________________ 176 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० ४१इति कर्मण्यसति आत्मनेपदे संवित्ते संविदाते / “वेत्तेनवा" 4 / 2 / 116 इत्यन्तो वा रति संविद्रते, पक्षे " अनतोन्तो०" 4 / 2 / 114 इत्यति संविदते / सति आप्ये " शेषात् " 3 / 3 / 100 इति परस्मैपदे संवेत्ति शास्त्रम् / “सिविदो०" 4 / 3 / 92 इति शिदनः पुसि अविदुः / " वेत्तेः कित्" 3 / 4 / 51 इति परोक्षाया वा आमि विदाञ्चकार, विवेद “पञ्चम्याः कृगः" 3 / 4 / 52 इति पञ्चम्या वा आमि कुग एव तदन्तस्याऽनुप्रयोगे च विदाङ्करोतु, विदाङ्करवाणि, कित्त्वात् न गुणः; पक्षे वेत्तु, वेदानि / " व्यजनाद् देः०" 4 / 3 / 78 इति दे कि सः अवेत् / “सेः सद्धां." 4 / 3 / 79 इति सेलुकि दो वा रुत्वे च अवेः त्वम् , अवेत् त्वम् / वेदिता, विदितः, विदितवान् / “वो व्यञ्जनादे०" 4 / 3 / 25 इति विकल्पाऽपवादे “रुदविद०" 4 / 3 / 32 इति क्त्वासनोः कित्त्वे विदित्वा, विविदिषति / “नाम्युपान्त्य" 5 / 1154 इति के विदः / णौ " साहिसाति०" 5 / 1 / 59 इति शे वेदयः / विपि वित् , वेदवित् / “तत्र क्वसु" 5 / 2 / 2 इति क्वसौ विविद्वान् / " स्क्रसृवृ०" 4 / 4 / 81 इति इटः " घसेकस्वरा०" 4 / 4 / 82 इति नियमादत्राऽभावः / “गमहन०" 4 / 4 / 83 इति वेत्तेः अपि वेट इत्येके, तन्मते विविदिवान् , विविद्वान् / " वा वेत्तेः क्वसुः" 5 / 2 / 22 विद्वान् , विदन् / " वेत्तिच्छिद०" 5 / 2 / 75 इति किति घुरे वेदनशीलो विदुरः / " विन्द्विच्छू" 5 / 2 / 34 इति निपातनाद् उः, वेदनशीलो विन्दु / घनि वेदः / स्त्रियां ,भावाकोंः नाम्नि " समज० " 5 / 3 / 99 इति क्यपि विद्या / “णिवेच्या०" 5 / 3 / 111 इत्यने वेदना / करणाधारे पुनाम्नि " व्यञ्जनाद्" 5 / 3 / 132 इति घनि वेदः / " विदग्भ्यः " 5454 इति णमि अतिथिवेदं भोजयति / उणादौ " विदिमिदि०" ( उ० 234 ) इति कित्यथे. विदथो ज्ञानी / “विदिवृत्तेर्वा" (उ० 610) इति वा किद् इ., विदिः शिल्पी,. वेदिः इज्यादिस्थानम् / " अस्" ( उ० 952) इत्यसि नखादित्वात् अदभावे नवेदाः, सर्ववेदाः, सर्वस्वदक्षिणक्रतुयाजी / यस्तु ओष्ठयादिः जलकणवाची 'बिन्दुः स विन्देः " भृमृत." ( उ० 716) इत्यौ / विदिच सत्तायाम् [3 / 115] विद्यते / विद्लन्ती लाभे [5 / 8 ] विन्दते, विन्दति / विदिप विचारणे [ 6 / 25 ] विन्ते / विदिण चेतनाख्याननिवासेषु [ 9 / 242 ] वेदयते // ___1. उणादि विवरणे विदु अवयवे, विन्दुः विप्नुट् / अ. चि. टीकायां 'बिदु अवयवे बिन्दति, बिन्दुः, पुंलिङ्गः, " भृमृत" ( उणा० 716) इत्युः [ 4 // 155 ] धातु पाठे 14310 विदु अवयवे इत्यस्ति //