________________ सम्पादनोपयुक्तग्रन्थसूचिः . ग्रन्थाः अनेकार्थसमहः (कैरवकटीका युतः ) अभिधानचिन्तामणिः ( स्वोपज्ञवृत्तियुतः ) अमरकोशः (व्याख्यासुधाव्याख्यायुतः) आख्यात चन्द्रिका उणादिविवरणम् / कविकल्पद्रुमः [वोपदेवरचितः, दुर्गादासकृतधातुदीपिकाव्याख्यासमेतः] कविरहस्य काशकृत्स्न धातुव्याख्यानम् (चन्नवीरकविकृतकर्नाटकटीकायाः संस्कृतरूपान्तरम् , *प्र. भारतीय प्राच्यविद्या प्रतिष्ठान-अजमेर) . काव्यप्रकाशः काव्यालङ्कारसूत्राणि (वामनकृतानि) काशिका वृत्तिः कीरातार्जुनीयकाव्यम् कुमारसम्भवकाव्यम् क्रियारत्नसमुच्चयः क्षीरतरङ्गिणी (क्षीरस्वामिविरचिता प्र. रामलालकपूर ट्रस्ट . अमृतसर) गणरत्नमहोदधिः चान्द्रव्याकरण (प्र. राजस्थानप्राच्यविद्याप्रतिष्ठान ) जैन साहित्यका बृहद् इतिहास भा. 5 (प्र. पार्श्वनाथ विद्याश्रम शोध संस्थान) देवम् (पुरुषकारवार्तिकयुतम्) म्याश्रयकाव्यम् (सटीकम् ) धातुकाव्य धातुप्रदीपः (प्र. वीरेन्द्र रीसर्च सोसायटी राजशाही) * इदं तु ध्येयम्-पृ. 1-112 पर्यन्त ग्रन्थटिप्पने प्रयुक्तग्रन्थानां पृष्ठाकाः कस्य संस्करणस्य इति न जानीमः / अत्र तु शेषग्रन्थोप्रयुक्तग्रन्थपृष्ठाः यस्य यस्य संस्करणस्य तस्यैव प्रदर्शनम् //