________________ 256 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० २६कत्वाभावे अर्यः / बाहुलकात् कर्तरि करणे वा " क्रुत्संपदा०" 5 / 3 / 114 इति क्निपि ऋक् / अचिः इति तु ' रुच्यचि०" ( उ० 987) इति इसि अर्चेः // '27 ओवस्चौत् छेदने' / दन्त्योपान्त्योऽयम् / " सस्य शषौ" 11361 इति शे " ग्रहबश्च० " 431184 इति वृति वृश्चति / वव्रश्च / संयोगान्तत्वाद् " इन्ध्यसंयोगात्" 4 / 3 / 21 इति कित्त्वाभावान स्वृत् , वव्रश्चतुः, वव्रश्चुः / औदित्वाद् वेट् , “संयोगस्यादौ० " 2 / 1188 इति शस्य लुकि " यजसृज०". 2 / 187 इति चस्य षत्वे व्रष्टा / पक्षे व्रश्चिता / वेट्त्वात् क्तयोर्नेट् , “सूयत्याद्यो" 4 / 2 / 70 इति तस्य नत्वे "क्तादेशोऽषि" 2 / 161 इति नस्याऽसिद्धत्वेन सस्य लुकि चस्य कत्वे च वृक्णः, वृक्णवान् / ' अषि' इति वचनात् षत्वे कर्तव्ये नत्वं सिद्धमेव इति धुडभावाद् " यजसृज०" 221187 इति न पत्वम् / कित्व " जुत्रश्च० " 4 / 4 / 41 इति इटि "कृत्वा" 4 / 3 / 29 इति कित्त्वाभावान वृद् , वश्चित्वा / विपि मूलवृट् / उणादौ " पापुलि.” (उ० 41) इति किति इके वृश्चिकः / ऋजिरिषि० " ( उ० 567 ) इति किति से वृक्षः // .. . अथ छान्ताः षट् प्रछंवर्जाः सेटश्च // '28 ऋछत् इन्द्रियप्रलयमूर्तिभावयोः' / इन्द्रियाणां प्रलये मोहे मूर्तिभावे च / गतावप्यन्ये / " स्वरेभ्यः" 1 / 3 / 30 इति छस्य द्वित्वे ऋच्छति / " समो गमृच्छि० " 3 / 3 / 84 इति आत्मनेपदे समृच्छते / " गुरुनाम्यादे” 3 / 4 / 48 इत्यत्र ऋछो वर्जनाद् आमभावे " स्कृच्छ्तो०" 4 / 3 / 8 इति गुणे " अनातो." 4 / 1169 इति पूर्वस्य आत्वे ने च आनछे, आनछतुः, आनछुः / ऋच्छिता, क्रिच्छितः, ऋचिच्छिषति // ___29 विछत् गतौ' / " स्वरेभ्यः " 1 / 3 / 30 इति छस्य द्वित्वे "अशवि ते वा" 3 / 4 / 4 इति वा आये विच्छायति, विच्छति, विच्छिता, विच्छायिता / शतरि " अवर्णादश्नो." 21115 इति वा अन्तादेशे विच्छती, विच्छन्ती स्त्री कुले वा / द्रमिलास्तु शे नित्यमायं तुदादिपाठवला'चायव्यवायेऽपि पक्षेऽन्ताभावमिच्छन्ति विच्छायन्ती, विच्छायती; यथा जुगुप्सते इति सना व्यवधानेऽपि आत्मनेपदम् / विच्छो नङ् [ 5 / 3 / 86 ], विश्नः / विछण् भासार्थः, विच्छयति // 1. चाय् इति मु० //