / 49 इति शस्य जे भृजते, भृजति / अशिति " भृजो मर्ज " 4 / 46 इति वा भर्जसंयोगान्तत्वाद् " इन्ध्यसंयोगा." 4 / 3 / 21 इति कित्त्वाभावाद् वृदभावे बभजे; पक्षे बभ्रजे; वर्ज, वभ्रज / अनुस्वारेच्चान्नेट् , भ्रष्टा, भी, भृष्टः, भृष्टवान् / " इवृध०" 4 / 4 / 47 इति सनि वेटि बिभ्रजिषति. विभ्रक्षति / भर्जादेशे विभर्जिषति; पक्षे " यजसृज०” 2 / 1187 इति पत्वे विभक्षति / "ऋवर्ण" 5 / 1 / 17 इति ध्यणि "तनिट." 4 / 1 / 117 इति गत्वे " तृतीयस्तृतीय०" 113 / 49 इति सस्य दत्वे भ्रद्यः / भर्यः / कर्मणोऽणि "नाम्न्युत्तर० " 3 / 2 / 107 इति उदादेशे उदभ्रञ्जः / मीमादित्वादपादाने क्तौ भृज्यतेऽस्याः भृष्टिः / उणादौ " मधूभू० " ( उ० 274)